________________
S
हेमप्रभा
॥८६॥
खन्याकमिभ्यो डित् ॥ ४॥ न क्रामति नक्रः जलचरो ग्राहः । नगः वृक्षः पर्वतश्च । नशः यक्षः । नखः करजः । नास्य खमस्तीति वा नख इत्यपि । नाकः स्वर्गः नात्राकमस्तीति नाक इत्यपि ॥ तुदादिविषिगुहिभ्यः कित् ॥६॥
प्रक्रिया तुदः । नुदः । क्षिपः । मुर । बुधः । सुरत ऐश्वर्यदीप्त्योः । तुदादिन धातगणः किं तर्हि भिन्न इति । तेन बुधादीनामिति लिङ्गपरिणामस्तु ज्ञेयः । शिवः । तुदादीनां यथासंभवं कारकविधिः। विष्लंकी व्याप्तौ । वेवेष्टि विषम् प्राणहरं द्रव्यम् । गुहौर संवरणे । गृहति गुहः स्कन्दः । गुहा पर्वतैकदेशः ॥ विन्देनलुक् च ॥ ६॥ विदः गोत्रकृद् वृक्षजातिश्च ॥ कृगो द्वे च । ७॥ चक्रं रथाङ्गमायुधं च ॥ कनिगदिमनेः सरूपे ॥ ८॥ किदिति निवृत्तम् । कनति दीप्यते कन्कनः कान्तः । गदति अव्यक्तं वदति, गद्यतेऽव्यक्तं कथ्यते वा गद्दोऽव्यक्तवाक, गद्गदमव्यक्तं वचनम् । मन्मनः अविस्पष्टवाक | सरूपग्रहणं 'व्यानस्यानादेलक्' इत्यादिकार्यनिवृत्यर्थम् ॥ ऋतष्टित् ॥९॥ ऋकारान्ताद्धातीरकारः प्रत्ययो भवति स च बहुलं टित् धातोश्च सरूपे द्वे रूपे भवतः । दीयते भिद्यतेऽनेन श्रोत्रमिति दर्दरः वाद्यविशेषः पर्वतश्च । ददरी सस्यलुण्टिः । कर्करः क्षुद्राश्मा । करी गलन्तिका वर्वरः म्लेच्छजातिः । वर्नरी केशविशेषः । भर्भरः छयवान् । भभरी श्रीः । जर्जरः अदृढः । जजरी स्त्री । झझरः वाद्यविशेषः । झझरी झल्लरिका । गर्गरः राजर्षिः । गगरी महाकुम्भः। मर्मरः शुष्कपत्रपकरः । तदाऽन्योऽपि क्षोदासहिष्णुनवश्च । ममरायां दूर्वायामित्यत्र टित्त्वेऽपि डीन भवति बहुलाधिकारात । तत एव च ऋकारान्तादपि । घर्घरः सदोषाव्यक्तवाक् । घर्घरी किंक-8 णिका ॥ किच्च ॥ १० ॥ मुमुरः ज्वलदङ्गारचूर्णम् । पुपुरः फेनः । तितिरः संक्रमः । भुर्भुरः संचयः । शिशिरः पुनः ॥८६॥ ॥ पलिभ्यां टित पिप् च पूर्वस्य ॥ ११ ।। पृणाति छायया पिप्परी वृक्षजानिः । पलत्यातरं पिप्पली औषध-17 जातिः ॥ ऋमिमाथिभ्यां चन्मनो च ॥ १२ ॥ कामति मुखमनेनास्मिन्वा चक्रमः । मथति चित्तं रागिणां 31