________________
हेमप्रभा
॥.७६।।
१ । वाग्यामोऽन्यः ॥ मन्याण्णिन् ॥ ५ । १ । ११६ ॥ कर्मणः । पण्डितमानी बन्धोः । श्यनिर्देश उत्तरार्थः । मनुतेर्निवृत्यर्थश्च ॥ कर्तुः खश् ।। ५ । १ । ११७ ॥ प्रत्ययार्थात् कर्त्तुः कर्मणः परामन्यतेः खश् । पप्तिमात्मानं मन्यते पण्डितंमन्यः । पविमन्या । कर्त्तुरिति किम ? । दर्शनीयमानी चैत्रस्य ॥ एजेः ॥ ५ । १ । ११८ ॥ कर्मणः खशू । अङ्गमेजयः ॥ शुनीस्तनमुञ्जकूलास्य पुष्पात् वेः ॥ ५ । १ । ११९ ।। कर्मणः खश् । शुनिन्धयः । स्तनन्धयः । मुअन्धयः । कूलन्धयः । आस्यन्धयः । पुष्पन्धयः । मुआदिभ्यः केचिदेवेच्छन्ति । वेष्टकारो ङयर्थः । स्तनन्धयी • सर्पजाति: । नाडीघटीखरी मुष्टिनासिकावाताद् ध्मश्च ॥ ५ । १ । १२० ॥ कर्मणः परादुद्धेः खथ । नाडिंधमः । नार्डिषयः । घटिंधमः । घर्टिषयः । खरिंधमः । खरिधयः । मुष्टिंघमः । मुष्टिषयः । नासिकन्धमः । नासिकन्धयः । वातन्धमः । वातन्धयः उद्यन्तनिर्देशात्तदभावे न खथ् नाडिंधमः । नाडिंधयः ॥ पाणिकरत् ।। ५ । १ । १२१ ।। कर्मणो ध्मः खश् । पाणिधमः । करंधमः । टूथेरपीति कश्चित् । पाणिन्धयः । करन्धयः । पाणिन्धमाः पन्थान इति तद्योगात् । मञ्चाः क्रोशन्तीतिवत् ॥ कूलादुद्रुजोद्वहः ॥ ५ । १ । १-२ ॥ कर्मणः खय् । कूलमुद्रुजो गजः । कूलहब्रहा नदी || बहाभ्रालिः || ५ || १२३ ॥ कर्मणः खश् । वलिहो गौः । अभ्रंलिहः प्रासादः । बहुविध्वस्तिलादः ।। ५ । १ । १२४ ॥ कर्मणः खश् । बहुन्तुदं युगम् । विधुन्तुदो राहुः । अरुन्तुदः काकः । बहोर्नेच्छन्त्यन्ये ॥ ललाटवातशर्धात्तपाजहाकः ॥ ५ । १ । १२५ ।। कर्मणो यथासङ्ख्यं खशू । ललाटंतपः सूर्यः । वातमजा मृगाः । शर्धजहा माषाः ॥ असूर्योग्राद् दृशः ।। ५ । १ । १२६ ॥ कर्मणः खश् । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः । असामर्थ्येऽपि गमकत्वात्ससमासः । उग्रम्पश्यः ॥ इरंमदः ॥ ५ । १ । १२७
कर्मणः इति निवृत्तम् । इरापूर्वान्मदेः खश् श्याभावश्च निपात्यते ॥ इरम्पदः ॥ नग्नपलितमियान्मस्थूलगभगा
1.
कृदन्तप्रक्रिया
॥७६॥