________________
रणादयः
॥१६॥
प्रक०
अनः । ककुछ गतौ। कङ्कट: सबाहः । कङ्कटं सीमा । पौड सामर्थ्ये । कर्पटे वासः। चप सांत्वने । चपटः रसः। हेपत्रमा
चमू अदने । चमरः घस्मरः । कमूह कान्तौ । कमटः वामनः । एघि वृद्धौ । एघटा वल्पीकः। कर्किमकी सोत्री। कर्कटः कपिलः कुलीरश्च । कर्कटी पुसी । मर्कटः कपिः क्षुद्रजन्तुश्च । कक्ख इसने । कक्खटः ककंशः । तृ तरणप्लवनयोः । तरः पीनः । डुकंग करणे । करटः काकः करिकपोलश्च । सं गनौ । सरटः कुकलासः । टुडु,गक पोषणे च । भरटः प्लबविशेषः भृत्यः कुलालश्च । यह वरणे । वरटः क्षुद्रधान्यम् प्रहारश्च ॥ कुलिविलिभ्या कित् ॥ १४३ ॥ आभ्यां किदटः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलटा बन्धको । विलत वरणे । विलटा नदी ॥ कपटकीकटादयः ॥ १४४ ॥ कपटादयः शब्दा अनपत्ययाना निपात्यन्ते । कम्पेनलोपश्च । कपट माया । ककेरत इच्च । कोकट: * कृपणः । आदिशब्दाल्लघटपर्पटादयो भवन्ति ॥ अनिवृललिभ्य आटः॥ १४५ ॥ एभ्य आरः प्रत्ययो भवति ।
अनक पाणने । अनारः शिशुः । शुश् हिंसायाम् । शरायः शकुन्तः । पृश् पालनपूरणयो। पराट आयुक्तक: वृक्श् भक्तौ । बराटः सेवकः । ललिण ईप्सायाम् । ललाटम् अलिकम् ॥ ससपेः कित् ॥ १४६ ॥ आभ्यां कदाटः प्रत्ययो भवति । सं गतौ । स्राटः पुरस्सरः । मुलं गतौ । सुपाटः अल्पः कुमुदादिपत्रं च । मृपाटी उपानत कुप्यम् अल्पपुस्तकश्च ॥ किरो लश्च वा ॥ १४७ ॥ किरतेः किदाटः प्रत्ययो लश्चान्तो वा भवति । किलाटो भक्ष्यविशेषः । कि
राटो बणिक म्लेच्छश्च ॥ कपाटविराटशृङ्गाटमपुन्नाटादयः ॥ १४८ ॥ एते आटपत्ययान्ता निपात्यन्ते । कम्पेनलो६ पश्च । कपाट: अररिः। जपादीनां पो वेति वत्वे कवारः । वृक इत्वं च । विराटः राजा। श्रयतेः शुज च । शङ्गाट
जलजविशेषः विपणिमार्गश्च । प्रपूर्वात् पुणेर्नश्च । प्रपुत्राट: एडगजः । आदिशब्दात् खल्वाटादयोऽपि भवन्ति ॥ चिरेरिटो भ् च ॥ १४९॥ चिरेः सौत्रादिटः प्रत्ययो भवति । भकारश्चान्नादेशो भवति । चिभिटी वालुङ्की । टिण्टश्चर
ॐॐॐ
4
+
९६॥
छ