SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नविशेषः ॥ शक्लंट शक्ती । कोटः बाहुः ।। शाख लाख व्याणौ । शाखोटः वृक्षविशेषः ॥ कपाटवकोटाक्षोटकहेमप्रभा- कोटादयः ॥ १५ ॥ एते ओटप्रत्ययान्ता निपात्यन्ते । कवृक्षवणे पश्च । कपोटः वर्ण: ... यः कश्च । व- उणादयः कोटः बकः । अनातेः सश्च परादिः । अक्षोटः फलवृक्षः । कृगः कोऽन्तश्च । कर्कोटः नागः। आदिशब्दादन्येऽपि ॥१७॥ भवन्ति ॥ वनिकणिकाइयुषिभ्यष्टः ॥ १६२ ॥ बन भक्तौ । वण्ठः अनिविष्टः । कण शब्दे । कण्ठः कन्धरा। काशृङदीप्तौ। काष्ठं दारु । काष्ठा दिक् अवस्था च । उधू दाई । ओष्ठः दन्तच्छदः ॥ पिविशिकुणिपृषिभ्यः कित॥ १६३ ॥ एभ्यः किन ठः प्रत्ययो भवति । पीङ् च पाने । पीठमासनम् । विशत् प्रवेशने । विष्ठा पुरीषम् । कुणत् शब्दोपकरणयोः । कुण्ठः अतीक्ष्णः । पृथु सेचने । पृष्ठः अडशः शरीरैकदेशश्च ॥ कुषेर्वा ॥ १६४ ॥ कुषश निकर्षे इत्यम्मान ठः प्रत्ययो भवति स च वा किन् । कुष्ठं व्याधिः मन्धद्रव्यं च । कोष्ठः कुशूल: उदरं च ॥शमेलुक च वा ।। १६५ ॥ शमूच् उपशमे इत्यस्मात् ठः प्रत्ययो भवति लुक चान्तस्य वा भवति । शठः धृतः । शण्ठः स एव : कानपुसकं च ।। पष्ठधिटादयः।। १६६ ॥ पष्ठादयः शब्दाष्ठप्रत्ययान्ता निपात्यन्ते । पुषेः किन ठः पषादेशश्च । पष्ठः प्रस्यः पर्वतश्च । एधतेरिट च । एधिठं वनम् । एघिठः गिरिसरिवहः । आदिशब्दादन्येऽपि ॥ मृजशृकम्यमिरमिरपिभ्योऽठः ॥ १६७ ॥ मृत माणत्यागे । मरठः दध्यतिद्रवीभूतम् कृमिजातिः कण्ठः प्राणश्च । जुन जरसि । जरठः कठोर। माश हिंसाचाम् । शरठः आयुधं पापं क्रीडनशीलश्च । कमरकान्तौ । कमठः भिक्षाभाजनम कर्मास्थि कच्छपः मयरः वामनश्च । अम गतौ । अमठः प्रकर्षगतिः । रमि क्रीडायाम । रमठः देशः कृमिजातिः। क्रीडनशीलः म्लेच्छः देवश्च विलातानाम । रप व्यक्ते बचने । रपठः विद्वान् मण्डूकश्च ॥ पश्चमात् ड. ॥ १६८ ॥ पण भक्ती । पण्डः वन तट पा । बाहलकात सत्वाभावः । भण शन्दे । भण्डा प्रहसनकरः बन्दीप । चण शन्दे । चण्डः करः । पणि व्यवहार ॥९॥ सॐॐॐॐॐ 355555
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy