Book Title: Panchvastukgranth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600005/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Page #2 -------------------------------------------------------------------------- ________________ शेठ देवचंद लालभाई जैन पुस्तको घार फंड श्री आगमोदय समिति. तथा ॐ श्री जिततागरजी जह्वेरी बजार-मुंबई. १००००-१-७-१९२९. RADITARPREPARALIAN TEAMP गोपीपुरा-सुरत. बायंडर:-श्रीकृष्ण रुलींग प्रेस. मुस्तफा मारकेट मुंबई नं. ३. remerges ARASHTRAENAREPARATIONETELEPHASIREMPASHTRANSF Page #3 -------------------------------------------------------------------------- ________________ श्रेष्ठि देवचन्द्रलालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ६९ निर्दलिताज्ञानप्रसरचतुर्दशप्रकरणशतसोधसूत्रधारकल्पप्रभुश्रीहरिभद्रसूरि विरचितखोपज्ञशिष्यहिताब्याख्यासमेतो श्रीपञ्चवस्तुकग्रन्थः। मुद्रणकारिका-श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारसंस्था *** प्रसिद्धिकारकः-जीवनचन्द-साकरचन्द जह्वेरी, अस्याः कार्यवाहकः। इदं ग्रन्थरत्नं मुम्बापुर्यां जीवनचन्द-साकरचन्द जह्वेरी इत्यनेन निर्णयसागरमुद्रणयन्त्रणालये कोलभाटवीथ्या २६-२८ तमे मन्दिरे रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितः वीरात् २४५३. विक्रमनृपस्य १९८३. इसुसन १९२७. प्रतिसंख्या १०००] मूल्यम् रु. ३-०-० [Rs. 3-0-0 DES-50-52 - 52-53-54- -2-बीकेलामाकस्सरि सानाधिर Jan Education International Page #4 -------------------------------------------------------------------------- ________________ Jain Education Inter (All Rights reserved by the Trustees of the Fund.) PRINTED BY-Ramchandra Yesu Shedge, at the "Nirnaya Sagar" Press, 26-28, Kolbhat Lane, Bombay. PUBLISHED BY-Jivanchand Sakarchand Javeri, for Seth Devchand Lalbhai Jain Pustakoddhara Fund. No. 114-116, Javeri Bazar, Bombay. ainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ Jain Education ॥ श्रीजिनाय नमः ॥ श्रीमद्धरिभद्रसूरि सूत्रितस्य श्रीपञ्च वस्तुग्रन्थस्य स्वोपज्ञवृत्तिकस्य उपोद्घातः । शेमुषीधनाः ! स्वीक्रियतामिदं ग्रन्थरत्नमुपदीक्रियमाणं मुद्रयित्वा प्रन्थरत्नता चास्य विधातुः विषयस्य प्रामाण्यतायाश्चानन्यतुल्यत्वात्, के विधातार इति चेत् परः सहस्रप्रन्थोद्धार सौधसूत्रणसूत्रधारायमाणाः श्रीमन्तो हरिभद्रसूरयः, तत्रभवतां सत्ताकालादिविषयो निर्णयश्च योगदृष्टिसमुच्चयोपमितिभवप्रपञ्च कथापञ्चाशक प्रस्ताव नादावस्माभिरुल्लिखित: श्रीधर्म संग्रहण्यादिषु च तत्तत्प्रस्तावकैरुल्लिखितः, न विवादो विदुषां श्रीमतां सत्ता समयस्य वैक्रमीयषष्टशताब्द्यां भावित्वे, विचारसारादिग्रन्थकारा अपि एतदेवाख्यान्ति, ततः सुस्थमेतत् - श्रीमन्तः वैक्रमी षष्टशताब्दीकाले सत्तावन्तः तथा च श्रीमतां पूर्वधरानेहो निकटकालभावित्वं न दुर्जेयं, अत एव च श्रीमद्भिरत्रापि प्रकरणे अनुयो - गानुज्ञाधिकारे दृष्टिवादोद्धृतस्य धर्मविषयक कषादिभेदस्य स्तवपरिज्ञायाश्च तथाविधाया व्याख्याकरणमन्वज्ञायि, यतस्त आहुः एकोनविंशति| विंशत्यधिकसहस्रतमगाथयोः तद्वृत्तौ च “दिट्ठिवायाई । तत्तो वा निज्जूढं” ततो वा-दृष्टिवादादेः निर्व्यूढं- आकृष्टं ॥ निर्व्यूढलक्षणमाह - "सम्मं धम्मविसेसो जहि कस अतावपरिसुद्धो । वणिज्जइ निज्जूढं " - सम्यग् निर्व्यूढमेवंविधं भवति मन्थरूपं तच्च उत्तमश्रुता दि Page #6 -------------------------------------------------------------------------- ________________ श्रीपञ्चव स्तु ॥२॥ एवमुपक्रम्योत्तमश्रुतं व्याख्यातं, तथा च तस्य दृष्टिवादोद्धृतत्वमव्याहतं, तस्य तथात्वावबोधश्च श्रीमतां पूर्वधरासन्नकालभावादेव, किंच-15 | उपोद्धातः स्तवपरिज्ञा या समग्रा धृता सूरिभिः सा न स्वयंकृता, किंतु प्राभृतरूपा, यत आहुः दशाधिकैकादशशततमगाथावृत्तौ "स्तवपरिज्ञादयः प्राभृतविशेषा गृह्यन्ते" तथाच स्तवपरिज्ञायाः प्राभृतत्वं न विवादास्पदं, प्राभृतानि च पूर्वाशरूपाणीति तु 'पाहुडपाहुडपाहुडे'त्यादिज्ञातॄणां | सुप्रतीतमिति श्रीमतां सूरीणां पूर्वधरकालासन्नता निर्विवादा, एवं च श्रीमतां प्रकरणरत्नरत्नाकरः सूत्रानुपात्येवेति न सूत्रश्रद्धालूना शङ्कावकाशः कोऽपि प्रामाण्ये तदीयप्रकरणानां, यथा च श्रीमद्भिः पञ्चाशकादीनि प्रकरणानि समयपाथोधिनवनीतरूपाणि विहितानि तथैतदपि पञ्चवस्तुकाभिधानं प्रकरणं प्राणायि, यद्यपि बहूनि उपलभ्यन्ते श्रीमद्भिः सूत्रितानि प्रकरणानि आप्तशास्त्रविवरणानि च तथापि क्रमस्तेषां न ज्ञायते, तदज्ञानाच्च श्रीमद्भिः कस्य प्रकरणरत्नस्यादौ कस्य च प्रकरणरत्नस्य पश्चाद्विहिताऽस्य ग्रन्थरत्नस्य संकलनेति न निश्चीयते, तथापि ग्रन्थरत्नमिदं भवविरहाकैरेव श्रीहरिभद्रसूरिभिः संदृब्धमिति तु 'आयाणुसरणत्थं भवविरहं इच्छमाणेणति (१७१३) गाथावयवधृतभवविरहाङ्कतः स्पष्टमेव प्रतीयते, भवविरहाता च श्रीमतां श्रीमत्या अष्टकवृत्तेः पञ्चाशकवृत्त्यादेश्व स्पष्टैव, टीका तु प्रस्तुता 'कृतिधर्मतो 8 याकिनीमहत्तरासूनोराचार्यहरिभद्रस्येति प्रान्त्यस्पष्टलेखेन श्रीमद्भिरेव विहितेति प्रस्तुतग्रन्धरत्नस्य स्वोपज्ञवृत्तियुक्ततेति सुखेन निश्चीयते, एवं ग्रन्थकर्तृषु आप्तेषु निश्चितेषु विषयो विचार्यते, यतो यथा ग्रन्थविधातृणां माहात्म्येन ग्रन्थगौरवं तथैव ग्रन्थस्थविषयस्य महत्त्वेन ग्रन्थमाहात्म्यं, आद्यं श्रद्धानुसारिणां स्वभावसिद्धं, परमपरं तु तेषां तर्कानुसारिणां चेति ग्रन्थोल्लिखितो विषयो विचारणीयः, श्रीजैन शासन सासन ॥२॥ श्रद्धालूनां न नूवमेतत् निश्चेयं यदुत जैनशासनं समग्रं सच्चारित्रद्वारैव मुक्तिप्राप्तिख्यापकं, यद्यपि देशविरतिरूपं चारित्रं मोक्षसुखप्राप्तिहेतु|स्तथापि तस्य तथात्वं सर्वविरतिचारित्रावाप्तिद्वारा, न तु जातुचिदपि स्वतबतया, किंच-देशविरतेरपि सद्भावस्तेषामेव ये सर्वविरतिमभिला-1 Jain Education Intern a l KI -wwwjainelibrary.orge Page #7 -------------------------------------------------------------------------- ________________ पुकाः, सर्वविरत्यभिलाषाभावे तु तस्यास्तथात्वाभावः, स्पष्टं चेदं 'यतिधर्मानुरक्तानां, देशतः स्याद्गारिणा मिति श्रीहेमचन्द्राचार्यवचसा, आस्तां देशविरतेरवाप्तिः, परं सर्वविरतिमनभिलाषुकाणां सम्यक्त्वस्याप्यभावः, यतः सम्यक्त्वचिद्वेषु संवेगो निवेदश्च मुख्यतया जेगीयेते पारङ्गतागमतत्त्वज्ञैः, न च तो सर्वविरत्यभिलाषमन्तरेण तथेति सुस्थता सर्वविरत्यभिलाषस्य यावज्जैनं व्याप्यतायां,प्रस्तुतं च प्रकरणं सर्वविरतानेवोद्दिश्य प्रवृत्तमिति मुमुक्षूणामनन्यमनस्कतयोपादेयोऽस्य विषयः, नाम चास्य सान्वर्थमेव, यतः पञ्चैव प्रतिपादितान्यत्र वस्तूनि, आदौ । तावत् प्रव्रज्याया विधानं पश्चात् प्रतिदिनक्रिया तृतीय स्थाने ब्रतोत्थापना तुरीये च बस्तुनि आचार्यत्वगणयोरनुज्ञा अन्त्ये च अभ्युद्यतदाविहारोऽभ्युद्यतमरणं चाख्यायि, क्रमस्यैतस्य वास्तवता पूज्यैरेव प्रतिवस्तुप्रारंभं स्वयं प्रादर्शीति न तत्रायासः, प्रव्रज्याविधाननामके आये वस्तुनि भगवता प्रव्रज्यायाः योग्यता प्रतिपादयता प्रव्रज्यायाः स्वरूपं तहानार्हादयश्च पदार्थाः स्फुटतरं प्रतिपादिताः, अन श्रीमद्भिर्वादिमु8 खानि मुद्रयितुं सपूर्वपक्षं दीक्षाकालः अष्टवर्ध्याः आसप्ततिं वर्षाणि प्रतिपादितः, न च वाच्यं अष्टवर्षप्रमाणस्य कथं दीक्षार्हतेति, यतः राजकीये शासने तु वर्षसप्तकादूर्ध्व बुद्धिमत्त्वेऽपराधकारिता तच्छिक्षा च प्रतिपादिता, दृश्यतामेतदीयो नियमः, एवं च सिद्ध-13 मेतद् यदुत वर्षाष्टकादूर्ध्व भवेत् केषाञ्चित् बुद्धेः परिपक्कता यतः स्वीकृता तत्र तेषामप्यपराधिता, तथाच सति वर्षाष्टकात् परतो दीक्षादानं किमिव बुद्धिपरिपक्वताविषयं न स्यात् ?, तथा च स एव दीक्षाहस्य कालो निर्णीतः श्रीमद्भिः, तथैव भुक्तभोगानामभुक्तभोगानां च कुटुम्बयुतानामितरेषां च दीक्षा सपूर्वपक्षं निर्णीता, निर्णीतं च वैराग्यबुद्धेः प्राबल्यं, खजनकृतशोकाक्रन्दनविलापानां तमन्तरा वजन-13 कृताकार्यस्यापि च कर्मबन्धाहेतुत्वं, निरस्ता चोत्थाप्य पूर्वपक्षं गृहाश्रमस्योत्तमता, तथाच आधुनिकानां बालदीक्षादिविषयः प्रलापो दुरापास्तप्रसर एव, विशेषार्थिना तु विलोकनीयः सविवरणः प्रस्तुत एवाधिकारोऽत्रत्यः, यथाच तैरेव पूज्यैः पञ्चसूत्रीविवरणे मातापितराभ्यां अमुत्क AAAAAAACARAL Jain Education in Www.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ श्रीपञ्चव RDCROCOCALAURENDRACK लितस्यापि स्वश्रेयसे प्रव्रज्या प्रत्यपादि तथाऽत्र बालस्यापि दीक्षा प्रत्यपादि, न च वाच्यं मातापितृभ्यामदत्तस्य दीक्षादाने शैक्षनिष्फेटि-18| उपोद्घातः कानामा दोषः श्रीनिशीथचूर्णिप्रभृतिषु श्रूयते तत्कथमेवं प्रतिपादनं सूरीणां जाघटीति ?, यतः शैक्षनिष्फेटिका कदा भवति कदा च न भवतीत्येव चेच्चिन्त्यने तदा वाचाटतायाः स्वयमेवापगमो भविष्यति, शास्त्रकारा हि महात्मानः न कदाचनापि स्वश्रेयोनिबन्धनभूतां दीक्षा सर्वदा निषेधयेयुः अज्ञानमातापित्राद्यालम्बनेन, शैक्षनिष्फेटिका हि अर्वाक् षोडशभ्यो वर्षेभ्यः, षोडशवाः परतस्तु मातापितरौ दीयेतां तं सुतादिकं मा वा परं न तत्र शैक्षनिष्फेटिका, यत आहुः पञ्चकल्पभाष्यकाराः-"अपडुप्पण्णो बालो सोलसवरिसूणों अहव अनिविट्ठो। अम्मापिउअविदिण्णो न दिक्खई तत्थ वऽण्णत्थ ॥५२४॥ (नि. उ. ११-४४८ अपि) जो सो अप्पडिपुण्णो बिरडवरसूण अहव अणिविट्ठो। तं दिक्खित अविदिण्णं तेणो परओ अतेणो उ ॥ ५२७ ॥” तथाच भाष्यकाराः शैक्षनिष्फेटिकां परतः षोडशवर्ष्या न मन्वते इति सिद्धं, राजकीय-18 शासनं तु पुरुषस्य चतुर्दशवर्ष्याः स्त्रियाश्च षोडशवाः परतो नापहरणापराधं प्रणिगदति, तथा च श्रीमदाप्तवचनानां राजकीयशासनस्य च अपेक्षया अर्वाक् षोडशवर्ध्या एव मातापित्रनुज्ञापेक्षा, न परत इति सिद्धं, एवं च सति वाचाटानां वकं श्रद्धानुसारिभिः पिहितमेव बोध्यं, तैः सर्वदेव मातापित्रनुज्ञामन्तरेण दीक्षणे शिक्षनिष्फेटिकादोषस्योद्घोषणात् , एवं यथा दीक्षाग्राहकाणां सौकर्य विहितं श्रीमद्भिः तथैव दीक्षाया दायकानां ग्राहकाणां च अविधिना दीक्षादानादानादावनर्थपरम्परापि या दर्शिता सा नोपेक्षणीयैव सत्पुरुषः, एवं प्रथमवस्तुनि प्रत्रज्याविधि सप्तविंशत्यधिकया द्विशत्या गाथानां प्रपश्चय प्रतिदिन क्रियायां प्रतिलेखनादीनि दश द्वाराणि सविस्तरमभिहितानि, अत्र चैकोना-10 शीत्यधिकद्विशतीतमगाथाया वृत्तौ 'स्तोकापराधं बहुगुणं मासकल्पाविहारवत् सर्वेषां जिनमतानुसारिणां तत् प्रमाणमेवेति वृत्तिवाक्य-| लेशमवलंब्य खररटननिपुणरसनो जिनदत्तः खरबिरुद्धारको रारटीति यदुत अधुना मासकल्पेन विहारस्य कथनं करणं चोत्सूत्रमेव, -ASC-CC-SAXAMS -5 Jain Education Interio RSSC ww.jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ अर्थवादपत्वान् सदाचरणस्य सदभाव्यं न कोऽपि जिनमनासार किपात, या बा पर विचारशून्यमेव तत् , यतो न तत्र मासकल्पविच्छेदो यथा खरेण स्वकुलके प्रत्यपादि तथा प्रतिपादितः, किंतु यः कश्चित् किंचित् कारणमालव्य मासकल्पेन विहारं न कुर्यात् तथापि अपंवादपदत्वात् तदाचरणस्य तदाभाव्यं न कोऽपि जिनमतानुसार छिद्यात् , यत आहुः भाष्यकारा:-"जइ होइ खेत्तकप्पो असती खेत्ताण होज बहुगावी । खेत्तेण य कालेण य सबस्सवि उग्गहो गगरे ॥ २४५०॥” तथा | क्षेत्राभावमाश्रित्य कादाचित्कविहरणाभावमाश्रित्य साधारणक्षेत्रस्याभाव्यताविषयमेतत्, कथमन्यथा श्रीमद्भिरेव प्रतिपादितं मासाद्यतिक्रम वसतेर्दुष्टत्वं "उउमासं समईआ०" (७१३) गाथायां, कथं च 'अप्पडिबद्धो अ सया गुरूवएसेण सवभावेसु।मासाइविहारेणं विहरिज जहो| चियं नियमा ॥ ८९५ ॥ मोत्तूण मासकप्पं अन्नो सुत्तमिनस्थि उ विहारों" इत्येवं मासादिकल्पस्य नियततां एते प्रतिपादयेयुः!, सूत्रकारा अपि श्रीमत्याचारांगे एवमेवाहुः कालातिक्रान्ता वसतिं दुष्टतया 'से आगंतागारेसु वा ४ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं | उवाइणित्ता तत्थेव भुज्जो संवसंति अयमाउसो ! कालाइकंतकिरिया भवति' वृत्तिकारा अप्याहुः-"तेषु आगन्तागारादिषु ये भगवन्तः | ऋतुबद्धं शीतोष्णकालयोर्मासकल्पं 'उपनीय' अतिवाह्य वर्षासु वा चतुरो मासान् अतिवाह्य तत्रैव पुनः कारणमन्तरेणासते अयमायुष्मन् ! कालातिक्रमदोषः संभवति" एवं च सति मासकल्पविहारस्योच्छेदो न सूत्रकृद्भिः संमतः न च वृत्तिकृद्धिः श्रीशीलांकाचायः, नच श्रीम-16 द्विहरिभद्रसूरिभिः, किंतु खराणां स्वस्वभावतः कटुरसनपरायणतया जातं तदुद्भावनं, तथा च मासकल्पादिविहारिणामुत्सूत्रतामापादयतः जिनदत्तस्यैव तथात्वं दुर्निरिमेव, एतावल्लिखनं तु कश्चित् खरात्मज एवं मा रटीद् यदुत संस्थयैव मासकल्पविहारोच्छेदः प्रकटितः, यतस्तादृशामेतादृश एव स्वभावः, कथमन्यथा श्रीमत्यां पञ्चाशकवृत्तौ धर्मसंग्रहवृत्तौ च वन्दनाद्यपेक्षं सामायिकक्रियाया अनु ईर्याप्रतिक्रमणं यन्मुद्रितं तत् खोत्सूत्रमूलकमतपोषकतया स प्रकटयेत् , तथा चैतदुल्लेखे नास्माकं मनीषा, किंतु मा भूत् तेषां तथा रटनं तेन भद्रकाणां भ्रामणं CRI Jain Education a l Mainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ श्रीपञ्चव- ॥४ ॥ KARNAGACCESAR चेति दिङ्मात्रमेव प्रदर्शितं, एवं चानेकातिगंभीरविषययुतं द्वितीयं वस्तु समाप्य तृतीये उपस्थापनायाः काल आवश्यकता बतानामतिचाराणां 81 उपोद्धातः प्रत्रज्यामुण्डनादीनां च स्वरूपं यथायथमाख्यायि, तुर्ये च आचार्यगणानुज्ञाभिधे वस्तुनि आचार्यस्य गीतार्थताया नियमो निवेदितो, निवेदितं च त्रिवादिपर्यायेणैव साधोरेव सूत्रादीनामध्यापनं, तथा च यः कश्चित् सूत्रोक्तमुल्लंघ्य श्रावकाणामशेषसूत्रार्हता प्रतिपादयति श्रीस्थानाङ्गोक्तं चोपष्टम्भादिकं साधुगतमपि श्रावकादिनिश्रया व्याख्याति स तु न्यायपथोत्तीर्ण एव बोध्यः, अत्रैव तुरीये वस्तुनि प्रवतिन्याः स्खलब्धिः स्वशिष्यासमुदायमुद्दिश्य व्याख्यातेति आर्यासाम्राज्यस्य समूलकाषंकषत्वं संपादितं, पञ्चमे च संलेखनाभिधाने वस्तुनि संलेखनाया विधिः आवश्यकता तत्र विधेया भावनाः पादपोपगमनादिविधयः आराधनाः तत्फलं लेश्याशुद्धिः प्रस्तुतानां पञ्चानां वस्तूनां फलं च त्रैकालिकमिति प्रतिपादयाश्चक्रुः श्रीमन्तः, एवं चानेकेषामुपयुक्ततमानां विषयाणामत्रोल्लेखादनन्यसाधारणोऽयं ग्रन्थरत्नतया विभर्ति शोभामिति उन्मुद्रणमेतस्यारब्धं संस्थयैतया, न चास्य प्राक् केनाप्यकारि उन्मुद्रणं न च भाण्डागारेषु प्राचुर्येणास्य पुस्तकानि, शुद्धानां प्रतीनां तु असंभव एवेति यतितमस्योन्मुद्रणादौ, परमप्रामाण्याचास्य सहस्रशो ग्रन्थान्तरेष्वस्य साक्षितया न्यास इति मूलअन्ध स्थापि पार्थक्येनोन्मुद्रणमत्र कृतमस्ति, कृतेऽप्यत्र शोधनादियत्ने यत् किञ्चित् शोधनादौ स्खलितं स्यात् तत् प्रमार्जनीयं धीधनः ज्ञापनीयं 51च तत् यतो वयं द्वितीयावृत्तौ ततोऽर्वाग् वा तत् शोधयिष्याम इति निवेदयन्त्यानन्दसागराः । १९८३ कार्तिक शुक्ला नवमी वहिवखंकचन्द्राब्दे नवम्यां कार्तिके सिते । सादरीग्रामसंस्थेनानन्देनान्दि ह्ययं मुदा ॥ १ ॥ SEALINSARASS Jain Education a l Clintainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ अथ श्रीपञ्चवस्तुग्रन्थरत्नस्य वृद्धविषयानुक्रमः । गाथाङ्कः गाथाह १ मङ्गलाभिधेयादि २ प्रव्रज्याविधान-प्रतिदिनक्रिया-व्रतस्थापना-गणानुज्ञा-संलेखनारूपवस्तुनिर्देशः १ प्रव्रज्याविधानं ३ प्रव्रज्यादीनां वस्तुत्वं ४ प्रव्रज्यायाः स्वरूपादीनि द्वाराणि ५-९ प्रव्रज्यायाः स्वरूपमेकार्थिकानि च १०-३१ प्रव्रज्यादायकगुणाः ३२-४९ प्रव्रज्याईगुणाः ५०-५२ अष्ट वर्षाणि दीक्षाकाल: ५३-७३ भुक्ताभुक्तभोगिनां दीक्षा ७४-७८ गृहाश्रमस्य हीनत्वम् ७९-९० स्वजनयुक्तस्य दीक्षा ९१-१०८ स्वजनादिरहितस्यापि दीक्षा ( द्रव्यस्तवोपदेशः लूताद्यपनयनं, शब्दभेदनिरर्थकता 'जे य कन्ते; इत्यस्या गाथायाः स्फुटोऽर्थः) १०९-११४ प्रव्रज्यायोग्याः क्षेत्रकालादयः ११५-१२१ वैराग्यहेतुः प्रभा, आज्ञाराधनाकथनं । Jain Education a l INT wow.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ श्रीपश्ञ्चव स्तु० 114 11 Jain Education Int गाथाङ्क: १२२ षण्मासीं परीक्षा १३३ - १६३ सूत्रदानं जिनपूजा सामायिकारोपणं लिंगदानं रजोहरणस्य लिंगत्वं ( उपकरणतासिद्धिः ) शेषविधिः पञ्चदशांगानि १६४ - १७९ विधेरावश्यकता, तत्र व्यभिचारमृषावादादिदोषपरिहारः, लिंगफलं, व्यवहारप्राबल्यं १८०-२२८ गृहाश्रम श्रेष्ठत्वनिरासः, पुण्याद्वैराग्यं, इच्छानि - वृत्तौ सुखं यथापर्यायं लेश्याशुद्धिः तपआदेरदुःखता, अन्नादेर्यहणमप्यनुष्ठानं, सारम्भाणां भिक्षा विराधनाफलं, अभयदानं परोपकारः, स्तेनदृष्टान्तः, २ प्रतिदिन क्रियावस्तु २२९ क्रियया प्रत्रज्यासाफल्यं गाथाङ्कः २३० प्रतिलेखनादीनि दश द्वाराणि २३१-२६६ प्रतिलेखनाया गुणः क्रमः ऊर्ध्वस्थिरात्वरितप्रस्फोटनप्रमार्जनं (अनर्तितावलितामोपलिदोषाः ) ( आरभडा संमर्दाऽस्थानस्थापनप्रस्फोटना विक्षितावेदिकादोषाः ) अन्यूनातिरिक्त विपर्यासभंगाः ८, कालेऽनादेशा आदेशश्च वसतिप्रमार्जने कालः दण्डकोञ्छनं २६७-२८५ पात्रकप्रमार्जने विधिः मूषकरजआदिरक्षा सि ककं आचरणाप्रामाण्यं धरणबन्धने २८२ - ३४२ भिक्षाया निर्गमविधिः प्रयोजनं यस्य योगः अ वृद्धविषयानुक्रमः भिग्रहभेदाः आगमनं विवेचनं आलोचनं नैषे ॥ ५ ॥ धिकी अंजली दण्डादिमोक्षणं शुद्धिः कायोत्सर्ग: ( न स्तवचिन्तनं ) व्याक्षिप्तत्वादौ नालो Page #13 -------------------------------------------------------------------------- ________________ CARRAO गाथाङ्कः . चना नृत्यादिवर्जन ओघालोचना प्रमार्जनाप्रति- लेखने भक्तादिदर्शनं कायोत्सर्गः ३४३-३६९ मण्डलीविधिः निमवणं जीर्णाभिनवश्रेष्ठिदृष्टान्तः स्वाध्यायभावना भोजनविधिः रागादिहानिः वैयावृत्त्यादीनि ३७०-३९२ विकृतेस्त्यागः भेदा निर्विकृतिकानि लेपकृतं आ हारमानं पात्रक्षालनं प्रत्याख्यानं प्रच्छन्नभोजनता ३९३-४३३ संज्ञायाः कालः संघाटकः नियमद्रवप्रहणं गमन विधिः स्थण्डिलभेदाः (१०२४ ) आपातसंलोकवर्जनं उपघातदोषाः अशुषिरं अविरकालकृतं विस्तीर्ण दूरावगाढं आसन्नबिलवर्जनं पूर्व दिगादिवर्जनं संसक्तग्रहणिविधिः प्रमार्जनाव्युत्सर्जन आपातेऽपवादः गाथाङ्कः ४३४-४९२ अपरालप्रतिलेखना स्वाध्यायः कालोचारप्रश्र वणभूमिप्रेक्षणं आवश्यकं कायोत्सर्गः आलोचना क्षामणाया आचरणा रत्नाधिकक्षामणा चारित्रा द्युत्सर्गाः स्तुतयः देवतोत्सर्गः ४९३-५०५ प्राभातिकप्रतिक्रमणं तपश्चिन्ता ५०६-५५४ प्रत्याख्यानानि आकाराः आकारेष्वदोषता, त्रि-IN विधमपि न बाधकं, प्रत्याख्याने भोगाभोगार्थता दानं वैयावृत्यं भरतज्ञातं स्पर्शनाद्याः शुद्धयः| बहुवेलक्रिया प्रतिलेखना ५५५-५६९ स्वाध्यायगुणाः आत्महितज्ञानं भावसंवरः सं वेगः निष्कम्पता तपो निर्जरा परदेशकता । अविधौ दोषाः ५७०-६०९ प्रव्रज्यामुण्डनादिभिर्योग्यता सूत्राध्ययनपर्यायाः। ... उपधानविधिः गुरुशुद्धिः परिणामप्रामाण्यं Jain Education in Page #14 -------------------------------------------------------------------------- ________________ गाथाङ्कः गाथा श्रीपञ्चव वृद्धविषयानुक्रमः REOGRAHA%AC ३ उपस्थापनावस्तु ६१०-६७८ उपस्थापनाया चोग्याः भूमयः पितापुत्रादिविधिः अप्रज्ञापनीयेऽपि सामायिक आकर्षाः पृथ्व्यादी. ना सजीवता व्रतषटुं तदतिचाराः परीक्षा उप स्थापनाविधिः मण्डल्याचाम्लानि ६७८-७०५ गुरुगच्छादौ यत्नः गुरुसेवाफलं गच्छवासः पा र्थक्ये हेतुः ७०६-७३७ वसतेर्मूलोत्तरगुणाः कालातिक्रान्ताद्या दोषाः (१०) स्त्रीपशुपण्डकरहिता वसतिः पार्श्वस्थादि संगवर्जनं संगात् दोषाः ७३८-७६८ उद्गमोत्पादनैषणामण्डलीदोषाः ७६९-८३९ उपकरणानि जिनकल्पिकानां स्थविराणामार्याणां च, उत्कृष्टादिविभागः पात्रपात्रबन्धप्रमाणं नन्दी पात्रं गोच्छके प्रयोजनं, केसरिकायाः पटलकानां स्वरूपं प्रमाणं प्रयोजनं च, रजनाणे प्रमाणं सप्रयोजनं पात्रप्रयोजनं कल्पानां मानं प्रमाणं प्रयोजनं च, रजोहरणमुखवत्रिकामात्रकचोलपट्टककमढकावग्रहानन्तकपट्टा|रुकनिवसनीउत्कक्षिकावैकक्षिकासंघाटीनां मानादि, पीठकनिषद्यादण्डकादिष्वोपप्रहिकेषु जघन्यादिविभागः, औधिकौपग्रहिकयोर्लक्षणं ८४०-८६४ तपसः कर्तव्यता भेदाः विवेकहेतुरचितमांसता पीडायामपि धर्मध्यानवृद्धिः क्षायोपशमिकताऽस्य ८६५-८७४ प्रतिपक्षाशयेन सूक्ष्मातिचारत्यागः क्षुद्रातिचा राणां मानुष्ये फलं -ESSAGE Wain Education T Page #15 -------------------------------------------------------------------------- ________________ गाथा गाथा ८७५-८९४ अस्थैर्य जीवितयौवनर्धिप्रिययोगादः विषयाणां ९९१-१०१९ कथनविधिः कालाद्यालम्बननिरासः प्रमार्जना-11 स्त्रिया अर्थस्य च स्वरूपं निषद्यादिविधिः कायोत्सर्गः श्रवणविधिः चि-18 ८९५-९०९ मासकल्पादेनियतता पूर्वसाधुचरितकथा चरण न्तकवन्दना दृष्टिवादोद्धृतनन्द्यादीनां व्याख्या १०२०-१०७९ कषच्छेदतापस्वरूपं सम्यक्त्वं श्रुतं जीववीर्यफलं| ९१०-९३० विधेः