________________
राः। रायौ । राभ्याम् । रासु । हे राः। एवं सुराः । अतिराः । इत्यैदन्ताः॥ ओत औः॥१।४।७४ ॥ घुटि । | गौः । गावौ । गावः । विहितविशेषणाद् ओकारविधानसामर्थ्याच चित्रगवः । द्यौः। द्यावौ । द्यावः । प्रियद्यौः । लुना
तेर्विचि गुणे, लौः। ओतः किम् । चित्रगुः, इत्यत्र नौत्वम् ॥ आ अम् शसोऽता॥१।४।७५ ॥ ओतः । गाम् । | मुगाम् । गाः । द्याम् । स्यादावित्येव । अचिनवम् । इत्योदन्ताः । सुनौः । सुनावौ । सुनावः । इत्यादि । इत्यौदन्ताः॥
॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परापतिष्ठितगीतार्थत्वादिगुणोपे
तवृदिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां स्वरान्ताः पुल्लिङ्गाः॥
SACRACHCOMGANGACANCIECRUAROSA
॥ अथ स्वरान्ताः स्त्रीलिङ्गनः॥
॥ दीर्घड्याविति से कि पद्मा ॥ ॥औता॥१।४।२०॥ आबन्तस्य स्वसम्बन्धिना सह एकारः। पद्मे । स्वसम्बन्धिना किम् । बहुखद्वौ ॥ टौस्येत् ॥१।४ । १९॥ आवन्तस्य स्वसम्बन्धिनि । पद्मया ॥ आपो ङितां यै यास् यास्याम् ।। १।४। १७॥ यथासङ्ख्य म् । पद्मायै । पद्मायाः २ । पद्मयोः २ । पद्मायाम् । एदापः ॥१।४। ४२॥ आमन्त्र्यार्थे सिना सह । हे पद्मे । एवं मालाशालाबहुखट्वामभृतयः । नित्यदिदित्यादिना इस्वे । हे अम्ब । हे मियाम्ब । द्विस्वरग्रहणादिह न । हे अम्बाडे ॥ सर्वादेर्डस्पूर्वाः॥१।४।१८ ॥ आवन्तस्य जितां ये यास् यास् यामः स्युः । सर्वस्यै । सर्वस्याः २१ सर्वस्याम् । द्वितीयस्यै । द्वितीयायै । तत्सम्बन्धिविज्ञानानेह । पियसायै । कर्मधारये, दक्षिण
नि । पद्मया ॥ आपोन्ना किम् । बहुख
ख्यम् । पद्मायै प