________________
RSSSSSSSSSSSSS
४ वसवयति इत्यपि मतान्तरे। श्रीमन्ती श्रीमन्तं वाश्रययति। संज्ञापूर्वकत्वान्न वृद्धिाअशिश्रयत् । अल्पं युवानं वा कनयति । पक्षे अल्पयति । यवयति । अयुयवत्। स्थूलं स्थवयति । दवयति । कथं दुरयत्यवनते विवस्वतीति ? दूरमतति अयते वा दुरात् तं कुर्वन्तीत्यर्थः । इसयति । क्षेपयति । क्षोदयति । अचुलोदत् । श्रयति । ज्ययति । साधयति । अससाधत् । नेदयति । प्रियमाचष्टे प्रापयति । स्थापयति । स्फापयति । वरयति । गरयति । वंहयति । त्रपयति । द्राघयति । वर्षयति । वृन्दयति । प्रथयति । अपप्रथत । म्रदयति । भ्रशयति । क्रशयति । द्रढयति । परिव्रढयति । बहून्, भूय. यति । भावयतीति केचित् । बहयतीत्यन्ये । ऊढिमाचष्टे, ऊढयति । औजिढत् । ढत्वादीनामसवाडतिशब्दस्य द्वित्वम् । केचित्त औडिढत् इतीच्छन्ति । ऊढमाख्यत् । औजदत् । औडढत् इत्यन्ये । स्वयति । त्वां मा वाचष्टे । त्वदयति । मदयति । नित्यत्वादन्त्यस्वरादिलोपात्माक् त्वमादेशेऽन्तरङ्गत्वाल्लुगस्यादेत्यपदे इत्यकारस्य लुकि नैकस्वरस्पेति निषेधादन्त्यस्यरादेलग् न । वात्माकृतं बलीय इति त्वनित्यम् । त्वापयति मापयतीत्यन्ये । त्वादयति । मादयतीत्यपरे । युवामावां वा आचष्टे युष्मयति । अस्मयति । विद्वांसं विद्धयति । णिवर्जनान्नोष् । विदावयतीत्यन्ये । विदयतीत्यपरे। श्वान श्वानयति । शावयतीत्यन्ये । शुनयतीत्यपरे । उदश्चपाचष्टे उदयति । णिवर्जनान्नोदीचाउदायत्
। उदयत् । उदीचयतीत्यन्ये । प्रत्यञ्च प्रत्ययति । प्रत्यायत् । प्रतीचयतीत्यन्ये । दध्यश्चम् दध्ययति । स्वरव्यअनयो४ रभेदन्यायेन स्वरस्थानिकत्वादन्त्यस्वरादिलुचः स्थानिवत्वान्न वृद्धिः । मतान्तरे न वृद्धिरिति निषेधाज्ञा । यत्वे तु न
स्थानिवद्भावः । न संधिङीति निषेधात् । अदध्ययत् । अददध्यत् । सम्यञ्च सम्ययति । समीचयतीत्यन्ये । समिआयत । सम्यायत् । तिर्यञ्चं तिर्ययति । अन्त्यस्वरादिलोपस्य बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरिः। अतितिर्यत । विशययतीत्यन्ये । सध्रयञ्चं सध्रयति । अससध्रयत् । सध्राययतीत्यन्ये । विष्वद्यश्च विष्वधयति । अविविष्वद्यत । देवाचं देवव्ययति । अदिदेवद्रयत् । अदद्यञ्चम् । अदद्धयति । अदमुयश्चम् । अदमुयति । अमुमुयञ्चम् । अमुम
ॐब