________________
PLEAGERECOR
वृद्धिमनिच्छन्तोऽन्त्यस्वरस्योकारस्यैव णिनि लोपमिच्छन्तः समानलोपित्वासन्वद्भावप्रतिषेधे, अपपटत् । अललघत् इत्येवाहुः । तत आवादेशे, भुवो व इत्यूच्चे, बभूव श्रीवीरः । बभूवतुः । बभूवुः ॥ स्क्रमवृभृस्नुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः॥४।४।८२॥ आदिरिट् । स्क इति स्सटा निर्देशात् केवलस्य न । स्तुद्रुश्रुणां सृजिदृशीत्यादिनापि थवि विकल्पो न । अनेन प्राप्ते हि स विकल्पः । उत्सर्गसमानदेशा अपवादाः । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव ।।. भूविम ॥ आशिष्याशी:पञ्चम्यौ ॥५।४ । ३८ ॥ आशासनमाशी । कश्चितु समर्थनायां पञ्चमीमिच्छति । शक्यस्य वस्तुनोऽध्यवसायः समर्थना। आशिषि, भूयाद् भद्रं श्रमणेभ्यः । भूयास्ताम् । भूयामुः।भूया।भूयास्तम् । भूयास्त । मूयासम् । भूयास्त्र । भूयास्म ॥ अनद्यतने श्वस्तनी ॥५।३।५॥ भविष्यति वर्तमानाडातोः । भ. नद्यतन इति बहुव्रीहिः, । तेन व्यामिश्रेन भवति । अथ श्वो वा भविष्यति । श्वो भविष्यतीत्यादौ तु पदार्थे भविष्यतो पश्चाच्छवःशब्देन योगः। भूता इति स्थिते ॥ स्तायशितोऽत्रोणादेरिद ॥४।४ । ३२ ॥ धातोः परस्यादिः स्यात् । भविता श्वः । अत्रोणादेरिति किम् । शस्त्रमावत्सः। भवितारौ । भवितारः । भवितासि । भवितास्थ: । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः॥ भविष्यन्ती ॥ ५। ३।४ ॥ सामान्यतो भविष्यदर्थाशातोः । इडागमे । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्या. वः । भविष्यामः ॥ सप्तम्यर्थे क्रियातिपत्ती क्रियातिपत्तिः ५ । ४ । १ ॥ सप्तम्या अर्थों निमित्तं हेतुफलकथनादिका सामग्री, कुतश्चिद्वैगुण्यात् क्रियाया अतिपतनमनभिनिवृत्तिः क्रियातिपत्तिः, तस्यां सत्यामेष्यतर्थाद्धातोः सप्तम्यर्थे क्रियातिपत्तिः । सुदृष्टिश्चेदभविष्यत् तदा मुभिक्षमभविष्यत् । अभविष्यताम। अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥ मापद्यतनी॥ ५ । ४ । ३९ ॥धातोः । सर्वविश्क्त्य पवादः। मा भवान् भूत् । कथं मा भवतु तस्य पाप-18
RECEN-%CE%AE%E0%
A4%EMIX
ROCURRICA