________________
|॥२॥
SocietGESCREASSACHINCHECE
॥३॥ ३ ॥ २२॥ धातोरात्मनेपदम् । नियमाथै वचनम् ॥ ईमितः॥३।३ । ९५ ॥ धातोः फलवति कर्तर्यात्मनेपदम । फलवतीत्येव । यजन्ति याजकाः। नात्र स्वर्गः प्रधानं फलं क; सम्बध्यते यच दक्षिणावेतनं सम्बध्यते न तत् क्रियायाः प्रधानं फलम् । तचैतत्स्वार्थलक्षणं फलं विवक्षानिबन्धनमेव ग्राह्यम, तथैव लोके व्यवहारात् ॥ तदाहुः । "क्रियामवृत्तावाख्याता, कैश्चित्स्वार्थपरार्थता । असती वा सनी वापि, विवक्षितनिबन्धना ॥१॥" शेषात्परस्मै ॥२३॥ १०.॥ कर्तरि । आत्मनेपदविधानादन्यः सर्वो धातुः शेषः । अनुबन्धोपसर्थोपादप्रत्ययभेदाच्चानेकधा शेषः । आत्मनेपदनियमस्तु कृतः । परस्मैपदन्त्वनियतमिति नियमार्थमिदम ॥ त्रीणि त्रीण्यन्ययुष्मदस्मदि ॥ ३॥ ३ ॥१७॥ | सर्वासां विभक्तीनां यथाक्रमं स्युः । युष्पच्छब्दोपसृष्टार्थों युष्मदर्थः । तेन भवच्छब्देनाच्यमानो न युष्मदर्थः । युष्मदस्मदोगौंणत्वावद्भवति मद्भवति । एकद्विबहुषु ॥३।३।१८ ॥ अन्यादिषु यानि त्रीणि त्रीणि वचनान्युक्तानि तानि यथासख्यं स्युः बचनभेदानान्यादिभिरेकादीनां यथासंख्यम् ॥ सति ॥५॥२॥ १९ ॥ पारब्धापरिसमाप्तः, क्रियाप्रबन्धः सन् वर्तमानः, तदर्थाडातोर्वर्तमाना । तस्थुः स्थास्यन्ति गिरय इत्यत्र तु भूतभाविनां राज्ञां या क्रिया तदवच्छेदेन पर्वतादिक्रियाणामतीतत्वानागतत्वोपपत्तेन भूतभाविप्रत्ययानुपपत्तिदोषः । एवं च विद्यमानकर्तृकेभ्योऽस्त्यर्थेभ्यो धातुभ्यः सर्वविभक्तयः॥ भू सत्तायाम॥१॥अस्मात् कर्तरि विवक्षिते भू तिव् इति स्थिते ॥ कर्तर्यनद्धयः शब् ॥३॥४७॥ कर्तरि विहिते शिति । शवकारावितौ ॥ नामिनो गुगोऽङिति ॥४॥२१॥ धातोःप्रत्यये । स भवति ।। शिदवित् ॥४।३।२०॥ धातोः परो ङिखत् । इति तसि गुणामाप्तावपि शनिमित्तो गुणः । तौ भवतः । 'लुगस्यादे
त्यपदे इत्यकारलुकि । ते भवन्ति । त्वं भवसि ।युवां भवथः । यूयं भवथ ।। मव्यस्याः ॥ ४।२।११३ ॥ धातोर्विहिते प्र|| त्यये दीर्घः । अहं भवामि । आवां भवावः । वयं भवामः ॥ अन्यदर्थादिद्वयत्रययोगे शब्दस्पर्धात्पराश्रयमेव वचनम् । स
च त्वं च भवयः । स च अहे च भवावः । स च त्वं च अहं च भवामः ॥ विधिनिमन्त्रणामन्त्रणाऽधीष्टसंमश्नपा.
COCCASEACUASANA
REA.
॥२॥