________________
यति । आमुमुयत् । हलि कलिं वा गृह्णाति । हलयति । कलयति । अजहलत् । अचकलत् । नात्र सन्वद्भावदीघौं, ६ & नामिनोऽकलिहलेरिति वृद्ध्यभावेन समानळोपित्वात् । स्वश्वम् । स्वश्वयति । स्वाशश्वत । भुवमाचष्टे भावयति । अबी
भवत् । भ्रुवम् । भ्रावयति । अवुभ्रवत् । श्रियम् । अशिश्रयत् । गाम अजूगवत् । रायम, अरीरयत् । नावम, अनूनवव
। करिमाचष्टे करयति । अचकरत् । भ्रातरं भ्रातयति । अनर्थकत्वात्तृशब्दलोपो न । दरदमाचष्टे दारदयति । एनीम, ५२/
एसयति । ऐततत् ॥ व्रताद्भुजितभिवृश्यो॥३।४। ४३ ।। कगादिष्वर्थेषु णिजू बहुलम् ।। व्रत शास्त्रविहितो नियमः । पय एव मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा पयो व्रतयति । सावद्यान्नं मया न भोक्तव्यमिति व्रतं करोति गृह्णाति वा सावद्यान्नं व्रतयति । अर्थनियमार्थ आरम्भः ॥ सत्यार्थवेदस्याः॥ ३ । ४ । ४४ ॥ णिच् तत्सन्नियोगे । सत्यापयति । अर्थापयति । आर्तीथपत । वेदापयति ॥ श्वताश्वाश्वतरगालोडिताहरकस्याश्वतरेतक लुकू ।।३।४।४५ ।। णिच् संनियोगे। श्वेताश्चमाचष्टे करोति तेनातिक्रामति वा श्वतयति । अश्वयति । गालोत्यति । आहरयति लुगर्थे वचनम् । णिच् तु पूर्वण सिख एव । इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तवासिसंविग्नशाखीयतपोगच्छाचार्यभहारकश्री.
विजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां नामधातुमक्रिया ॥
555555
MUSINES
॥अथ कण्ड्वादयः॥ कण्डूग् गात्रविधपणे १ ॥ धातोः कण्ड्वादेयं ॥३।४।८॥ स्वार्थे । द्विविधाः कण्ड्वादयः । धातवो नामानि च । कण्डूयति । कण्डूयते । धातोरिति किम् ? । कण्डूः । यकः किश्चाद्धातोरेवाय विधिः धातुग्रहणमुत्तरार्थ