________________
RESTEDGADGEDESHISHUNDICES
निवासाद्यर्थचतुष्के यथायोग देशनाम्नि ॥ नाम्नि ॥२।१।८५॥ मतोमा॑वः ।। अनजिरादियहृस्वरशरादीनां मतौ ॥ २॥२॥ ७८ ।। नाम्नि दीर्घः । उदम्बरावती । शरावती । अहीवती । मुनीवती । अनजिरादीति किम् !। अजिरवती । हिरण्यवती ॥ मध्यादेः ॥६।२।७३ ॥ चातुरर्थिको मतुर्देशनाम्नि ॥ मधुमान् । विसवान् ॥ नडकुमुदवेतसमहिषाडित् ॥६।२।७४ ॥ मतुश्चातुरर्थिको देशे नाम्नि । नड्वान् । कुमुद्वान् नस्तं मत्वर्थ ॥ १।१ । २३ ॥॥ नाम यदम् वेतस्वान् । महिष्मान् ॥ नडशादाबलः ॥३।२।७॥ चातुरर्थिको देशनाम्नि डित् । नड्वलम् । शार्लम् ।। शिखायाः॥ ६।२।७६ ।। चातुरथिको वल: देशे ना. म्नि । शिखावलं नगरम् ॥ शिरीषादिककणौ ६।२।७७ चातुरथिको देशे नाम्नि । शिरीपिकः । शैरीपिकः॥ शर्कराया इकणीयाण च ।। ६।२ । ७८ ॥ चातुरर्थिक इककण देशे नाम्नि । शार्करिकः । शकरीयः। शाकरः । शर्करिकः । शार्करकः ॥ रोऽश्मादेः॥६।२।७१ ॥ चातुरथिको देशे नाम्नि । अश्मरः । यूपरः ॥ प्रेक्षादेरिन् ॥ ६।। ८० ॥ चातुरर्थिको देशे नाम्नि ॥ प्रेक्षी । फलका ॥ तृणादेः सल ।।६।२।८१॥ चातुरथिको देशे नाम्नि । तृणसा नदसा | काशादेरिलः ॥६।२। ८२ ।। चातुरथिको देशे नाम्नि । का. शिलम् । वाशिलम् ॥ अरीहणादेरकण् ।।६।२।८३ । चातुरथिको देशे नाम्नि । आरोहणकम । खाण्डवकम् ॥ सुपन्ध्यादेश्यः।। ६।३। ८४ ॥ चातुरर्थिका देशे नाम्नि सौंपन्थ्यम् । सौवन्ध्यम् । अत एव निपातना. सुपाचनशब्दस्य नागमः पस्य च वा वकारः सुतं गमादेरिब् । ६।२।८५ ।। चातुरर्थिको देशे नाम्नि । सौतंगमिः । मौनिवित्तिः ॥ पवादेयः॥ २॥८६॥ चातुरथिको देशे नाम्नि । बल्यम् । पुल्यम् ॥ अहरादिभ्योऽक् ।।६।२।८७ ।। चातुरथिको देशे नाम्नि । आहुम् । लोमा कालेकणोऽपकादः॥ सख्यादेरेयण ॥६।२८८॥ चातुरथिको देशे नाम्नि । साखेयः । साखिदनेयः ॥पन्ध्यादेरायनण।। ६।२।८। चातुरथिको
ACRECIGAGGEDAIEXECUREGReck