________________
हेमप्रभा
१६१
प्राचीनोक्त्यनुशीलिते परिचितन्यायप्रयोगास्पदे, मान्यामान्यदलप्रकार भजनोद्बोधांकुरोल्लासके । ग्रन्थे शाब्दिकसम्प्रदायघटिते शुद्धिं कृतप्रश्रयाः, कुर्वन्वत्र बुधाः प्रमादपतितान् दोषान् प्रणुध स्फुटम् ॥ २ ॥ | दुर्भेद्यान्तरगाढप्रष्ठतिमिरध्वंसप्रगल्भोयमं, ज्ञानं यस्य समस्तत्रस्तुविषयं निर्बाधमुद्योतते ।
| तस्यापश्चिमतीर्थकर्तु रमराधीशादिलब्धस्तुतेः, पट्टं धर्मधुरन्धरं विजयते नित्यप्रबन्धोदयम् ||३|| | निर्ग्रन्थाभिधगच्छतामुपनयन् यस्मिन् सुधर्माप्रभुः, कीर्तिस्तम्भ इवोल्ललास जगति स्याद्वादमानोन्नतेः ॥ यत्राभूदनु कोटिगच्छघटनादक्षोऽग्रणीधमता,
सूरिः सुस्थितसंज्ञकः श्रुतनिधिः कीर्तिप्रतापोज्ज्वलः ॥४॥ * यस्मिन्नागमविस्तृताम्बुधिमहोल्लासोदयस्सुरिराट्, चन्द्रश्चन्द्रमिवोज्ज्वलं नयनिधिश्चन्द्राख्यगच्छं व्यधात् ॥ यत्रानु प्रथितं प्रभावधिषणः सामन्तभद्राभिधः,
495496726
प्रशस्तिः
१६१