प्राधान्यं द्रव्यचरणावश्यकता मरुदेव्या कर्मवादानेकान्तिकता कालखभावाद्या हेतवः हरणस्याश्चर्यता तत्स्वभावता द्रव्यभावसम्यक्त्वे कषच्छेदतापरै४ अनुज्ञावस्तु शुद्धताऽन्येषां ९३१-९७१ अनुयोगे योग्याः, कालोचितसूत्रार्थता निश्च- १०८०-१३१० जीवादीनां सत्त्वासत्त्वे नित्यानित्यत्वे जीवदेह-18 यार्थता दानविधिः मश्रदानं सूरिवन्दनं शंसा योर्भेदाभेदो बन्धसुखादिसत्ताऽनादिता च कालप्रतिक्रमणं ११११-१३१४ स्तवपरिज्ञायां द्रव्यभावस्तवौ जिनभवनकारणवि-12 ९७२-९८४ मध्यस्थबुद्धियुतधर्मार्थिप्राप्तेषु व्याख्यानं, परिणा धिः अप्रीतिपरिहारः गुर्वागमनदर्शनादिना स्वा-15 मकादिस्वरूपं शयवृद्धिः जिनबिम्बकारणविधिः आज्ञया द्रव्य-IN ९८५-९९० उपसंपद्विधिः, आभाव्यं प्रयोजनं, च। स्तवत्वं यतियोगतुल्यता अभिष्वंगवर्जनं बिम्ब Jain Educati o nal www.ainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ गाथाङ्क: श्रीपञ्चवस्तु REGISTRESSISSRUSSI गाथाङ्क: वृद्धवि. स्थापनादेः सुगत्यादि स्तवादेर्भावस्तवत्वं अष्टादश अपेक्ष्य सलब्धिकता गणानुज्ञाविधिः गणग षयानु क्रमः सहस्रशीलांगानि अपवादेऽप्यबाधः आज्ञापारत णिनोः शिक्षा गुरुकुलवासफलं व्यं एकाग्रमनस्कता मोह विषघातनाद्याः साधु ५ संलेखनावस्तु गुणाः अष्टभिर्भवैर्मोक्षः द्रव्यभावयोरनुविद्धता १३६५-१४८२ अव्युच्छित्तिमनस्कता गण्यादीनामभ्युद्यतविहारयतेव्यस्तवानुमोदनादि बल्यादिवत् औपचारि योग्यता इत्वरो गणनिक्षेपः उपकरणं इन्द्रियादि-18 कविनयता करणमाश्रित्य निषेधः वैदिकीहिंसा परिकर्म तपःसत्त्वसूत्रकत्वबलभावनाः परिकर्मसमानतानिरासः यतनातो निवृत्तिः शिल्पादेरिव विधि, जिनकल्पांगीकारविधिः तस्य सामाचार्यः। निर्दोषता उपकाराभावेऽपि साफल्यं पूजायाः श्रुतसंहननोपसर्गातङ्कवेदनाकतिजनस्थण्डिलवसअपौरुषेयवेदखण्डनं दावत्सदोषता हिंसायाः तिकियच्चिरोच्चारप्रश्रवणावकाशतृणफलकसंद्रव्यस्तवासमर्थस्य न भावस्तवः, दानशीलतपो. रक्षणसंस्थापनप्राभृतिकाग्निदीपापहानकतिवासभावनानां क्रमः मिक्षाचर्यापानकलेपालेपाचामाम्लप्रतिमामास१३१५-१३६४ गणस्वामिलक्षणानि प्रवर्तिन्याः स्वरूपं गीतार्थ कल्लाः द्वाराणि जिनकल्पे तानियमः जाताजातभेदौ प्रवर्तिन्याः शिष्या | १४८३-१५२२ क्षेत्रकालचारित्रतीर्थपर्यायागमवेदकल्पलिंगलेश्या Jain Education 2 onal Page #17 -------------------------------------------------------------------------- ________________ माथाकः SAROSAROMAMROSAROKNORMALA गाथाङ्कः ध्यानगणनाभिग्रहप्रवाजनमुण्डनमनसापन्नकारण दाः, ततो दुर्गतिरनन्तः संसारश्च, एतन्निरोधे निष्प्रतिकर्मभक्तपथाश्च द्वाराणि, जंघाबलहानाव सञ्चरणं, तद्वतां चरणरहितसहितता च -विहारः १६७१-१७०० विकटना प्रत्याख्यानं मैत्र्यादि देहपीडा समा१५२३-१५५३ पारिहारिकयथालन्दिकयोः कल्पेऽतिदेशो नाना धिः शुभध्यानलेश्ये संविग्नपाक्षिकता क्लिष्टचित्तत्वं च त्यागः ज्ञानादीनां दुर्लभता भावशल्यत्यागः आ१५५४-१५७१ जिनस्थविरकल्पयोर्यथायथं प्राधान्यं राधकलक्षणं आराधकभेदाः सम्यक्त्वादितो ले१५७२-१६२७ संलेखनाभावनाया आवश्यकता नात्महत्या भा श्याशुद्धावाराधकता आराधनाफलं वसंलेखनाभावना अतीचारवर्जनं संलेखनाफलं | १७०१-१७१७ पञ्चवस्तुपु त्रैकालिकमाराधनाविराधनाफलं आविधिः संलेखनांगीकारः पादपोगमनं इंगिनीम गममूलत्वं धर्मस्य श्रुतबाह्यस्यानादरः शक्त्यनुरूपो रणं भक्तपरिज्ञा यन्न उद्धारहेतुः १६१८-१६७० कान्दर्पिक्याद्या अशुभभावनाः (२५) सप्रभे ।। इति श्रीपञ्चवस्तुग्रन्थरत्नस्य बृहद्विषयानुक्रमः ॥ Jain Education in Page #18 -------------------------------------------------------------------------- ________________ पुस्तको द्धारीया ग्रन्थाः श्रीपञ्च पुस्तकोद्धारीया ग्रन्थाः। वस्तु० श्रीवीतरागस्तोत्रम् १४-२०-२२-३०-३२-५३-६६-६९आनन्द ३११३७ श्रीअनुयोगद्वाराणि 1५२।५४ जम्बूद्वीपप्रज्ञप्तिः २ श्रीश्रमणप्रतिक्रमणसूत्रवृत्तिः १५ श्रीधर्मपरीक्षा ३३॥३६॥४१ श्रीउत्तराध्ययनानि ५३ आवश्यकटिप्पणम् ३ श्रीस्याद्वादभाषा १६ श्रीशाखवातासमुच्चयः ३४ श्रीमलयसुंदरीचरित्रम् ५५ देवसीराइप्रतिक्रमण सूत्राणि ४ श्रीपाक्षिकसूत्रम् १७ श्रीकर्मप्रकृतिः |३५ श्रीसम्यक्त्वसप्ततिका ५६ श्रीपालचरित्रं (संस्कृत) ५ श्रीअध्यात्ममतपरीक्षा १८ श्रीकल्पसूत्रम् मूलं ३८ गुणस्थानकमारोहः ५७ सूक्तमुक्तावली ६ श्रीषोडशकप्रकरणम् १९ श्रीपञ्चप्रतिक्रमणसूत्राणि ३९-४२ धर्मसंग्रहणी ५४.६४ प्रवचनसारोद्धारः २९ श्रीउपदेशरवाकरः ७६१श्रीकल्पसूत्रसुबोधिका वृत्तिः । ४. धर्मकल्पद्रुमः ५९ तन्दुलवैचारिक (सवृत्ति) २३ श्रीचतुर्विंशतिजिनानन्दस्तुतिः ६. विंशतिस्थानकं चरित्रं ८ श्रीवन्दारुवृत्तिः ४४ श्रीपिण्डनियुक्तिः २४ श्रीपदपुरुषचरित्रम् ६२ सुबोधा सामाचारी | ९ श्रीदानकल्पद्रुमः २५ श्रीस्थूलभद्रचरित्रम् ४६१४९ श्रीउपमितिभवप्रपञ्चा कथा ६३ श्रीपालचरित्रं प्राकृतं १. योगफीलोसोफी (अंग्रेजी) २६॥४५ श्रीधर्मसंग्रहः ४७ श्रीदशवैकालिकसूत्र |६५ लोकप्रकाशः (द्रव्य.) "श्रीजल्पकल्पलता २७ श्रीसंग्रहणिसूत्रम् ४८ श्राद्धप्रतिक्रमणसूत्रवृत्तिः ६७ तत्त्वार्थः (५ अ.) १२ श्रीयोगदृष्टिसमुच्चयः २८ श्रीउपदेशशतक-सम्यक्त्वपरीक्षे ५० जीवाजीवाभिगमसूत्र (सवृत्ति) ६८ नवपदलघुवृत्ति. 18|१३ कर्मफीलोसोफी (अंग्रेजी) २९ श्रीललितविस्तरा ५१ सेनप्रश्नः १६९ पंचवस्तुक. ॥८॥ Jain Education a l Page #19 -------------------------------------------------------------------------- ________________ Jan Education International Page #20 -------------------------------------------------------------------------- ________________ Jain Education international QaND श्रेष्ठी देवचन्द लालभाई जहेरी. जन्म १९०९ वैक्रमाब्दे कार्तिकशु लैकादश्यां सूर्यपूरे. The Late Sheth Devchand Lalbhai Javeri, Died 13th January 1906 A. D. Bombay. Born 1853 A. D. Surat, निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्ण तृतीयायाम्, मुम्बय्याम्. 9-24.-Copies 5000, ba Page #21 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्रलालभातृ-जैनपुस्त कोद्धार-ग्रन्थाङ्केनिर्दलिताज्ञानसम्भारप्रसरचतुर्दशप्रकरणशतप्रसादसूत्रधारकल्पप्रभुश्रीहरिभद्र सूरिविरचितस्वोपज्ञशिष्यहिताव्याख्यासमेत श्रीपञ्चवस्तुकग्रन्थः। ॐ नमः श्रीसर्वज्ञाय । प्रणिपत्य जिनं वीरं, नृसुरासुरपूजितम् । व्याख्या शिष्यहिता पञ्च-वस्तुकस्य विधीयते ॥१॥ इह हि पञ्चवस्तुकाख्यं प्रकरणमारब्धुकाम आचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थं चादावेवेदं गाथासूत्रमुपन्यस्तवान् A Jain Education in UDE ww.jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ h प्रव्रज्याविधानं द्वारम् . श्रीपञ्च- णमिऊण वद्धमाणं सम्म मणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्कम कित्तइस्सामि ॥१॥ वस्तुके. तत्र शिष्टानामयं समयः, यदुत-'शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते' * इति, अयमपि आचार्यों नहि न शिष्ट ! इत्यतः तत्समयपरिपालनाय, तथा श्रेयांसि बहुविघ्नानि भवन्तीति, उक्तं च- "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां वापि यान्ति विनायकाः ॥१॥" इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतम्, अतो माभूद्विघ्न ! इति विघ्नविनायकोपशान्तये 'नमिऊण वद्धमाणं सम्म मणवयणकायजोगेहिं संघंच' इत्यनेनेष्टदेवतास्तवमाह, प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्त्तन्ते इति, उक्तं च-"सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत् तत्कन गृह्यते ॥१॥" इत्यादि, अतः प्रयोजनादिप्रतिपादनार्थ च 'पंचवत्थुगमहक्कम कित्तइस्सामि' इत्येतदाह-प्रकरणार्थकथनकालोपस्थितपरसम्भाव्यमानानुपन्यासहेतुनिराकरणार्थ वा; तथाहि-पञ्चवस्तुकाख्यं प्रकरणमारभ्यत इत्युक्ते सम्भावयत्येवं वादी परः-नारब्धव्यमेवेदं प्रकरणं, प्रयोजनरहितत्वात् , उन्मत्तकविरुतवत् । तथा निरभिधेयत्वात् , काकदन्तपरीक्षावत् । तथाऽसम्बन्धत्वात् , दशदाडि& मानीत्यादि वाक्यवत् । अतोऽमीषां हेतूनामसिद्धतोद्विभावयिषयेत्येतदाह 'पंचवत्थुगमहक्कम कित्तइस्सामि' एप तावद्गा थाप्रस्तावः समुदायार्थश्च ॥ अधुनाऽवयवार्थोऽभिधीयते-नत्वा प्रणम्य, कं? इत्याह-वर्द्धमानं-वर्तमानतीर्थाधिपति तीर्थकर, तस्य हि भगवत एतन्नामः यथोक्तं-'अम्मापिसंति वद्धमाणे' इत्यादि, कथं 'नत्वा' इत्यत आह-'सम्यग्मनोMवाकाययोगैः'-सम्यगिति प्रवचनोक्तेन विधिना, मनोवाक्काययोगैमनोवाक्कायव्यापारः, अनेनैवंभूतमेव भाववन्दनं SSC454545443 454545154 ॥१॥ Jain Education inte har R ww.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Jain Education Inter भवतीत्येतदाह च मनोवाक्काययोगैरसम्यगपि नमनं भवतीति सम्यग्ग्रहणं; आह-एवमपि सम्यगित्येतदेवास्तु, अलं मनोवाक्काययोगग्रहणेन !, सम्यग्नमनस्य तदव्यभिचारित्वात्, नैतदेवम्, एकपदव्यभिचारेऽपि " अबूद्रव्यं पृथिवीद्रव्यं" इत्यादौ विशेषणविशेष्यभावदर्शनादिति । न केवलं वर्द्धमानं नत्वा, किन्तु सङ्घ च सम्यग्दर्शनादिसमन्वितप्राणिगणं च नत्वा, किम् ? इत्याह-पञ्चवस्तुकं यथाक्रमं कीर्त्तयिष्यामि, प्रव्रज्याविधानादीनि पञ्चवस्तूनि यस्मिन् प्रकरणे तत्पञ्चवस्तु, पञ्चवस्त्वेव पञ्चवस्तुकं ग्रन्थं यथाक्रममिति यो यः क्रमो यथाक्रमः यथापरिपाटि, कीर्त्तयिष्यामि - संशब्दयिष्यामि । इति गाथार्थः ॥ १ ॥ अधिकृतानि पञ्चवस्तून्युपदर्शयन्नाह - पव्वज्जाए विहाणं पइदिणकिरिया वसु ठवणा य । अणुओगगणाणुण्णा संलेहण मो इइ पंच ॥२॥ 'प्रव्रज्यायाः ' वक्ष्यमाणलक्षणायाः 'विधानम्' इतिविधिः तथा 'प्रतिदिनक्रिया' इति, प्रतिदिनं प्रत्यहं क्रिया- चेष्टा प्रतिदिन क्रिया, प्रत्रजितानामेव चक्रवालसामाचारीति भावः । तथा 'व्रतेषु स्थापना च' इति, “हिंसाऽनृतस्तेयाऽब्रह्मपरि ग्रहेभ्यो विरतयः व्रतानि” तेषु स्थापना - सामायिकसंयतस्योपस्थापनेत्यर्थः । ननु व्रतानां स्थापनेति युक्तम्, तत्र तेषामारोप्यमाणत्वात् उच्यते, सामान्येन व्रतानामनादित्वात् तेषु व्रतेषु तस्योपस्थाप्यमानत्वात् इत्थमप्यदोष एव । तथा 'अनुयोगगणानुज्ञा' इति अनुयोजनमनुयोगः, सूत्रस्य निजेनाभिधेयेन सम्बन्धनं व्याख्यानमित्यर्थः, गणस्तु गच्छोऽभि - धीयते, अनुयोगश्च गणश्चानुयोगगणौ तयोरनुज्ञा प्रवचनोक्तेन विधिना स्वातन्त्र्यानुज्ञानमिति । 'संलेखना' 'चेति संलिख्यते शरीर कषायादि यया तपः क्रियया सा संलेखना, यद्यपि सर्वैव तपः क्रिये (त्थं ) यं तथाऽप्यत्र चरमकालभाविनी . Page #24 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. प्रव्रज्या विधानं (१द्वारम्. ॥२॥ विशिष्टैव संलेखनोच्यत इति, 'मो' इति पूरणार्थो निपातः इति, 'पञ्च' इति एवमनेनैव क्रमेण पञ्चवस्तूनि; तथाहि प्रव्रज्याभिधाने सति सामायिकसंयतो भवति, संयतस्य प्रतिदिनक्रिया, क्रियावतश्च व्रतेषु स्थापना, व्रतस्थस्य चानुयो& गगणानुज्ञे, सम्भवतश्चरमकाले च संलेखना । इति गाथार्थः ॥ २॥ साम्प्रतममीषामेव वस्तुत्वप्रतिपादनार्थमाह एए चेव य वत्थू वसंति एएसु नाणमाईया । जं परमगुणा सेसाणि हेउफलभावओ हुँति ॥३॥ 'एतान्येव' प्रव्रज्याविधानादीनि शिष्याचार्यादिजीवद्रव्याश्रयत्वात् तत्त्वतस्तद्रूपत्वाद्-वस्तूनि, एतेष्वेव भावशब्दार्थोपपत्तेः, तथा चाह-वसन्ति एतेषु' प्रव्रज्याविधानादिषु 'ज्ञानादयः' ज्ञानदर्शनचारित्रलक्षणाः, 'यत्' यस्मात् 'परमगुणाः' प्रधानगुणाः; एवमप्येतान्येवेत्यवधारणमयुक्तम्, अविरतसम्यग्दृष्ट्यादिविधानादीनांविशिष्टस्वर्गगमनसुकुलप्रत्यायातिपुनर्बोधिलाभादीनामपि च वस्तुत्वात् , इत्येतदाशङ्ख्याह-शेषाणि अविरतसम्यग्दृष्ट्यादिविधानादीनि 'हेतुफलभावतो भवन्ति' अविरतसम्यग्दृष्ट्यादीनि हेतुभावतः कारणभावेन, विशिष्टस्वर्गगमनादीनि तु फलभावतः कार्यभावेन वस्तूनि भवन्ति; तथाहि-अविरतसम्यग्दृष्ट्यादिविधानादीनाम् कार्याणि प्रव्रज्याविधानादीनि, अतो वस्तुकारणत्वात् तेषामपि वस्तुत्वमेव । विशिष्टस्वर्गगमनादीनि तु प्रत्रज्याविधानादिकार्याणि, अतो वस्तुकार्यत्वादमीषामपि वस्तुता, परिस्थूरव्यवहारनयदर्शनतः । तत्त्वतस्त्वधिकृतानामेव वस्तुत्वम् । इति गाथार्थः ॥ ३ ॥ आद्यद्वारावयवार्थाभिधित्सर्यवाह Jain Education inte Vivow.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ पव्वज पढमदारं सा केणं केसि कमिव कहं वा। दायव्वत्ति निरुच्चइ समासओआणुपुत्वीए॥४॥दार॥ 'प्रवज्या' वक्ष्यमाणशब्दार्था 'प्रथमद्वारम्' इह प्रकरणे प्रथमोऽधिकारः, सा नामादिभेदभिन्ना निरुच्यते- तथा । 'केन' इति किंविशिष्टैनगुरुणा दातव्यतन्निरुच्यते, तथा 'केभ्य' इति किंविशिष्टेभ्यः शिष्येभ्यो दातव्येति, तथा 'कस्मिन्' इति कस्मिन् वा क्षेत्रादौ, 'कथंवा' इति केन वा प्रश्नादिप्रकारेण 'दातव्या' इति न्यसनीया, 'निरुच्यते' निराधिक्येन प्रकटार्थतामङ्गीकृत्योच्यते निरुच्यते, 'समासतः' इति सङ्केपेण, न पूर्वाचार्यैरिव विस्तरेणेति 'आनुपूर्व्या' इति आनुपूर्व्या परिपाट्या क्रमेणोच्यते । इति गाथार्थः ॥ ४॥ तत्र 'तत्वभेदपर्यायाख्या' इति न्यायमङ्गीकृत्य तत्वतः प्रव्रज्यां प्रतिपादयन्नाह पव्वयणं पव्वज्जा पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पइवयणं कारणकज्जोवयाराओ॥५॥ 'प्रत्रजनं प्रव्रज्या' प्र-इति प्रकर्षेण ब्रजनं प्रव्रजनं, कुतः क्वेत्यत आह-'पापाच्छुद्धचरणयोगेषु' इह पापशब्देन पापहेतवो गृहस्थानुष्ठान विशेषा उच्यन्ते, कारणे कार्योपचारात्-यथा “दधित्रपुषी प्रत्यक्षो ज्वर" इति, शुद्धचरणयोगास्तु संयतव्यापारा मुखवस्त्रिकादिप्रत्युपेक्षणादय उच्यन्ते 'इय' एवं 'मोक्ष प्रतिव्रजन' प्रव्रज्या। कथमित्याह 'कारणे कार्योपचारात्' कारणे शुद्धचरणयोगलक्षणे मोक्षाख्यकार्योपचारात्-“यथा आयुघृतम्" इत्यायुषः कारणत्वाद् घृतमेवायुः, RAHAR +5+%ASAHRIES AS Jain Education in For Private & Personal use only Law.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु के. ॥ ३ ॥ Jain Education Inte इत्थं मोक्षकारणत्वात् शुद्धचरणयोगा एव मोक्ष इति, ततश्च मोक्षं प्रति प्रब्रजनं प्रव्रज्या । इति गाथार्थः ॥ ५ ॥ एष तावत् प्रव्रज्यातत्त्वार्थोऽधुना भेदत एनां व्याचिख्यासुराह प्रव्रज्याविधानं नामाइ चउब्भेआ एसा दव्वम्मि चरगमाईणं । भावेण जिणमयम्मि उ आरंभपरिग्गहच्चाओ ॥ ६ ॥ ४ १ द्वारम् - 'नामादिचतुर्भेदा एषा' इयं च प्रव्रज्या नामादिचतुर्भेदा भवति तद्यथा-नामप्रव्रज्या स्थापना - द्रव्य-भाव प्रव्रज्या चेति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य नोआगमत एव ज्ञशरीर भव्यशरीरव्यतिरिक्तां द्रव्यप्रत्रज्यामाह - 'द्रव्ये चरका - दीनां द्रव्य इति द्वारपरामर्शः, द्रव्यप्रत्रज्या चरकादीनां चरकपरिव्राजकभिक्षुभौतादीनां द्रव्यशब्दश्चेहाप्रधानवाचको न तु भूतभविष्यद्भावयोग्यतावाचक इति । नोआगमत एव भावप्रव्रज्यामाह - 'भावेन' इति भावतः परमार्थतः, 'जिनमत एव' रागादिजेतृत्वाज्जिनः, तन्मत एव वीतरागशासन एवेत्यर्थः । 'आरंभपरिग्रहत्यागः' वक्ष्यमाणारम्भपरिग्रहवर्जनं जिनशासन एवं अन्यशासनेष्वारम्भपरिग्रहस्वरूपा नवगमात् सम्यक्त्यागासम्भवः । इति गाथार्थः ॥ ६ ॥ आरम्भपरिग्रहस्वरूपप्रतिपादनायाह पुढवाइस आरंभो परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाईओ ॥७॥ 'पृथिव्यादिषु' कायेषु विषयभूतेषु 'आरंभ' इत्यारम्भणमारम्भः सङ्घट्टनादिरूपः परिग्रहणं 'परिग्रहः' असौ द्विविधः बाह्योऽभ्यन्तरश्च तत्र धर्म्मसाधनं मुखवस्त्रिकादि मुक्त्वा बाह्य इति सम्बन्धः, अन्यपरिग्रहणमिति गम्यते, मूर्च्छा च ॥३॥ Page #27 -------------------------------------------------------------------------- ________________ तत्र धर्मोपकरणे बाह्य एव परिग्रह इति । इतरस्त्वान्तरपरिग्रहो मिथ्यात्वादिरेव, आदिशब्दादविरतिदुष्टयोगा गृह्यन्ते, परिगृह्यते तेन कारणभूतेन कर्मणा जीवः । इति गाथार्थः॥ ७ ॥ त्यागशब्दार्थ व्याचिख्यासुराह चाओ इमेसि सम्मं मणवयकाएहिं अप्पवित्तीओ।एसा खलु पव्वजा मुक्खफला होइ निअमेणं ॥८॥ ___'त्यागः' प्रोज्झनम् 'अनयोः' आरम्भपरिग्रहयोः 'सम्यक्' प्रवचनोक्तेन विधिना 'मनोवाक्कायैः' त्रिभिरपि 'अप्रवृत्तिः' एव आरम्भे परिग्रहे च मनसा वाचा कायेनाप्रवर्त्तनमिति भावः। 'एषाखलु' इति एषैव 'प्रत्रज्या' यथोक्तस्वरूपा 'मोक्षफला भवति' इति, मोक्षः फलं यस्याः सा मोक्षफला भवति 'नियमेन' अवश्यंतया, भावमन्तरेणारम्भादौ मनो-* प्रवृत्यसम्भवात् । इति गाथार्थः ॥ ८॥ उक्ता प्रव्रज्या भेदतः, अधुनैतत्पर्यायानाहIPI पठवजा निक्खमणं समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खा एगट्टियाइं तु ॥९॥ | 'प्रव्रज्या' निरूपितशब्दार्था, 'निष्क्रमणं' द्रव्यभावसङ्गात्, 'समता'-सर्वेष्विष्टानिष्टेषु 'त्यागः' बाह्याभ्यन्तरपरि-14 ग्रहस्य 'तथैव वैराग्य' विषयेषु, 'धर्मचरण' क्षान्त्याद्यासेवनम्, 'अहिंसा'-प्राणिघातवर्जनम् , 'दीक्षा'-सर्वसत्त्वाभयप्रदानेन भावसत्रं, 'एकार्थिकानि तु' एतानि प्रव्रज्याया एकार्थिकानि, तुर्विशेषणार्थः, शब्दनयाभिप्रायेण । समभिरूढनयाभिप्रायेण तु नानार्थान्येव, भिन्नप्रवृत्तिनिमित्तत्वात् सर्वशब्दानाम् । इति गाथार्थः॥९॥ सेति व्याख्यातम्, अधुना केनेत्येतद् व्याख्यायते, तत्र योग्येन गुरुणा, स चेत्थंभूत इत्याह Jain Education Intern For Private & Personal use only Page #28 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ ४ ॥ Jain Education In पव्वज्जा जोग्गगुणेहिं संगओ विहिपवण्णपव्वज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलोअ १० प्रव्रज्यायोग्यस्य प्राणिनो गुणाः 'प्रव्रज्यायोग्यगुणा' आर्यदेशोत्पन्नादयो वक्ष्यमाणाः तथाऽन्यत्राप्युक्तम् " अथ प्रव्रज्याऽर्ह - आर्यदेशोत्पन्नः १ विशिष्टजातिकुलान्वितः २ क्षीणप्रायकर्म्ममलः ३ तत एव विमलबुद्धिः ४ दुर्लभं मानुष्यं जन्म मरणनिमित्तं सम्पदश्चपलाः विषया दुःखहेतवः संयोगो वियोगः प्रतिक्षणं मरणं दारुणो विपाक इत्यवगत संसारनैगुण्यः ५ तत एव तद्विरक्तः ६ प्रतनुकषायोऽल्पहास्यादिः ७-८ कृतज्ञो ९ विनीतः १० प्रागपि राजाऽमात्य पौरजनबहुमतो ११ अद्रोहकारी १२ कल्याणाङ्गः १३ श्राद्धः १४ स्थिरः १५ समुपसम्पन्नश्चेति १६” एभिः 'सङ्गतो' युक्तः समेतः सन् किं ? इत्याह- 'विधिप्रपन्नप्रव्रज्यो' विधिना वक्ष्यमाणलक्षणेन प्रपन्नाऽङ्गीकृता प्रव्रज्या येन स तथाविधः, तथा 'सेवितगुरुकुलवासः' समुपासितगुरुकुल इत्यर्थः, 'सततं ' सर्वकालं प्रवज्याप्रतिपत्तेरारभ्य 'अस्खलितशीलश्च' अखण्डित - शीलश्च चशब्दात् परद्रोहविरतिभावश्च इति गाथार्थः ॥ १० ॥ सम् अहीअसुत्तो ततो विमलयरबोहजोगाओ । तत्तण्णू उवसंतो पवयणवच्छलजुत्तो अ ॥ ११ ॥ 'सम्यग् ' - यथोक्तयोगविधानेन 'अधीतसूत्रः, -गृहीतसूत्र: 'ततो विमलतरबोधयोगात्' इति ततः सूत्राध्ययनाद्यः शुद्ध तराव गमस्तत्सम्बन्धादित्यर्थः । किमित्याह 'तत्त्वज्ञः' वस्तुतत्त्ववेदी 'उपशान्तः' क्रोधविपाकावगमेन 'प्रवचनवात्सव्ययुक्तश्च'- प्रवचनमिह सङ्घः सूत्रं वा, तद्वत्सलभावयुक्तः । इति गाथार्थः ॥ ११ ॥ प्रत्रज्याविधानं १ द्वारम् . ॥ ४ ॥ Page #29 -------------------------------------------------------------------------- ________________ सत्तहिअरओ अ तहा आएओ अणुवत्तगो अ गंभीरो । अविसाई परलोए उवसमलडीइकलिओअ १२ 'सत्त्वहितरतश्च' सामान्येनैव जीवहिते सक्तश्च ' तथा ' न केवलमित्थंविधः किंतु 'आदेयोऽनुवर्त्तकश्च गम्भीरः ' तत्रादेयो नाम ग्राह्यवाक्यः, अनुवर्त्तकश्च - भावानुकूल्येन सम्यक्पालकः गम्भीरो - विपुलचित्तः 'अविषादीपरलोके' न परिषहाद्यभिद्रुतः काय संरक्षणादौ दैन्यमुपयाति, 'उपशमलब्ध्यादिकलितश्च' उपशमलब्ध्यु १ पकरणलब्धि २ स्थिरहस्तलब्धि ३ युक्तश्च । इति गाथार्थः ॥ १२ ॥ तह पवयणत्थवत्ता सगुरू अणुन्नायगुरुपओ चेव । एआरिसो गुरु खलु भणिओ रागाइ रहिएहिं ॥ १३ ॥ 'तथा प्रवचनार्थवक्ता'- सूत्रार्थवत्तेत्यर्थः, 'स्वगुर्वनुज्ञातगुरुपदश्चैव' असति तस्मिन् दिगाचार्यादिना स्थापितगुरुपद इत्यर्थः, 'ईदृशो गुरुः' खलुशब्दोऽवधारणार्थः, ईदृश एव कालदोपादन्यतरगुणरहितोऽपि बहुतरगुणयुक्त इति वा विशेषणार्थः, 'भणितो रागादिरहितैः' प्रतिपादितो वीतरागैः । इति गाथार्थः ॥ १३ ॥ एआरिसेण गुरुणा सम्मं परिसाइकज्जरहिएणं । पवज्जा दायव्वा तयणुग्गहनिजराहेउं ॥ १४ ॥ 'ईदृशेन गुरुणा' एवंविधेनाचार्येण 'सम्यम्' अविपरीतेन विधिना 'पर्षदादिकार्यरहितेन' सम्पूर्णा मे पर्षद् भवि - यति पानकादिवाहको वेत्याद्यैहिक कार्यनिरपेक्षेण 'प्रव्रज्या दातव्या' दीक्षा विधेया, किं तर्ह्यङ्गीकृत्य ? इत्यत्राह - 'तदनुग्रहनिर्जरा | हेतोः' इति विनयानुग्रहाथे कर्मक्षयार्थं च । इति गाथार्थः ॥ १४ ॥ ईदृशि गुरौ गुणमाह Jain Educationtional Page #30 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. | भत्तिबहुमाणसद्धा थिरया चरणम्मि होइ सेहाणं। एआरिसम्मिनिअमा गुरुम्मि गुणरयणजलहिम्मि॥प्रज्या 'भक्तिबहुमानौ' इति भक्तिर्बाह्यविनयरूपा बहुमानो भावप्रतिबन्धः एतौ भवतः शिक्षकाणामभिनवप्रवजिताना विधान मिति योगः, क्वेत्याह 'ईदृशि' एवंभूते 'गुरौ' आचार्ये 'नियमात्' नियमेन पुनरपि स एव विशिष्यते-'गुणरत्नजलधौ' १द्वारम्. गुणरत्नसमुद्र इति । ततः 'श्रद्धा स्थिरता' च 'चरणे भवति' इति; तथाहि-गुरुभक्तिबहुमानभावत एव चारित्रे श्रद्धास्थैर्य च भवति नान्यथा । इति गाथार्थः ॥ १५॥ गुणान्तरमाह| अणुवत्तगो अ एसो हवइ दढं जाणई जओ सत्ते। चित्ते चित्तसहावे अणुवत्ते तह उवायं च ॥१६॥ 'अनुवर्तकश्च एषो' ऽनन्तरोदितो गुरुर्भवति, 'दृढं' अत्यर्थ, कुत इत्याह-'जानाति यतः सत्त्वान्' प्राणिनः 'चित्रान्' अनेकरूपान् 'चित्रस्वभावान्' नानास्वभावान् 'अनुवान्' इत्यनुवर्तनीयान् 'तथोपायं च' अनुवर्तनोपायं च जानाति । इति गाथार्थः ॥ १६ ॥ अनुवर्तनागुणमाह___ अणुवत्तणाए सेहा पायं पावंति जोग्गयं परमं । रयणंपि गुणकरिसं, उवेइ सोहम्मणगुणेण ॥१७॥ 'अनुवर्तनया'-करणभूतया 'शिक्षकाः' 'प्रायो' बाहल्येन कांकककल्पं विहाय 'प्रामुवन्ति योग्यताम्' अपवर्ग प्रति 'परमां' प्रधानां, स्यादेतत् योग्य एव प्रव्रज्याई इति किं गुरुणेत्येतदाशङ्कयाह-रत्नमपि' पद्मरागादि 'गुणोत्कर्ष' १ दुःखाङ्कसत्वम् , इत्यपि पाठः । Jain Education in Paliww.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ कान्त्यादिगुणप्रकर्षम् 'उपैति' 'सोहम्मणगुणेण' रत्नशोधकप्रभावेण वैकटिकप्रभावेणेत्यर्थः। एवं सुशिष्या अपि गुरुप्रभा-16) वेण । इति गाथार्थः ॥ १७॥ किञ्च एत्थ य पमायखलिया पुव्वब्भासेण कस्स व न हुंति।जोते वणेइ सम्मं गुरुत्तणं तस्स सफलंति॥१८॥ ___'अत्र च' प्रव्रज्याविधाने 'प्रमादस्खलितानि' इति प्रमादात् सकाशाद्दुश्चेष्टितानि 'पूर्वाभ्यासेन कस्य वा न भवन्ति', अनादिभवाभ्यस्तो हि प्रमादः न झटित्येव त्यक्तुं पार्यते । यस्तानि स्खलितानि 'अपनयति सम्यक् प्रवचनोक्तेन विधिना 'गुरुत्वं तस्य सफलं' गुणगुरुत्वेन । इति गाथार्थः॥ १८ ॥ एतदेव लौकिकोदाहरणेन स्पष्टयति कोणाम सारहीणं स होज जो भद्दवाइणो दमए। दुढे विअजो आसे दमेइतं आसियं विति ॥१९॥ ___'को नाम सारथीनां स भवेत् यो भद्रवाजिनः-' शोभनाश्वान् ‘दमयेत्', न कश्चिदसौ असारथिरेवेत्यर्थः । दुष्टा-13 तु योऽश्वान् दमयति-' शोभनान् करोति, "तं सारथिं त्रुवते' लौकिकाः। पाठान्तरे वा, 'तमाश्विकं ब्रुवते'। इति ॥ १९ ॥ शिष्याननुपालनेन गुरोर्दोषमाहजो आयरेण पढम पव्वावेऊण नाणुपालेइ । सेहे सुत्तविहीए सो पवयणपञ्चणीओ त्ति ॥२०॥ ___'यो' गुरुः 'आदरेण'-बहुमानेन 'प्रथम' प्रव्रज्यां ग्राहयित्वा पश्चात् 'नानुपालयति शिष्यकान् सूत्रविधिना', स * किमित्याह-'स प्रवचनप्रत्यनीका-शासनप्रत्यनीकः। इति गाथार्थः॥२०॥ एतदेवाह Jain Education Interna w ww.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. प्रव्रज्याविधान १द्वारम् अविकोविअपरमत्था विरुद्धमिह परभवे अ सेवंता।जपावंति अणत्थं सो खलु तप्पञ्चओ सव्वो॥२१॥ 'अविकोपितपरमार्थः' अविज्ञापितसमयसद्भावात् 'विरुद्धं सेवमाना' इति योगः, 'इह परभवे च यं प्राप्नुवन्त्यन) | स खलु तत्प्रत्ययः सर्वः' अननुवर्तकगुरुनिमित्तः। इति गाथार्थः ॥ २१ ॥ जिणसासणस्सवण्णो मिअंकधवलस्स जो अते दटुं। पावं समायरंतो जायइ तप्पच्चओ सो वि ॥२२॥ | 'जिनशासनस्यावों' अश्लाघा 'मृगाङ्कधवलस्य' चन्द्रधवलस्य 'यश्च तान् दृष्ट्वा पापं समाचरतः' सेवमानान् जायते' जनितो भवति । 'तत्प्रत्ययोऽसावपि' अननुवर्तकगुरुनिमित्तोऽसावपि । इति गाथार्थः ॥ २२ ॥ अनुवर्तकस्य तु गुणमाह जो पुणअणुवत्तेई गाहइ निप्फायइ अविहिणाउ।सो ते अन्ने अप्पाणयं च पावेइ परमपयं ॥२३॥ ___ यः पुनरनुवर्तते' स्वभावानुकूल्येन हिते योजयति 'ग्राहयति' क्रियां 'निष्पादयति च' ज्ञानक्रियाभ्यां 'विधिना' आगमोक्केन 'स' गुरुः 'तान्' शिष्यान् 'अन्यान्' प्राणिनः 'आत्मानं च प्रापयति परमपदं नयति मोक्षम् । इति | गाथार्थः ॥ २३ ॥ एतदेव दर्शयतिणाणाइलाभओ खलु दोसा हीयंति वडई चरणं । इअअब्भासाइसया सीसाणं होइ परमपयं ॥२४॥ 'ज्ञानादिलाभतः खलु' अनुवर्त्यमाना हि शिष्याः स्थिरा भवन्ति । ततो ज्ञानदर्शने लभन्ते, ततो लाभात्, खलु NASNASEANERRORE Jain Education inte ww.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ शब्दोऽवधारणे, तत एव 'दोषा' रागादयो 'हीयन्ते' त्यज्यन्ते क्षीयन्ते वा। ततो 'वर्द्धते चरणं' चारित्रं, 'इय' एवं 'अभ्यासातिशयात्' अभ्यासातिशयेन तत्रान्यत्र वा जन्मनि कम्मक्षयभावात् 'शिष्याणां भवति परमपदं' मोक्षाख्यम् । इति गाथार्थः ॥२४॥ एआरिसा इहं खलु अण्णेसिं सासणम्मि अणुरायो।बीअंसवणपवित्ती संताणे तेसु वि जहत्तं ॥२५॥ तान ज्ञानादियुतान् दृष्ट्वा 'ईदृशा' ज्ञानादियुक्ता 'इहं खलु' इहैव जिनशासने इति, 'अन्येषां' गुणपक्षपातिनां 'शासने अनुरागो' भवति, भावत एव शोभनं भव्यमिदं शासनमिति 'बीज' इत्येतदेव सम्यक्त्वापवर्गबीजं, केषाञ्चित्त्वनुरागातिशयात् 'श्रवणप्रवृत्तिः' अहो शोभनमेतदिति शृण्वन्येवापरेऽङ्गीकुर्वन्ति च 'सन्ताने' इत्येवं कुशलसन्तानप्रवृत्तिः 'तेषामपि' अन्येषां सन्तानिनां 'यथोक्तं'-विज्ञानादिगुणलाभतः परमपदमेव । इति गाथार्थः ॥ २५ ॥ इय कुसलपक्खहेऊ सपरुवयारम्मि निच्चमुजुत्तो। सफलीकयगुरुसदो साहेइ जहिच्छिअं कजं ॥२६॥ 'इय' एवं 'कुशलपक्षहेतुः' पुण्यपक्षकारणं 'स्वपरोपकारे नित्योद्युक्तो नित्योद्यतः 'सफलीकृतगुरुशब्दो' गुणगुरुत्वेन 'साधयति, यथेप्सितं कार्य' परमपदम् । इति गाथार्थः ॥ २६ ॥ विपर्ययमाह विहिणाणुवत्तिआ पुण कहिंचि सेवंति जइवि पडिसिद्धं । आणाकारित्ति गुरु न दोसवं होइ सो तहवि ॥ २७ ॥ Jain Educationa l For Private & Personal use only Page #34 -------------------------------------------------------------------------- ________________ - C AC-10--- श्रीपञ्च 'विधिनानुवर्तिताः पुनः कथञ्चित्' कर्मपरिणामतः 'सेवन्ते यद्यपि प्रतिषिद्धं' सूत्रे 'आज्ञाकारीति गुरुन दोषवान ज्यावस्तके.I४ भवत्यसो तथापि' भगवदाज्ञानुवर्तनासम्पादनात् । इति गाथार्थः ॥ २७ ॥ विधानं आहएणसेवणाए गुरुस्स पावंति नायवजमिणं। आणाभंगाउ तयं नय सो अण्णम्मि कह वज्झं॥२८॥ १द्वारम् , ॥७॥ 'आह' परः-'अन्यसेवनया' अनुवर्तितशिष्यापराधसेवनया 'गुरोः पापमिति न्यायवाह्यमिदं', ततश्च स खलु। तत्प्रत्ययः सर्व इत्याद्ययुक्तमित्यत्रोत्तरमाह-'आज्ञाभङ्गात् तद् भगवदाज्ञाभङ्गेन पापं, 'न चासावन्यस्मिन्' किन्तु गुरोरेव 'कथं बाह्य'? नैव न्यायबाह्यम् । इति गाथार्थः ॥ २८ ॥ तम्हाणुवत्तियवा सेहा गुरुणा उ सो अगुणजुत्तो। अणुवत्तणासमत्थो जत्तो एआरिसेणेव ॥ २९॥ .. यस्मादेवं 'तस्मादनुवर्तितव्याः शिष्या गुरुणैव स च गुणयुक्तः' सन् 'अनुवर्त्तनासमर्थो, यत् यस्मात्तत्तस्मात्-ई-21 शेनैव' गुरुणा प्रव्रज्या दातव्या । इति गाथार्थः ॥ २९ ॥ अपवादमाह___ कालपरिहाणिदोसा इत्तो एकाइगुणविहीणेणं। अन्नेण वि पवजा दायवा सीलवंतेण ॥३०॥ 'कालपरिहाणिदोषात् अतोऽ'-नन्तरोदितगुणगणगणोपेताद गुरोः 'एकादिगुणविहीनेनान्येनापि प्रव्रज्या दातव्या, पशीलवता' शीलयुक्तेन । इति गाथार्थः ॥ ३०॥ विशेषतः कालोचितं गुरुमाह गीतत्थो कडजोगी चारित्ती तहय गाहणाकुसलो।अणुवत्तगो विसाई बीओ पवावणायरिओ ॥३१॥ Ema ॥ ७ ॥ -ALIGAR Jain Education a l Dil Page #35 -------------------------------------------------------------------------- ________________ 'गीतार्थों' गृहीतसूत्रार्थः ‘कृतयोगी' कृतसाधुव्यापारः 'चारित्री' शीलवान् तथा च ग्राहणाकुशलः' क्रियाकलापशिक्षणानिपुणः 'अनुवर्तकः' स्वभावानुवर्तकः स्वभावानुकूल्येन प्रतिजागरकः 'अविषादी' भावापत्सु 'द्वितीयः' अपवा| दिकः 'प्रजाजनाचार्यः' प्रव्रज्याप्रयच्छको गुरुः । इति गाथार्थः ॥३१॥ केनेति व्याख्यातम्, अधुना, केभ्य इति | व्याख्यायते-केभ्यः प्रव्रज्या दातव्या ? के पुनस्तदर्हाः? इत्येतदाह पवजाए अरिहा आरियदेसम्मि जे समुप्पन्ना। जाइकुलेहिं विसुद्धा तह खीणप्पायकम्ममला॥३२॥ ___ 'प्रव्रज्याया अर्हा' योग्याः क ? इत्याह-'आर्यदेशे ये समुत्पन्ना' अर्द्धषविंशतिजनपदेष्वित्यर्थः १ । 'जातिकुलाभ्यां । विशिष्टाः,' मातृसमुत्था जातिः, पितृसमुत्थं कुलं २। 'तथा क्षीणप्रायकर्ममला' अल्पकर्माणः । इति गाथार्थः ॥३२॥ का तत्तो अविमलबुद्धी दुल्लहमणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ ॥३३॥ । 'ततश्च' कर्मक्षयात् 'विमलबुद्धयः ४' । विमलबुद्धित्वादेव च 'दुर्लभं मनुजत्वं भवसमुद्रे' संसारसमुद्रे तथा 'जन्म-131 मरणनिमित्तं चपलाः सम्पदश्च' इति गाथार्थः ॥ ३३ ॥ विसया य दुक्खहेऊ संजोगे निअमओ विओगुत्ति। पइसमयमेव मरणं एत्थ विवागो अअइरुदो ३४ | 'विषयाश्च दुःखहेतवः' तथा 'संयोगे' सति 'नियमतो वियोग इति'। 'प्रतिसमयमेव मरणम्' आवीचिमाश्रित्य ला'अत्र विपाकश्चातिरौद्रः परभवे । इति गाथार्थः॥ ३४ ॥ Jain Education a l | Page #36 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. CCCCCX एवं पयईए च्चिअ अवगयसंसारनिग्गुणसहावा । तत्तो अतविरत्ता पयणुकसायाप्पहासाय ॥३५॥ प्रव्रज्या___ एवं प्रकृत्यैव' स्वभावेनैव 'अवगतसंसारनिर्गुणस्वभावाः' ५ । 'ततश्च' नैर्गुण्यावगमात्' संसारविरक्ताः ६ । 'प्रत-* विधानं नुकषायाः अल्पहास्याश्च' ७-८ । हास्यग्रहणं रत्याधुपलक्षणम् । इति गाथार्थः॥ ३५॥ १द्वारम्. सुकयण्णुआ विणीआ रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपण्णा ॥३६॥ 'सुकृतज्ञा ९ विनीताः१० राजादीनामविरुद्धकारिणश्च' ११ । आदिशब्दाद् अमात्यादिपरिग्रहः (१२) 'कल्याणाङ्गाः |१३ श्राद्धाः १४ स्थिराः १५ । तथा समुपसम्पन्नाः' १६ इति गाथार्थः ॥३६॥ उत्सर्गत एवंभूता एव, अपवादतस्त्वाह| कालपरिहाणिदोसा एत्तो एकादिगुणविहीणावि । जे बहुगुणसंपन्ना ते जुग्गा हुंति नायवा ॥३७॥ _ 'कालपरिहाणिदोषात् अतो-'ऽनन्तरादिगुणगणान्वितेभ्यः, एकादिगुणविहीना अपि ये बहुगुणसम्पन्नास्ते योग्या भवन्ति ज्ञातव्याः, प्रव्रज्यायाः। इति गाथार्थः॥ ३७॥ | नउ मणुअमाइएहिं धम्मेहिं जुएत्ति एत्तिएणेव । पायं गुणसंपन्ना गुणपगरिससाहगा जेणं ॥३८॥ ___'नतु मनुजादिभिधम्मयुक्ता इत्येतावतैव' योग्या इति आदिशब्दादार्यदेशोत्पन्नग्रहः, किमेतदित्यम् ? इत्यत्राहका'प्रायो' बाहुल्येन 'गुणसम्पन्नाः' सन्तः 'गुणप्रकर्षसाधका येन', गुणप्रकर्षश्च प्रव्रजितेन साधनीयः। इति गाथाः ॥३८॥॥ निगमयन्नाह Jain Education Inte l C Page #37 -------------------------------------------------------------------------- ________________ एवंविहाण देया पवजा भवविरत्तचित्ताणं। अच्चंतदुक्करा जं थिरं च आलंबणमिमेसि ॥३९॥ "एवंविधेभ्यो'-बहुगुणसम्पन्नेभ्यो 'देया' दातव्या 'प्रव्रज्या' दीक्षा 'भवविरक्तचित्तेभ्यः'-संसारविरक्तचित्तेभ्यः, किमित्यत्राह-'अत्यन्तदुष्करा यत्' यस्मात् 'स्थिरं चालम्बनममीषां' भवविरक्तचित्तानाममी सदा वैराग्यभावेन कुर्वन्ति । इति गाथार्थः ॥ ३९ ॥ दुष्करत्वनिबन्धनमाह अइगुरुओ मोहतरू अणाइभवभावणाविअयमूलो । दुक्खं उम्मूलिजइ अञ्चंत अप्पमत्तेहिं ॥४॥ ___'अतिगुरु' अतिरौद्रः 'मोहतरुः' मोहस्तरुरिवाशुभपुष्पफलदानभावेन मोहतरुः 'अनादिभवभावनाविततमूल'-18 अनादिमत्यो याः संसारभावना विषयस्पृहाद्यास्ताभिव्याप्तमूलः, यतश्चैवमतो 'दुःखमुन्मूल्यते' अपनीयते 'अत्यन्तम प्रमत्तैः । इति गाथार्थः ॥ ४०॥ M संसारविरत्ताण य होइ तओ न उण तयभिनंदीणं। जिणवयणंपिन पायं तेसिं गुणसाहगं होइ ॥४१॥ | 'संसारविरक्तानां च भवति तक' इत्यसावप्रमादः, 'न पुनः तदभिनन्दिनां,' जिनवचनाद् भविष्यतीति चेत् । एतदाशङ्कयाह-'जिनवचनमपि' आस्तां! तावदन्यत् 'न प्रायस्तेषां' संसाराभिनन्दिनां 'गुणसाधकं भवति,' शुभनिवर्तकं भवति । इति गाथार्थः ॥४१॥ किमित्यत आह+ गुरुकम्माणं जम्हा किलिट्ठचित्ताण तस्स भावत्थो।नो परिणमेइ सम्मं कुंकुमरागोव्व मलिणम्मि ४२ Jain Education a l T Page #38 -------------------------------------------------------------------------- ________________ श्रीपञ्च . ॥ ९ ॥ Jain Education Int 'गुरुकर्म्मri' प्रचुरकर्म्मणां 'यस्मात् क्लिष्टचित्तानां' मलिनचित्तानां 'तस्य' जिनवचनस्य 'भावार्थो' विपरीतार्थो 'न परिणमति' न प्रतिभासते 'सम्यम्' अविपरीतः, दृष्टान्तमाह-'कुङ्कुमराग इव मलिने' वाससीति गम्यते, न चापरिणतोऽसावप्रमादप्रसाधकः । इति गाथार्थः ॥ ४२ ॥ किच विद्वाण सूअरो जह उवसेण वि न तीरए धरिडं । संसारसूअरो इअ अविरत्तमणो अकज्जम्मि॥ ४३ ॥ 'विष्ठाri' पुरीपलक्षणायां 'शूकरः' पशुविशेषः 'यथा उपदेशेनापि निवारणालक्षणेन, अपिशब्दात् प्रायः क्रिययापि 'न शक्यते धर्तु', किन्तु बलात्प्रवर्त्तते, एवं 'संसारशूकरः' प्राणी इति एवम् 'अविरक्तमनाः' संसार एवेति गम्यते 'अकार्य' इत्यनासेवनीये न शक्यते धर्तुम् । इति गाथार्थः ॥ ४३ ॥ ता धन्नाणं गीओ उवाहिसुद्धाण देइ पवज्जं । आयपरपरिच्चाओ विवज्जए मा हविज्जति ॥ ४४ ॥ यस्मादेवं ‘तस्माद्धन्येभ्यः' पुण्यभाग्भ्यो 'गीत' इति गीतार्थः, 'उपाधिशुद्धेभ्यः' आर्यदेशसमुत्पन्नादिविशेपणशुद्धेभ्यो ददाति प्रव्रज्यां' प्रयच्छति दीक्षाम्, 'आत्मपर परित्यागो विपर्यये माभूदिति'; तथाहि - अधन्येभ्योऽनुपाधिशुद्धेभ्यः प्रव्रज्यादाने आत्मपरपरित्यागो नियमत एव । इति गाथार्थः ॥ ४४ ॥ एतदेव भावयतिअविणीओ नय सिक्खड़ सिक्खं पडिसिद्धसेवणं कुणइ । सिक्खावणेण तस्स हु सइ अप्पा होइ परिचत्तो ॥ ४५ ॥ प्रव्रज्या विधानं १ द्वारम्. ॥ ९॥ Page #39 -------------------------------------------------------------------------- ________________ 'अविनीत' इति सह्यधन्यः प्रवजितः प्रकृत्यैवाविनीतो भवति, 'न च शिक्षति शिक्षा ग्रहणासेवनारूपां, 'प्रतिषिसेवनं करोति' अविहितानुष्ठाने च प्रवर्तते प्रतीतशिक्षणेन 'तस्य इत्थंभूतस्य 'सदा सर्वकालम् आत्मा भवति, परित्यक्तः अविषयप्रवृत्तेः । इति गाथार्थः ॥ ४५ ॥ तस्स वि य अट्टज्झाणं सद्धाभावम्मि उभयलोगेहिं । जीविअमहलं किरियाणाएणं तस्स चाओत्ति ४६ | 'तस्यापिच' अधन्यस्याशिक्षायां प्रवर्त्तमानस्य "आतध्यानम्' इत्यार्तध्यानं भवति । किमित्यत आह 'श्रद्धाभावे' सति श्राद्धस्य हि तथाप्रवर्त्तमानस्य सुखं, नेतरस्य, ततश्च 'उभयलोकयोः' इह लोके परलोके च 'जीवितमफलं' तस्य इह लोके तावद्भिक्षाटनादियोगात् , परलोके च कर्मबन्धात्, ‘क्रियाज्ञातेन' इति वैद्यक्रियोदाहरणेन 'तस्य त्याग इति' अनेन प्रकारेण परपरित्यागः। इति गाथार्थः॥४६॥ क्रियाज्ञातमाह जह लोअम्मि वि विजो असज्जवाहीण कुणइ जो किरियं । सो अप्पाणं तह वाहिएअ पाडेइ केसम्मि ४७ AI 'यथा लोकेऽपि वैद्य असाध्यव्याधीनाम्' आतुराणां 'करोति यः क्रियां, स आत्मानं तथा व्याधितांश्च पातयति || क्लेशे', व्याध्यपगमाभावात् इति गाथार्थः ॥४७॥ तह चेव धम्मविज्जो एत्थ असज्झाण जो उ पवजं ।भावकिरिअंपउंजइ तस्सवि उवमा इमा चेव ४८ 'तथैव धर्मवैद्य' आचार्यः 'अत्र' अधिकारे 'असाध्यानां' कर्मव्याधिमाश्रित्य 'यस्तु प्रव्रज्या भावक्रियां प्रयुङ्क्ते, Jain Education Intern Seaw.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ श्रीपञ्च- वस्तुके. प्रव्रज्याविधानं द्वारम् . KA4%3A%%% कर्मरोगनाशनाय 'तस्यापि' धर्मवैद्यस्य 'उपमा' इयमेव, आत्मानं तांश्च क्लेशे पातयति । इति गाथार्थः ॥४८॥ चोदक आह-जिनक्रियाया असाध्या नाम न सन्ति; सत्यमित्याहजिणकिरिआए असज्झा ण इत्थ लोगम्मि केइ विजंति।जे तप्पओगजोगा तेसज्झा एस परमत्थो ४९ | जिनानां सम्बन्धिनी क्रिया तत्प्रणेतृत्वेन 'जिनक्रिया' तस्या 'असाध्या' अचिकित्स्याः 'नात्र लोके' प्राणिलोके 'केचन' प्राणिनो 'विद्यन्ते' । किन्तु 'ये तत्प्रयोगायोग्या' जिनक्रियायामनुचिताः 'तेऽसाध्याः', कर्मव्याधिमाश्रित्य 'एष परमार्थः', इदमत्र हृदयम् । इति गाथार्थः॥४९॥ एएसि वयपमाणं अट्टसमाउत्ति वीअरागेहिं । भणियं जहन्नयं खलु उक्कोसं अणवगल्लोत्ति ॥ ५० ॥ | एतेषां प्रत्रज्यायोग्यानां 'वयःप्रमाणं' शरीरावस्थाप्रमाणम् 'अष्टौ समा इति' अष्टवर्षाणि 'वीतरागैः' जिनैः 'भणितं' प्रतिपादित, 'जघन्यकं खलु सर्वस्तोकमेतदेव द्रव्यलिङ्गप्रतिपत्तेरिति, 'उत्कृष्टं' वयाप्रमाणं 'अनवगल्ल इति' अनत्यन्तवृद्धः । इति गाथार्थः ॥ ५० ॥ अधः को दोष ? इति चेत्, उच्यतेतदहो परिभवखित्तं ण चरणभावो वि पायमेएसिं । आहच्चभावकहगं सुत्तं पुण होइ नायव्वं ॥ ५१ ॥ 'तदधः परिभवक्षेत्रम्' इत्यष्टभ्यो वर्षेभ्य आरादसौ परिभवभाजनं भवति 'न चरणपरिणामो(भावो)ऽपि न चारित्रपरिणामोऽपि 'प्रायों बाहुल्येन 'एतेषां' तदधोवर्तिनां वालानामिति; आह-एवंसति सूत्रविरोधः, "छम्मासियं छसु +RNA ॥१०॥ * Jain Education Inter Daw.jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ AAAAAAAS जयं” इत्यादि श्रवणान्नैव चरणपरिणाममन्तरेण भावतः षट्सु यतो भवतीति । अत्रोत्तरमाह-'आहत्यभावकथक' कादाचित्कभावसूचकं 'सूत्रं पुनः' पाण्मासिकम् इत्यादि 'भवति ज्ञातव्यम्' तच्च प्रायोग्रहणेन व्युदस्तमेव, न सूत्रविरोधः।। इति गाथार्थः ॥५१॥ पराभिप्रायमाहकेइ भणंति वाला किल एए वयजुआवि जे भणिया।खुड्डुगभावाउ च्चिय न हुंति चरणस्स जुग्गुत्ति ५२ | 'केचन भणंति' तन्त्रान्तरीयास्त्रैवेद्यवृद्धादयो 'बालाः किल एते' के इत्याह 'वयोयुक्ता अपि ये भणिता' अष्टवर्षा अपि ये उक्ताः, यतश्चैवमतः 'क्षुल्लकभावादेव' बालत्वादेव किमित्याह-न सम्भवन्ति 'चरणस्य योग्या' इति न चारित्रोचिताः। इति गाथार्थः ॥५२॥ अन्ने उ भुत्तभोगाणमेव पवजमणहमिच्छति । संभावणिजदोसा वयम्मि जं खुड्डगा होति ॥ ५३॥ _ 'अन्ये तु' त्रैवेद्यवृद्धाः 'भुक्तभोगानामेव' अतीतयौवनानां 'प्रव्रज्यामनवद्यां' अपापां इच्छन्ति प्रतिपद्यन्ते, किमित्यत्राह-'सम्भावनीयदोषाः' सम्भाव्यमानविषयासेवनापराधा 'वयसि' यौवने 'यद्' यस्मात् 'क्षुल्लका भवन्ति', सम्भवी |च दोषः परिहर्तव्यो यतिभिः । इति गाथार्थः ॥ ५३॥ विण्णायविसयसंगा सुहं च किल ते तओणुपालंति । कोउअनिअत्तभावा पवजमसंकणिजाय ॥५४॥ 'विज्ञातविषयसङ्गाः- अनुभूतविषयसङ्गाः सन्तः 'सुखं च किल ते' अतीतवयसः, 'ततो' विज्ञातविषयसङ्गत्वात् For Private &Personal use Only Jain Education in ww.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ श्रीपञ्च वस्तुके. कारणात् 'अनुपालयन्ति' 'प्रव्रज्याम्' इति योगः, कस्माद्धेतोरित्यत्राह-'कौतुकनिवृत्तभावा' इति कृत्वा' 'निमित्तकारणहे- प्रव्रज्यातुषु सर्वासां प्रायो दर्शनम्' इति वचनात् विषयालम्बनकौतुकनिवृत्तभावत्वादित्यर्थः, गुणान्तरमाह-'अशङ्कानीयाश्च' इति विधानं अतिक्रान्तवयसः सर्वप्रयोजनेष्वेवाशङ्कनीयाश्च भवन्ति इति गाथार्थः ॥ ५४ ॥ किञ्च द्वारम् . धम्मत्थकाममोक्खा पुरिसत्था जं चयारिलोगम्मि। एए अ सेविअवा निअ २ कालम्मि सवे वि ॥५५॥ __ 'धर्मार्थकाममोक्षाः पुरुषार्थाः यद्' यस्मात् 'चत्वारो लोके' तत्राहिंसादिलक्षणो धर्मः, हिरण्यादिरर्थः, इच्छामदनल-2 क्षणः कामः, अनावाधो मोक्षः, 'एते' चत्वारः पुरुषार्थाः 'सेवितव्याः'। 'निजनिजकाले' आत्मीयात्मीयकाले 'सर्वेऽपि,' अन्यथा अक्षीणकामनिवन्धनकर्मणस्तत्परित्यागे दोषोपपत्तेः इति गाथार्थः ॥ ५५ ॥ गुणान्तरमाहतहऽभुत्तभोगदोसा कोउगकामग्गहपत्थणाईआ। एएवि होति विजढा जोग्गाहिगयाण तो दिक्खा ५६|31 | 'तथा अभुक्तभोगदोषा' इति न भुक्ता भोगा यैस्ते अभुक्तभोगास्तद्दोपाः 'कौतुककामग्रहप्रार्थनादयः', तत्र कौतुकं-131 सुरतविषयमोत्सुक्यं, कामग्रहः-तदनासेवनोद्रेकाद्विभ्रमः, प्रार्थना-योषिदभ्यर्थना आदिशब्दालाग्रहणादिपरिग्रहः, छाएतेऽपि भवन्ति विजढाः' परित्यक्ता अतिक्रान्तवयोभिः प्रत्रज्यां प्रतिपद्यमानेरिति 'योग्याधिकृतानाम्' अतिक्रान्तवय सामेव 'तत्' तस्मात्-'दीक्षा' प्रव्रज्या इतरे त्वयोग्या एवोक्तदोषोपपत्तेः इति गाथार्थः ॥५६॥ एषः पूर्वपक्षः, अत्रोत्तरमाह- ॥११॥ भण्णइ खुड्डगभावो कम्मखओवसमभावपभवेणं । चरणेण किं विरुज्झइ ? जेणमजोग्गत्ति सग्गाहो ५७ T Jain Education in w w.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ Jain Education Inter 'भण्यतेऽत्र प्रतिवचनं-'क्षुल्लकभावो' - बालभावः, 'कर्म्मक्षयोपशमभावप्रभवेन' कर्मक्षयोपशमभावात् प्रभव-उत्पादो यस्य तेनेत्थम्भूतेन 'चरणेन' सहार्थे तृतीयेति सह 'किं विरुध्यते १ येनायोग्याः' क्षुल्लका 'इत्यसद्ग्राहः,' न विरुद्ध्यते । इति गाथार्थः ॥ ५७ ॥ एतदेव स्पष्टयन्नाह तक्रम्मखओवसमो चित्तनिबंधणसमुब्भवो भणिओ । न उ वयनिबंधणोच्चिय तह्मा एआणमविरोहो ५८ 'तत्कर्मक्षयोपशमः' चारित्रमोहनीय कम्र्मक्षयोपशमः 'चित्रनिबन्धनसमुद्भवो' नानाप्रकारकारणादुत्पादो यस्य स तथाविधो 'भणितः,' उक्तोऽर्हदादिभिः 'नतु वयोनिबन्धन एव' न विशिष्टशरीरावस्थाकारण एप, यस्मादेवं ' तस्मादेतयोः वयश्चरणपरिणामयोः 'अविरोधोऽबाधा इति गाथार्थः ॥ ५८ ॥ इत्थं चैतदङ्गीकर्त्तव्यमिति दर्शयतिगयजोवणा वि पुरिसा बालुव समायरंति कम्माणि । दोग्गइ निबंधणाई जोवणवंता विजय केइ ॥ ५९ ॥ 'गतयौवना' अतिक्रान्तवयसोऽपि 'पुरुषाः वाला इव' यौवनोन्मत्ता इव 'समाचरन्ति' - आसेवन्ते कर्माणि क्रियारूपाणि, किंविशिष्टानि ? इत्याह- 'दुर्गतिनिबन्धनानि' - कुगतिकारणानि 'यौवनवन्तोऽपि ' - यौवनसमन्विता अपि न च केचन' समाचरन्ति, तथाविधानि कर्माणि ततो व्यभिचारियौवनम् इति गाथार्थः ॥ ५९ ॥ ततश्चstarraat far विन्नेओ भावओ उ तयभावो । staणविगमो सो उण जिणेहिं न कया वि पडिसिद्धो ॥ ६० ॥ Page #44 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. SCRECROSTERE ॥१२॥ 'यौवनमविवेक एव विज्ञेयः, भावतस्तु' परमार्थत एव 'तदभाव' अविवेकाभावो 'यौवनविगमः,' स पुनः अविवेका प्रव्रज्याभावो 'जिनैर्न कदाचित् प्रतिषिद्धः' सदैव सम्भवात् इति गाथार्थः ॥ ६० ॥ अत्राह विधानं जइ एवं तो कम्हा वयम्मि निअमो कओ उ नणु भणियं । १द्वारम् . तदहो परिहवखित्ताइ कारणं बहुविहं पुवं ॥ ६१ ॥ 'यद्येवं 'यौवनं व्यभिचारि, ततः कस्माद्वयसि नियमः कृत एव' ? अष्टौ समा इत्येवंभूतः; अत्रोत्तरमाह-'नतु भणितम् | अत्र 'तदधः परिभवक्षेत्रादिकारणं बहुविधम्' अनेकप्रकारं 'पूर्वम्' इति गाथार्थः ॥६१॥ पूर्वपक्षमुलिङ्गय व्यभिचारयन्नाह संभावणिजदोसा वयम्मि खुड्डुत्ति जं पि तं भणि।। __ तंपि न अणहं जम्हा सुभुत्तभोगाण वि समं तं ॥ ६२ ॥ 'सम्भावनीयदोषा वयसि क्षुल्लका इति यद्भणितं' पूर्व 'तदपि तद्भणितमपि नानघं "न शोभनं, कुत ? इत्याह-'यस्मात् सुभुक्तभोगानामपि' अतीतवयसां ऋषिशृङ्गपितृप्रभृतीनां 'समं' तुल्यं 'तत्' सम्भावनीयदोषत्वमिति गाथार्थः॥६२॥ किञ्चकम्माण रायभूअं वेअंतं जाव मोहणिजं तु । संभावणिजदोसा चिट्टइ ता चरमदेहा वि ॥ ६३ ॥ ४॥१२॥ 'कर्मणां राजभूतं' अशुभतया प्रधानमित्यर्थः, ओघत एव मिथ्यात्वादेरारभ्य 'वेदान्तं यावन्मोहनीयं तु तिष्ठति | -2- र Jain Education Inter M u .jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ पञ्चव. ३ Jain Education योगः तुर्विशेषणार्थः, किं विशिनष्टि ? - स्वप्रक्रियामाश्रित्यैवं, तन्त्रान्तरं त्वाश्रित्य भवाभिनन्दिनी अविद्या परिगृह्यते, सम्भावनीयदोषाः तावत् चरमदेहा अपि-पश्चिमशरीरा अपि तिष्ठन्तु तावदन्य इति गाथार्थः ॥ ६३ ॥ यतश्चैवम्— तम्हा न दिक्खिअवा केइ अणिअट्टिबायरादारा । ते न य दिक्खाविअला पायं जं विसममेति ॥ ६४ ॥ यस्मादेवं तस्मान्न दीक्षितव्या न प्रत्राजनीयाः केचिद् अनिवृत्तिवादरेभ्य आरात् - क्षपकश्रेणिप्रक्रमे यावदनिवृत्तिबादरा न संजातास्तावन्न दीक्षितव्या इति स्वप्रक्रियानुसारेण, तन्त्रान्तरपरिभाषया त्वानन्दशक्त्यनुबोधेनावाप्ताणिमादिभावेभ्य आरादिति, ते च - अनिवृत्तिवादराः अवाप्ताणिमादिभावा वा न दीक्षाविकलाः - न प्रव्रज्याशून्याः प्रायः तत्रान्यत्र वा जन्मनि द्रव्यदीक्षामप्याश्रित्य मरुदेवीकल्पाश्चर्यभावव्यवच्छेदार्थं प्रायोग्रहणम्, एतच्च तन्त्रान्तरेऽपि स्वपरिभाषया | गीयत एव 'अत्यन्तमनवाप्तकल्याणोऽपि कल्याणं प्राप्त' इति वचनात् यद् - यस्मादेवं विषममेतत् ततः तस्माद् विषमं सङ्कटमेतत् किमुक्तं भवति ? - दीक्षाव्यतिरेकेण विशिष्टगुणा न भवन्ति तद्व्यतिरेकेण च न दीक्षेतीतरेतराश्रयविरोधः इति गाथार्थः ॥ ६४ ॥ अन्यदुच्चार्य समतां दर्शयन्नाह - विष्णायविसयसंगा जमुत्तमिच्चाइ तंपि णणु तुलं । अण्णायविसयसंगावि तग्गुणा केइ जं हुंति ॥ ६५ ॥ विज्ञातविषयसङ्गा यदुक्तमित्यादि पूर्वपक्षवादिना तदपि ननु तुल्यं मत्पक्षेऽपि कथमित्याह - अज्ञातविषयसङ्गा अपि तद्गुणाः- विज्ञातविषय सङ्गगुणाः केचन प्राणिनो यद् - यस्माद् भवन्ति इति गाथार्थः ॥ ६५ ॥ स्वपक्षोपचयमाह - onal अभुक्तभोगानां दीक्षा गा. ६४-६५ Page #46 -------------------------------------------------------------------------- ________________ श्रीपश्चअब्भासजणिअपसरा पायं कामा यतब्भवब्भासो। असुहपवित्तिणिमित्तो तेसिं नो सुंदरतराते॥६६॥ | अभुक्तभोवस्तुके. अभ्यासजनितप्रसराः-आसेवनोद्भूतवेगाः प्रायः कामाश्च-बाहुल्येन कामा एवंविधा वर्तन्ते, तद्भवाभ्यासः अशुभ-गानां दीक्षा प्रवृत्तिनिमित्तस्तेषां न विद्यते, अन्यभवाभ्यासस्तु मनाग् विप्रकृष्ट इति, सुन्दरतरास्ते-शोभनतरास्ते अज्ञातविषयसङ्गाः । गा.६६-६९ इति गाथार्थः॥६६॥ परोपन्यस्तमुपपत्त्यन्तरमुच्चार्य परिहरन्नाह__ धम्मत्थकाममोक्खा जमुत्तमिच्चाइ तुच्छमेअंतु । संसारकारणं जं पयईए अत्थकामाओ॥६७॥ * धर्मार्थकाममोक्षा यदुक्तमित्यादि पूर्वपक्षवादिना तुच्छमेतदपि, असारमित्यर्थः, कुत इत्याह-संसारकारणं यत्यस्मात्प्रकृत्या-स्वभावेन अर्थकामी, ताभ्यां बन्धात्, इति गाथार्थः ॥ ६७ ॥ ततः किमिति चेदुच्यतेअसुहो अमहापावो संसारो तप्परिक्खयणिमित्तं । बुद्धिमया पुरिसेणं सुद्धो धम्मो अ कायवो ॥६॥ अशुभश्च महापापः संसारस्तत्परिक्षयनिमित्तं-संसारपरिक्षयनिमित्तं बुद्धिमता पुरुषेण शुद्धो धर्मस्तु कर्त्तव्यः, शुद्ध एव चारित्रधर्मः स्वप्रक्रियया, अप्रवृत्तिरूपस्तु तन्त्रान्तरानुसारेण, इति गाथार्थः ॥ ६८॥ अन्नं च जीविअंजं विजुलयाडोवचंचलमसारं। पिअजणसंबंधोऽवि असया तओ धम्ममाराहे॥६९॥ ॥१३॥ __ अन्यच्च जीवितं यत्-यस्माद् विद्युल्लताटोपचञ्चलं स्थितितः असारं स्वरूपतः, प्रियजनसम्बन्धोऽपि च एवम्भूत 3 है एव, यतश्चैवं सदा ततो धर्ममाराधयेत्-धम्म कुर्यात् इति गाथार्थः ॥ ६९ ॥ किञ्च RECORESANSA5453 Jain Education inte Page #47 -------------------------------------------------------------------------- ________________ Jain Education I | मोक्खोऽवि तष्फलं चिअ नेओ परमत्थओ तयत्थंपि । धम्मो चिअ कायवो जिणभणिओ अप्पमत्तेणं ॥ ७० ॥ मोक्षश्च तत्फलमेव-धर्म्मफलमेव ज्ञेयः परमार्थतः, यतश्चैवमतः तदर्थमपि-मोक्षार्थमपि धर्म एव कर्त्तव्यः, जिनभणितः चारित्रधर्मः, अप्रमत्तेन इति गाथार्थः ॥ ७० ॥ अन्यदप्युच्चार्य तिरस्कुर्वन्नाह - तत्तभोगदोसा इच्चाइ जमुत्तमुत्तिमित्तमिदं । इयरेसिं दुट्टयरा सइमाईया जओ दोसा ॥ ७१ ॥ तथा अभुक्तभोगदोषा इत्यादि यदुक्तं पूर्वपक्षवादिना उक्तिमात्रमिदं वचनमात्रमिदमित्यर्थः किमित्यत आहइतरेषां तु-भुक्तभोगानां दुष्टतराः स्मृत्यादयो यतो दोषाः इति गाथार्थः ॥ ७१ ॥ स्वपक्षोपचयमाह - | इयरेसिं बालभावप्पभिई जिणवयणभाविअमईणं । अणभिण्णाण य पायं विसएसुन हुंति ते दोसा ॥७२॥ इतरेषां - अभुक्तभोगानां बालभावप्रभृति - बाल्यादारभ्य जिनवचनभावितमतीनां सतां वैराग्यसम्भवात् अनभिज्ञानां च विषयसुखस्य प्रायो न भवन्ति ते दोषाः - कौतुकादयः इति गाथार्थः ॥ ७२ ॥ उपसंहरन्नाह— | तम्हा उ सिद्धमेअं जहण्णओ भणियवयजुआ जोग्गा । उक्कोस अणवगल्लो भयणा संथारसामपणे ॥७३ यस्मादेवं तस्मात्सिद्धमेतत् - जघन्यतो भणितवयोयुक्ताः - अष्टवर्षा योग्या प्रव्रज्यायाः, उत्कृष्टतोऽनवकल्पो योग्यः, अवकल्पमधिकृत्याह - भजना संस्तार कश्रामण्ये - कदाचिद्भावितमतिरवकल्पोऽपि संस्तारकः श्रमणः क्रियते इति गाथार्थः ॥ ७३ ॥ | अभुक्तभोगानां दीक्षा गा. ७०-७३ Page #48 -------------------------------------------------------------------------- ________________ श्रीपञ्च . ॥ १४ ॥ Jain Education Int अण्णे गिहासमं चिय बिंति पहाणंति मंदबुद्धीया । जं उवजीवंति तयं नियमा सवेऽवि आसमिणो ॥ ७४ ॥ अन्ये वादिनो 'गृहाश्रममेव' गृहस्थत्वमेव ब्रुवते प्रधानमिति - अभिदधति श्लाघ्यतरमिति मन्दबुद्धयः - अल्पमतय इति, उपपत्तिं चाभिदधति - 'यद्' यस्मात् उपजीवन्ति तर्क- गृहस्थं अन्नलाभादिना 'नियमात्' नियमेन सर्वेऽप्याश्रमिणो - लिङ्गिनः इति गाथार्थः ॥ ७४ ॥ अत्रोत्तरमाह उपजीवणाकयं जइ पाहण्णं तो तओ पहाणयरा । हलकरिसगपुढवाई जं उवजीवंति ते तेऽवि ॥ ७५ ॥ 'उपजीवनाकृतं यदि प्राधान्यं' उपजीव्यं प्रधानमुपजीवकस्त्वप्रधानमित्याश्रीयते 'तो' इति ततः तस्मात् 'तत' इति गृहाश्रमात् 'प्रधानतराः' श्लाघ्यतराः हलकर्षकपृथिव्यादयः पदार्था इति, आदिशब्दाज्जलपरिग्रहः, किमित्यत्राह - 'यद्' यस्मात् उपजीवंति तेभ्यो धान्यलाभेन 'तान्' हलादीन् 'तेऽपि' गृहस्था अपि इति गाथार्थः ॥ ७५ ॥ सिअ णो ते उवगारं करेमु एतेसिं धम्मनिरयाणं । एवं मन्नंति तओ कह पाहण्णं हवइ तेसिं? ॥ ७६ ॥ 'स्यात्' इत्याशङ्कायाम्, अथैवं मन्यसे - नो ते हलादय एवं मन्यन्त इति योगः, मन्यन्ते - जानन्ति कथं न मन्यन्त ? इत्याह-उपकारं कुम्मों धान्यप्रदानेन एतेषां धर्म्मनिरतानां गृहस्थानामिति, यतश्चैवं ततः कथं प्राधान्यं भवति तेषां - हलादीनामिति ?, नैव प्राधान्यं, तथा मननाभावात् इति गाथार्थः ॥ ७६ ॥ अत्रोत्तरमाहते चैव तेहिँ अहिआ किरियाए मंनिएण किं तत्थ ? । णाणाविरहिआ अह इअ तेसिं होइ पाहण्णं ॥७७॥ गृहाश्रमप्राधान्य खण्डनं गा. ७४-७७ ॥ १४ ॥ Page #49 -------------------------------------------------------------------------- ________________ स्वजनयुकस्यापि दीक्षा गा. ७७-८० 'ते एवं' हलादयः 'तेभ्यो' गृहस्थेभ्यः अधिकाः क्रियया प्रधानाः, करणेनैव, यतस्तेभ्यो धान्यादिलाभतस्ते उपजीव्यन्ते गृहस्थैः, अतो 'मुनितेन' ज्ञातेन किम(किं तत्र ?, क्रियाया एव प्राधान्ये सति, ज्ञानादिविरहिताः अथ ते-हलादय इति मन्यसे, एतदाशयाह-'इति' एवं एतेषां ज्ञानादीनां भवति प्राधान्यं, नोपजीव्यत्वस्य इति गाथार्थः ॥ ७७॥ ततः किमिति चेत् उच्यतेताणि य जईण तम्हा हूंति विसुद्धाणि तेण तेसिं तु । तं जुत्तं आरंभो अ होइ जं पावहेउत्ति ॥७८॥ 'तानि च' ज्ञानादीनि 'यतीनां' प्रवजितानां यस्माद् भवन्ति 'विशुद्धानि' निर्मलानि तेन हेतुना 'तेषामेव' यतीनां &ा'तत्' प्राधान्यं युक्तं, आरम्भश्च भवति 'यद्' यस्मात् पापहेतुः इति-अतोऽपि तन्निवृत्तत्वात्तेषामेव प्राधान्यं युक्तम् इति गाथार्थः ॥ ७८॥ अण्णे सयणविरहिआइमीऍ जोग्गत्ति एत्थ मण्णंति । सो पालणीयगो किल तच्चाए होइ पावं तु॥७९॥ | अन्ये वादिनः 'स्वजनविरहिताः' भ्रात्रादिबन्धुवर्जिताः 'अस्याः' प्रव्रज्याया योग्या इति-एवं 'अत्र' लोके मन्यन्ते, कया युक्त्येति तां युक्तिं उपन्यस्यति-'स' स्वजनः 'पालनीयो' रक्षणीयः, किल तत्त्यागे-स्वजनत्यागे भवति पापमेव इति गाथार्थः ॥ ७९ ॥ सोगं अकंदण विलवणं च जं दुखिओ तओ कुणइ। सेवइ जंच अकजं तेण विणा तस्स सोदोसो॥८॥ Jain Education Page #50 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥१५॥ ८१-८३ शोकमाक्रन्दनं विलपनं च, चशब्दादन्यच्च ताडनादि, यदुःखितः 'तक' इत्यसौ स्वजनः करोति सेवते यच्चाकार्य स्वजनयु. शीलखण्डनादि तेन विना, तेनेति-पालकेन प्रव्रज्याभिमुखेन, तस्यासौ दोष इति यः स्वजनं विहाय प्रव्रज्यां प्रति- तस्यापि | पद्यते इति गाथार्थः ॥ ८० ॥ एष पूर्वपक्षः, अत्रोत्तरमाह दीक्षा गा. इअपाणवहाईआण पावहेउत्ति अह मयं तेऽवि।णणु तस्स पालणे तह ण होंतिते? चिंतणीअमिणं॥८१॥ | 'इति' एवं स्वजनत्यागाद् दोषे सति प्राणवधाद्या न पापहेतव इति, आदिशब्दात् मृषावादादिपरिग्रहः, स्वजनत्यागादेव पापभावादित्यभिप्रायः। अथ मतं-तेऽपि-प्राणवधादयः पापहेतव एव, एतदाशङ्कयाह-ननु तस्य-स्वजनस्य पालने 'तथा' इत्यारम्भयोगेन न भवन्ति ते प्राणवधादयः ?, 'चिन्तनीयमिदं' चिन्त्यमेतद्, भवन्त्येव इति गाथार्थः ॥८१॥ एतदेव प्रकटयन्नाह आरंभमंतरेणं ण पालणं तस्स संभवइ जेणं । तंमि अ पाणवहाई नियमेण हवंति पयडमिणं ॥२॥ | आरम्भमन्तरेण न पालनं तस्य-स्वजनस्य सम्भवति, येन तस्मिंश्च-आरम्भे प्राणवधाद्या नियमेन भवन्ति, प्रकट-18 मिदं लोकेऽपि इति गाथार्थः ॥ ८२॥ |अण्णं च तस्स चाओ पाणवहाई व गुरुतरा होजा?। जइ ताव तस्स चाओ को एत्थ विसेसहेउत्ति ? ॥८॥ अन्यच्च-'तस्य' स्वजनस्य त्यागः प्राणवधादयो वा पापचिन्तायां गुरुतरा भवेयुरिति विकल्पौ किं चात इति । Jan Education in Page #51 -------------------------------------------------------------------------- ________________ Jain Education Inter आह-यदि तावत् तस्य - स्वजनस्य त्यागो गुरुतर इत्यत्राह - 'कोऽत्र विशेष हेतु 'रिति, यतोऽयमेव इति गाथार्थः ॥ ८३ ॥ अह तस्सेव उ पीडा किं णो अण्णेसि पालणे तस्स ? । अह ते पराइ सोऽविहु सतत्तचिंताइ एमेव ॥ ८४ ॥ ‘अथ’ इत्यथैवं मन्यसे ‘तस्यैव तु' स्वजनस्य पीडा विशेषहेतुरिति, अत्रोत्तरमाह- किं नो अन्येषां सत्त्वानां पालने तस्य पीडा ?, पीडैवेति भावः । अथ ते परादय इति- अपरे आदिशब्दादे केन्द्रियादयश्च, अत्रोत्तरम् -' असावपि' स्वजनः 'स्वतस्त्वचिन्तायां' परमार्थचिन्तायां एवमेव परादिरेव, अनित्यत्वात् संयोगस्य इति गाथार्थः ॥ ८४ ॥ पक्षान्तरमाह - | सिअ तेण कथं कम्मं एसो नो पालगोत्ति किं ण भवे ? ता नूणमण्णपालगजोग्गं चिअ तं कथं तेण ॥ ८५ ॥ 'स्याद्' इत्यथैवं मन्यसे 'तेन' स्वजनेन कृतं कर्म-अदृष्टं किंफलमित्याह – 'एप' प्रवित्रजिषुः 'नः' अस्माकं पालक इत्येवंफलम्, अत्रोत्तरं - किं न भवति, कर्म्मणः स्वफलदानात् न च भवति, तन्नूनम् - अवश्यम् अन्यः पालक इत्ये तदुचितमेव 'तत्' कर्म कृतं 'तेन' स्वजनेन इति गाथार्थः ॥ ८५ ॥ किञ्च ---- बहुपीडाए अ कहं वसुहं पंडिआणमिति ? । जलकट्टाइगयाण य बहूण घाओ तदच्चाए ॥ ८६ ॥ 'बहुपीडायां च ' अनेकजलाद्युपमर्द्दने च कथं 'स्तोकसुखं' स्तोकानां स्वजनानां स्तोकं वा स्वल्पकालभावेन सुखं स्तोकसुखं पण्डिताना मिष्टमिति ?, वहुपीडामाह - जलकाष्ठादिगतानां च प्राणिनामिति गम्यते बहूनां घातः तदत्यागे - स्वजनात्यागे, आरम्भमन्तरेण तत्परिपालनाऽभावात् इति गाथार्थः ॥ ८६ ॥ स्वजनयुतस्यापि दीक्षा गा. ८४-८६ Page #52 -------------------------------------------------------------------------- ________________ वस्तुके. *** ॐ श्रीपञ्च-16 एवंविहा उ अह ते सिट्टत्तिन तत्थ होइ दोसो उ।इअ सिट्टिवायपक्खे तच्चाए णणु कहं दोसो ? ॥८॥ स्वजनयू क्तस्यापि एवंविधा एव-तथामरणधर्माणः अथ ते-जलकाष्ठादिगताः प्राणिनः सृष्टा इति न तत्र-स्वजनभरणार्थ तजिघां दीक्षा गा. ॥१६॥ ससने भवति दोषस्तु, अत्रोत्तरमाह-'इति' एवं सृष्टिवादपक्षेऽङ्गीक्रियमाणे 'तत्त्यागे' स्वजनत्यागे ननु कथं दोषः ?, नैव ४ | ८७-९० दोष इति, यतोऽसौ स्वजनस्तथाविध एव सृष्टः येन त्यज्यते इति गाथार्थः ॥ ८७ ॥ यतश्चैतदित्थं न घटतेतो पाणवहाईआ गुरुतरया पावहेउणो नेआ।सयणस्स पालणमि अनियमा एइत्ति भणियमिणं ॥८॥ ___ यस्मादेवं तस्मात्प्राणिवधाद्या गुरुतराः पापहेतवो ज्ञेयाः स्वजनत्यागात् सकाशात् , ततः किमिति चेत् उच्यते-स्वजनस्य पालने च नियमादेते-प्राणिवधाद्या इति भणितमिदं पूर्व इति गाथार्थः॥ ८८ ॥ अत्राह एवंपि पावहेऊ अप्पयरो णवर तस्स चाउत्ति । सो कह ण होइ तस्सा धम्मत्थं उज्जयमइस्स? ॥८९॥ AL एवमपि पापहेतुरेव अल्पतरो नवरं तस्य-स्वजनस्य त्याग इति 'स' पापहेतुः कथं न भवति 'तस्य' प्रविब्रजिषोः धर्मार्थमुद्यतमतेः?, भवत्येव इति गाथार्थः ॥ ८९ ॥ अत्रोत्तरमाहअब्भुवगमेण भणिअंणउ विहिचाओऽवि तस्स हेउत्ति।सोगाइंमिवितेसि मरणे व विसुद्धचित्तस्स ॥९॥ ॥१६॥ अभ्युपगमेन भणितं 'अन्यच्च तस्य त्याग' ( ८३ ) इत्यादौ, न त विधित्यागोऽपि स्वजनस्येति गम्यते 'तस्य हेतुरिति, तस्येति-पापस्य न हेतुः, विधित्यागस्तु कथनादिना अन्यत्र निम्मर्मस्य, शोकादावपि तेषां स्वजनानां, 'मरण इव ॐॐॐब Jain Education inte Page #53 -------------------------------------------------------------------------- ________________ Jain Education In विशुद्धचित्तस्य' रागादिरहितस्य मरण इवेति च सिद्धः परस्य दृष्टान्तः, अन्यथा तत्रापि स्वजनशोकादिभ्यः पापप्रसङ्गः इति गाथार्थः ॥ ९० ॥ अण्णे भणति धन्ना सयणाइजुआ उ होंति जोग्गत्ति । संतस्स परिच्चागा जम्हा ते चाइणो हुंति ॥९१॥ अन्ये वादिनो 'भणन्ति' अभिदधति - 'धन्याः' पुण्यभाजः 'स्वजनादियुक्ता एव' स्वजनहिरण्यादिसमन्विता एव भवन्ति योग्याः प्रव्रज्याया इति गम्यते, उपपत्तिमाह- 'सतो' विद्यमानस्य परित्यागात् स्वजनादेः, यस्मात् कारणात्तेस्वजनादियुक्ताः त्यागिनो भवन्ति, त्यागिनां च प्रत्रज्येष्यते इति गाथार्थः ॥ ९१ ॥ | जे पुण तप्परिहीणा जाया दिव्वाओं चैव भिक्खागा। तह तुच्छभावओ चिअ कहण्णु ते होंति गंभीरा १९२ ये पुनस्तत्परिहीना जाता 'दैवादेव' कर्म्मपरिणामादेव 'भिक्षाका ' भिक्षाभोजनाः, ततश्च 'तथा' तेन प्रकारेण 'तुच्छभावत्वादेव' असारचित्तत्वादेव कथं नु ते भवन्ति गम्भीराः १, नैव ते भवन्ति गम्भीराः - नैव ते भवन्त्युदार चित्ताः, अनुदारचित्ताश्चायोग्या इति गाथार्थः ॥ ९२ ॥ किञ्च मज्जंति अ ते पायं अहिअयरं पाविऊण पज्जायं । लोगंमि अ उवघाओ भोगाभावा ण चाई या ॥ ९३ ॥ 'माद्यन्ति च ' मदं गच्छन्ति च 'ते' अगम्भीराः 'प्रायो' बाहुल्येन 'अधिकतरम्' इहलोक एव शोभनतरं 'प्राप्य पर्यायम्' आसाद्यावस्थाविशेषम्, अधिकश्चेहलोकेऽपि तथाविधगृहस्थ पर्यायात् प्रव्रज्यापर्यायः, लोके चोपघातः क्षुद्रप्रत्रज्या - स्वजनर हितस्यापि दीक्षा गा. ९१-९३ Page #54 -------------------------------------------------------------------------- ________________ श्रीपञ्च वस्तुके. प्रदानेन, तथा भोगाभावात् कारणान्न त्यागिनश्च तेऽगम्भीराः, त्यागिनश्च प्रव्रज्योक्ता “से हु चाइत्ति वुच्चती"त्यादि- अविवेकवचनात् इति गाथार्थः॥ ९३ ॥ एष पूर्वपक्षः, अत्रोत्तरमाह त्यागे दीक्षा एयपि न जुत्तिखमं विण्णेअं मुद्धविम्हयकरं तु । अविवेगपरिचाया चाई जं निच्छयनयस्स ॥९॥ गा.९४-९६ एतदपि न युक्तिक्षमं विज्ञेयं-न युक्तिसमर्थ ज्ञातव्यं यदुक्तं पूर्वपक्षवादिना, 'मुग्धविस्मयकरं तु' मन्दमतिचेतोहारि त्वेतत्, कथमित्याह-'अविवेकपरित्यागाद्' भावतोऽज्ञानपरित्यागेन त्यागी यद्-यस्मात् निश्चयनयस्याभिप्रेत इति गाथार्थः॥ ९४ ॥ किमित्येतदेवमत आह संसारहेउभूओ पवत्तगो एस पावपक्खंमि । एअंमि अपरिचत्ते किं कीरइ बज्झचाएणं? ॥९५॥ | __ 'संसारहेतुभूतः' संसारकारणभूतः प्रवर्तक एषः-अविवेकः ‘पापपक्षे' अकुशलव्यापारे, यतश्चैवमत 'एतस्मिन्' अविवेके । अपरित्यक्ते किं क्रियते बाह्यत्यागेन-स्वजनादित्यागेन? इति गाथार्थः ॥ ९५ ॥ किञ्चपालेइ साहुकिरिअंसो सम्मं तंमि चेव चत्तंमि।तब्भावमि अविहलो इअरस्स कओऽविचाओत्ति ॥९॥ ठयति 'साधुक्रियां' यतिसामाचारी 'स' प्रवजितः 'सम्यम्' अविपरीतेन मार्गेण तस्मिन्नेव-अविवेके त्यक्त इति.. 21॥ 'तद्भावे च' अविवेकसत्तायां च सत्यां विफलः परलोकमङ्गीकृत्य 'इतरस्य' स्वजनादेः कृतोऽपि त्यागः, अविवेकात् इति गाथार्थः॥ ९६ ॥ एतदेव दर्शयति Jain Education inte Page #55 -------------------------------------------------------------------------- ________________ Jain Education Inter दीसंति अ केइ इहं सइ तंमी बज्झचायजुत्ताऽवि । तुच्छपवित्ती अफलं दुहावि जीवं करे माणा ॥९७॥ दृश्यन्ते च केचिदत्र - लोके सति तस्मिन् - अविवेके 'बाह्यत्यागयुक्ता अपि' स्वजनादित्यागसमन्विता अपि 'तुच्छ प्रवृत्त्या' अविवेकात् तथाविधारम्भाद्यसारप्रवृत्त्या अफलं 'द्विधापि' इहलोकपरलोकापेक्षया जीवितं कुर्वन्तः सन्तः इति गाथार्थः ॥ ९७ ॥ तथा च चऊण घरावासं आरंभपरिग्गहेसु वहंति । जं सन्नाभेएणं एअं अविवेगसामत्थं ॥ ९८ ॥ त्यक्त्वाऽपि गृहवासं प्रव्रज्याङ्गीकरणेनारम्भपरिग्रहयोः उक्तलक्षणयोः वर्त्तन्ते यत् - यस्मात् 'संज्ञाभेदेन' देवाद्यर्थोऽयमित्येवंशब्दभेदेन, 'एतद्' इत्थंभूतम् 'अविवेकसामर्थ्यम्' अज्ञानशक्तिः इति गाथार्थः ॥ ९८ ॥ एतदेव दृष्टान्तद्वारेणाह मंसनिवित्तिं काउं सेवइ दंतिक्कयंति धणिभेआ । इअ चइऊणारंभं परववएसा कुणइ बालो ॥९९॥ मांसनिवृत्तिं कृत्वा कश्चिदविवेकात् सेवते दन्तिक्ककमिति ध्वनिभेदात्-शब्दभेदात् 'इय' एवं त्यक्त्वाऽऽरम्भम् " एकग्रहणे तज्जातीयग्रहणमिति" न्यायात् परिग्रहं च 'परव्यपदेशाद्' देवादिव्यपदेशेन करोति 'बालः' अज्ञः इति गाथार्थः ॥ ९९ ॥ किमित्येतदेवमित्यत आह पयईए सावज्जं संतं जं सव्वहा विरुद्धं तु । धणिभेअंमिवि महुरगसीअलिगाइव्व लोगम्मि ॥१००॥ संज्ञाभेदेऽविवेकः गा. ९७० १०० Page #56 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. 11 26 11 Jain Education Intert 'प्रकृत्या' स्वभावेन 'सावद्यं' सपापं 'सद्' भवत् 'यत्' यस्मात् 'सर्वथा' सर्वैः प्रकारैः 'विरुद्धमेव' दुष्टमेव 'ध्वनि, भेदेऽपि शब्दभेदेऽपि सति किंवदित्याह - मधुरकशीतलिकादिवल्लोक इति, नहि विषं मधुरकमित्युक्तं न व्यापादयतिस्फोटिका वा शीतलिकेत्युक्ता न दुनोतीति गाथार्थः ॥ १०० ॥ अत्राह— ता कीस अणुमओ सो उवएसाइंमि कूवनाएणं । गिहिजोगोउ जइस्स उ साविक्खस्सा पट्टाए ॥१०१॥ यद्येवं तत्किमित्यनुमतोऽसौ - आरम्भः क्वेत्याह- 'उपदेशादा' विति उपदेशे श्रावकाणाम्, आदिशब्दात् कचि - दात्मनाऽपि लूताद्यपनयनमायतन इति ?, अत्रोत्तरमाह - ' कूपज्ञातेन' प्रवचनप्रसिद्ध कूपोदाहरणेन 'गृहियोग्यस्तु' श्रावकयोग्यस्तु, श्रावकयोग्य एवेति मध्यस्थस्य शास्त्रार्थकथने नानुमतिः 'यतेस्तु' प्रत्रजितस्य 'सापेक्षस्य' गच्छवासिनः 'परार्थ' सत्त्वार्ह गुणमाश्रित्य निरीहस्य यतनया विहितानुष्ठानत्वात् नानुमतिरिति गाथार्थः ॥ १०१ ॥ तथा चाहअण्णाभावे जयणाऍ मग्गणासो हविज मा तेणं । पुव्वकयाययणाइसु ईसिं गुणसंभवे इहरा ॥ १०२ ॥ ‘अन्याभावे' श्रावकाद्यभावे 'यतनया' आगमोक्तया क्रियया, 'मार्गनाशः' तीर्थनाशो मा भूदित्यर्थः तेन कारणेन 'पूर्वकृतायतनादिषु' महति सन्निवेशे सच्चरितलोकाकुले अर्धपतितायतनादिषु ईषद्गुणसम्भवे च कस्यचित्प्रतिपत्त्यादिस्तोकगुणसम्भवे च सति एतदुक्तं, 'इतरथा' अन्यथा ॥ २ ॥ चेइअकुलगुणसंधे आयरिआणं च पवयणसुए अ । