________________
1-%DEOCOLOGERSCRI
र्थने ॥४।२ । १२१ ॥ एतद्विशिष्टकर्तृकर्मभावे धातोः सप्तमीपञ्चम्यौ । सर्वप्रत्ययापवादः । विधिः क्रियायां प्रेरणा, यस्यां प्रेरणायामेव प्रत्याख्याने प्रत्यवायः तन्निमन्त्रणम् । यत्र प्रेरणायामेव प्रत्याख्याने कामचारः तदामन्त्रणम् । सत्कारपूर्विका प्रेरणैव अधीष्टम । संप्रधारण संप्रश्नः । यात्रा प्रार्थनम् । संभावनादिषु च । यः सप्तम्याः ॥४॥ ।२।१२२ ॥ अतः परस्येः । शिष्यो गुरुसेवी भवेत् । भवेदसौ भव्यस्तत्वश्रद्धानात् । भवेताम् ॥ याम्युसोरियमियुसौ॥४।२।१२३ ॥ अतः परयोः । भवेयुः। भवेः । भवेतम् । भवेत । भवेयम् । भयेव । भवेम ॥ भैषानुज्ञावसरे कृत्यपञ्चम्यो ।।५।४ । २९ । कदिावथे । न्यत्कारपूर्विका प्रेरणा पेपः । कामचारानुमतिरनुज्ञा ।माप्त. कालताऽवसरः । यद्यपि कृत्याः सामान्येन भावकर्मणोविहितास्तथापि सर्वप्रत्ययापवादभूतया पश्चम्या बाध्येरन्निति पुनविधीयन्ते । अनुज्ञायां सप्तम्पेवेति केचिदाहुः । आशिष्यपि पञ्चमी, अध्ययनायोधतो भवतु जिनदत्तः। आशि. पि तदोस्तातडू ।। ४।२।११९ ॥ वा । आयुष्मान् भवतु भवताद् भवान् । भवताम् । भवन्तु ॥ अतः प्रत्ययाल्लुक ॥४।२।८५ ॥धातोः । भव । प्रत्ययादिति किम् ? । पयि वयि गतौ । पापहि । पावहि। आशिषि, श्रेयस्वी भवतात् सौम्य !। भवतम् । भवत । भवानि । भवाव । भवाम ॥ अनयतने ह्यस्तनी ॥ ५ ॥ २७॥ भूते वर्तमानाद्धातोः। आ न्याय्यादुत्थानादा न्याय्याच संवेशनादहरुभ यतः साधरात्रं वाऽद्यतनकालः ॥ अड्घातोरादिहस्तिन्यां चामाङ ॥ ४ । ४ । २९ ॥ अद्यतनीक्रिया तिपत्त्योः । ह्योऽभवन्जिनार्चा । अभवताम् । अभकनाविषयविज्ञानात्मत्ययव्यवधानेऽपि भवति । परविज्ञाने हि अहन्नित्यादावेव स्यात् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम । अमालेति किम? । मा भवान् कार्षीत् । धातोरादिरिति किम् ? । पाकरोत अयननी वाश४॥ भूतार्थाद्धातोः॥ सिज़द्यतन्याम् ॥३४॥५३॥ धातोः । वेति निवृत्तम् । इकारचकारौ विशे
पिवैतिदाभूस्थ: सिचो लुप्परस्मे न चेट् ॥ ४॥३॥६६॥ लुप्सन्नियोगे । लुकमकृत्वा लचिधान
- C
HROMESH