________________
RA%A
म्येऽन्वचा ॥ ५।४८८ ॥ अव्ययेन योगे तुल्यक कार्याद वो गम्ये धातोः सम्बस्थे तवाणमौ । अन्वगभूत्वा अन्वग्भूय अन्नम्भावमास्ते । आनुलोम्य इति किम् ? । अन्वगभूत्वा विजयते पश्चाभूत्वेत्यर्थः॥
॥ 900-450*40*50-1400-145KON
इतिश्रीतपागच्छाचार्यश्रीविजयदेवमूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगी.
तार्थत्वादिगुणोपेतश्रीवृद्धिचन्द्रापरनामश्रीवृद्धिविजयचरणकमलमिलिन्दायमा.. -2 नान्तवासिसंविग्नशाखीय तपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायो
. वृहद्धेमप्रभायां उत्तरकृदन्तप्रकरणम् ॥
SHASIRECRA
5I
-अथ प्रशस्तिः :सवर्णोल्लसिताऽभितोप्यनुगता सन्धि सलिङ्गाव्ययाऽऽख्याता तद्धितप्रत्ययैरनुसृता धातौ समासे परा। या कृत्प्रत्ययबुद्धिरर्थनिकरे योग्यप्रथा कारके, सा स्पष्टाकृतिलक्षितास्त्विह मुदे हेमप्रभषा सताम् ॥ १ ॥