________________
OGOSTOGAS ****
ऽस्य प्राप्त इत्यर्थे । आर्तवं फलम् । औपवस्त्रम ॥ कालाधः॥६।४। १२६ ॥ सोऽस्य प्राप्त इत्यर्थे काल्यस्तापसः । काल्या मेघाः ॥ दीर्घः ॥ ३ । ४ । १२७ ॥ कालात्पथमान्तादस्येत्यर्थे इकण प्रथमान्तश्चेद्दीर्घः । कालिकमणम् । योगविभागादिकण् ॥ आकालिकमिकश्चाद्यन्ते ॥६।४।१२८ ॥ आकालादिक इकण च भवत्यर्थे आदिरेव यद्यन्तः । आकालिकोऽनध्यायः । पूर्वेधुर्यस्मिन् काले प्रवृत्तोऽपरेशुरप्यातस्मात् कालाद्भवतीत्यर्थः । आकालिका आकालिकी वा विद्युत् । आजन्मकालमेव स्याज्जन्मानन्तरनाशिनीत्यर्थः॥ त्रिंशदिशतेर्डकोऽसंज्ञायामाहैदर्थे ।। ६ । ४ । १२९ ॥ त्रिंशकम् । विंशकम् । त्रिंशकः । विंशक: आईदर्थ इत्यभिविधावाकारः । असंज्ञायामिति किम् ? । त्रिंशत्कम् । विंशतिकम् :॥ संख्याडतेश्चाशत्तिष्टेः कः ॥६।४।१३० ॥ त्रिशविंशतिभ्यामाईदर्थे द्विकम् । बहुकम् । गणकम् । यावत्कम् । कतिकम् । त्रिंशत्कम् । विंशतिकम् । अशत्तिष्टेरिति किम् । चात्वारिंशत्कम् । साप्ततिकम । षाष्टिकम् ॥ कसमासेऽध्यधः॥१।१।४१॥ संख्यावत् । अध्यकम् । अध्यधशुर्पम् ॥ अर्धपूर्वपदः पूरणः ॥१।१॥ ४२ ॥ कसमासे संख्यावत् । अर्धपश्चकम् । अर्धपश्चमशूर्पम् ॥ शतात्केवलादतस्मिन्येको ।। ६।४।१३१॥ आईदर्थे । शत्यम् । शतिकम् । केवलादिति किम् । द्विशतकम् । अतस्मिन्निति किम् । शतकं स्तोत्रम् । अत्रहि प्रकृत्यर्थ एव श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते अन्यस्मिस्तु शते भवत्येव शत्यं शतिकं शाकटशतम् ॥ वातोरिकः ।।६।४।१३२ ॥ संख्याया आईदर्थे । यावतिकम् । यावत्कम् । विधानसामर्थ्यादिकारलोपोन ॥ कार्षापणादिकट प्रतिश्चास्य वा ॥ ६।४।१३३ ॥ आदर्थे । कार्षापणिकी। प्रतिकी। अर्धा-पलकंसकर्षात् ॥६।४ । १३४॥ आईदर्थे इकट । अधपलिकम् । अधेकसिकम् । अर्धकर्षिकी। कंसार्धात् ।।६।४। १३५॥ आदर्थ इकट् । कसिकी। अधिको । सहनशतमानादण् ।। ६।४।१३६ ॥ आईदर्थे । केकणोरपवादः । साहस्त्रः । शातमानः । वसनादित्यत्र सहस्त्रश
REOGREACTRONGERRECECRELALA
GALOGOSTOSTECH