________________
हेमप्रभा
स्वरान्ताः
॥१०॥
पुल्लिङ्गाः
BACKGREGAONKAN
स्थायाम्, स्वमज्ञातिधनाख्यायाम्, अन्तरं बहिर्योगोपसख्यानयोरपुरि, त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, भवतु, अस्मदू, किम् , इत्यसंज्ञायां सर्वादिः । सर्वः। सवौं २ ॥ जस इ॥१।४।९।। सवा- | देरदन्तस्य । सर्वे । तृतीयैकवचने सर्वेन इति नाते ॥ रणवत्रोण एकपदेऽनन्त्यस्यालचढतवर्गशसान्तरे ॥२ । ३ । ६३ ।। सर्वेण । निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वमेकपदत्वमित्यतो नेह । रामनाम । लादिवर्जन किम् । विरलेन । मूर्छन । दृढेन । तीर्थेन । रशना । रसना । अनन्त्यस्येति सर्वान् ॥ सर्वादे स्मैस्माती ॥१।४।७॥ अदन्तस्य डेङस्योः । सर्वस्मै । सर्वस्मात् ॥ अवर्णस्यामः साम् ॥१४॥ १५॥ सर्वांदेः। एवे पवे च । सर्वेषाम् ।। स्मिन् ॥१।४।८॥ सर्वादेरदन्तस्य । सर्वलिन् । शेष देववत् । तत्संबन्धिविज्ञानाद सादिकार्य गौणे न भवति अतिसर्वाः । अतिसायेखादि । एवं विश्चादयोप्यदन्ताः। सहचरितासहचरितयोः सहचरितस्यैव ग्रहणमिति न्यायाद्विश्वशब्दः सर्वार्थों गृह्यते न जमद्वाची उभशब्दस्य द्विवचनस्वार्थिकमत्ययविषयत्वात् स्मावादयो में सम्भवन्ति गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभक्त्यर्थः । उभौ २ हेतू । उभाभ्याम् २ हेतुभ्याम् । उभयोः २ हेवो । उभयहकारोड्यर्थः । उभयो मणिः । उभये देवमनुष्याः । नास्य द्विवचनम् । अन्यस्मै । अन्यतरस्मै । उतरेणैव सिद्धेऽस्योपादानं डतममत्ययान्तान्यतमशब्दस्य सर्वादित्वनिवृत्त्यर्थम् । अन्यतमाय । इतरमै । तरडतमौ प्रत्ययौ । तयोः स्वार्थिकखात् प्रकृतिद्वारेणैव सिद्ध पृथमुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्ययान्तामामग्रहणार्थमन्यादिलक्षणदार्य च। कतरस्मै । कसमस्मै । नेह । सर्वतमाय । त्वशब्दोऽन्यार्थः। त्वस्मै । स्वच्छन्दा सबुधवपर्यायः। गणपाठे तस्व हेस्वयंश्योगे सर्वविमस्यादयामयोजनम् । त्वतं हेतुमित्यादि अज्ञातात्वतः त्वकता मेमममोर्धार्थः ॥ समसिमी सर्वाची। ततो नेह । समाव देशाय धावति । स्वाभिधेयापेक्षावधिनिययो व्यवस्था । तत्र पूर्वादया सस सर्वादया । नेह । दक्षिणाय गायकायं देहि । दक्षिणायै द्विजाः स्पृश्यन्ति । स्वजन आत्मात्मीययोत्स्वस्मै रोचते तस्वस्मै ददाति । हाती घने चने । स्वाय दातु स्वायं