SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ कृतश्च ॥ अहन्पञ्चमस्य क्विक्डिति ॥ ४।।१०७॥ धुडादौ स्वरस्य दीर्घः । शम्यात इति शान्तिः । पञ्चमस्येति किम् ? । त्यक्त्वा । अहन्निति किम् ? | वृत्रहणि । धुटीत्येव । यम्यते । कश्चित्वाचारक्वावपि दीर्घत्वमिच्छति। तौ सनस्तिकि ॥ ४।२।६४ ॥ लुगातौ वा । षणू, सतिः । सातिः । सन्तिः । षण, सतिः । सातिः । सान्तिः। न तिकि दीर्घश्च ॥ ४।२।५८ ॥ यमिरम्यादीनां तनादीनां च लुक् । यन्तिः । रन्तिः। नन्तिः । गन्तिः । हन्तिः । मन्तिः । वन्तिः । तन्तिः । क्षन्तिः । क्षणिति लाक्षणिको णः । अन्यस्त्वौपदेशिकमिमं मन्यते । तन्मते क्षष्टिः वीरो भूयादिति वीरभूः। क्विए । देवदत्तः । क्तः। शर्ववर्मा । मन् । वर्द्धमानः ॥ कर्मणोऽण् ॥५।१।७२ ।। निवर्त्य विकार्यप्राप्यरूपाद् धातोः । अजाद्यपवादः । निर्वात् । कुम्भकारः । विकार्यात् । काणुलावः । प्राप्यात् वेदा. ध्यायः । ग्रामं गच्छतीत्यादौ प्राप्यकमणोऽनभिधानान । महान्तं कटं करोतीति सापेक्षत्वादनभिधानाच्च । तथा च बहुलाधिकारः। निवर्यविकार्याम्यामपि क्वचिन्न । संयोगं जनयति । वृक्ष छिनत्ति ॥ शीलिकामिभक्ष्याचरीक्षिक्षमो णः॥५॥१॥ ७३॥ कर्मणः । धर्मशीलः । धर्मशीला । धर्मकामा । वायुभक्षा । कल्याणाचारा । सुखप्रतीक्षा । बहुक्षमा । अल्पबन्तैः शीलादिभिर्बहुव्रीही धर्मशीलादयः सिध्यन्ति । अण्वाधनार्थ वचनम् । एवंप्रायेषु च बहवीद्याश्रयणे अम्भोतिगमेति स्यात् । अम्भोऽतिगामीति चेष्यते । कामीति ण्यन्तस्योपादानादण्यन्तादणेव,पयस्कामीति । ण्य. तस्य तु पयःकामेति । अत एव ण्यन्तनिर्देशादण्यन्तनिदेशे कृकमिकंसेत्यादौ केवलस्यैव कमेग्रहणम्॥गायोऽनुपसर्गात टक्॥१७४ ॥ कर्मणः । वक्रगः। वक्रगी। अनुपसर्गादिति किम् ? । चक्रसंगायः । गायतिनिर्देशाद्गाकन गृह्यते ॥सुराशीधोः पिवः॥५।११७५॥ कर्मणोऽनुपसर्गात टक । सुरापः। सुरापी । शुधुपी। संज्ञायां सुरापा । मुरापीति तु | पातिपिबत्योः। तत्र धात्वर्थस्य व्युत्पत्तिमात्रार्थत्वात आतो डोऽहावामः।।११७६॥ कर्मणोऽनुपसर्गाद्धातो गोदा। SUऊनच
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy