________________
हेमप्रभा
कारकाणि
ॐॐॐॐॐ
भवतः । इह च गौणत्वं क्रियापेक्षं । तेनाजां नयति ग्रामम् । कृतपूर्वी कट, व्याकरणं सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसम्बन्धः स प्रत्ययेऽर्थान्तराभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वानिवर्त्तते क्रियया तु सह सम्बन्धोऽस्तीति व्याप्यत्वाद् द्वितीया ॥ क्रियाविशेषणात् ॥२॥२॥४१॥ द्वितीया । स्तोकं पचति । द्वितीयाथै वचनं न कर्मसंज्ञार्थम् , तेन कृयोगे कर्मनिमित्ता न षष्ठी । ओदनस्य शोभनं पक्ता । मन्दं गन्ता ग्रामायेत्यादौ चतुर्थी न ॥ कालाध्वनोाप्तौ ॥२।२।४२ । घोत्यायां वर्तमानानाम्नो द्वितीया । द्रव्यगुणक्रियारूपेणात्यन्तसम्बन्धो व्याप्तिः । मासं गुडधानाः, कल्याणी, अधीते वा । क्रोशं गिरिः, कुटिला नदी, अधीते वा । व्याप्तौ किम् । मासस्य मासे वा यह गुडधानाः । क्रोशस्य क्रोशे वा एकदेशे कुटिला नदी । भावादपीच्छन्त्यन्ये । गोदोहं वक्रः॥सिद्धौ तृतीया ॥२॥ २। ४३ ॥ कालाध्ववाचिभ्याम् । मासेन मासाभ्याम् मासैर्वावश्यकमधीतम् । क्रोशेन क्रोशाभ्याम् क्रोशैर्वा माभृतमधीतम् । सिद्धौ किम् । मासमधीत आचारो नानेन गृहीतः। भावादपीच्छन्त्यन्ये । गोदोहेन कृतः कटः ॥ हेतुकर्तृकरणेत्थंभूतलक्षणे ॥२।२।४४ ॥ नाम्नस्तृतीया । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । अपि त्वं कमण्डलुना छात्रमद्राक्षीः । अपि भवान् कमण्डलुपाणिं छात्रमद्राक्षीदित्यत्र तु लक्ष्यप्रधानो निर्देश इति न स्यात् । धान्येनार्थी मासेन पूर्व इत्यादौ तु हेतौ कृतभवत्वादिगम्यमानक्रियापेक्षया कर्तृकरणे वा तृतीया ॥ सहाथै ॥२।२।४३ ॥ गम्यमाने नाम्नस्तृतीया । पुत्रेण सहागतः।" एकेनापि सुपुत्रेण सिंही स्वपिति निर्भरम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥१॥ गौणादित्येव । सहोभौ चरतो धर्मम् ॥ यद्भेदैस्तबदाख्या ॥२।२। ४६ ॥ यस्य भेदिनो भेदैस्तदतोऽर्थस्य निर्देशः स्यात् तदाचिनस्तृतीया स्यात् । अक्ष्णा काणः । पादेन खञ्जः । प्रकृत्या दर्शनीयः। तद्वद्रहणं किम् | । अक्षि काणं पश्य । आख्यति प्रसिद्धिपरिग्रहार्थम् । तेन अक्ष्णा दीर्घ इति न स्यात् । भेदग्रहणात् यष्टीः प्रवेशय । पष्ठीनिवृत्त्यर्थं तु वचनम् ॥ कृतायैः॥२२॥४७॥ निषेधार्थयुक्तात् तृतीया । कृतं तेन । कि गतेन । कृतम् भवत !