________________
पाणित्रम् । अहावाम इति किम् । स्वर्गहायः तन्तुवायः॥धान्यमायः । कथं मित्रज्य इति ? क्वचिदित्यनेन । हेमप्रभानुअपसर्गादित्येव गोपदायः ॥ समः ख्यः ॥५।१।७७॥ कर्मणो डा। गां संख्याति संचष्टे वा गोसङ्ख्यः ॥
ताकदन्त
मनिषा ॥ ७ ॥ दबाजः ॥५।१।७८ ॥ कर्मणः ख्यो डः । दायादः । च्याख्यः॥ प्राज्ज्ञश्च ॥ ५ ॥१॥ ७९ ॥ कर्मणों दारू
पाहः । पथिपः । पापदः । इह पूर्वत्र च ज्ञाख्यासाहचर्याहारूपं गृधते । पूर्वसूत्रे तु दागेच, तस्यैवान योगात । तेन स्तनौ प्रधयतीति स्तनमधायः॥ आशिषि हनः॥५।१।८० ॥ कर्मणो डा शत्रुहः । गतावपीति कश्चित् । क्रोशहः ॥ क्लेशादिभ्योऽपात ॥५।१।८१ ॥ कर्मभ्यो हनो। अनाशीरर्थमिदम । क्लेशापहः । तमोऽपहः । ज्वरापहः । बहुवचनाद्यथादर्शनमन्येभ्योऽपि । दार्वाधारः चार्वाघाट इत्यत्र घटतेरण मंज्ञायाम् । दार्वाधातः चार्वाघात इति तु हन्तेरेवासंज्ञायाम् । एवं घटिहनिभ्यामसंज्ञायां वर्णसंघारः वर्णसंघातः पदसंघारः पदसंघात इत्यादि सिध्यति । इन्तेरेव वा पृषोदरादित्वावर्णविकारः । कुमारशीर्षाण्णिन् ॥ ५।१।८२ ॥ कर्मणो इन्तेः। कुमार| घाती । शीर्षघाती । अत एव निपातनाच्छिरसः शीर्षादेशः प्रकृत्यन्तरं वा ॥ अचित्ते टक् ।।५।१।८३ ॥ द्राकर्मणो इन्तेः कर्तरि । वातघ्नं तळम् । पित्तघ्नं घृतम् । पविघ्नी पाणिरेखा । बहुलाधिकारात्संज्ञायां खुध्नादयः । | अचित्त इति किम ? । पापघातो यतिः ॥ जायापतेचिन्हवति ५।। ८४ ॥ कर्मणो इन्तेः कर्तरि टक् । जायाघ्नो ब्राह्मणः । पतिघ्नी कन्या ॥ ब्रह्मादिभ्यः ॥५।१।८५ ॥ कर्मभ्यो हन्तेष्टक । ब्रह्मघ्नः । शत्रुघ्नः । गोना पापी । बहुलाधिकारात्संपदानेऽपि । गो हन्ति यस्मै गोप्नोऽतिथिः॥ बहुवचनाद्यथादर्शनमन्येभ्योऽपि भवति । हस्तिवाहुकपाटाच्छक्तौ ।।१।८६॥ गम्यायां कर्मणो हन्तेष्टक् । चित्तवदर्थ सूत्रम् ॥ हस्तिघ्नो मनुष्यः । बाहुजो मल्लः । कपाटनश्चौरः ॥ शक्ताविति किम् । इस्विघातो रसदः॥ नगरादगजे ॥५।१।८७॥ कमणो हन्तेः
CHSSC
ॐॐकलकर
1७४॥