________________
अमान्ययादुपमानाद द्वितीयान्तादाधाराच्चाचारे क्यन् वा । पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रासादीयति कुटयाम् । न प्रादिरप्रत्ययः । प्रासादीयत् । उपमानादिति किम् १ | छात्रादेर्मा भूत् । आधाराच्चेति किम् ?| परशुना दात्रेण वा चरति । अमाव्ययादिति कि ? । इदमिवाचरति । स्वरिवाचरति । उपमानस्य नित्यमुपमेयापेक्षत्वात् सापेक्षत्वेऽपि सामर्थ्यम् ॥ तद्गर्थेऽशनायोदन्यधनाथम् || ४ | ३ | ११३ ॥ यथासंख्यं निपात्यते । अशनायति । उदन्यति । धनायति । अन्यत्र । अशनीयति । उदकीयति । धनीयति दानाय ॥ वृषाश्वान्मैथुने स्सोऽन्तः ॥ ४ । ३ । ११४ ॥ क्यनि । वृषस्यति गौः । अश्वस्यति वडवा । तृषाश्वशब्दावत्र मैथुने वर्त्तते । मनुष्यादावपि हि प्रयुज्येते । अन्यत्र द्वषीयति । अश्वीयति । स्स इति द्विसकार निर्देशः पत्वनिषेधार्थः । तेनोत्तरत्र दधिस्यति । मधुस्यति ॥ अस् चलौल्ये ॥ ४ । ३ । ११५ ॥ गम्ये नाम्नः स्सेऽन्तः क्यनि । दधिस्यति । दध्यस्यति । मधुस्यति । मध्वस्यति । क्षीरस्यति । अस्विधानमनकारान्तार्थम् । अकारान्तेषु लुकि विशेषाभावात् । अन्यस्तु लुकमकुर्वन् क्षीरास्यति लवणास्यति इत्युदाहरति । तच्च न बहुसम्मतम् । लौल्य इति किम् ? । क्षीरीयति दानाय ॥ कर्तुः क्विप् गल्भवलीबहोडात्तु ङित् || ३ | ४ | २५ ॥ उपमानानाम्न आचारे वा । अश्वति । मालाति । अमालासीत । दधयति । कवयति । अकवायीत् । अकवयीदित्यन्ये । वयति । विवाय । विव्यतुः । श्रयति । शिश्राय शिश्रियतुः । भवति । अभावीत् । बुभाव । पिवैविदेति भ्रुवोव इति भृस्वपोरिति च नात्र प्रवर्त्तन्ते गौणमुख्यन्यायात् । द्रवति । अद्रावीत् । पितरति । रायवि । गवति । यवति । कति । चकचकावित्यन्ये । स्वति । सस्व । सस्वावित्यन्ये । अति । औ । अतुः । राजनति । अनति । इदमति । पथेनति । अत्रोपान्त्यदीर्घमिच्छन्त्येके । अनडोहति । गेरति । पोरति । गरभते । क्लीबते । होडते || क्यङ् || ३ | ४ | २६ ।। कर्त्तुरूपमानादाचारे वा । श्येनायते । हंसायते । पण्डितायते मूर्खः । ए तायते । गार्गायते । वात्सायते । युवायते । तरुणायते । पाचिकायते । पञ्चमीयते । माहेश्वरीयते । चारुकेशीयते । ब्रा
नाम
प्रक०
४९