SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ featureशिभ्यो रुः || ४०६ ॥ एभ्यो रुः प्रत्ययो भवति । चिंगद चयने । वेकः मुनिः । णींग् प्रापणे । नेरुः जनपदः । पच् पाने । पेरुः सूर्यः गिरिः कलविश्व | मींच हिसायो । मेरुः देवाद्रिः । अशौटि व्याप्ती । अश्रु नेत्रजलम् || रूपभ्यां कितु ॥ ८०७ ॥ आभ्यां किg प्रत्ययो भवति । रुक् शब्दे । रुरुः मृगजातिः । पूग्थ पत्रने । पूरुः राजा ॥ खनो लुक् च ॥ ८०८ ।। खन्ग् अवदारणे इत्यस्मात् रुः प्रत्ययो भवत्यन्तस्य च लुगू भवति खरुः दर्पः करः मूर्खः दृप्तः गीतविशेषश्च ॥ जनिहनिशद्यर्तेस्त च ॥ ८०९ ॥ एभ्यो रुः प्रत्ययस्तकारश्रान्तादेशो भवति । जनैचि प्रादुभावे । जत्रुः शरीरावयवः मेघः घर्यावसानं च । हनक हिंसागत्योः || हनुः हिंस्रः शलं शातने शत्रुः रिपुः । बाहुलकात् तादेशविकल्पे शत्रुः पुरुषः । ऋकू गतौ । अत्रुः क्षुद्रजन्तुः । इमनः शोङो डित् ॥ ८१० इमन्पूर्वात् शी स्वप्ने इत्यस्मात् डिद्रु : प्रत्ययो भवति । श्मश्रु सुखलोमानि ॥ शिग्रुगेरुन मेर्वादयः ।। ८११ ॥ शिग्नादयः शब्दा रूपत्ययान्ता निपात्यन्ते । शिंगद निशाने । किंतु गोऽन्तश्च । शिग्रुः सौभाञ्जनकः । हरितकविशेषथ । गिरतेरेच्च । गेरुः धातुः । नमेर्न पूर्वस्य मयतेर्वा एच्चान्तः ॥ नमेरुः देववृक्षः । आदिग्रहणादन्येऽपि ॥ कटिकट्यर्तेररुः || ८१२ || एभ्योऽरुः प्रत्ययो भवति । कटे वर्षावरणयोः । कटरुः शकटप । कुटतु कौटिल्ये । कुरुः प क्षिविशेष: मर्कटः वृक्षः वर्धकिश्च । कुटादित्वान्न गुणः ऋक् गर्यो । अररुः असुरः आयुधं मण्डलं च ॥ कर्केराकः ॥ ॥ ८१३ ॥ कः सौत्रादारुः प्रत्ययो भवति । कर्कारुः क्षुद्रचिभंटी ॥ उर्वेरादेरूदेतो च ।। ८१४ उ हिंसायामित्यस्मादारुः प्रत्ययो भवति आदेशो का रैकारौ भवतः । ऊर्वत्यार्तिमिति ऊर्जारुः कटुचिभेटी एवरुः चारु चिटी ॥ कृषिक्षुधिपीणिभ्यः कित् ॥ ८१५ || एभ्यः किदारुः प्रत्ययो भवति | कृपौ सामर्थ्ये । कृपारुः दयाशीलः । क्षुधंच् बुभुक्षायाम् । क्षुषारुः क्षुधमसहमान: । लत्वे, कृपालुः क्षुधालुः । पीच पाने । पियारुः वृक्षः । कुष्णत् शब्दो
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy