SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ & निपातनाद्वीभावो न, खलः । आपणः । निगमः । वकः । पाहुलकारकर्तरि । निवक इत्यपि कश्चिद । भगः। बाहु लकात्क्लीवेऽपि । भगम् । कषः । आकषः । निकषः ॥ व्यअनाद् घञ् ॥५।३ । १३२ ॥ धातोः पुनाम्नि |P | करणाधारे । वेदः । आरामः ॥ अवात्तुस्तुभ्याम् ॥५।३ । १३३ ॥ पुंनाम्नि करणाधारयोर्घ । अवतारः। 81 अवस्तारः । बहुलाधिकारादसंज्ञायामपि । अवतारो नद्याः केचित्तु भावेऽकर्तरि कारके स्त्रो नित्यं तरतेस्तु विकल्पेन घमिच्छन्ति । न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् ॥५।३ । १३४॥ पुंनाम्नि करणाधारयोर्घवन्तं निपात्यते । न्यायः । अवायः । अध्यायः । उद्यावः । संहारः । अवहारः । आधारः । दाराः । जारः । उदकोऽतोये ॥ ५ । ३ । १३५ ॥ उत्पूर्वादश्चेः पुनाम्नि करणाधारयोघेज न चेत्तोयविषयो धात्वथः ॥ तैलोदकः । घृतोदकः । व्यञ्जनादिति सिद्धे तोये प्रतिषेधार्थ वचनम् ॥ अतोय इति किम ? उदकोदश्चनः ॥ आनायो जा लम् ॥५।३। १३६ ॥ आपूनियः करणाधारे पुन्नाम्नि जालेऽर्थे घन । आनायो मत्स्यानाम् ॥ खनोउड8 रेकेकवकषं च ॥ ५।३। १३७॥ पुंनाम्नि करणाधारयोर्घ । आखः । आखरः। आखनिकः । आखनिकहै वकः । आखनः । आखानः ॥ इकिस्ति स्वरूपार्थे ॥५।३ । १३८ ॥ धातोः। भनिः । क्रुधिः। वेत्तिः । यजेरङ्गानि । भुजिः क्रियते । पचतिः परिवर्त्तते ।। दुः स्वीषतः कृच्छाकृच्छ्रार्थात् खल् ॥ ५।३।१३९ ।। धातोर्भावकर्मणोः ॥ दुःशयम् । दुष्करः कटो भवता । सुशयम् । सुकरः । ईपच्छयम् । ईषत्करः । इह स्त्रीप्रत्ययादारभ्यासरूपविधेरभावात्स्पर्धेऽक: खोखलनाः स्त्रियास्तु खलना परत्वाद्भवतः। कुच्छाकृच्छादिति किम् ? ईपल्लभ्यं धनम् । उपसर्गात् खळघयोश्च । दुष्पलम्भम् । सुपलम्भम् । ईषत्मालम्भम् ॥ सुदुर्व्यः ॥४॥ ४ । १०८ ॥ आभ्यां व्यस्ताभ्यां समस्ताभ्यां चोपसर्गात् पराभ्यां परस्य लभते: स्वरात्परः खलघजोनोंऽन्तः। अतिसुलम्भम् । CASH
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy