SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ KI । श्वान्तो भवति । पाथिः पानं नदी आदित्यः ज्योतिः स्वर्गलोकश्च ॥ नियो डित् ॥ ९९४ ॥णींग पापणे इत्यस्मात् डिदिम् प्रत्ययो भवति । निश्चिनोति । निरुपसर्गोऽयं पृथग्भावे ॥ अवेणित् ।। ९९५ ॥ अब रक्षणादावित्यस्माण्णिदिस् प्रत्ययो भवति । आविः प्राकाश्ये । आविरभूत आविष्करोति ॥ तुभूस्तुभ्यः कित् ॥ ९९६ ॥ एभ्यः किदिस् प्रत्ययो भवति । तुक वृत्त्यादौ । तुविः समुद्रः सरित् विवस्वान् प्रभुयोगश्च । भू सत्तायाम् । भुविः क्रतुः समुद्रः सरित विवस्वांश्च । ष्टुंगा स्तुतौ । स्तुतिः स्तोता यज्ञश्च || रुचर्तिजनितनिधनिमनिग्रन्धिपतपित्रपिवपियजिप्रादिवेपिभ्य उस् ॥ ९९७ ॥ रोदुः अश्रुनिपातः । अहः व्रणः आदित्यः प्राणः समुद्रश्च । ४ जनुः अपत्यं पिता माता जन्म पाणी च । तनुः शरीरम् । धन धान्ये, सौत्रः । धनुः चापम् । मनिच् ज्ञाने । मनुः है प्रजापतिः । ग्रन्थुः ग्रन्थः । परुः पर्व समुद्रः धर्मश्च । तपं संतापे । तपुः पु शत्रुः भास्करः अग्निः कुच्छ्रादि च।। मात्रपुः प्रषु । वपुः शरीरं कावण्यं तेजश्च । यजुः अच्छन्दा श्रुतिः यज्ञोत्सवश्च । प्रादुः प्राकाश्ये उत्पत्ती च । पार्व भूव । प्रादुरासीत् । वेपुः वेपथुः । इणो णित् ॥ ९९८॥ इणक गतावित्यस्मात् णिदुम् प्रत्ययो भवति । आयु: जीवितम् । जयापूर्वादपि । जटायुः अरुणात्मजः ॥'तं नीलजीमतनिकाशवणे, सपाण्डुरोरस्कमुदारधैर्यम् ॥ ददर्श लङ्काधिपतिः पृथिव्यां, जटायुष शान्तमिवाग्निदाहम् ॥१॥ दुषेडित् ।।९९९॥ दुषन् वैकृत्ये इत्यस्मात् डिदुस् प्रत्ययो भवति । दुः निन्दायाम् । दुष्पुरुषः॥ मुहिमिथ्यादेः कित् ॥ १०००॥ आभ्यां किदुम् प्रत्ययो भवति । मुहीन & वैचिच्ये । मुहः कालावृत्तिः । मिथग मेधासियोः । मिथुः संगमः । आदिग्रहणादन्येभ्योऽपि भवति ॥ चक्षः शिवा ॥१००१॥ चक्षिक व्यक्तायां वाचि इत्यस्मात कित् उस् प्रत्ययो भवति स च शिक्षा । चक्षुः परिचक्षुः अ15 वचक्षुः अवसंचक्षुः अचक्षुः अवख्युः । बाहुलकात् द्विवचने, संचचक्षुः विचख्युः ॥ पातेडुम्सुः ॥ १००२ ॥ RAKHERWI
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy