________________
हेमप्रभा
भक.
च वा ॥ ९६३ ॥ अदक भक्षणे इत्यस्मादम् प्रत्ययोऽन्धादेशश्चास्य वा भवति । अद्यते तदिति अन्धः अन्नम् । अद्यते दृशा मनसा च तत् इति अदः, अनेन प्रत्यक्षविभकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते ॥ आपोऽपाप्ता. उणादयः
प्सराम्जाश्च ॥ ९६४ ॥ आपलं व्याप्तावित्यस्मात् अस् प्रत्ययोऽपू अप्त अप्सर अन्जू इत्यादेशाश्वास्य भवन्ति १४७ । अपः सत्कर्म । अप्तः तदेव । अप्सरसः देवगणिकाः । अब्जः जलजम अजय च रूपम् ॥ उच्यञ्चेः क च ॥
। ९६५ ॥ उचन् समवाये अञ्च गतौ चेत्याभ्यामस् प्रत्ययोऽनयोश्च कोऽन्तादेशो भवति । ओक: आलयः ज15 लोकसश्च । अङ्कः स्वाङ्गम रणश्च ॥ अज्यजियुजिभृजेर्म च ॥ ९६५ ॥ एभ्योऽस प्रत्ययो गकारश्चान्तादेशो | | भवति । अऔप् व्यक्त्यादी अङ्गः क्षत्रियनाम गिरिपक्षी व्यक्तिश्च । अज क्षेपणे च । अगः क्षेपम् । युर्जेपी योगे । योगः मनः युगं च । भृजैन भजने । भर्गः रुद्रः हविः तेजश्च ॥ अर्तेरुराी च ॥ ९६७ ॥ ऋक गतावि । त्यस्मादस प्रत्ययोऽस्य चोरिति अर्श इति च तालव्यशकारान्न आदेशो भवति । उरः वक्षः । अर्शीसि गुदादिकीलाः॥ येन्धिभ्यां यादेधौ च ॥ ९६८॥ यांक प्रापणे, वि इन्धैपि दीप्तौ इत्याभ्यामस् प्रत्ययो यथासंख्य च याद् एध इत्यादेशो भवतः । यादः जलदुष्टसत्वम् । एषः इन्धनम् ॥ चक्षः शिवा ॥ ९६८॥ चक्षिक व्यतायां वाचीत्यस्मात् अस् प्रत्ययो भवति स च शिवा । चक्षः ख्याः उभे अपि रक्षोनाम्नी। आचक्षाः वाग्मी ।
आख्याः पख्याचे बृहस्पति।। संचक्षाः ऋत्विकू । नृचक्षाः राक्षसः ॥ ९६९ ॥ वत्स्यगिभ्यां णित् ।। ९७० ॥ द वस्त्यगिभ्यां णिदम् प्रत्ययो भवति । वसिक आच्छादने । वासः वस्त्रप । अग कुटिलायां गतौ । आग: अपराधः
॥ मिथिरज्युषितपशृभूवष्टिभ्यः कित् ॥ ९७१।। एभ्यः किदस् प्रत्ययो भवति । मिध्य मेधाहिंसयोः। मिथः १४७ परस्परम् रहसि चेत्यर्थः । रजी रागे । रजः गुणः अशुभम् पांमुश्च । उपू दाई । उपाः संध्या अरुणः रात्रिश्च ।
3555519