SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ NCRECORDCRACTICECAUGk बहुवचनं प्रयोगानुसरणार्थम् ॥ कुलकुक्षिग्रीवाच्छ्वाऽस्यलारे ॥६।३। १२ ॥ शेषे यथासंख्यमेयकम् ।। अणोऽपवादः । कौलेयकः श्वा । कौक्षेयकोऽसिः । वेयकोऽलङ्कारः ॥ दक्षिणापा पुरसरत्यण ॥ ६।३। १३ ॥ शेपे । दाक्षिणात्यः। पाश्चात्यः । पौरस्त्यः । साहचर्याइक्षिणा इति दिक्शब्दोऽव्ययं वा गृह्यते । तेनेह न दाक्षिणानि जुहोति । अव्ययादेवेच्छन्त्येके ॥ वल्धर्दिपर्दिकापियाष्टायनण ॥६।३।१४॥ शेषे । वाल्हायनः। और्दायनः । पार्दायनः । कापिशायनी द्राक्षा ॥ रङ्कोः प्राणिनि वा ॥६।३।१५ ॥ शेषे । रायन । राङ्कचायणः । रावो गौः । कम्बलस्तु राङ्कचः । मनुष्ये तु कच्छादिपाठादकञ् रावको मनुष्यः ॥ पवेहामात्रतसस्त्यच् ॥ ६।३।१६ ॥ शेषे । क्वत्यः । इहत्यः अमात्यः । तत्रत्यः । कुतस्त्यः । चकारस्त्यणत्य चोः सामान्यग्रहणाभिघातार्थः ॥ नेधुवे ॥६।।। १७ ॥ त्यच् । नित्यं ध्रुवम् ॥ निसो गते ॥६।३।१८ ॥ शेषे त्यच्च ॥ हस्वाभाम्नस्ति ॥ २ । ३ । ३४ ॥ विहिते प्रत्यये नामिनः परस्य सः ष । निष्टयश्चाण्डालः । बहिरङ्गत्वेन 'लुतस्यासिद्धबादिहापि स्यात् । सपि ३ व । नामिन इत्येव । तेजस्ता । ना-| म्न इति किम् ? । भिन्दुस्तराम् । विहितविशेषणं किम् ? । सर्पिस्तत्र ॥ ऐषमोह्यःश्वसोवा ॥ १९॥ शेषे त्यच । ऐषमस्त्यम् । ऐषमस्तनम् । बस्त्यम् बस्तनम् । श्वस्त्यम् । श्वस्तनम् । श्ववसस्तादिरितीकणपि । शौवस्तिकम् ॥ काथाया इकण ॥६।३।२०॥ शेषे । कान्थिकः ॥ वर्णावकञ् ॥६।३।२१॥ कन्थायाः शेषे । कान्थकः ॥ रूप्योत्तरपदारण्याण्णः ॥६।३।२२ ॥३षे । वार्य रूप्यः । आरप्या: सुमनसः। माणिरुप्यकत्यत्र तु परत्वाकदवेव ॥ दिक्पूर्वपदादनाम्नः ॥६।३।२३॥ शेषे णः॥ पौर्वशालः । अनाम्न इति किम् । पूर्वेषुकामशमः ॥ मद्राद ॥ ६ । ३ । २४ ॥ दिकपूर्वपदाच्छेपे । पौर्वमद्री । बहुविषयेभ्य इत्यकप्राप्तस्तदपवादे वृजिमदादितिके प्राप्ते अवचनम् । केवलादेव मद्रादककविधिरिति चेत् तर्हि इदमेव सापकं मुसधिदिकश ACCORIESwaste
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy