SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ मिह सुखायै च । महीङ् पृष्टौ पूजायां च २ । महीयते । हृणी रोपलज्जयोः ३ । हृणीयते । वेइ लाइ धौर्त्य पूर्वभाषे स्वप्ने च ४ । मन्तु रोषवैमनस्ययोः ५ । अपराधे इत्येके । मन्तूयति । वल्गु माधुर्यपूजयोः ६ । अम् मानसोपतापे । ७ । असूयति । असू असूग् इत्येके । अन्ये तु असूर दोषाविष्कृतौ रोगे चेत्याहुः । वेट्, लोट् वेदवत् । लाइ जीवने इत्येके। वेट् लाट् इत्यन्ये । लिटू अल्पार्थे कुत्सायां च ९। लोट् दीप्तौ १० । लेट् लोट् धौर्त्य पूर्वभावे स्वप्ने चेत्यन्ये । लेला दीप्तावित्यपि केचित् । उरसू ऐश्वर्ये ११ । उरस्यति । उषसू प्रभातीभावे १२ । इरस् ईर्ष्यायाम् १३ । इरज् इरगियपि केचित् । तिरस् अन्तर्धी १४ । इयम् इमसू असू पयस् प्रसृतौ १५ । सम्भूयस् प्रभूतभावे १६ । दुवम् परितापपरिचरणयोः १७ | दुरज् भिषज् चिकित्सायाम् १८ । भिष्णुक् उपसेवायाम् । १९ । रेखा श्लाघासादनयोः २० । लेखा विलासस्खलनयोः २१ । अदन्तोऽयमित्यपरे । एका वेला केला खेला बिलासे २२ । इलेत्यन्ये । खलू इत्येके । गोधा मेधा आनुग्रहणे २३ । मगध परिवेष्टने २४ । नीचदास्य इत्यन्ये । इरध इषुध शरधारणे । २५ । कुषुभ् क्षेपे २६ । सुख दुःख तत्क्रियायाम् २७ । अगद नीरोगत्वे २८ । गद्गद वाक्स्खलने २९ । गद्गदिङित्येके । तरणवरण गतौ । ३० । उरण तुरण त्वराया ३१ । पुरण गतौ ३२ । भुरण धारणपोषणयुद्धेषु ३३ । चुरण मतिचौर्ययोः ३४ । भरण प्रसिद्धार्थः ३५ | तपुस् तम्पस् दुःखार्थी ३६ । तन्तस पम्पस इत्यन्यत्र । अरर आराकर्म्मणि ३७ । सपर पूजायाम ३८ | समर युद्धे ३९ ॥ इति श्रीतपोगच्छाचार्यविजय देवसूरि विजयसिंहसूरि पट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धि विजयचरणकमलमिलिन्दायमानान्तेवासि संविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजयने मिसूरिविरचितायां वृहद्धेमप्रभायां कण्ड्वादयः ॥ ॥ अथ प्रत्ययमाला ॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy