________________
हेमप्रभा
१४८
च ककारोऽन्तादेशो भवति । रेक्णः पापं धनं च ॥ रीषृभ्यां पस् ॥ ९८९ ॥ आभ्यां पसू प्रत्ययो भवति । रींश गतिरेषणयोः । रेपः पापम् । दृग्ट् वरणे । वर्षः रूपम् ॥ शीङः फसू च ॥ ९८२ ॥ शी स्वप्ने इत्यस्मात् फसू चकारात् पम् प्रत्ययो भवति । शेफः शेषश्च मेदम् || पश्चिवचिभ्यां सम् ॥ ९८३ ॥ आभ्यां सस् प्रत्ययो भवति । डुपचष् पाके । पक्षः चक्रम् इन्धनं च । वचक भाषणे । वक्षः उरः शरीरं च ॥ इणस्तशस् ॥ ९८४ ॥ इमं गतावित्यस्मात् तस् प्रत्ययो भवति । एतशाः सोमः अध्वर्युः वायुः अग्निः अर्कः इन्द्रश्च । वष्टे । कनस् ॥ ९८५ ॥ वशक् कान्तावित्यस्मात् कित् अनस प्रत्ययो भवति । उशनाः शुक्रः ॥ चन्दो रमस् ॥ ९८६ ॥ चदु दीप्त्याहादयोरित्यस्माद्रमस प्रत्ययो भवति । चन्द्रमाः शशी ॥ दमेरुनसूनसौ ॥ ९८७ ॥ दमूच् उपशम इत्यस्मात् उनस् कनस् इत्येतौ प्रत्ययौ भवतः । दमुनाः अग्निः । दमूना सूर्यः देवः उपशान्तश्च ॥ इण आस् ॥ ९८८ ॥ इणं गतावित्य स्मादासू प्रत्ययो भवति । अयाः कालः आदित्यश्च ॥ रुच्यर्चिशुचिह पिछा दिनृदिभ्य इस् ॥ ९८९ ॥ रोचिः किरणः सुपूर्वाद्वरोचिः वासवः किरणः ऋतुश्च । अर्चिः ज्वाला । शोचिः रश्मिः शोकः पिङ्गलभावः विविक्तं च । हविः पुरोडाशादि । सर्पिः घृतम् । छदण् संवरणे । छादयतीति छदिः । ' छदेरिस्मन्त्रट्क्वौ ' इति हस्वः । बाहुलकाही छादिः । उभयं गृहच्छादनम् । ऊ छुट्टपी दीप्तिदेवनयोः । छर्दिः वमनम् ॥ बंहिबृंहेर्न लुक् च ॥ | आभ्यामिस प्रत्ययो नकारस्य च लुक् भवति । बहुए वृद्धौ । बहिः अनभ्यन्तरे दृहु शब्दे च । बर्हिः शिखी दर्भश्च ॥
राजः ॥ ९९९ ॥ द्युति दीप्तावित्यस्मादिम् प्रत्ययो धात्वादेश्व वर्णस्य जकारो भवति । ज्योतिः तेजः सूर्यः अग्निः तारका च ॥ सहेधे च ॥ ९९२ ॥ षहि मर्षण इत्यस्मात् इस् प्रत्ययो धकारश्रान्तादेशो भवति । सधिः स भूमिः संयोगः सहिष्णुः अग्निः अनड्वांथ || पस्थोऽन्तश्च ॥ ९९३ ॥ पां पाने इत्यस्मादिस प्रत्ययः थकार
उणादयः
प्रक०
१४८