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेण ॥१०३॥ आयतन तद्यतने गा. १०११०३ ॥ १८ ॥ Page #57 -------------------------------------------------------------------------- ________________ पञ्चव. ४ Jain Education 'चैत्यकुलगणसङ्गेषु' 'चैत्यानि - अर्हत्प्रतिमाः, कुलं - चान्द्रादि परस्परसापेक्षानेककुलसमुदायो गणः बालिका ( चेल्लक )पर्यन्तः सङ्घः, तथा 'आचार्याणां' प्रसिद्ध तत्त्वानां 'प्रवचनश्रुतयोश्च' प्रवचनम् - अर्थः श्रुतं तु सूत्रमेव, एतेषु सर्वेष्वपि 'तेन' साधुना कृतं यत्कर्त्तव्यं, केन ? इत्याह- ' तपःसंयमयोरुद्यच्छता' तपसि संयमे चोद्यमं कुर्वतेति गाथार्थः ॥ ३ ॥ एत्थ य विवेगचागा पवत्तई जेण ता तओ पवरो । तस्सेव फलं एसो जो सम्मं बज्झचाउत्ति ॥ १०४ ॥ 'अत्र च ' तपआदौ अविवेकत्यागात् प्रवर्त्तते येन कारणेन तस्मादसौ - अविवेक त्यागः प्रवरः, 'तस्यैव' अविवेकत्यागस्य फलमेष यः सम्यग्वाह्यत्याग इति गाथार्थः ॥ ४ ॥ यतश्चैवम् ता थेवमिअं कज्जं सयणाइजुओ नवत्ति सइ तम्मि। एत्तो चेव य दोसा ण हुंति सेसा धुवं तस्स ॥१०५॥ 'तत्' तस्मात् स्तोकमिदं कार्यं स्वजनादियुक्तो नवेति सति 'तस्मिन्' अविवेकत्यागे, 'अत एव च' अविवेकत्यागाद् दोषा न भवन्ति शेषा ध्रुवं तस्य अगम्भीरमदादयः इति गाथार्थः ॥ ५ ॥ यद्येवं तर्हि सूत्र उक्तम् - " जे य कन्ते पिए" इत्यादौ यत् " से हु चाइत्ति वुच्चति"त्ति तत्कथं नीयते ?, इति चेतसि निधायाह सुत्तं पुण ववहारे साहीणे वाणत्ता) तवाइभावेणं । हू अविसद्दत्थम्मी अन्नोऽवि तओ हवइ चाई ॥ १०६ ॥ सूत्रं पुनः "सेहु चाइती” त्यादि व्यवहारनयविषयं, व्यवहारतस्तावदेवं स्वाधीनत्वात्, 'तपआदिभावेन' तपसा - अनिदानेन आदिशब्दात् कोटित्रयोद्यमपरित्यागेन च, हुः सुत्रोक्तः अपिशब्दार्थे, सोऽप्यन्योऽपि ततो भवति त्यागीति गाथार्थः ॥ ६॥ pnal सेहुत्तिसू त्रस्य व्यव हारपरता गा. १०४-६ Page #58 -------------------------------------------------------------------------- ________________ वस्तुके. ॥१९॥ क्षेत्रं गा. श्रीपञ्च को वा कस्स न सयणो ? किं वाकेणं न पाविआ भोगा ?।संतेसुवि पडिबंधो दुटोत्ति तओ चएअबो॥१०७॥ उभययुक्त को वा कस्य न स्वजनः किं वा केन न प्राप्ता भोगाः अनादौ संसार इति, तथा सत्स्वपि स्वजनादिषु प्रतिवन्धो दुष्टस्य योग्यइत्यसौ त्यक्तव्यः, असत्स्वपि तत्सम्भवात् इति गाथार्थः॥७॥ उभययुक्तानां तु गुणमाह ताप्रव्रज्याधण्णा य उभयजुत्ता धम्मपवित्तीइ हुंति अन्नेसिं । जं कारणमिह पायं केसिंचि कयं पसंगेणं ॥१०८॥ १०७.९ केसिंति दारं गयं ॥ धन्याश्चोभययुक्ता-बाह्यत्यागाविवेकत्यागद्वयसम्पन्नाः, किमित्यत आह-धर्मप्रवृत्तेर्भवन्ति अन्येषां प्राणिनां 'यद्' यस्मात् कारणमिह प्रायेण केषाञ्चिदन्येषामिति कृतं प्रसङ्गेन इति गाथार्थः ॥ ८॥ केभ्य इति व्याख्यातम् , इदानीं कस्मिन्निति व्याख्यायते, कस्मिन् क्षेत्रादौ प्रव्रज्या दातव्येत्येतदाह ओसरणे जिणभवणे उच्छवणे खीररुक्खवणसंडे । गंभीरसाणुणाए एमाइपसत्थखित्तम्मि॥१०९॥ 'समवसरणे' भगवदध्यासिते क्षेत्रे वृत्ते, तदभावे वा 'जिनभवने' अर्हदायतने 'इक्षुवने' प्रतीते 'क्षीरवृक्षवनखण्डे' अश्वत्थादिवृक्षसमूहे 'गम्भीरसानुनादे' महाभोगप्रतिशब्दवति एवमादौ प्रशस्त क्षेत्रे, आदिशब्दात् प्रदक्षिणावर्त्तजल* परिग्रह इति गाथार्थः ॥९॥ Jain Education a l INE Page #59 -------------------------------------------------------------------------- ________________ दिज णउ भग्गझामिअसुसाणसुण्णामण्णुण्णगेहेसु । छारंगारकयारामेज्झाईदबदुढे वा ॥ ११० ॥ अयोग्यएवम्भूते क्षेत्रे दद्यात्, नतु भग्नध्यामितश्मशानशून्यामनोज्ञगृहेषु दद्यात्, ध्यामित-दग्धं, तथा क्षारागाराव योग्यक्षेत्रकरामेध्यादिद्रव्यदुष्टे वा क्षेत्रे न दद्यात् , आदिशब्दोऽमेध्यस्वभेदप्रख्यापक इति गाथार्थः ॥१०॥ व्यतिरेकप्राधान्यतः तिथिनक्ष त्राणि गा. कालमधिकृत्याह ११०-१३ चाउद्दसिं पण्णरसिं च वजए अट्टमिं च नवमिं च । छद्रिं च चउत्थिं वारसिं च सेसासु दिजाहि ॥१११॥ । चतुर्दशी पञ्चदशी च वजयेत् , अष्टमी च नवमीं च षष्ठी च चतुर्थी द्वादशी च, शेषासु तिथिषु दद्यात्, अन्यासु दोषरहितास्विति गाथार्थः ॥ ११॥ नक्षत्राण्यधिकृत्याहतिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं। गणिवायए अणुण्णा महत्वयाणंच आरुहणा ॥११२॥31 तिसृषु'उत्तरासु' आषाढादिलक्षणासु तथा रोहिणीषु कुर्यात् शिष्यकनिष्क्रमणं, दद्यात् प्रव्रज्यामित्यर्थः, तथा गणिवाचकयोरनुज्ञा एतेष्वेव क्रियते, महाव्रतानां चारोपणेति गाथार्थः ॥ १२॥ वय॑नक्षत्राण्याहसंझागयं १ रविगयं २ विड्डेरं ३ सग्गहं ४ विलंबिं च ५। राहुगयं ६ गहभिन्नं ७ च वज्जए सत्त नक्खत्ते ॥११३॥ सन्ध्यागतं १ रविगत २ विडेरं ३ सग्गहं ४ विलंबि ५ च राहुगतं ६ ग्रहभिन्नं ७ च वर्जयेत् सप्त नक्षत्राणि, |"अस्थमणे संझागय रविगय जहियं ठिओ उ आइच्चो। विदेरमवद्दारिय सग्गह कूरग्गहहयं तु ॥१॥ आइच्चपिट्टओ जं Jain Education a l Page #60 -------------------------------------------------------------------------- ________________ श्रीपञ्च वस्तु. ॥ २० ॥ Jain Education In विलंबि राहूहयं तु जहिँ गहणं । मज्झेणं जस्स गहो गच्छइ तं होइ गहभिन्नं ॥ २ ॥ संझागयम्मि कलहो आइच्चगते य | होइ णिवाणि २ । विड्डेरे परविजओ ३ सगहम्मि य विग्गहो होई ४ ॥ ३ ॥ दोसो अभंगयत्तं ( अभङ्गयात्रा ) होइ कुमत्तं विलंबिनक्खते ५ | राहुहयम्मि य मरणं ६ गहभिन्ने सोणिउग्गालो || ४ ||' इति गाथार्थः ॥ १३ ॥ उपसंहरन्नाह— एसा जिणाणमाणा खित्ताईआ य कम्मुणो हुंति । उदयाइकारणं जं तम्हा एएसु जइअवं ॥ ११४ ॥ कंमित्तिदारं गयं ॥ एपा जिनानामाज्ञा यदुत्तोक्तलक्षणेष्वेव क्षेत्रादिषु दातव्येति, क्षेत्रादयश्च कर्म्मणो भवन्ति उदयादिकारणं 'यद्' यस्मात् यत उक्तम् - "उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । देवं खित्तं कालं भवं च भावं च संपप्प ॥ १ ॥” यस्मादेवं तस्मात् 'एतेषु' क्षेत्रादिषु यतितव्यं शुद्धेषु यत्नः कार्य इति गाथार्थः ॥ १४ ॥ कस्मिन्निति व्याख्यातम्, इदानीं 'कथं वे 'ति व्याख्यायते, कथं केन प्रकारेण दातव्येति एतदाह पुच्छ कहणा परिच्छा सामाइअमाइसुत्तदाणं च । चिइवंदणाइआइ विहीऍ सम्मं पयच्छिना ॥११५॥ ‘प्रश्नः’ प्रव्रज्याभिमुखताविषयः 'कथनं' कथा साधुक्रियायाः परीक्षा सावद्यपरिहारेण सामायिकादिसूत्रदानं च विशुद्धालापकेन ततश्चैत्यवन्दनादिविधिना वक्ष्यमाणलक्षणेन 'सम्यग् ' असम्भ्रान्तः सन् प्रयच्छेत्-प्रत्रज्यां दद्यादिति गाथासमुदायार्थः ॥ १५ ॥ अवयवार्थं तु ग्रन्थकार एवाह क्षेत्रादियलः पृच्छा दि च गा. ११४-१५ ॥ २० ॥ Page #61 -------------------------------------------------------------------------- ________________ धम्मकहाअक्खित्तं पवजाअभिमुहंति पुच्छिज्जा।को कत्थ तुमं सुंदर ! पवयसि च किंनिमित्तंति ॥११६॥ प्रश्नः कथा |च गा. KI 'धर्मकथाद्याक्षिप्त'मिति धर्मकथया अनुष्ठानेन वा आवर्जितं प्रव्रज्याभिमुखं तु सन्तं पृच्छेत्, कथमित्याह-कः । ११६-१९ कुत्र त्वं सुन्दर !-कस्त्वं कुत्र वा त्वमायुष्मन् !, प्रव्रजसि वा किंनिमित्तमिति गाथार्थः॥१६॥ स खल्वाह कुलपुत्तो तगराए असुहभवक्खयनिमित्तमेवेह । पहामि अहं भंते! इइ गेज्झो भयण सेसेसु ॥११७॥ ___ कुलपुत्रोऽहं तगरायां नगर्यामित्येतद् ब्राह्मणमथुराद्युपलक्षणं वेदितव्यमिति, 'अशुभभवक्षयनिमित्तमेवेह' भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-संसारः तत्परिक्षयनिमित्तमित्यर्थः, प्रव्रजामि अहं भदन्त इति, एवं ब्रुवन् ग्राह्यः, भजना शेषेषु-अकुलपुत्रान्यनिमित्तादिषु, इयं च भजना विशिष्टसूत्रानुसारतो द्रष्टव्या, उक्तं च-"जे जहिं दुगुंछिया खलु पबावणवसहिभत्तपाणेसु । जिणवयणे पडिकुट्ठा वजेयवा पयत्तेणं ॥१॥” इत्यादीति गाथार्थः ॥ १७ ॥ प्रश्न इति व्याख्यातं, कथामधिकृत्याह| साहिज्जा दुरणुचरं कापुरिसाणं सुसाहुचरिअंति। आरंभनियत्ताण य इहपरभविए सुहविवागे ॥११८॥ | __'साधयेत्' कथयेत् दुरनुचरां 'कापुरुषाणां क्षुद्रसत्त्वानां सुसाधु (चरित्रं-साधु)क्रियामिति, तथा आरम्भनिवृत्तानां च इहपारभविकान् शुभविपाकान्-प्रशस्तसुखदेवलोकगमनादीनि इति गाथार्थः ॥ १८ ॥ ||जह चेव उ मोक्खफला आणा आराहिआ जिणिंदाणं।संसारदुक्खफलया तह चेव विराहिआ होइ॥११९॥ Jain Educativ ational Page #62 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥२१॥ आज्ञाराधनाफलं परीक्षादानं च गा. १२०-२३ यथैव तु मोक्षफला भवतीति योगः, आज्ञा आराधिता-अखण्डिता सती जिनेन्द्राणां सम्बन्धिनीति, संसारदुःखफलदा तथैव च विराधिता-खण्डिता भवतीति गाथार्थः ॥ १९॥ किश्चजह वाहिओ अकिरियं पवजिउंसेवई अपत्थं तु।अपवण्णगाउ अहियं सिग्घंच स पावडविणासं॥१२०॥ __यथा व्याधितस्तु-कुष्ठादिग्रस्तः ‘क्रियां प्रतिपत्तुं चिकित्सामाश्रित्य सेवते अपथ्यं तु, स किमित्याह-अप्रपन्नात् सकाशाद् अधिकं शीघ्रं च स प्राप्नोति विनाशम् , अपथ्यसेवनप्रकटितव्याधिवृद्धेरिति गाथार्थः ॥२०॥ | एमेव भावकिरिअं पवजिउं कम्मवाहिखयहेऊ । पच्छा अपत्थसेवी अहियं कम्मं समजिणइ ॥१२१॥ एवमेव भावक्रियां-प्रव्रज्यां प्रतिपत्त, किमर्थमित्याह-कर्मव्याधिक्षयहेतोः, पश्चादपथ्यसेवी-प्रव्रज्याविरुद्धकारी अधिक कर्म समर्जयति, भगवदाज्ञाविलोपनेन राशयत्वादिति गाथार्थः॥ २१॥ कथेति व्याख्याता, परीक्षामाहहै अब्भुवगयंपि संतं पुणो परिक्खिज्ज पवयणविहीए। छम्मासं जाऽऽसज व पत्तं अद्धाएँ अप्पबहुं ॥१२२॥ ___ अभ्युपगतमपि सन्तं पुनः परीक्षेत प्रवचनविधिना-स्वचर्या प्रदर्शनादिना, कियन्तं कालं यावदित्याह-षण्मासं यावदासाद्य वा पात्रमद्धायाः अल्पबहुत्वम् , अद्धा-कालः, सपरिणामके पात्रविशेषे अल्पतर इतरस्मिन् बहुतरोऽपीति |गाथार्थः॥ २२ ॥ परीक्षेति व्याख्यातं, साम्प्रतं सामायिकादिसूत्रमाह सोभणदिणंमि विहिणा दिज्जा आलावगेण सुविसुद्धं । सामाइआइसुत्तं पत्तं नाऊण जंजोग्गं॥१२३ ॥ ॥२१॥ Jain Education in Page #63 -------------------------------------------------------------------------- ________________ सूत्रदानचैत्यवन्दनादि गा. १२:२६ 'शोभनदिने विशिष्टनक्षत्रादियुक्ते 'विधिना' चैत्यवन्दननमस्कारपाठनपुरस्सरादिना दद्यात् आलापकेन, न तु प्रथ| मेव पट्टिकालिखनेन, 'सुविशुद्ध' स्पष्टं सामायिकादिसूत्रं प्रतिक्रमणेर्यापथिकादीत्यर्थः, पात्रं ज्ञात्वा यद्योग्यं तद् दद्यात्, न व्यत्ययेनेति गाथार्थः॥ २३ ॥ उक्तं सूत्रदानं, शेषविधिमाह तत्तोअ जहाविहवं पूअं स करिज वीयरागाणं । साहण य उवउत्तो एअं च विहिं गुरू कुणइ ॥१२४॥ | 'ततश्च' तदुत्तरकालं 'यथाविभवं' यो यस्य विभवः, विभवानुरूपमित्यर्थः, पूजां 'सः' प्रविब्रजिषुः कुर्यात् वीतरा|गाणां-जिनानां माल्यादिना साधूनां वस्त्रादिना, उपयुक्तः सन्निति, 'एनं च वक्ष्यमाणलक्षणं विधिं गुरुः-आचार्यः करोति, सूत्रस्य त्रिकालगोचरत्वप्रदर्शनार्थ वर्तमाननिर्देश इति गाथार्थः॥ २४ ॥ चिइवंदणरयहरणं अट्टा सामाइयस्स उस्सग्गो।सामाइयतिगकड्डण पयाहिणं चेव तिक्खुत्तो॥१२५॥दार॥ | चैत्यवन्दनं करोति रजोहरणमर्पयति अष्टा गृह्णाति, सामायिकस्योत्सर्ग इति-कायोत्सर्ग च करोति, 'सामायिकत्रयाकर्षणमिति-तिस्रो वाराः सामायिकं पठति प्रदक्षिणां चैव त्रिकृत्वः-तिस्रो वाराः शिष्यं कारयतीति गाथासमुदायार्थः ॥ २५ ॥ अवयवार्थ त्वाह| सेहमिह वामपासे ठवित्तु तो चेइए पवंदंति । साहहिं समं गुरवो थुइवुढी अप्पणा चेव ॥ १२६ ॥ | शिष्यकमिह प्रव्रज्याभिमुखं वामपार्श्वे स्थापयित्वा ततश्चैत्यानि-अर्हत्प्रतिमालक्षणानि प्रवन्दन्ते साधुभिः समं गुरवः, Jan Education a l Page #64 -------------------------------------------------------------------------- ________________ श्रीपञ्च- वस्तुके. ॥२२॥ स्तुतिवृद्धिरात्मनैवेति-आचार्या एव छन्दःपाठाभ्यां प्रवर्द्धमानाः स्तुतीर्ददतीति गाथार्थः ॥ २६ ॥ वन्दनविधिमाह- चैत्यवन्द नादि गा. पुरओ उ ठंति गुरवो सेसावि जहक्कमंतु सट्टाणे । अक्खलिआइ कमेणं विवजए होइ अविही उ॥१२७॥ १२७-२९ | पुरत एव तिष्ठन्ति गुरवः-आचार्याः 'शेषा अपि' सामान्यसाधवः 'यथाक्रममेव' ज्येष्ठार्यतामङ्गीकृत्य स्वस्थाने तिष्ठन्ति, तत्रास्खलितादि-न स्खलितं न मिलितमित्यादि 'क्रमेण परिपाच्या सूत्रमुच्चारयन्तीति गम्यते, विपर्यये स्थानमुचारणं वा प्रति भवति अविधिरेव बन्दन इति गाथार्थः ॥ २७ ॥ एतदेवाह खलियमिलियवाइद्धं हीणं अञ्चक्खराइदोसजुअं । वंदताणं नेआऽसामायारित्ति सुत्ताणा ॥१२८॥दारं॥ 2 स्खलितम् उपलाकुलायां भूमौ लाङ्गलवत् मिलितं विसदृशधान्यमेलकवत् व्याविद्धं विपर्यस्तरत्नमालावत् हीनं-12 न्यून अत्यक्षरादिदोषयुक्तमिति, अत्यक्षरम्-अधिकाक्षरं, आदिशब्दादप्रतिपूर्णादिग्रहः, इत्थं वन्दमानानां ज्ञेया असामाचारी-अस्थितिरिति 'सूत्राज्ञा' आगमार्थ एवंभूत इति गाथार्थः ॥ २८ ॥ व्याख्यातं चैत्यवन्दनद्वारम् , अधुना रजोहरणद्वारं व्याचिख्यासुराह वंदिय पुणुट्रिआणं गुरूण तो वंदणं समं दाउं । सेहो भणाइ इच्छाकारेणं पव्वयावेह ॥ १२९॥ वन्दित्वा द्वितीयप्रणिपातदण्डकावसानवन्दनेन पुनरुस्थितेभ्यः प्रणिपातान्निषण्णोत्थानेन 'गुरुभ्यः' आचार्येभ्यः ॥२२॥ Jain Education | | Page #65 -------------------------------------------------------------------------- ________________ 'ततः' तदनन्तरं वन्दनं समं-देवाद्यभिमुखमेव दत्त्वा शिक्षको भणति, किमिति तदाह-इच्छाकारेण प्रवाजयत, | रजोहरणअस्मानिति गम्यते एवेति गाथार्थः ॥ २९ ॥ हास्य लिंगत्वं गा. इच्छामोत्ति भणित्ता उठेउं कट्ठिऊण मंगलयं । अप्पेइ रओहरणं जिणपन्नत्तं गुरू लिंगं ॥ १३०॥ १३०-३२ इच्छाम इति भणित्वा विशुद्धवचसा उत्थातुम् ऊर्द्धस्थानेन 'आकृष्य मङ्गलकं' पठित्वा पञ्चनमस्कारम् अर्पयति रजोहरणं जिनप्रज्ञप्तं गुरुर्लिङ्गमिति गाथार्थः ॥ ३० ॥ लिङ्गदान एव विधिमाहपुवाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा । जाए जिणादओवा दिसाएँ जिणचेइआई वा ॥१३१॥ | पूर्वाभिमुख उत्तराभिमुखो वा दद्याद् गुरुः अथवा प्रतीच्छेत् शिष्यः, यस्यां जिनादयो वा दिशि, जिनाः-मनःपर्याय ज्ञानिनः अवधिसम्पन्नाश्चतुर्दशपूर्वधरा नवपूर्वधराश्च, जिनचैत्यानि वा यस्यां दिशि आसन्नानि, तदभिमुखो दद्यात् अथवा प्रतीच्छेदिति गाथार्थः ॥ ३१ ॥ रजोहरणं लिङ्गमुक्तम् , साम्प्रतं तच्छब्दार्थमाहहरइ रयं जीवाणं वज्झं अब्भंतरं च जं तेणं । रयहरणंति पवुच्चइ कारणकज्जोवयाराओ ॥१३२॥ 'हरति' अपनयति रजो जीवानां वाह्य-पृथिवीरजःप्रभृति अभ्यन्तरं च-बध्यमानकर्मरूपं यद्-यस्मात् तेन कारणेन रजोहरणमिति प्रोच्यते, रजो हरतीति रजोहरणम् , अभ्यन्तररजोहरण(णाभाव)माशङ्क्याह-कारणे कार्योपचारात्, संयमयोगो रजोहरस्तत्कारणं चेदमिति गाथार्थः ॥ ३२॥ एतदेव प्रकटयति Jain Education anal Page #66 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. ॥ २३ ॥ Jain Education In संजमजोगा एत्थं रयहरणा तेसि कारणं जेणं । रयहरणं उवयारो भण्णइ तेणं रओ कम्मं ॥ १३३॥ 'संयमयोगाः ' प्रत्युपेक्षितप्रमृष्टभूभागस्थानादिव्यापाराः 'अत्र' अधिकारे रजोहरणाः, वध्यमानकर्महरा इत्यर्थः, 'तेषां' संयमयोगानां कारणं येन कारणेन रजोहरणमित्युपचारः तेन हेतुनेति, रजः स्वरूपमाह - भण्यते रजः कर्म बध्यमानकमिति गाथार्थः ॥ ३३ ॥ केई भांति मूढा संजमजोगाण कारणं नेवं । रयहरणंति पमज्जणमाईहुवघायभावाओ ॥ १३४ ॥ केचन भन्ति मूढाः - दिगम्बरविशेषाः [ काष्ठाः ] 'संयमयोगानाम्' उक्तलक्षणानां कारणं नैव वक्ष्यमाणेन प्रका रेण रजोहरणमिति, यथा न कारणं तथाऽऽह - ' प्रमार्जनादिभिः' प्रमार्जनेन संसर्जनेन च उपघातभावात् प्राणिनामिति गाथार्थः ॥ ३४ ॥ एतदेवाह - मूइंगलिआईणं विणाससंताणभोग विरहाई । रयदरिथजणसं सजणाइणा होइ उवधाओ ॥ १३५ ॥ I प्रमार्जने सति 'मूइंगलिकादीनां' पिपीलिकामत्कोटप्रभृतीनां विनाशसन्तानभोग्यविरहादयो भवन्तीति वाक्यशेषः, रजोहरणसंस्पर्शनादल्पकायानां विनाशः, एवं सन्तानः- प्रबन्धगमनं भोग्यं - सिक्थादि एतद्विरहस्तु भवत्येवेत्युपघातः, तथा 'रजोदरी स्थगन संसर्जनादिना भवत्युपघात' इति च सम्भवति च प्रमार्जने सति रजसा दरिस्थगनं तत्संसर्जने च सत्त्वोपघात इति गाथार्थः ॥ ३५ ॥ एष पूर्वपक्ष:, अत्रोत्तरमाह - रजोहरण पूर्वपक्ष:गा. १३३-३५ ॥ २३ ॥ Page #67 -------------------------------------------------------------------------- ________________ Jain Education Inte पडिले हिउं पमज्जणमुत्रघाओ कह णु तत्थ होजा उ ? | अपमजिउं च दोसा वच्चादागाढवोसिरणे ॥ १३६|| प्रत्युपेक्ष्य चक्षुषा पिपीलिकाद्यनुपलब्धौ सत्याम् उपलब्धावपि प्रयोजनविशेषे यतनया प्रमार्जनं सूत्र उक्तम्, यतश्चैवमत उपघातः कथं नु तत्र भवेत् ?, नैव भवतीत्यर्थः सत्त्वानुपलब्धौ किमर्थं प्रमार्जनमिति चेत् उच्यते— सूत्रो| ततथाविधसत्त्वसंरक्षणार्थम्, उपलब्धावपि प्रयोजनान्तरे तु अप्रमार्जने तु दोषः, तथा चाह - अप्रमृज्य च दोषाः वर्च्च आदाबागाढव्युत्सर्गे आदिशब्दान्निश्येकाङ्गुलिकादिपरिग्रह इति गाथार्थः || ३६ || अप्रमार्जनदोपानाह— आयपरपरिच्चाओ दुहावि सत्थस्सऽकोसलं नूणं । संसज्जणाइदोसा देहे इव न विहिणा हुंति ॥ १३७ ॥ दारं ॥ यो हि कथञ्चित्पुरीषोत्सर्गमङ्गीकृत्यासहिष्णुः संसक्तं च स्थण्डिलं तेन दयालुना स तत्र न कार्यः कार्यो वेति द्वयी गतिः, किञ्चातः ?, उभयथाऽपि दोषः, तथा चाह - 'आत्मपरपरित्यागः' अकरणे आत्मपरित्यागः, करणे परपरित्याग इति, किश्चात इत्याह- द्विधाऽपि शासितुः - त्वदभिमततीर्थङ्करस्य अकौशलं नूनम् - अवश्यं, कुशलस्य चाकुशलतापादने आशातनेति, दोषान्तरपरिजिहीर्षयाऽऽह - संसर्जनादिदोषाः पूर्वपक्षवाद्यभिहिता विधिना परिभोगे न भवन्ति 'देह इव' शरीर इव, अविधिना त्वसमञ्जसाहारस्य देहेऽपि भवन्त्येवेति गाथार्थः ॥ ३७ ॥ रजोहरणमिति व्याख्यातम्, अष्टा इति व्याचिख्यासुराह अह वंदिउं पुणो सो भइ गुरुं परमभत्तिसंजुत्ते । इच्छाकारेणऽम्हे मुंडावेहत्ति सपणामं ॥ १३८ ॥ 966 08 रजोहरणस्यावश्य कता गा. १३६-३८ Page #68 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु. ॥ २४ ॥ Jain Education Inter 11 'अर्थ' अनन्तरं वन्दित्वा पुनरसौ-शिष्यकः भणति गुरुम् - आचार्य परमभक्तिसंयुक्तः सन् किमित्याह - इच्छाकारेणास्मान् मुण्डयतेति सप्रणामं भणतीति गाथार्थः ॥ ३८ ॥ इच्छामोत्ति भणित्ता मंगलगं कड्डिऊण तिक्खुत्तो । गिण्हइ गुरु उवउत्तो अट्ठा से तिन्नि अच्छिन्ना। १३९ दारं । इच्छाम इति भणित्वा गुरुः मङ्गलकमाकृष्य - पठित्वा 'त्रिकृत्वे'ति तिम्रो वारा इत्यर्थः, गृह्णाति गुरुरुपयुक्तः अष्टाःस्तोक केशग्रहणस्वरूपः तिस्रः अच्छिन्नाः - अस्खलिता इति गाथार्थः ॥ ३९ ॥ अष्टा इति व्याख्यातम्, अधुना सामायिकस्योत्सर्ग इति व्याख्यानयन्नाह - वंदितु पुणो सेहो इच्छाकारेण समइअं मित्ति । आरोवेहत्ति भणइ संविग्गो नवरमायरियं ॥ १४० ॥ वन्दित्वा पुनस्तदुत्तरकालं शिष्यकः - इच्छाकारेण सामायिकं ममेत्यारोपयतेति भणति संविग्नः सन्, नवरमाचार्यमिति गाथार्थः ॥ ४० ॥ इच्छामोत्ति भणित्ता सोऽवि अ सामइअरोवणनिमित्तं । सेहेण समं सुत्तं कड्डित्ता कुणइ उस्सग्गं ॥ १४१ ॥ इच्छाम इति भणित्वा सोऽपि च-गुरुः सामायिकारोपणनिमित्तं शिष्यकेण सार्द्ध सूत्रं - सामायिकारोपणनिमित्तं करेमि काउeri अन्नत्थ ऊससिएणामित्यादि पठित्वा करोति कायोत्सर्गमिति गाथार्थः ॥ ४१ ॥ पुनश्च - लोगस्सुज्जोअगरं चिन्तिय उस्सारए असंभन्ते । नवकारेणं तप्पुवगं च वारे तओ तिष्णि ॥ १४२ ॥ अष्टाग्रह णमुत्सर्गश्च गा. १३९-४२ ॥ २४ ॥ Page #69 -------------------------------------------------------------------------- ________________ पञ्चव. ५ Jain Education Inte तत्र लोकस्योद्योतकरं चिन्तयित्वा उत्सारयति संयमयोगं तदनन्तरभाविक्रियासेवनेन असम्भ्रान्तः सन् नमस्कारेण - "नमो अरहंताण" मित्यनेन, कायोत्सर्ग इति व्याख्यातं, साम्प्रतं सामायिकत्रयपाठ इति प्रतिपादयन्नाह - तत्पूर्वकं चनमस्कारपूर्वकं च वारास्ततस्तिस्रः इति गाथार्थः ॥ ४२ ॥ किमित्याह सामा अहि कइ सीसो अणुकड्डई तहा चेव । अप्पाणं कयकिच्चं मन्नं तो सुद्धपरिणामो ॥१४३॥ दारं सामायिकमिह पठति गुरुः शिष्यकोऽप्यनुपठति तथैव' गुरुविधिना, किंविशिष्टः सन्नित्याह-आत्मानं ' कृतकृत्यं' निष्ठितार्थं मन्यमानः शुद्धपरिणाम इति गाथार्थः ॥ ४३ ॥ सामायिकत्रयपाठ इति प्रतिपादितम् इदानीं प्रदक्षिणां चैवेत्यादि प्रतिपादयन्नाह - तत्तो अ गुरू वासे गिण्हिअ लोगुत्तमाण पाएसुं । देइ अ तओ कमेणं सङ्खेसिं साहुमाईणं ॥१४४॥ ' ततश्च' तदनन्तरं गुरुर्वासान् गृहीत्वा आचार्यमन्त्रेण अभिमन्य अनाचार्यस्तु पञ्चनमस्कारेण 'लोकोत्तमानां' जिनानां पद्भ्यां ददाति, मन्त्र नमस्कारपूर्वकमेव, ददाति च ततः तदनन्तरं 'क्रमेण' यथाज्येष्ठार्यता लक्षणेन सर्वेभ्यो यथासन्निहि| तेभ्यः साध्वादिभ्यः, आदिशब्दाच्छ्रावका दिपरिग्रह इति गाथार्थः ॥ ४४ ॥ तो बंदणगं पच्छा सेहं तु दवावए ठिओ संतो। वंदित्ता भणइ तओ संदिस्सह किं भणामोति ॥१४५॥ ततो वन्दनं पश्चात् - लोकोत्तमादिवासप्रदानोत्तरकालं शिष्यकं तु दापयति, स्थितः सन् ऊर्ध्वस्थानेन वन्दित्वा Page #70 -------------------------------------------------------------------------- ________________ श्रीपश्च- वस्तुके. भणति 'ततः' तदनन्तरं 'तकः' असौ शैक्षकः, किमित्याह-संदिशत किं भणामीत्येतदिति गाथार्थः ॥ ४५ ॥ सामायिवंदित्तु पवेयअह भणइ गुरू वंदिउं तओ सेहो। अद्धावणयसरीरो उवउत्तो अह इमं भणइ ॥१४॥ कारोपण विधिः | वन्दित्त्वा प्रवेदय-कथयेति भणति गुरुः, वन्दित्वा 'ततः' तदनन्तरं शिष्यकः अर्द्धावनतशरीरः सन्नुपयुक्तोऽथ-अनन्तरमिदं-वक्ष्यमाणलक्षणं भणतीति गाथार्थः ॥ ४७ ॥ किं तदित्याह| तुन्भेहिं सामाइअमारोविअमिच्छमो उअणुसटुिं। वासे सेहस्सतओ सिरंमि दितो गुरू आह ॥१४७॥ णित्थारगपारगो गुरुगुणेहिं वडाहि वंदिउं सेहो। तुम्भं पवेइअंसंदिसह साहणं पवेएमि ॥१४८॥ | युष्माभिः सामायिक ममारोपितं-न्यस्तं इच्छाम एवानुशास्ति-सामायिकारोपणलक्षणाम्, एवमुक्ते सति वासान् शिष्यकस्य ततः शिरसि ददद् गुरुराह ॥४७॥ किमाह इति !, उच्यते-णित्थारे' त्यादि, निस्तारगपारग इति, निस्तारकः प्रतिज्ञायाः पारगः सामान्यसाधुगुणानाम् , एवंभूतः सन् गुरुगुणैः प्रकृष्टानादिभिर्वर्द्धस्वेति-वृद्धि गच्छत, इच्छापुर|स्सरं वन्दित्वा शिष्यकः, आहेति योगः, किं तदिति?-तुभ्यं प्रवेदित-ज्ञापितं सन्दिशत यूयं साधूनां प्रवेदयामि-ज्ञा| पयामि इत्येतदपि गाथाद्वयार्थः॥४८॥ 3 ॥२५॥ अन्ने उ इत्थ वासे देंति जिणाईण तत्थ एस गुणो। सम्मं गुरूवि नित्थारगाइ तप्पुत्वगं भणइ ॥१४९॥ Jan Education Inter w.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ अन्ये तु आचार्य अत्रान्तरे वासान् ददति जिनादीनां, न चैवमपि कश्चिद् दोषः, किन्तु 'तत्र' प्रागुक्त स्थाने दीयमानेऽप्येष गुणः सम्यग्-द्रव्यपरिच्छेदपूर्वकं गुरुरपि निस्तारकादि-आशीर्वादरूपं निर्वचनवाक्यं तत्पूर्वक-वासप्रदान- पूर्वक भणतीति गाथार्थः॥४९॥ Pा आह य गुरू पवेअह वंदिअ सेहो तओ नमोकारं। अक्खलिअंकढतो पयाहिणं कुणइ उवउत्तो ॥१५॥ आह च गुरुः-शिष्येणानन्तरोदिते उक्ते सति भणति च गुरुः प्रवेदय वन्दित्वा, शिष्यकस्ततः-तदनन्तरं नमस्कारमस्खलितं पठन् प्रदक्षिणां करोत्युपयुक्तः, एकेनैव नमस्कारेणेति गाथार्थः ॥५०॥ अत्रान्तरे आयरियाई सवे सीसे सेहस्स दिति तो वासे॥दारं। एवं तु तिन्नि वारा एगो उ पुणोऽवि उस्सग्गं ॥१५१ ।। __ आचार्यादयः सर्वे यथासन्निहिताः शिरसि शिष्यकस्य ददति ततो वासान् , वदिन्त्वादित आरभ्य इच्छाकारेण सामा यिकं मे आरोपयत इत्यादिस्तिस्रो वारा इति, व्याख्यातं चरमद्वारम्, एके त्वाचार्याः पुनरपि कायोत्सर्ग कारयन्ति Mआचरणया, तत्राप्यदोष एव, नवरं द्वारगाथाया (१२५) मित्थं पाठान्तरं द्रष्टव्यम् 'पयाहिणं चेव उस्सग्गो'त्ति गाथार्थः॥५१॥ आयंबिले अनियमो आइपणं जेसिमावलीए उ।ते कारविति नियमा सेसाणवि नथि दोसा उ ॥१५२॥ आचामाम्ले अनियमः प्रवेदने, कदाचित्क्रियते कदाचिन्नेति, एतदेवाह-आचरितं येषामावलिकयैव आचार्याणां ते Jan Education Intern O w.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु के. ॥ २६ ॥ Jain Education Intern " कारयन्ति नियमात् अन्ये तु कारयन्त्यपि, शेषाणामपि ये न कारयन्ति तेषां नास्त्येव दोषः, सामान्येन आचाम्लाकरणे वा नास्त्येव दोष इति गाथार्थः ॥ ५२ ॥ लोगुत्तमाण पच्छा निवडइ चलणेसु तह निसण्णस | आयरियस्त य सम्मं अण्णेसिं चेव साहूणं १५३॥ लोकोत्तमानां पश्चाद्-उक्तोत्तरकालं निपतति चरणयोः, वन्दनं करोतीत्यर्थः, तथा निषण्णस्य - उपविष्टस्याचार्यस्य च सम्यगिति - भावसारमन्येषां चैव साधूनां निपतति चरणयोरिति गाथार्थः ॥ ५३ ॥ वंदति अज्जियाओ विहिणा सड्ढा य साविआओ य । आयरियस्स समीवंमि उवविसइ तओ असंभंतो १५४ ततस्तं प्रव्रजितं वन्दन्ते आर्थिकाः 'पुरुषोत्तमो धर्म्म' इतिकृत्वा, कथमित्याह - विधिना - प्रवचनोक्तेन, किं ता एव?, | नेत्याह-श्रावकाश्च श्राविकाश्च वन्दन्ते, आचार्यसमीपे चोपविशति ततः- तदुत्तरकालं, किंविशिष्टः सन्नित्याह- असम्भ्रान्तः - अनन्यचित्त इति गाथार्थः ॥ ५४ ॥ ततश्च — भवजलहिपोअभूअं आयरिओ तह कहेइ से धम्मं । जह संसारविरत्तो अन्नोऽवि पवज्जए दिक्खं ॥ १५५॥ भवजलधिपोतभूतं-संसारसमुद्र बोहित्थकल्पमाचार्यस्तथा कथयति 'से' तस्य प्रव्रजितस्य धर्मं यथा संवेगातिशयात् | संसारविरक्तः सन्नन्योऽपि तत्पर्षदन्तर्वत्त सत्त्वः प्रपद्यते दीक्षां प्रव्रज्यामिति गाथार्थः ॥ ५५ ॥ कथं कथयतीत्यत्राह - भूतेसु जंगमत्तं तेसुऽवि पंचिंदिअत्तमुक्कोसं । तेसुवि अमाणुसत्तं माणुस्से आरिओ देसो ॥१५६॥ सामायिकारोपणविधिः ॥ २६ ॥ w.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ Jain Education देसे कुलं पहाणं कुले पहाणे अजाइमुक्कोसा। तीए वि रुवसमिद्धी रूवे अ बलं पहाणरं ॥१५७॥ samsar जी जीएऽवि पहाणयं तु विष्णाणं । विष्णाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥ १५८ ॥ सीले खाइअभावो खाइअभावेऽवि केवलं नाणं । केवले पडिपुन्ने पत्ते परमक्खरो मोक्खो ॥१५९॥ पण्णरसंगो एसो समासओ मोक्खसाहणोवाओ । एत्थ बहुं पत्तं ते थेवं संपावियद्वंति ॥ १६०॥ तात काय ते जह तं पावेसि थेवकालेणं । सीलस्स नत्थऽसज्झं जयंमितं पाविअं तुम ॥ १६९ ॥ लडूण सीलमेअं चिंतामणिकप्पपायवऽब्भहिअं । इह परलोए अ तहा सुहावहं परममुणिचरिअं १६२ अप्पमाओं का वो सइ जिनिंदपन्नते । भावेअवं च तहा विरसं संसारणेगुपणं ॥ १६३ ॥ भूतेषु - प्राणिषु 'जङ्गमत्वं' द्वीन्द्रियादित्वं तेष्वपि - जङ्गमेषु पश्चेन्द्रियत्वमुत्कृष्टं - प्रधानं, तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्त्तते, मनुजत्वे आर्यो देश उत्कृष्ट इति गाथार्थः ॥ ५६ ॥ देशे आयें कुलं प्रधानमुग्रादि, कुले प्रधाने च जातिरुत्कृष्टा, मातृसमुत्था, तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा, सकलाङ्गनिष्पत्तिरित्यर्थः, रूपे च सति वलं प्रधानतरं, सामर्थ्यमिति गाथार्थः ॥ ५७ ॥ भवति बलेऽपि च जीवितं, प्रधानमिति योगः, जीवितेऽपि प्रधानतरं विज्ञानं, विज्ञाने सम्यक्त्वं क्रिया पूर्ववत्, सम्यक्त्वे शीलसम्प्राप्तिः प्रधानतरेति गाथार्थः ॥ ५८ ॥ शीले क्षायिक भावः प्रधानः, Page #74 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु के. ॥ २७ ॥ Jain Education Interr क्षायिकभावे च केवलं ज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति, कैवल्य प्रतिपूर्ण प्राप्ते परमाक्षरो मोक्ष इति गाथार्थः ॥ ५९ ॥ पञ्चदशाङ्गः- पञ्चदशभेदः एषः - अनन्तरोदितः समासतः - सङ्क्षेपेण मोक्षसाधनोपायः - सिद्धिसाधनमार्गः, अत्र - मोक्षसाधनोपाये बहु प्राप्तं त्वया, शीलं यावदित्यर्थः, स्तोकं सम्प्राप्तव्यं, क्षायिकभाव केवलज्ञानद्वयमिति गाथार्थः ॥ ६० ॥ तत्तथा कर्त्तव्यं त्वया यथा तत् शेषं प्राप्नोषि स्तोककालेन, किमित्यत आह- शीलस्य नास्त्यसाध्यं जगति, तत्प्राप्तं त्वया, प्रव्रज्या प्रतिपन्नेति गाथार्थः ॥ ६१ ॥ लब्ध्वा शीलमेतत् किंविशिष्टमित्याह - चिन्तामणिकल्पपादपाभ्यधिकं, निर्वाण हेतुत्वेन, एतदेवाह - इह लोके परलोके च तथा सुखावहं परमुनिभिश्चरितम् - आसेवितमिति गाथार्थः ॥ ६२ ॥ एतस्मिन् शीले अप्रमादो - यत्नातिशयः कर्त्तव्यः सदा सर्वकालं 'जिनेन्द्रप्रज्ञप्ते' तीर्थकरप्रणीते, अप्रमादोपायमेवाहभावयितव्यं च तथा - शुभान्तःकरणेन विरसं संसारनैर्गुण्यं वैराग्यसाधनमिति गाथार्थः ॥ ६३ ॥ आह विरइपरिणामो पवजा भावओ जिणाएसो । जं ता तह जइअवं जह सो होइति किमणेणं? ॥१६४॥ आह परः किमाह ?, विरतिपरिणामः सकलसावद्ययोगविनिवृत्तिरूपः प्रव्रज्या भावतः - परमार्थतो जिनादेशः - अर्ह - द्वचनमित्थं व्यवस्थितमिति, यत् - यस्मादेवं तत्-तस्मात्तथा यतितव्यं तथा प्रयत्नः कार्यः यथाऽसौ - विरतिपरिणामो भवतीति किमन्येन चैत्यवन्दनादिक्रियाकलापेन ? इति गाथार्थः ॥ ६४ ॥ पर एव स्वपक्षं समर्थयन्नाह-| सुबइ अ एअवइअरविरहेण वि स इह भरहमाईणं । तयभावंमि अभावो जं भणिओ केवलस्स सुए ॥१६५॥ आचार्य कृता धर्मकथा ॥ २७ ॥ w Page #75 -------------------------------------------------------------------------- ________________ श्रूयते च एतद्व्यतिकरविरहेणापि-चैत्यवन्दनादिसम्बन्धमन्तरेणापि सः-विरतिपरिणामः इह-जिनशासने भरतादीनां महापुरुषाणामिति, कथमिति चेत् , उच्यते, तदभावे-विरतिपरिणामाभावे भावतः अभावः-असम्भवः यत्-यस्माद्भणित:उक्तः केवलस्य श्रुते-प्रवचन इति गाथार्थः ॥ ६५ ॥ संपाडिएऽवि अ तहा इमंमि सो होइ नत्थि एअंपि।अंगारमहगाई जेण पवजंतऽभवावि ॥ १६६ ॥ सम्पादितेऽपि च तथा अस्मिन्-चैत्यवन्दनादौ व्यतिकरे सति सः-विरतिपरिणामो भवति नास्त्येतद् अत्राप्यनियम एवेति, एतदेवाह-अङ्गारमई कादयो येन कारणेन प्रतिपद्यन्ते अधिकृतव्यतिकरमभव्या अपि, आसतां तावदन्य इति गाथार्थः ॥६६॥ किश्च-तच्चैत्यवन्दनादिविधिना सामायिकारोपणं सति वा विरतिपरिणामे क्रियेतासति वा ?, उभयथापि दोषमाह सइ तंमि इमं विहलं असइ मुसावायमो गुरुस्सावि। तम्हा न जुत्तमेअंपवजाए विहाणं तु॥१६७॥ सति तस्मिन्-विरतिपरिणामे इर्द-चैत्य वन्दनादिविधिना सामायिकारोपणं विफलं, भावत एव तस्य विद्यमानत्वादन्ययताविव, असति-अविद्यमाने विरतिपरिणामे सामायिकारोपणं कुर्वतः मृषावाद एव गुरोरपि, असदध्यारोपणाद्, अपिशब्दाच्छिष्यस्यापि, अयताविव अप्रतिपत्तेः, यस्मादेवं तस्मान्न युक्तमेतत्-चैत्यवन्दनादिविधिना सामायिकारोपणरूपं प्रव्रज्याया विधानम् , एवमुभयथापि दोषदर्शनादिति गाथार्थः ॥ ६१॥ एष पूर्वपक्षः, अत्रोत्तरमाह SHARESSAGAR Jain Education Intern Y jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. विधेराव श्यकता ॥ २८॥ सञ्चंखु जिणाएसो विरईपरिणामसो(मो) उ पवज्जा । एसो उ तस्सुवाओ पायं ता कीरइ इमं तु ॥१६८॥ सत्यमेव जिनादेशो-जिनवचनमित्थंभूतमेव, यदुत विरतिपरिणाम एव प्रव्रज्या, नानान्यथाभावः, तथाऽप्यधिकृतविधानमवन्ध्यमेवेति, एतदेवाह-एष पुनः-चैत्यवन्दनादिविधिना सामायिकारोपणव्यतिकरः तस्य-विरतिपरिणामस्योपायोहेतुः प्रायो-बाहुल्येन यद्-यस्मात् तत्-तस्मात् क्रियत एवेदं-चैत्यवन्दनादि प्रव्रज्याविधानमिति गाथार्थः ॥१८॥ उपायतामाह| जिणपण्णत्तं लिंग एसो उ विही इमस्स गहणंमि। पत्तो मएत्ति सम्मं चिंतेतस्सा तओ होइ॥१६९॥ । जिनप्रज्ञप्तं लिङ्ग-तीर्थकरप्रणीतमेतत् साधुचिह्न रजोहरणमिति, एष च-चैत्यवन्दनादिलक्षणो विधिरस्य-लिङ्गस्य ग्रहणेअङ्गीकरणे प्राप्तो मयाऽत्यन्तदुराप इत्येवं चिन्तयतः सतः शुभभावत्वादसौ-विरतिपरिणामो भवतीति गाथार्थः॥ ६९॥ कथं गम्यत इति चेत् ?, उच्यते लक्खिजइ कज्जेणं जम्हा तं पाविऊण सप्पुरिसा। नो सेवंति अकजं दीसइ थेपि पाएणं ॥१७०॥ लक्ष्यते-गम्यते कार्येणासौ विरतिपरिणामः, कथमित्याह-यस्मात् तं-चैत्यवन्दनपुरस्सरं सामायिकारोपणविधि सम्प्राप्य सत्पुरुषा:-महासत्त्वाःप्रवजिता वयमिति न सेवन्ते अकार्य-परलोकविरुद्धं किञ्चित् , दृश्यते एतत्-प्रत्यक्षेणै Jain Education Intern vainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ वोपलभ्यते एतत् स्तोकमप्यकार्य प्रायशो-बाहुल्येन न सेवन्ते, अतो विरतिपरिणामसामर्थ्यमेतदिति गाधार्थः ॥ ७० ॥ साम्प्रतं यदुक्तं 'श्रूयते चैतव्यतिकरविरहेणापि स इह भरतादीना'मित्येतत्परिजिहीर्घराहआहच्चभावकहणं न य पायं जुज्जए इहं काउं।ववहारनिच्छया जं दोन्निऽवि सुत्ते समा भणिया॥१७१॥ कादाचित्कभावकथनं-भरतादिलक्षणं न च प्रायो युज्यते इह-विचारे कर्तुं, किमित्यत आह-व्यवहारनिश्चयौ यतो है नयौ द्वावपि सूत्रे समौ भणितौ-प्रतिपादितौ, भगवद्भिरिति गाथार्थः ॥७१॥ एतदेवाहजइ जिणमयं पवजह तामा ववहारणिच्छए मुअह। ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥१७२॥ यदि जिनमतं प्रपद्यध्वं यूयं ततो मा व्यवहारनिश्चयौ मुञ्चत-मा हासिष्ठाः, किमित्यत्र आह-व्यवहारनयोच्छेदे तीर्थो.. च्छे दो यतोऽवश्यम् , अतो व्यवहारतोऽपि प्रव्रजितः प्रव्रजित एव गाथार्थः ॥ ७२ ॥ एतदेव समर्थयतिववहारपवत्तीइवि सुहपरिणामोतओअकम्मस्स।नियमेणमुवसमाई णिच्छयणयसम्मयं तत्तो ॥१७॥ ___ व्यवहारप्रवृत्याऽपि-चैत्यवन्दनादिविधिना प्रव्रजितोऽहमित्यादिलक्षण या शुभपरिणामो भवति, 'ततश्च' शुभपरिणामात कमणः-ज्ञानावरणीयादेः नियमेनोपशमादयो भवन्ति, आदिशब्दात् क्षयक्षयोपशमादिपरिग्रहः, निश्चयनयसम्मत 'तत इति ततः-उपशमादेविरतिपरिणामो भवतीति गाथार्थः॥७३॥ यच्चोतं 'सति तस्मिन्निदं विफल'मित्यादि, तन्निराकर-14 णार्थमाह Jan Education a For Private & Personal use only l Page #78 -------------------------------------------------------------------------- ________________ वस्तुके. श्रीपञ्च होतेऽवि तम्मि विहलं न खलु इमं होइ एत्थाणुट्ठाणं। सेसाणुट्ठाणंपिव आणाआराहणाए उ ॥१७॥ विधेराव ___ भवत्यपि तस्मिन्-विरतिपरिणामे विफलं न खल्विति-नैव इदं-चैत्यवन्दनादि भवति 'अत्र' प्रक्रमेऽनुष्ठानं, किन्तु | श्यकता ॥२९॥ सफलमेव, शेषानुष्ठानमिव-उपधिप्रत्युपेक्षणादिवत्, कुत इत्याह-आज्ञाऽऽराधनात एव-तीर्थकरोपदेशानुपालनादेव, भगवदुपदेशश्चायमिति गाथार्थः ॥ ७४ ॥ द्वितीयं पक्षमधिकृत्याहअसइ मुसावाओऽवि अईसिपि न जायए तहा गुरुणो। विहिकारगस्स आणाआराहणभावओचेव॥१७५॥ असति विरतिपरिणामे मृषावादोऽपि च ईषदपि-मनागपिन जायते गुरोः-उक्तलक्षणस्य, किंविशिष्टस्येत्यत्राह-'विधिकारकस्य' सूत्राज्ञासम्पादकस्येति, कुत इत्याह-'आज्ञाराधनभावत एव' भगवदाज्ञासम्पादनादेवेति गाथार्थः ॥ ७५ ॥ विधिप्रव्राजने गुणानाह___ होति गुणा निअमेणं आसंसाईहिं विप्पमुक्कस्स। परिणामविसुद्धीओ अजुत्तकारिंमिवि तयंमि १७६ भवन्ति गुणा नियमेन कर्मक्षयादयो विधिनाजने सति आशंसादिभिर्विप्रमुक्तस्य गुरोः, आदिशब्दात् सम्पूर्णपर्षदा-2 दिपरिग्रहः, कुतो भवन्ति ?, परिणामविशुद्धेः-सांसारिकदुःखेभ्यो मुच्यतामयमित्यध्यवसायाद्, अयुक्तकारिण्यपि कुतश्चि- ॥२९॥ हत्कर्मोदयात् तस्मिन् शिष्ये इति गाथार्थः ॥७६॥ । तम्हा उजुत्तमेअंपवजाए विहाणकरणंतु। गुणभावओ अकरणे तित्थुच्छेआइआ दोसा ॥१७७॥ RSS55295 Jain Education in For Private & Personal use only W ww.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ % E 5-4CHOCOCOCCCCCORROCEMCN यस्मादेवं तस्मात्तु युक्तमेतद्-अनन्तरोदितं प्रव्रज्याया विधानकरणं तु-चैत्यवन्दनादि, कुत इत्याह-गुणभावतः' * उक्तन्यायात् कर्मक्षयादिगुणभावाद्, अकरणे प्रस्तुतविधानस्य तीर्थोच्छेदादयो दोषाः-तीर्थोच्छेदः सत्त्वेषु न चानुकम्पेति गाथार्थः ॥ ७७ ॥ एतदेव भावयतिछउमत्थो परिणामं सम्मं नो मुणइ ताण देइ तओ।न य अइसओ अतीए विणा कहं धम्मचरणं तु?१७८३ छद्मस्थसत्वः परिणाम विनेयसम्बन्धिनं न सम्यग्मनुते-न जानाति, ततो न ददात्यसौ दीक्षा परिणामादर्शनेन, ततोऽतिशयी दास्यतीति चेत् अत्राह-न चातिशयोऽपि-अवध्यादिः तया-भावतो दीक्षया विनैव, अतः कथं धर्मचरणमिति सामान्येनैव धर्मचरणाभाव इति गाथार्थः ॥ ७८ ॥ यच्चात्र भरतायुदाहरणमुक्तं तदङ्गीकृत्याह| आहच्चभावकहणं तंपिहु तप्पुवयं जिणा बिंति । तयभावेण य जुत्तं तयंपिएसो विही तेणं ॥१७९॥ | कादाचित्कभावकथनं भरतादीनामतिशयादिरूपं यत् तदपि तत्पूर्वकं-जन्मान्तराभ्यस्तप्रव्रज्याविधानपूर्वकं जिना ब्रुवते, तदभावे च-जन्मान्तराभ्यस्तप्रव्रज्याविधानाभावे न च युक्तं तदपि-कादाचित्कभावकथनं, यत एवमेष विधिःअनन्तरोदितः प्रव्रज्यायाः ततो न्याय्य इति गाथार्थः॥ ७९ ॥ अण्णे अगारवासं पावाउ परिच्चयंति इइ विंति।सीओदगाइभोगं अदिन्नदाणत्ति न करिति ॥१८॥ अन्ये वादिन इति ब्रुवत इति सम्बन्धः,किमित्याह-अगारवास-गृहवासं पापात् परित्यजन्ति,पापोदयेन तत्परित्यागबु C % 452- Jan Education inte For Private & Personal use only P ww.jainelibrary.org 100 Page #80 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. PROACHERS द्धिरुत्पद्यत इति भावः, तथा शीतोदकादिभोगम् ,आदिशब्दाद्विकृत्यादिपरिग्रहः,अदत्तदाना इति न कुर्वन्ति,पापोदयेनैव | गृहत्यागस्य तत्परिहारबुद्धिरुत्पद्यत इति गाथार्थः॥ ॥ ८०॥ एतदेव समर्थयति पापत्वनि रास: बहुदुक्खसंविढत्तो नासइ अत्थो जहा अभवाणं। इअ पुन्नेहिवि पत्तो अगारवासोऽवि पावाणं ॥१८॥ | बहुदुःखसंविढत्तोऽपि-बहुदुःखसमर्जितः सन् नश्यत्यर्थो यथाऽभव्यानाम्-अपुण्यवता इय-एवं पुण्यैरपि प्राप्तोऽगार - वासोऽपि पापानां नश्यति, क्षुद्रपुण्योपात्तत्वादिति गाथार्थः ॥ ८१॥ चत्तंमि घरावासे ओआसविवजिओ पिवासत्तो।खुहिओ अ परिअडंतो कहं न पावस्स विसउत्ति ? १८२४ त्यक्ते गृहावासे, प्रत्रजितः सन्नित्यर्थः, अवकाशविवर्जितः-आश्रयरहितः पिपासातः-तृट्रपरीतः क्षुधितश्च पर्यटन् कथं न पापस्य विषय इति, पापोदयेन सर्वमेतद्भवतीति गाथार्थः ॥ ८२ ॥ तथा चाह| सुहझाणाओ धम्मो सवविहीणस्सतंकओ तस्स अण्णंपिजस्स निच्चं नस्थि उवटुंभहे उत्ति ॥ १८३ ॥ शुभध्यानात्-धर्मध्यानादेर्धर्म इति सर्वतन्त्रप्रसिद्धिः, सर्वविहीनस्य-सर्वोपकरणरहितस्य 'तत्'शुभध्यानं कुतस्तस्य-प्रत्रजितस्य ?, अन्नमपि-भोजनमपि, आस्तां शीतत्राणादि, यस्य नित्यं सदा उचितकाले नास्ति उपष्टम्भहेतुः शुभध्यानाश्रयस्य ॥३०॥ ४ कायस्येति गाथार्थः॥ ८३॥ तम्हा गिहासमरतो संतुट्टमणो अणाउलो धीमं। परहिअकरणिक्करई धम्म साहेइ मज्झत्थो ॥१८॥ jainelibrary.org Jain Education Inter Page #81 -------------------------------------------------------------------------- ________________ का यस्मादेवं तस्मात् गृहाश्रमरतः सन् सन्तुष्टमनाः, नतु लोभाभिभूतः, अनाकुलो नतु सदा गृहकर्त्तव्यतामूढः, धीमान-2 बुद्धिमान् तत्त्वज्ञः परहितकरणैकरतिः न त्वात्मम्भरिः धर्म साधयति मध्यस्थो न तु क्वचिद् रक्तो द्विष्टो वेति गाथार्थः॥ ॥ ८४ ॥ एष पूर्वपक्षः, अत्रोत्तरमाहकिं पावस्स सरूवं? किं वा पुन्नस्स? संकिलिटुंजं । वेइज्जइ तेणेव य तं पावं पुण्णमिअरंति ॥१८५॥ ___ 'पापात्परित्यजन्ति पुण्योपात्तं गृहाश्रम मिति परमतम् , आचार्यस्त्वाह-किं पापस्य स्वरूपं ?, किं वा पुण्यस्येति-अभि प्रा(प्रेयस्य, पुण्यपापयोर्यथा सम्यग्लक्षणं तथा कुशलानुबन्धिनः पुण्यात् परित्यजन्ति गृहवासमित्येतच्च वक्ष्यति, परस्तु तयोः स्वरूपमाह-संक्लिष्ट-मलिनं यत्स्वरूपतो घेद्यते च-अनुभूयते तेनैव-सक्लेशेनैव तत्पाप, पुण्यमितरदिति-यदसक्लिष्टमसक्लेशेनैव च वेद्यते इति गाथार्थः॥ ८५॥ एवमनयोः स्वरूप उक्ते सत्याहजइ एवं किं गिहिणो अत्थोवायाणपालणाईसु। विअणा ण संकिलिट्ठा ? किं वा तीए सरूवंति ? ॥१८॥ __यद्येवं पुण्यपापयोः स्वरूपं यथाऽभ्यधायि भवता नन्वेवं किं गृहिणः अर्थोपादानपालनादिषु सत्सु आत्तध्यानाद्, आदिशब्दानाशादिपरिग्रहः, वेदना न सक्लिष्टा ?, सङ्कक्लिष्टैवेत्यभिप्रायः, किं वा तस्याः-सक्लिष्टायाः वेदनायाः स्वरूपं यदेषाऽपि सङ्कक्लिष्टा न भवतीति गाथार्थः ॥ ८६ ॥ पराभिप्रायमाशङ्कय परिहरन्नाह गेहाईणमभावे जा तं रूवं इमीइ अह इटुं । जुज्जइ अ तयभिसंगे तदभावे सबहाऽजुत्तं ॥१८७॥ पञ्चव.६ Jain Education in 22 Page #82 -------------------------------------------------------------------------- ________________ श्रीपञ्च- गेहादीनां-गृहधनादीनामभावे या वेदना तद्रूपमस्याः-सक्लिष्टायाः वेदनायाः अथेष्टम्-अभ्युपगतं भवता,एतदाशयाह- गृहत्यागस्य वस्तुके.दयुज्यते एतद्रूपं तस्याः 'तदभिष्वङ्गे गेहादिष्वभिलाष सति, 'तदभावे'अभिष्वङ्गाभावे सर्वथा-एकान्तेनायुक्तं तद्रूपमस्याः, पापत्वनिनिरभिष्वङ्गस्य सक्लेशायोगादिति गाथार्थः॥ ८७॥ एतदेव समर्थयति रासः ॥३१॥ __ जो एत्थ अभिस्संगो संतासंतेसु पावहेउत्ति । अट्टज्झाणविअप्पो स इमीऍ संगओ रूवं ॥१८॥ | योऽत्र-लोकेऽभिष्वङ्गो-मूर्छालक्षणः सदसत्सु गेहादिषु पापहेतुरिति-पापकारणमार्तध्यानविकल्पः-अशुभध्यानभेदो-४ | भिष्वङ्गः स खलु अस्याः-सङ्कक्लिष्टाया वेदनायाः सङ्गतो रूपम्-उचितस्वरूपमिति गाथार्थः ॥ ८८ ॥ ततः किमित्याह__ एसो अजायइ दृढं संतेसुवि अकुसलाणुबंधाओ। पुण्णाओ ता तंपिहु नेअं परमत्थओ पावं ॥१८९॥ | एष च-अभिष्वङ्गः जायते दृढम्-अत्यर्थ सत्स्वपि गेहादिष्विति गम्यते,कुत इत्याह-अकुशलानुबन्धिनो-मिथ्यानुष्ठानो-12 |पात्तात् पुण्याद्, यस्मादेवं तत्-तस्मात्तदपि-अकुशलानुबन्धि पुण्यं ज्ञेयं परमार्थतः पापं, सक्लेशहेतुत्वादिति गाथार्थः॥८ तथा च__कइया सिज्झइ दुग्गंको वामोमज्झ वट्टए कह वा। जायं इमंति चिंता पावा पावस्स य निदाणं ॥१९० ॥ कदा सिध्यति दुर्ग-बलदेवपुरादि, को वामः-प्रतिकूलो मे नरपतिवर्तते, कथं वा जातमिदम्-अस्य वामत्वं इति-| लाएवंभूता चिन्ता पापा सङ्कक्लिष्टार्तध्यानत्वात् पापस्य च निदानं-कारणम् , आर्तध्यानत्वादेवेति गाथार्थः ॥ ९०॥ ॥३१॥ Jan Education Page #83 -------------------------------------------------------------------------- ________________ इअचिंताविसघारिअदेहो विसएऽवि सेवइ न जीवो। चिट्ठउ अताव धम्मोऽसंतेसुवि भावणा एवं॥१९१॥ । इति-एवं चिन्ताविषघारितदेहो-व्याप्तशरीरः सन् विषयानपि सेवते न जीवः, तथा आकुलत्वात्, तिष्ठतु च तावद्धम्मो विशिष्टाप्रमादसाध्यः, असत्स्वपि गेहादिष्विति गम्यते अभिष्वङ्गे सति भावना एवमिति-अशुभचिन्ताधर्मविरोधिनी पापादेवेति गाथार्थः ॥ ९१ ॥ एतदेवाहदीणोजणपरिभूओ असमत्थो उअरभरणमित्तेऽवि। चित्तेण पावकारी तहवि हु पावप्फलं एअं॥१९२॥ |RI दीन:-कृपणः जनपरिभूतो-लोकगर्हितः असमर्थः उदरभरणमात्रेऽपि-आत्मम्भरिरपि न भवति,चित्तेन पापकारी, तथापि तु-एवंभूतोऽपि सन् असदिच्छया पापचित्त इत्यर्थः, पापफलमेतदिति जन्मान्तरकृतस्य कार्य भाविनश्च कारणमिति गाथार्थः ॥ ९२ ॥ यद्येवं किंविशिष्टं तर्हि पुण्यमिति ?, अत्राह* संतेसुवि भोगेसुंनाभिस्संगो दढं अणुट्ठाणं ।अस्थि अपरलोगंमिवि पुन्नं कुसलाणुबंधिमिणं ॥१९३॥ RI इह यदुदयात् सत्स्वपि भोगेषु-शब्दादिषु नाभिष्वङ्गो, दृढम्-अत्यर्थम् -अनुष्ठानं अस्ति च परलोकेऽपि दानध्यानादि, पुण्यं कुशलानुबन्धीदं, जन्मान्तरेऽपि कुशलकारणत्वादिति गाथार्थः ॥ ९३ ॥ परिसुद्धं पुण एअंभवविडविनिबंधणेसु विसएसुं।जायइ विरागहेऊ धम्मज्झाणस्स य निमित्तं ॥१९४॥ || परिशुद्धं पुनरेतद्-अभ्यासवशेन कुशलानुबन्धि पुण्यं, भवविटपिनिवन्धनेषु विषयेषु, संसारवृक्षवीजभूतेष्वित्यर्थः, TASARAMSARDCRAC Jain Education Internal Di Page #84 -------------------------------------------------------------------------- ________________ श्रीपञ्च वस्तु. ॥ ३२ ॥ Jain Education Inter जायते विरागहेतुः - वैराग्यकारणं, धर्म्मध्यानस्य च निमित्तं महापुण्यवतां महापुरुषाणां तथोपलब्धेरिति गाथार्थः ॥ ९४ ॥ एतच्च विषयविरागादि महत्सुखमित्याह जं विसयविरत्ताणं सुक्खं सज्झाणभाविअमईणं । तं मुणइ मुणिवरो चिअ अणुहवउ न उण अन्नोऽवि१९५ यद्विषयविरक्तानाम् - असदिच्छारहितानां सौख्यं सद्ध्यानभावितमतीनां च धर्म्मध्यानादिभावितचित्तानां तत् मनुते - जानाति मुनिवर एव-साधुरेवानुभवतः - अनुभवनेन, न पुनरन्योऽपि - असाधुः, तथाऽनुभवाभावादिति गाथार्थः ॥ ९५ ॥ एतदेव समर्थयति कंखिज्जइ जो अत्थो संपत्तीए न तं सुहं तस्स । इच्छाविणिवित्तीए जं खलु बुद्धप्पवाओऽअं ॥ १९६ ॥ काङ्क्ष्यते-अभिलप्यते योऽर्थः - ख्यादिः सम्पत्त्या - सम्प्रात्या न तत्सुखं तस्य - अर्थस्य इच्छाविनिवृत्त्याऽत्र यत्खलु सुखं बुद्धप्रवादोऽयम् - आप्तप्रवादोऽयमिति गाथार्थः ॥ ९६ ॥ मुत्ती वभिचारो तं णो जं सा जिणेहिं पन्नत्ता । इच्छाविणिवित्तीए चेव फलं पगरिसं पत्तं ॥ १९७॥ मुक्त्या व्यभिचारः, तत्काङ्क्षणे तत्मात्यैव सुखभावाद्, एतदाशङ्कयाह - तत् न, यद् - यस्मादसौ - मुक्तिर्जिनैः प्रज्ञप्तातीर्थकरैरुक्ता इच्छाविनिवृत्तेरेव फलं न पुनरिच्छापूर्वकमिति, प्रकर्षप्राप्तं - सामायिक संयतादेरारभ्योत्कर्षेण निष्ठां प्राप्त - मिति गाथार्थः ॥ ९७ ॥ किञ्च -- गृहत्यागस्य पापत्वनि रासः ॥ ३२ ॥ Page #85 -------------------------------------------------------------------------- ________________ 44 जस्सिच्छाए जायइ संपत्ती तं पडुच्चिमं भणि।मुत्ती पुण तदभावे जमणिच्छा केवली भणिया॥१९८॥ यस्यार्थस्येच्छया प्रवृत्तिनिमित्तभूतया जायते सम्प्राप्तिस्तम्-अर्थ विलयादिकं प्रतीत्येदं भणितं 'कास यत' इत्यादि, मुक्तिः | पुनस्तदभावे-इच्छाऽभावे जायते, कुत इत्याह-यद्-यस्मादनिच्छाः केवलिनो भणिताः, 'अमनस्काः केवलिन' इति वचनादिति गाथार्थः॥९८ ॥ एवं तर्हि प्रथममपि प्रवज्यादौ तदिच्छाऽशोभना प्राप्नोतीत्येतदाशझ्याहपढमंपिजा इहेच्छा सावि पसत्थत्ति नो पडिकुटा। सा चेव तहा हेऊ जायइ जमणिच्छभावस्स ॥१९९॥ प्रथममपि-प्रत्रज्यादिकाले या इहेच्छा मुक्तिविषया सापि तस्यामवस्थायां प्रशस्तेतिकृत्वा नो प्रतिकुष्टा-न प्रतिषिद्धा, किमित्यत आह-सैवेच्छा तथा-तेन प्रकारेण-सामायिकसंयताद्यनुष्ठानरूपेणाभ्यस्यमाना हेतुर्जायते यद्-यस्माद निच्छभावस्य केवलित्वस्येति गाथार्थः ॥ ९९ ॥ इनश्च प्रव्रजितस्यैव सुखमित्यावेदयन्नाहभणिअंच परममुणिहिं(महासमणो)मासाइदुवालसप्परीआए।वय(ण)मायणुत्तराणं विइवयई तेअलेसंति | भणितं च परम मुनिभिः, किमित्यत्राह-महाश्रमणो-महातपस्वी 'मासादिद्वादशपर्याय' इति मासमादिकं कृत्वा द्वादशमासपर्याय इत्यर्थः, व्यन्तराद्यनुत्तराणामिति-व्यन्तरादीनामनुत्तरोपपातिकपर्यन्तानां व्यतिक्रामति तेजोलेश्यांसुखप्रभावलक्षणामनुक्रमेणेति, गौतमपृष्टेन यथोक्तं भगवता-"जे इमे अजत्ताए समणा निग्गंथा विहरति एए णं कस्स तेयलेस्स वीईवयंति ?, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्स वीईवयंति, एवं दुमासपरियाए असु Jain Education Ional For Private & Personal use only Page #86 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तु के. ॥ ३३ ॥ Jain Education Inter रिंदवज्जियाणं भवणवासियाणं देवाणं, तिमासपरियाए असुरकुमारिंदाणं, चउमासपरियाए गहगणन क्खत्ततारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोतिसिंदाणं जोइसराईणं तेयलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्त मासपरियाए सणकुमारमाहिंदाणं देवा णं, अट्टमासपरियाए वंभलंतगाणं देवाणं, नवमासपरियार महासुक्क सहस्साराणं देवाणं, दसमासपरियाए आणयपाणयआरणच्चुयाणं देवाणं, एक्कारसमासपरियाए गेविज्जगाणं देवाणं, वारसमासपरियाए समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेस्सं वीतीवयइ, तेण परं सुक्काभिजाती भवित्ता तओ पच्छा सिज्झइ जाव अंतं करेइ" ॥ इति गाथार्थः ॥ २०० ॥ एतदेवाह - ते परं से सुक्क सुक्क भिजाई तहा य होऊणं । पच्छा सिज्झइ भयवं पावइ सव्वुत्तमं ठाणं ॥ २०९॥ तेन इति-द्वादशभ्यो मासेभ्यः ऊर्ध्वमप्रतिपतितचरण परिणामः सन्नसौ शुक्लः कर्म्मणा शुक्लाभिजात्यः आशयेन, तथा च भूत्वा समग्रप्रशमसुखसमन्वितः पश्चात् सिद्ध्यति भगवान् - एकान्तनिष्ठितार्थो भवति, प्राप्नोति सर्वोत्तमं स्थानं - परमपदलक्षणमिति गाथार्थः ॥ २०१ ॥ प्रकृतयोजनां कुर्वन्नाह - | लेसा य सुप्पसत्था जायइ सुहियस्स चेव सिद्धमिणं । इअ सुहनिबंधर्णेचिअ पावं कह पंडिओ भणइ ? २०२ लेश्या च सुप्रशस्ता जायते सुखितस्यैव नेतरस्येति सिद्धमिदं विपश्चिताम्, इति- एवं सुखनिबन्धनमेव अगारवासपरित्यागं पापं कथं पण्डितो - विपश्चिद् भगति ?, अतोऽयुक्तमुक्तम्- ' अगारवा पावाओ परिच्चयन्ती 'ति गाथार्थः ॥ २ ॥ गृहत्यागस्य पापत्वनि रासः ॥ ३३ ॥ Page #87 -------------------------------------------------------------------------- ________________ तम्हानिरभिस्संगा धम्मज्झाणमि मुणिअतत्ताणं। तह कम्मक्खयहेउं विअणा पुन्नाउ निद्दिट्टा ॥२०३॥ तस्मान्निरभिष्वङ्गाः-सर्वत्राशंसाविप्रमुक्ता धर्मध्याने तथा आल्हादके सति ज्ञाततत्त्वानां-मोहरहितानां तथा-तेन प्रकारेणान्यानुपादानलक्षणेन कर्मक्षयहेतुः वेदना-तथाविधात्मपरिणामरूपानपायिनी पुण्यान्निर्दिष्टा, तत्त्वतः पुण्यफलमेवं विधेति गाथार्थः॥३॥ न य एसा संजायइ अगारवासंमि अपरिचत्तंमि। नाभिस्संगेण विणा जम्हा परिपालणं तस्स ॥२०४॥ | न चैषा-वेदना उक्तलक्षणा सञ्जायते अगारवासे-गृहवासेऽपरित्यक्ते भावतः, किमिति ?, नाभिष्वङ्गेण विना यस्मात् प्रतिपालनं तस्य-अगारवासस्य, न च तस्मिन् सतीयं भवतीति, विरोधादिति गाथार्थः॥४॥ एतदेवाह| आरंभपरिग्गहओदोसा न य धम्मसाहणे ते उ । तुच्छत्ता पडिबंधा देहाहाराइतुल्लं तु ॥२०५॥ ___ आरम्भपरिग्रहतो दोषाः-सङ्क्लेशादयः, अगारवासे चावश्यं तावारम्भपरिग्रहाविति, अत्रान्तरे लब्धावसरः परःक्षपणकः कदाचिदेवं ब्रूयात्-उपकरणग्रहणेऽपि तुल्यमेतत् , इत्याशङ्कयाह-न च धर्मसाधने-वस्त्रपात्रादौ त एव दोषाः, कुतः ?तुच्छत्वाद्-असारत्वात्तस्य, तथा अप्रतिबन्धात्-प्रतिबन्धाभावाद् , देहाहारादितुल्यत्वात् , स्वल्या भवन्तोऽपि दोषाः। संमूर्च्छनजादयो देहाहारादितुल्यत्वात् बहुगुणा एवेति गाथार्थः॥५॥ | तम्हा अगारवासं पुन्नाओं परिच्चयंति धीमंता। सीओदगाइभोगं विवागकडुअंति न करिति ॥२०६॥ Jan Education Inter X ww.jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. रास: ॥३४॥ ACCASSCORRECORG यस्मादेवं तस्मादगारवासं निगडबन्धवत् पुण्यात् परित्यजन्ति धृतिमन्तः, परित्यक्ते तस्मिन् सुखभावात् , शीतोदकादि- गृहत्यागस्य भोग विषान्नभोगवद्विपाककटुकमितिकृत्वा न कुर्वन्ति तपस्विन इति गाथार्थः ॥ ६॥ एतदेव समर्थयति पापत्वनिM केइ अविजागहिआ हिंसाईहिं सुहं पसाहति।नो अन्ने ण य एए पडुच्च जुत्ता अपुव(ण्ण)त्ति ॥२०७॥18 केचित् प्राणिनोऽविद्यागृहीताः-अज्ञानेनाभिभूताः हिंसादिभिः करणभूतैः, आदिशब्दादनृतसम्भाषणादिपरिग्रहः, सुख-विषयोपभोगलक्षणं प्रसाधयन्त्यात्मनः उपभोगतया, नान्य इति-न पुनरन्ये प्रसाधयन्ति, अपि तु तेन विनैव तिष्ठन्ति, न च त एवंभूता विवेकिनः सुखभोगरहिता अपि(ए)तान्-हिंसादिभिः सुखप्रसाधकान् प्रतीत्य-आश्रित्य युक्ता अपुण्या इति, तेषां हि विपाकदारुणे प्रवृत्तत्वात् , परस्यापि सिद्धमेतदिति गाथार्थः ॥ ७॥ एतेन 'बहुदुःखे'त्याद्यपि परिहतं, गृहवासस्य वस्तुतोऽनर्थत्वाद् , इदानीं 'त्यक्ते गृहवास'इत्यादि परिहरन्नाह चइऊणऽगारवासं चरित्तिणो तस्स पालणाहेउं।जंजं कुणंति चिटुंसुत्ता सा सा जिणाणुमया ॥२०॥ । त्यक्त्वाऽगारवासं द्रव्यतो भावतश्च चारित्रिणः सन्तः तस्य-चारित्रस्य पालनाहेतोः-पालननिमित्तं यां यां कुर्वन्ति चेष्टांदेवकुलवासादिलक्षणां सूत्राद्-आगमानुसारेण सा सा जिनानुमता, गुर्वनुमतपालनं च सुखायैवेति गाथार्थः ॥८॥ किश्च-18 अवगासो आयच्चिय जो वा सो वत्ति मुणिअतत्ताणं । निअकारिओ उमझं इमोत्ति दुक्खस्सुवायाणं २०९ ॥ ३४॥ Jain Education Intern Ki Page #89 -------------------------------------------------------------------------- ________________ * अवकाशोऽपि तत्त्वतः आत्मैव 'जो वा सो वत्ति यो वा स वा ज्ञाततत्त्वानां देवकुलादिः, स्वकारितस्तु ममायमिति जीवस्वाभाव्यात् दुःखस्योपादानमिति गाथार्थः ॥९॥ | तवसो अपिवासाई संतोऽवि न दुक्खरूवगाणेआ।जंते खयस्स हेऊ निदिट्टा कम्मवाहिस्स ॥२१०॥ | तपसश्च पिपासादयः सन्तोऽपि भिक्षाटनादौ न दुःखरूपा ज्ञेयाः, किमित्यत्राह-यद्-यस्मात्ते-पिपासादयः क्षयस्य हेतवो निर्दिष्टा भगवद्भिः कर्मव्याधेरिति गाथार्थः ॥१०॥ तथाहि१] वाहिस्स य खयहेऊ सेविजंता कुणंति धिइमेव। कडुगाईवि जणस्सा ईसिं दंसिंतगाऽऽरोग्गं ॥२११॥ है| व्याधेरपि-कुष्ठादेः क्षयहेतवः सेव्यमानाः कुर्वन्ति धृतिमेव कटुकादयोऽपि जनस्य ईषद् दर्शयन्त आरोग्यम् , अनु भवसिद्धमेतदिति गाथार्थः ॥ ११॥ एष दृष्टान्तः, अयमर्थोपनयः४| इअ एएऽविअ मुणिणो कुणंति धिइमेव सुद्धभावस्स । गुरुआणासंपाडणचरणाइसयं निदंसिंता॥२१२॥ | । इय-एवमेतेऽपि च-क्षुदादयो मुनेः कुर्वन्ति धृतिमेव, न तु दुःखं, शुद्धभावस्य-रागादिविरहितस्य, किं दर्शयन्त इत्याहMIगुर्वाज्ञासम्पादनेन यश्चरणातिशयः-संसारासारतापरिणत्या शुभाध्यवसायादिस्तदतिशयं निदर्शयन्तः सन्त इति गाथार्थः ॥ १२॥ | ण य तेऽवि होंति पायं अविअप्पं धम्मसाहणमइस्सा।न य एगंतेणं चिअते कायवा जओ भणियं २१३ Jain Education * Page #90 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. नच तेऽपि भवन्ति प्रायः क्षुदादयः अविकल्प-मातृस्थानविरहेण धर्मसाधनमतेः प्रबजितस्य, धर्मप्रभावादेव, न गृहत्यागस्य चैकान्तेनैव ते-क्षुदादयः कर्त्तव्या मोहोपशमादिव्यतिरेकेण, यतो भणितमिति गाथार्थः॥ १३ ॥ किं तदित्याह पापत्वनिसो हु तवो कायवोजेण मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी जेण य जोगाण हायंति ॥२१४॥ || ___ तद्धि तपः कर्त्तव्यम्-अनशनादि येन मनो मङ्गलम्-असुन्दरं न चिन्तयति, शुभाध्यवसायनिमित्तत्वात्कर्मक्षयस्य, तथा येन नेन्द्रियहानिः, तदभावे प्रत्युपेक्षणाद्यभावात् , येन च योगाः- चक्रवालसामाचार्यन्तर्गता व्यापारा न हीयन्त इति गाथार्थः ॥ १४ ॥ | देहेऽवि अपडिबद्धोजोसो गहणं करेइ अन्नस्स। विहिआणुढाणमिणंति कह तओ पावविसओत्ति२१५॥ देहेऽप्यप्रतिबद्धो यो विवेकात् स ग्रहणं करोत्यन्नस्य-ओदनादेर्विहितानुष्ठानमिति, न तु लोभाद्, यतश्चैवमतः कथमसौ पापविषयः ?, एतेन 'कथं न पापविषय' इत्येतत् प्रत्युक्तमिति गाथार्थः ॥ १५॥ किञ्चहै तत्थवि अ धम्मझाणं न य आसंसा तओ असुहमेव।सबमिअमणुटाणं सुहावहं होइ विन्नेअं॥२१६ ।। तत्रापि च-अन्नग्रहणादौ धर्मध्यानं सूत्राज्ञासम्पादनात्, न चाशंसा, सर्वत्रवाभिष्वङ्गनिवृत्तेः, यतश्चैवं ततश्च सुख ला॥३५॥ मेव, तत्रापि सर्व-वस्त्रपात्रादि इय-एवमुक्तेन न्यायेन सूत्राज्ञासम्पादनादिना अनुष्ठानं साधुसम्बन्धि सुखावहं भवति M विज्ञेयमिति गाथार्थः ॥ १६॥ एवं भावयतः सूत्रोक्ता चेष्टा सुखदैव, तदन्यस्य तु दुःखदेति सिद्धसाध्यता, तथा चाह Jain Education Intel R oww.jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ चारित्तविहीणस्स अभिसंगपरस्स कलुसभावस्स।अण्णाणिणो अजा पुण सा पडिसिद्धा जिणवरेहिं२१७/3 है। चारित्रविहीनस्य-द्रव्यप्रव्रजितस्याभिष्वङ्गपरस्य भिक्षादावेव कलुषभावस्य-द्वेषात्मकस्याज्ञानिनश्च-मूर्खस्य या भिक्षाटनादिचेष्टा सा प्रतिकुष्टा जिनवरैः, प्रत्युत बन्धनिबन्धनमसाविति गाथार्थः ॥ १७ ॥ तथा च भिक्खं अडंति आरंभसंगया अपरिसुद्धपरिणामा।दीणा संसारफलं पावाओ जुत्तमेअंतु ॥२१८॥ भिक्षामटन्ति उदरभरणार्थमारम्भसङ्गताः तथा षड्जीवनिकायोपमईनप्रवृत्त्या अपरिशुद्धपरिणामाः-उक्तानुष्ठानगम्यमहामोहादिरञ्जिताः दीनाः-अल्पसत्त्वाः संसारफलां भिक्षा, न तु सुयतिवद्दातृग्रहीत्रोरपवर्गफलां, पापाद् युक्तमेतदिति, एतदित्थंभूतमकुशलानुबन्धिनां पापेन भवतीति न्याय्यमेतदिति गाथार्थः ॥१८॥ कस्य पुनः कर्मणः फलमिदमित्याह ईसिं काऊण सुहं निवाडिआ जेहिं दुक्खगहणंमि। मायाएँ केइ पाणीतेसिं एआरिसं होइ ॥२१९॥ 13 - ईषत्कृत्वा सुख-गलप्रनजिताविधिपरिपालनादिना निपातिता यैर्दुःखगहने-दुःखसङ्कटे मायया केचित् प्राणिन ऋजवस्तेषां-सत्त्वानामीदशं भवति-ईदृफलदायि पापं भवतीति गाथार्थः ॥ १९ ॥ तथा च| चईऊण घरावासं तस्स फलं चेव मोहपरतंता।ण गिहीण य पवइआ संसारपयड्ढगा भणिआ॥२२०॥ त्यक्त्वा गृहवासं दीक्षाभ्युपगमेन, तस्य फलं चैव-गृहवासत्यागस्य फलं प्रव्रज्या तां च त्यक्त्वा, विरुद्धासेवनेन, मोहपरतन्त्राः सन्तो न गृहिणः प्रकटवृत्त्या तस्य त्यागात् न च प्रव्रजिता विहितानुष्ठानाकरणात्, त एवंभूताः 'संसार Jain Education in For Private & Personal use only Al Page #92 -------------------------------------------------------------------------- ________________ श्रीपञ्चवस्तुके. पयड्डग'त्ति संसाराकर्षकाः दीर्घसंसारिण इत्यर्थः भणितास्तीर्थकरगणधरैरिति गाथार्थः ॥२०॥ उपसंहरन्नाह- गृहत्यागस्य __ एएणं चिअसेसंजंभणिअंतपि सबमक्खित्तं। सुहझाणाइअभावा अगारवासंमि विणणेअं॥२२१॥ पापत्वनि रास: एतेनैव अनन्तरोदितेन शेषमपि 'शुभध्यानाद्धर्म इत्यादि यद् भणितं तदपि सर्वमाक्षिप्तम्-आगृहीतं विज्ञेयमिति योगः, कुत इत्याह-शुभध्यानाद्यभावात् अगारवास इति, न ह्यगारवासे उक्तवत् 'कदा सिद्ध्यति दुर्ग'मित्यादिना शुभ-ले ध्यानादिसम्भव इति गाथार्थः ॥ २१॥ यच्चोक्तं 'परहितकरणैकरति रित्यत्राहमुत्तण अभयकरणं परोवयारोऽवि नत्थि अण्णोत्ति।दंडिगितेणगणायं न य गिहवासे अविगलं तं ॥ २२२॥8 मुक्त्वाऽभयकरणमिहलोकपरलोकयोः परोपकारोऽपि नास्त्यन्य इति, अत्र दृष्टान्तमाह-दण्डिकीस्तेनकज्ञातमत्र द्रष्टव्यं, न च गृहवासेऽविकलं तद्-अभयकरणमिति गाथार्थः॥ २२॥ यच्चोक्तं 'परहितकरणकरति रित्यत्र दण्डिकीस्तेनोदाहरणमेवाह| तेणस्स वज्झनयणं विदाणग रायपत्तिपासणया। निवविन्नवणं कुणिमो उवयारं किंपि एअस्स ॥२२३॥ | रायाणुण्णा ण्हवणग विलेवणं भूसणं सुहाहारं । अभयं च कयं ताहि किं लट्रं?, पुच्छिए अभयं ॥२२४1 ॥३६॥ ___ अनयोरर्थः कथानकेनैवोच्यते-वसंतउरे नयरे जियसत्तू राया, पियपत्तीहिं सद्धिं निजूहगगओ चिट्ठइ, इओ य तेणगो वज्झो निजइ, सो य मञ्चूभएणं विद्दाणगो रायपत्तीहिं दिठ्ठो, कारुणिगाहिं विणत्तो राया-महाराय ! कुणिमो एयस्स | Jain Education in Page #93 -------------------------------------------------------------------------- ________________ एयावत्थागयस्स किंपि उवगारंति, राइणाऽणुण्णायं, तओ एगीए मिल्लावेऊण एयंपि ताव पावउत्ति चंपगतिल्लाइणा अभंगावेऊण ण्हविओ परिहाविओ विलित्तो य दससाहस्सीएणं परिवएणं, अण्णाए भूसिऊणाहारादिणा भुंजाविओ अट्ठारसवि खंडप्पगारे वीससाहस्सिएणं परिवएणं, अण्णाए भणियं-महाराय ! णत्थि मे विहवो जेण एयस्स उवगरेमि, राइणा भणियं-मए ठिए विहवते किं तुज्झ नत्थि ?, देह जं रोयतित्ति, तीए भणियं-जइ एवं ता अभयं एयस्स, इयरीहिं भणियं-मोग्गडा एसा, तीए भणियं-जं मए दिन्नं तं न तुज्झेहिं,एत्थ एसोपमाणं, पुच्छिओ तेणगो-भण किमेत्थ लटुंति?, तेण भणियं-सेसं ण याणामि, अभयदाणे मे चेयणा समुप्पण्णत्ति । अतोऽभयकरणमेव परोपकार इति गाथाद्वयार्थः। ॥ २३-२४ ॥ गृहिणस्त्वेतदविकलं न भवतीत्याह| गिहिणो पुण संपज्जइ भोअणमित्तंपि निअमओ चेव। छज्जीवकायघाएण ता तओ कह णु लट्रोत्ति ? २२५/ गृहिणः पुनः सम्पद्यते भोजनमात्रमपि, आस्तां तावदन्यद् भोगादि, नियमत एव, केनेत्याह-षड्जीवकायघातेन, यतश्चैवं ततः-तस्मादसौ-गृहाश्रमः कथं नु लष्टो ?, नैव शोभन इति गाथार्थः ॥ २५ ॥ अनेन वादस्थानान्तरमपि परिहतं द्रष्टव्यमित्येतदाह गुरुणोऽवि कह न दोसो तवाइदुक्खंतहा करितस्स। सीसाणमेवमाइवि पडिसिद्धं चेव एएणं॥२२६॥15 गुरोरपि-प्रव्राजकस्य कथं न दोषः तपआदिना दुःखं तथा-तेन प्रकारेणानशनादिना कुर्वतः ?, केषामित्याह-शिष्या पञ्चव.७ s Jan Education in Page #94 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ३७ ॥ Jain Education In णाम्, एवमाद्यपि कुचोद्यम्, आदिशब्दात् स्वजनवियोगादिपरिग्रहः, प्रतिषिद्धमेव एतेन - अनन्तरोदितेन ग्रन्थेनेति गाथार्थः ॥ २६ ॥ कथमित्याह परमत्थओ न दुक्खं भावंमिऽवि तं सुहस्स हेउत्ति । जह कुसलविज्जकिरिआ एवं एअंपि नायवं ॥ २२७॥ ' कहंति दारं गयं' परमार्थतो न दुःखं तप इत्युक्तं, भावेऽपि दुःखस्य तत्-तथा दुःखं सुखस्य हेतुरिति, निर्वृतिसाधकत्वेन, अत्र दृष्टान्तमाहयथा कुशलवैद्यक्रिया दुःखदाऽप्यातुरस्य न वैद्यदोषाय, एवमेतदपि -सांसारिकदुःखमोचकं तपोऽनुष्ठानं ज्ञातव्यमिति गाथार्थः ॥ २७ ॥ 'कथं वे 'ति व्याख्यातं, मूलद्वारगाथायां च प्रथमं द्वारम्, अत एवाह पव्वज्जाऍ विहाणं एमेअं वण्णिअं समासेणं । एत्तो पइदिणकिरियं साहूणं चेव वोच्छामि ॥२२८॥ प्रव्रज्याया विधानमिति - विधिविधानम् एवमेतद् उक्तन्यायाच्च वर्णितं समासेन - सङ्क्षेपेण । द्वितीयद्वारसम्बन्धायाह| अत ऊर्ध्वं प्रतिदिन क्रियां-प्रत्युपेक्षणादिरूपां साधूनामेव सम्वन्धिनीं वक्ष्य इति गाथार्थः ॥ २८ ॥ प्रव्रज्याविधानद्वारं समाप्तम् ॥ प्रज्याविधानानन्तरं किमर्थं प्रतिदिनक्रियेति ?, उच्यते-पवइअगो जओ इह पइदिणकिरियं करेइ जो नियमा । सुत्तविहिणाऽपमत्तो सफला खलु तस्स पव्वज्जा २२९ गार्हस्थ्ये आरम्भः दुःखं सुखहेतुः ॥ ३७ ॥ Page #95 -------------------------------------------------------------------------- ________________ प्रव्रजितको यतो-यस्मादिह-लोके शासने वा प्रतिदिनक्रियां-चक्रवालसामाचारी करोति यो नियमादप्रमादेन-सम्यक् सूत्रोक्तेन विधिनोपयोगपूर्वकं सफला तस्यैव-इत्थंभूतस्य प्रव्रज्या, नान्यस्येति, अतः प्रव्रज्याविधानानन्तरं प्रतिदिनक्रियेति गाथार्थः॥ २९ ॥ सा चेयम् पडिलेहणा १ पमजण २ भिक्खि ३ रिआ ४ऽऽलोअ ५ भुंजणा ६ चेव । पत्तगधुवण ७ विआरा ८ थंडिल ९ मावस्सगाईआ १०॥ २३० ॥ मूलदारगाहा ॥ | प्रत्युपेक्षणा उपधेः प्रमार्जनं वसतेः भिक्षा-विधिना पिण्डानयनम् ईर्या-तत्सूत्रोच्चारणपुरस्सरं कायोत्सर्गः आलोचनं-| पिण्डादिनिवेदनं भोजनं चैवेति प्रतीतं पात्रकधावनम्-अलाब्वादिप्रक्षालनं विचारो-बहिभूमेर्गमनं स्थण्डिलं-परानुपरोधी प्रासुको भूभागः आवश्यकं-प्रतिक्रमणम् , आदिशब्दात् कालग्रहणादिपरिग्रह इति द्वितीयवस्तुद्वारगाथासमुदायार्थः ॥ ३० ॥ अवयवार्थं तु वक्ष्यति, तथा चाद्यद्वारावयवार्थाभिधित्सयाऽऽह&I उवगरणगोअरा पुण इत्थं पडिलेहणा मुणेअवा। अप्पडिलेहिअ दोसा विण्णेया पाणिघायाई ॥२३१॥ संयमप्रवृत्तस्योपकरोतीत्युपकरणं-वस्त्रादि तद्गोचरा-तद्विषया पुनरत्र-प्रक्रमे प्रत्युपेक्षणा-वक्ष्यमाणलक्षणा मुणि-11 | तव्या-मन्तव्या, ज्ञातव्येत्यर्थः, अप्रत्युपेक्षित उपकरणे दोषा विज्ञेयाः, के ? इत्याह-प्राणिघातादयः, आदिशब्दात्परितापनादिपरिग्रह इति गाथार्थः ॥३१॥ तत्र Jain Education Inter | Page #96 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ३८ ॥ Jain Education Int उवगरण वत्थपत्ते वत्थे पडिलेहणं तु वच्छामि । पुवण्हे अवरण्हे मुहपत्तिअमाइपडिलेहा ॥२३२॥ उपकरणमधिकृत्य प्रत्युपेक्षणा वस्त्रपात्रे - वस्त्रपात्रविषया, तत्र प्रव्रज्याग्रहणकाले प्रथममेव यथाजातरजोहरणादिभावात् 'वस्त्रैषणा पात्रपणे 'ति च सूत्रक्रमप्रामाण्याद्वस्त्रविषयां प्रत्युपेक्षणां विशिष्टक्रियारूपां तावद्वक्ष्ये, तत्क्रममाह - पूर्वाह्ने - प्रत्यूपसि अपराह्ने- चरमपौरुभ्यां मुखवस्त्रिकाद्या - मुखवस्त्रिकामादौ कृत्वा प्रत्युपेक्षणा प्रवर्त्तत इति गाथार्थः ॥ ३२ ॥ अत्र च वृद्धसम्प्रदायः - काए आणुपुवीए वत्था पडिलेहेअवा ?, मुहपोत्ती पुव्वं ताहे कायं रयहरणं चोलपट्ट्यं ताहे गुरुस्स उट्ठाइ, ताहे गिलाणस्स सेहस्स, ताहे अप्पणोच्चए कप्पे विंटिया, ताहे उत्तरपट्टयं संधारपट्ट्यं, जं च गुरुनिउत्तं'ति, तत्पुनरनेन विधिना वस्त्रं प्रत्युपेक्षितव्यमित्येतदाह उ थिरं अतुरिअं सवं ता वत्थ पुवपडिलेहा | तो वीअं पप्फोडे तइअं च पुणो पमज्जिज्जा ॥ २३३ ॥ पडिदारगाहा ॥ ऊर्ध्व वस्त्रोर्ध्व कायर्द्धापेक्षया सम्यक् स्थिरं घनग्रहणेन अत्वरितम् अद्भुतं वक्ष्यमाणलक्षणेन विधिना सर्व तावद्वस्त्रम् आरतः परतश्च पूर्व-प्रथमं प्रत्युपेक्षेत-चक्षुषा निरीक्षेत, ततः - तदनन्तरं द्वितीयमिदं कुर्यात्, यदुत परिशुद्धं सत् प्रस्फोटयेत् वक्ष्यमाणेन विधिना, तृतीयं च पुनरिदं कुर्यात् यदुत प्रमार्जयेत् वक्ष्यमाणेनैव विधिनेति गाथा समुदायार्थः ॥ ३३ ॥ व्यासार्थं त्वाह प्रतिलेखना द्वारम् ॥ ३८ ॥ Page #97 -------------------------------------------------------------------------- ________________ वत्थे काउझुमि अ परवयण ठिओ गहाय दसिअंते। तं न भवइ उक्कुडुओ तिरिअं पेहे जह विलित्तो॥२३॥ 'वस्त्र' इति वस्त्रोद्ये कायोर्ध्वं च निरूप्यमाणे 'परवचन मिति चोदक आह-'स्थितो गृहीत्वा दशान्त' इति स्थितः। ऊर्ध्वस्थानेन इत्यनेन कायोर्ध्वस्वरूपं गृहीत्वा दशापर्यन्त इत्यनेन तु वस्त्रोर्ध्वस्वरूपमाह, अत्रोत्तरम्-तन्न भवति-यदेतदुक्तं परेण एतदित्थं न, किमत्र तत्त्वमित्याह-तिर्यक प्रेक्षेत-प्रत्युपेक्षेत, अनेन वस्त्रोर्ध्वमाह, उत्कुटुको यथा विलिप्तःसमारब्धश्चन्दनादिनेति, अनेन तु कायोर्व, तिर्यग्व्यवस्थितं वस्त्रं भूमावलोलयन् विलिप्त इव कायेन-गात्रसंस्पर्शमकुर्वनिति गाथार्थः ॥ ३४ ॥ व्याख्यातमूलद्वारम् , अधुना स्थिरद्वारं व्याचिख्यासुराह अंगुटुअंगुलीहिं घित्तुं वत्थं तिभागबुद्धीए । तत्तो अ असंभंतो थिरंति थिरचक्खुवावारं॥ २३५॥ अङ्गुष्ठाङ्गलीभ्यां करणभूताभ्यां गृहीत्वा वस्त्रं प्रत्युपेक्षणीयं त्रिभागबुध्येति-बुम्या परिकल्प्य त्रिभागे, ततश्च-तदनन्तरमसम्भ्रान्तः-अनाकुलः सन् , स्थिरमिति द्वारपरामर्शः, अस्यार्थः स्थिरचक्षुर्व्यापारं च प्रत्युपेक्षतेति गाथार्थः ॥३५॥ गतं स्थिरद्वार, साम्प्रतमत्वरितद्वारमधिकृत्याहपरिवत्तिअंच सम्मं अतुरिअमिइ अदुयं पयत्तेणं।वाउजयणानिमित्तंइहरा तक्खोभमाईआ ॥२३६॥ दार। परावर्तितं च सम्यग् द्वितीयपार्थेन, अत्वरितमिति द्वारसंस्पर्शः, किमुक्तं भवति ?-अद्भुतं प्रयत्नेन परावर्तितं प्रत्युपेक्षेत, Jain Education a l Page #98 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ३९ ॥ Jain Education In किमर्थमित्याह - वायुयतनानिमित्तं वायुसंरक्षणाय, इतरथा - द्रुतपरावर्त्तनेन तत्क्षोभादयो दोषा इति गाथार्थः ॥ ३६ ॥ उक्तमत्वरितद्वारं, सर्व तावदितिद्वारमभिधातुमाह- इअ दोसुं पासेसुं दंसणओ सव्वगहणभावेणं । सवंति निरवसेसं ता पढमं चक्खुणा पेहे ॥ २३७ ॥ दारं ॥ इति - एवं द्वयोरपि पार्श्वयोर्वस्त्रस्य दर्शनात् सर्वग्रहणभावेन हेतुना सर्वमिति - निरवशेषं वस्त्रं तावत् प्रथमं चक्षुषा प्रत्युपेक्षेत, एष द्वारसंस्पर्श इति गाथार्थः ॥ ३७ ॥ अधिकृतद्वारगाथार्धं व्याख्यातं, शेषार्द्धप्रथमद्वारमाह असणंमि अ तओ मूइंगलिआइआण जीवाणं । तो बीअं पप्फोडे इहरा संकामणं विहिणा ॥ २३८ ॥ अदर्शने च सति तथा (तो) मूइंगलिकादीनां - पिपीलिकादीनां जीवानां ततो द्वितीयं प्रस्फोटयेत् इति द्वारसंस्पर्शः, इतरथा - दर्शने सति तेषां सङ्क्रमणं विधिना कुर्यादिति गाथार्थः ॥ ३८ ॥ कथं प्रस्फोटयेदित्यत्र प्रतिद्वारगाथामाहअणच्चाविअमवलिअमणाणुवंधिं अमोसलिं चैव । छप्पुरिमं नवखोडं पाणी पाणिपमजणं ॥ २३९ ॥ पडिदारगाहा ॥ अनर्त्तितं वस्त्रात्मानर्त्तनेन अवलितं वस्त्रात्मावलनेनैव अननुबन्धि-अनिरन्तरं अमोषलि चैव, तिर्यग्धट्टनादिरहितं चेत्यर्थः, पट्पूर्व-पतिर्यक्कृतवस्त्रप्रस्फोटनोपेतं नवप्रस्फोटनं करतलगतप्रमार्जनान्तरितत्रिक त्रिकन व प्रस्फोटनवत् पाणी प्राणिप्रमार्जनं-हस्ते प्राणिविशोधनमिति गाथार्थः ॥ ३९ ॥ अवयवार्थं वाह प्रतिलेख नाद्वारम् ॥ ३९ ॥ Page #99 -------------------------------------------------------------------------- ________________ वत्थे अप्पाणंमि अ चउह अणञ्चाविअं अवलिअंच। अणुबंधि निरंतरया तिरिउड्डाहघट्टणा मुसली २४० 8 वस्त्रे-वस्त्रविषयमात्मनि-आत्मविषयं च, वस्त्रमात्मानं चाधिकृत्येत्यर्थः, चतुर्द्धा भङ्गसम्भव इति वाक्यशेषः, वस्त्रं 3 नर्तयति आत्मानं च, इत्थं वस्त्रं वलितमात्मा चेत्यादि, अत्रोभयमाश्रित्यानर्तितमवलितं च गृह्यते, अनुबन्धि किमुच्यत इत्याह-निरन्तरता-नैरन्तर्यप्रत्युपेक्षणमिति भावः, तिर्यगूलमधोघट्टनान्मोपलिः ॥ ४० ॥ | तिरि उडू अहे मुसली घट्टण कुड़े अमाल भूमीए। एअंतु मोसलीए फुडमेव लक्खणं भाणअ॥२४१।। 7 तिर्यक् कुड्यादौ ऊर्ध्वं मालादौ अधो भूम्यादौ घट्टनं च-लगनमिति गाथार्थः ॥४१॥ . छप्पुरिमा तिरिअकए नव खोडा तिन्नि तिन्नि अंतरिआ। ते उण विआणियवा हत्थंमि पमजणतिएणं २४२ पटपूर्वाः, पूर्वा इति प्रथमाः क्रियाविशेषाः, तिर्यकृत इति च-तिर्यककृते वस्त्रे उभयतो निरीक्षणविधिना क्रियन्ते, नव प्रस्फोटास्त्रयस्त्रयोऽन्तरिता-व्यवहिताः, व पुनस्त इत्याह-ते पुनर्विज्ञातव्याः हस्ते-आधारे, केनान्तरिताः-11 प्रमार्जनत्रिकेण-सुप्रसिद्धप्रमार्जनत्रितयेनेति गाथार्थः ॥४२॥ ऊर्ध्वमित्यादिमूलद्वारगाथायाः अधिकृतप्रतिद्वारगाथायाश्च चरमद्वारव्याचिख्यासयाऽऽह तइअं पमजणमिणं तवण्णऽदिस्ससत्तरक्खट्ठा। तक्खणपमजिआए तब्भूमीए अभोगाओ ॥२४३॥3 तृतीयं प्रमार्जनमिति द्वारपरामर्शः, इदं तद्वर्ण(हस्तवर्ण)अदृश्यसत्त्वरक्षार्थमिति फलं, सम्भवमानित्यात्र समययुक्तिः Jan Education inte Page #100 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ प्रतिलेखनाद्वारम् ॥४०॥ तत्क्षणप्रमार्जिताया एवं पूर्व तद्भूमेः-प्रत्युपेक्षणपृथिव्याः अभोगाद् , भूयः प्रत्युपेक्षणादिविरहेणेति ? [आगमे एवं भण्यते | यदुत यस्यां प्रत्युपेक्षणा क्रियते सा यद्यपि प्रत्युपेक्षणतः पूर्व प्रमार्जिता तहावि पडिलेहणं काउं पुणो जाव न पमजिया है ताव न भोत्तबा, एसा आगमियजुत्ती, न उण प्रमाणमङ्गीक्रियते इति (क्वचिदधिकमिदम् ] गाथार्थः॥४३॥ | विहिपाहण्णेणेवं भणिअं (उ) पडिलेहणं अओ उ8। एअंचेवाह गुरू पडिसेहपहाणओ नवरं ॥२४॥ विधिप्राधान्येनैवम्-ऊर्ध्वादिप्रकारेण भणितुम्-अभिधाय प्रत्युपेक्षणां प्रक्रान्तामत ऊर्ध्वमेनामेव-प्रत्युपेक्षणामाह गुरु:-नियुक्तिकारः प्रतिषेधप्राधान्येन प्रकारान्तरेण नवरं, विधिप्रतिषेधविषयत्वाद्धर्मस्येति गाथार्थः॥४४॥ आरभडा सम्मदा वजेयवा अठाणठवणा य । पप्फोडणा चउत्थी विक्खित्ता वेइआ छटी ॥२४५|| पडिदारगाहा ॥ 4 आरभडा प्रत्युपेक्षणेति अविधिक्रिया, तथा सम्मा-वक्ष्यमाणलक्षणा वर्जयितव्या, अस्थानस्थापना च-वक्ष्यमाणरूपा प्रस्फोटना चतुर्थी-वक्ष्यमाणलक्षणा विक्षिप्ता-पञ्चमी वक्ष्यमाणलक्षणैव वेदिका षष्ठी-वक्ष्यमाणस्वरूपैवेति गाथार्थः ॥ ४५ ॥ अवयवार्थ स्वाह वितहकरणंमि तुरिअं अण्णं अण्णं व गिण्ह आरभडा। दारं । अंतो उ होज कोणा णिसिअण तत्थेव सम्मदा ॥ २४६ ॥ दारं ॥ ॥४०॥ Jain Education in Page #101 -------------------------------------------------------------------------- ________________ वितथकरणे वा-प्रस्फोटनाद्यन्यथासेवने वा आरभटा, त्वरितं वा-द्रुतं वा सर्वमारभमाणस्य, अन्यदर्द्धप्रत्युपेक्षितमेव | मुक्त्वा कल्पमन्यद्वा गृह्णतः आरभडेति, वाशब्दो विकल्पार्थत्वात् सर्वत्राभिसम्बध्यते आरभडाशब्दश्च, सम्मदोस्वरूपमाह-अन्तस्तु भवेयुः कोणाः वस्त्रस्य, तुर्विशेषणार्थः, किं विशिनष्टि ?, तानन्विपतो वस्त्रं संमईयतः सम्मा, निषदनं तत्रैव च-प्रत्युपेक्षितवेष्टिकायां सम्मर्देति गाथार्थः ॥४६॥ गुरुउग्गहो (हा) अठाणं (दारं) पप्फोडण रेणुगुंडिए चेव । (दारं) विक्खेवं (त्त)तुक्खेवा वइअपणगं च छद्दोसा ॥२४७॥ गुर्ववग्रहादि अस्थानं प्रत्युपेक्षितोपधेनिक्षेप इति । प्रस्फोटनैव भवति रेणुगुण्डिते चैवेति, रेणुगुण्डितमेवायतनया प्रस्फोटयतः, विक्षिप्तेत्युत्क्षेपः 'सूचनात्सूत्र'मिति न्यायात् प्रत्युपेक्ष्य विविधैः प्रकारैः क्षिपत इत्यर्थः, वेदिकापञ्चकं चोर्ध्ववेदिकादि, पइदोषा प्रत्युपेक्षणा इति गाथार्थः॥४७॥ अयं च वृद्धसम्प्रदायःउड्डमहो एगत्तो उभओ अंतो अ वेइआपणगं । जाणूणमुवरि हिट्ठा एगंतर दोण्ह बीअंतु ॥२४८॥ उड्डवेतिया अहोवेतिया एगत्तोवेइया दुहवेइया अंतोवेइया, उड्डवेइया उवरिंजण्णुयाणं हत्थे काऊण पडिलेहेइ १ अहोवेइया अहो जण्णुयाणं २ एगओवेइया एगजण्णुयमंतरेउं ३ दुहओ वेइया दोऽवि ४ अंतोवेइया अंतो जण्णुयाणंति ५॥ प्रत्युपेक्षणादोषानेवाह ॐॐॐSAGAR Jain Education a l For Private & Personal use only Page #102 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ प्रतिलेखनाद्वारम् ॥४१॥ पसिढिल पलंब लोला एगामोसा अणेगरूवधुणा । कुणइ पमाणि पमायं संकिअगणणोपगं कुज्जा ॥२४९॥ दारं ॥ प्रश्लथम् अघनग्रहणात् प्रलम्बम्-एकान्तग्रहणेन लोलनं भूमिकरयोरवज्ञया एकामर्षः आकर्षणादौ अनेकरूपधूननं त्रिसङ्ख्योल्लङ्घनादौ, करोति प्रमादमिति योगः, क्वेत्याह-प्रमाणे-प्रत्फोटनादिसम्बन्धिनि, ततः शङ्कोपजायते, तद्विनिवृत्यर्थं गणनोपगं कुर्यात्-प्रत्युपेक्षणं गणनां कुर्वन् कुर्यादित्यर्थः, अन्ये तु काक्वा व्याचक्षते-प्रमादतः शङ्काभावे सति गणनोपगं भवति, ततः प्रमादमेव न कुर्यादिति गाथासमुदायार्थः ॥ ४९ ॥ अवयवार्थ वाह पसिढिलमघणं अणिरायगं व विसमगह लंब कोणे वा । दारं । भूमिंकरलोलणया कड्डणगहणेकआमोसा ॥ २५० ॥ दारं ॥ प्रश्लथमघनमिति ग्रहणदेशेऽधनग्रहणाद् अनिरायतं वा प्रश्लथमतटितमित्यर्थः, प्रलम्बमाह-विषमग्रहे लंबमिति भवति, मध्य इति गम्यते, कोणे वा-पर्यन्ते वा लम्बं भवति अपरान्तग्रहणेन, अन्ये तु अनिरायतमपि प्रलम्बभेदमेवाभिदधति, लोलनमाह-भूमिकरयोर्लोलनन् आकर्षणग्रहणयोरेकामर्ष इति, आकर्षणे-सामान्येन वेण्टिकायाः ग्रहणेऽङ्गलित्रयग्राह्यमेकया गृह्णत इति, तथाऽत्र वृद्धसम्प्रदायः-एगामोसा मज्झे चित्तण वत्थं घसंतो णेति दोहिवि पासेहिं जाव गिण्हणा, अहवा तिहिं अंगुलीहिं चित्तव्यं तं एकाओ चेव गिण्हइत्ति गाथार्थः ॥५०॥ ४१॥ ___Jain Education indandal Page #103 -------------------------------------------------------------------------- ________________ HASHA | धूणणा तिण्ह परेणं वहृणि वा घेत्तु एगओ धुणइ। खोडणपमजणासुं संकिय गणणं करि पमाई ॥२५१॥ धुननं त्रयाणां वाराणां परेण कुर्वतः, बहूनि वा वस्त्राणि गृहीत्वा एकतो धुनाति-युगपद्धनातीति, ‘प्रस्फोटनप्रमा-2 पार्जनासु च' प्रस्फोटनेषु-उक्तलक्षणेष्वेव प्रमार्जनेषु च-उक्तलक्षणेष्वेव 'शक्ति'इति शङ्कायां सत्यां गणनां कुर्यात्प्रमादी, भावार्थो निदर्शित एवेति गाथार्थः ॥५१॥ न चोर्दादिविधाने सत्यनेकधा दोषवर्णनमनर्थकमित्येतदाह उड्ढाइविहाणंमिवि अणेगहा दोसवण्णणं ए। परिसुद्धमणुट्ठाणं फलयंति निदरिसणपरं तु ॥२५२॥ ___ ऊर्ध्वादिविधाने सत्यपि 'उहूं थिर'मित्यादिना यदनेकधा दोपवर्णनमेतत्प्रत्युपेक्षणायां 'अणच्चाविय'मित्यादिना यदुक्तम् | लाएतत् किमित्याह-परिशुद्धमनुष्ठान-निरतिचारमेव फलदमिति निदर्शनपरम् , अन्यथा प्रक्रान्तफलाभावादिति गाथार्थः ॥ ५२ ॥ तथा चाह नियुक्तिकारःअणुणाइरित्तपडिलेहा अविवच्चासा उ अट्ट भंगाओ। पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि ॥ २५३॥ I अन्यूना प्रस्फोटनादिभिः अनतिरिक्ता एभिरेव प्रत्युपेक्षणा-निरीक्षणादिक्रिया वेण्टिकाबन्धावसाना, उपलक्षणत्वात् | प्रत्युपेक्षणशब्दस्य, अविपर्यासा च-अविद्यमानपुरुषादिविपर्यासा चेति त्रीणि पदानि, एतेषु चाष्टौ भङ्गा भवन्ति, तथा चाह-'अष्टौ भङ्गा' इत्यष्टौ भङ्गकपदानि भवन्ति, अत्र प्रथमं पदम्-आद्यभङ्गरूपं यदुपन्यस्तमेव एतत् प्रशस्तं-मुक्त्य Jan Education inte Page #104 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. विरोधि, शेषाणि तु-सप्त पदानि विपर्यासादिदोषवन्ति अप्रशस्तानि, न मुक्तिसाधकानीति गाथासमुदायार्थः ॥ ५३॥ प्रतिलेख प्रतिदिन- अवयवार्थ त्वाह नाद्वारम् क्रिया २ Mनो ऊणा न इरित्ता अविवच्चासा उ पढमओ सुद्धो।सेसा हुंति असुद्धा उवरिल्ला सत्तजे भंगा ॥२५४॥ ॥४२॥ नो न्यूना नातिरिक्ता अविपर्यासा च प्रत्युपेक्षणेति गम्यते, 'प्रथमः शुद्ध' इति अयं प्रथमभङ्गः शोभन इति, शेषाः भवन्त्यशुद्धाः-उपरितनाः सप्त ये भङ्गकाः, न्यूनत्वादिति गाथार्थः ।। ५४ ॥ यैन्यूनत्वमधिकत्वं वेति तानाह| खोडणपमज्जवेलासु चेव ऊणाहिआ मुणेअवा।चोदगः-कुक्कुडअरुणपगासं परोप्परं पाणिपडिलेहा २५५ । प्रस्फोटनप्रमार्जनवेलास्वेव न्यूनाधिका मन्तव्या प्रत्युपेक्षणा, प्रस्फोटनैःप्रमार्जनैः कालेन चेति भावः, तत्र प्रस्फोटनादिभिन्यूनाधिकत्त्वं ज्ञायत एव, कालं त्वङ्गीकृत्य 'कुक्कुटअरुण मित्यादिना गाथार्द्धन 'एते तु अणाएसा' इत्यनेन च गाथासूत्रेणाह, अत्र च वृद्धसम्प्रदायः-कालेण ऊणा जो पडिलेहणाकालो तत्तो ऊणं पडिलेहेइ, तत्थ भण्णइ-को पडिलेहणाकालो ?, ताहे एगो भणति-जाहे कुक्कुडो वासति पडिक्कमित्ता पडिलेहिजउ, तो पट्टवेत्ता अज्झाइजउ १, अण्णो भणति-अरुणे उठिए २, अण्णो-जाहे पगासं जायं ३, अण्णो-पडिस्सए जाहे परोप्परं पञ्चइयगा दिस्संति ४, अण्णे | भणंति-जाहे हत्थे रेहाओ दिस्सति ५" ॥ एतेषां विभ्रमनिमित्तमाहदेवसिया पडिलेहा जं चरिमाएत्ति विन्भमो एसो। कुकुडगादिसिस्सा तत्थंधारंति ते(तो) सेसा ॥२५६॥ AKES Jain Education Inter For Private & Personal use only R-ww.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ पञ्चव. ८ Jain Education in दैवसिकप्रत्युपेक्षणा वस्त्रादेर्यस्माच्चरमायां तदन्वेव स्वाध्याय इति तस्माद्विभ्रम एषः, भ्रान्तिरित्यर्थः, कस्य ? - कुर्कुट कादेशिनः चोदकस्य, तत्रान्धकारमितिकृत्वा ततः शेषा अनादेशा इति गाथार्थः ॥ ५६ ॥ इह च वृद्धसम्प्रदायःएए उ अणाएसा अंधारे उग्गए वि हु ण दीसे । मुहरयणिसिजचोले कप्पतिअ दुपट्ट थुइ सूरो ॥२५७॥ एवं आयरिया भति-सधेऽवि एए सच्छंदा, अंधकारे पडिस्सए हत्थरेहाओ सूरे उग्गएऽवि न दीसंति, इमो पडिलेहणाकालो- आवस्सए कए तिहिं थुतीहिं दिण्णियाहिं जहा पडिलेहणकालो भवति तहा आवस्सयं कायव्वं, इमेहि य दसहिं पडिलेहिएहिं जहा सूरो उट्ठेइ "मुहपोत्तिय रयहरणं दोन्नि निसिज्जा उ चोलपट्टो य । संथारुत्तरपट्टो तिन्नि उ कप्पा मुणेयव्वा ॥ १ ॥' केई भांति एक्कारसमो दंडगो, एसो कालो, ततो जं ऊणं वा अइरित्तं वा कुणइ तं कालाओ ऊणातिरित्तं” ॥ अत्रैव व्यतिकरे युक्तिमाह जीवदट्ठा पेहा एसो कालो इमीऍ ता ओ | आवस्यथुइअंते दसपेहा उट्ठए सूरो ॥ २५८ ॥ 'जीवदयार्थ' जीवदयानिमित्तं प्रत्युपेक्षणा यस्मादेप कालोऽस्याः - प्रत्युपेक्षणायाः तस्मात् ज्ञेयः, आवश्यकस्तुत्यन्ते, प्रतिक्रमणान्ते इत्यर्थः, 'दश प्रत्युपेक्षे'ति दशसु वस्त्रेषु प्रत्युपेक्षितेषु सत्सु यथोत्तिष्ठति 'सूर्य:' आदित्य इति गाथार्थः ॥ ५८ ॥ अत्र वृद्धसम्प्रदाय एवम् - 'एत्थ ऊणाइरित्तया जत्तेण परिहरियद्वा, एवं चेव इत्थ फलसिद्धी, सव्वण्णुवयणमेयं, वितहकरणं विराहणा, न उण इट्ठफलजोगो, नहि अणुवाया उवेयं पाविज, अकालिचारिकरिसगादयो एत्थ निदरिसणं, Page #106 -------------------------------------------------------------------------- ________________ योऽनादे श्रीपञ्चव. विवजओ चेव एवं हवतित्ति जयणाए सवत्थ आणापहाणेण होयवं'ति, सपरिकरः 'खोडणे'त्यादि (२५५-२५६) गाथा कुर्कुटाद्प्रतिदिन- द्वयार्थः ॥ ५८ ॥ अनादेशानामुपन्यासप्रयोजनमाहक्रिया २ | एए उ अणादेसा एत्थ असंबद्धभासगंपि गुरू । असढं तु पण्णविजत्तिखावणट्रा विणिदिदा ॥२५९॥ | शाः अवि॥४३॥ एते च-कुर्कुटादयः अनादेशाः अत्र-शास्त्रे विनिर्दिष्टा इति योगः, किमर्थमित्यत्राह-असम्बद्धभाषकमपि शिष्यमशठं विति योगः अशठमेव गुरुः-आचार्यः प्रज्ञापयेत् तत्त्वप्ररूपणया इति-एवं ख्यापनार्थ-ज्ञापनार्थ विनिर्दिष्टा इति गाथार्थः ॥ ५९॥ अविपर्यासमाह| गुरुपञ्चक्खाणगिलाणसेहमाईण पेहणं पुत्विं । तो अप्पणो पुवमहाकडाइं इअरे दुवे पच्छा ॥२६॥ गुरुप्रत्याख्यानग्लानशिक्षकादीनां 'प्रेक्षण'मिति प्रत्युपेक्षणं 'पूर्वम्' आदौ, अयं पुरुषाविपर्यासः, प्रथमं गुरोः-आचायस्य सम्बन्धी उपधिराभिग्रहिकसाध्वभावे सर्वैः प्रत्युपेक्षितव्यः, तदनु प्रत्याख्यानिन:-क्षपकस्य, तदनु ग्लानस्य, तदनु |शिष्यकस्य-अभिनवप्रव्रजितस्य, आदिशब्दाद् व्यापृतवैयावत्यकरादिपरिग्रहः,तत आत्मन इति । उपकरणाविपर्यासमाह पूर्व यथाकृतानि वस्त्रादीनि संयमोपकारकत्वात् , तथाकरणे तत्र बहमानाद, इतरे द्वे उपकरणजाते-अल्पपरिकर्मबहुप४ रिकर्मरूपे 'पश्चात्तदुत्तरकालं प्रत्युपेक्षेतेति गाथार्थः ॥ २६० ॥ इदानीमर्थतो गतमपि विपर्यासं विशेषाभिधानार्थमाह पुरिसुवहिविवच्चासो सागरिअ करिज्ज उवहिवच्चासं।आपुच्छित्ताण गुरुं पडुच्च माणेतरे वितह॥२६१॥ RASAGAR RECORAN ॥४३॥ Jain Education a l Page #107 -------------------------------------------------------------------------- ________________ * ॐ ॐ45 RSS | 'पुरुषोपधिविपर्यास' इति पुरुषविपर्यासो-गुरुं विहाय प्रत्याख्यानिन इत्यादिरूपः, उपधिविपर्यासस्तु प्रथमं बहुपरि-1 कादेः तदनु यथाकृतस्य, उपलक्षणत्वाच्चैतस्य पूर्वाहे प्रथमं भाजनानां तदनु वस्त्राणां अपराहे विपर्ययः, एष विपर्यासः, अयं च न कर्त्तव्य इति, अपवादमाह-सागारिके उपधौ तथा अनुचिते कुर्यादुपधिविपर्यासं, मा भूत् तत्र बहुमान इतरस्य वा सङ्क्लेश इति, एवं गुरोराभिग्राहिके सति आपृच्छयैव गुरुम् आभिग्राहिकसम्पदा प्रभवति सति गुरौ 'इतर' इत्यन्येषां प्रत्याख्यानिप्रभृतीनां प्रत्युपेक्षेत, अन्यथा 'वितथमिति वितथं प्रत्युपेक्षणं भवतीति गाथार्थः ॥६॥ उपसंहरन्नाह अप्पडिलेहिय दोसा आणाई अविहिणावि ते चेव। तम्हा उ सिक्खिअवा पडिलेहा सेविअवाय ॥२६२॥ दारं । अप्रत्युपेक्षिते उपधाविति गम्यते दोषाः आज्ञादयः-आज्ञाऽनवस्थादयः, अविधिनाऽपि प्रत्युपेक्षितेत एव दोषा इति, यस्मादेवं तस्माच्छिक्षितव्या प्रत्युपेक्षणेति, तदुपलक्षिता प्रमार्जनादिक्रिया, सेवितव्या च यथाऽऽगममिति गाथार्थः॥२॥ प्रतिद्वारगाथायां प्रत्युपेक्षणेति व्याख्यातमाद्यद्वारम् , अधुना द्वितीयद्वारमाह पडिलेहिऊण उवहिं गोसंमि पमजणा उ वसहीए । अवरण्हे पुण पढमं पमजणा पच्छ पडिलेहा ॥ २६३ ॥ Jain Education For Private & Personal use only Page #108 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ४४ ॥ Jain Education Inter प्रत्युपेक्ष्योपधिं - मुखवस्त्रिकादिलक्षणं 'गोसे' प्रत्यूषसि तदनु प्रमार्जना तु वसतेरिति, अपराह्ने पुनः प्रथमं प्रमार्जनावसतेः प्रथमं प्रमार्जना पश्चात्प्रत्युपेक्षणोपधेरिति गाथार्थः ॥ ६३ ॥ तत्र - वही मज्जिया वक्खेवविवजिएण गीएण । उवउत्तेण विवक्खे नायवो होइ अविही उ ॥ २६४ ॥ वसतिः– यतिनिवासलक्षणा प्रमार्जयितव्या प्रमाष्टव्या, किंविशिष्टेनेत्याह-व्याक्षेपविवर्जितेन - अनन्यव्यापारेण गीतार्थेन-सूत्रार्थविदा उपयुक्तेन मनसा 'विपक्षे' व्याक्षेपादौ ज्ञातव्या भवत्यविधिरेव प्रमार्ज्जनेऽपीति गाथार्थः ॥ ६४ ॥ सइ पहले मिउणा चोप्पडमाइरहिएण जत्तेणं । अविद्धदंडगेणं दंडगपुच्छेण नऽन्नेणं ॥ २६५ ॥ 'सदा' सर्वकालं 'पक्ष्मलेन' पक्ष्मवता 'मृदुना' अकठिनेन 'चोप्पडमादिरहितेन' स्नेहमलक्केदरहितेन 'युक्तेन' प्रमाणोपेतेन 'अविद्धदण्डकेन' विधिग्रन्थिबन्धेनेत्यर्थः दण्डकप्रमार्जनेन संयत लोकप्रसिद्धेन नान्येन - कचवरशोधना दिनेति गाथार्थः ॥ ६५ ॥ अप्रमार्जने दोषानाह अपमजणंमि दोसा जणगरहा पाणिघाय मइलणया । पायपमज्जणउवही धुवणाधुवणंमि दोसा उ ॥ २६६ ॥ मार्जने दोषाः वसतेरिति गम्यते, के ? इत्याह- 'जनगर्दा ' लोकनिन्दा, प्राणिघातो रेणुसंसकतया, मालिन्यं पादा वसतिप्रमार्जना ॥ ४४ ॥ Page #109 -------------------------------------------------------------------------- ________________ Jain Education प्रमार्जनादुपधेः रेण्वाक्रान्तो पविशनेन, धावनाधावनयोर्दोषा एव कायात्मविराधनादय इति गाथार्थः ॥ ६६ ॥ प्रतिद्वार गाथायां प्रमार्जनेति व्याख्यातं, साम्प्रतं पात्रकाण्यधिकृत्य प्रत्युपेक्षणामेवाह चरिमाए पोरिसीए पत्ताए भायणाण पडिलेहा । सा पुण इमेण विहिणा पन्नत्ता वीयरागेहिं ॥ २६७॥ चरिमायां पौरुष्यां प्राप्तायां, चतुर्भागावशेषे प्रहर इत्यर्थः, भाजनानां प्रत्युपेक्षणा क्रियते, सा पुनरनेन - वक्ष्य| माणलक्षणेन विधिना प्रज्ञप्ता 'वीतरागैः' तीर्थकरगणधरैरिति गाथार्थः ॥ ६७ ॥ तत्र चरमायां विधिनैव प्रत्युपेक्षणा कर्त्तव्या, यत आह आणाय करणे आणाई अविहिणाऽवि ते चैव । तम्हा विहीऍ पेहा कायक्वा होइ पत्ताणं ॥२६८॥ 'अतीतानागतकरणे' अतिक्रान्तायां चरमायां अप्राप्तायां वा प्रत्युपेक्षणाकरणे 'आज्ञादयः' आज्ञाऽनवस्थादयो दोषाः, अविधिनाऽपि प्रत्युपेक्षण करणे त एवाज्ञादय इति, यस्मादेवं तस्माच्चरमायामेव विधिना वक्ष्यमाणस्वरूपेण प्रत्युपेक्षणा वक्ष्यमाणैव कर्त्तव्या भवति पात्रयोः, पुनः स्वाध्यायसंश्रये आचार्यप्रणामं कृत्वा तदभावे चाभिवन्द्योत्यायैवेति गाथार्थः ॥ ६८ ॥ प्रत्युपेक्षणाविधिमाह - भास पास बिट्टो पढमं सोआइएहिं काऊणं । उवओगं तलेसो पच्छा पडिलेहए एवं ॥ २६९ ॥ भाजनस्य पार्श्व उपविष्ट इत्यत्र मात्रकाद् वितस्त्यन्तरं व्यवस्थापितस्य मूलभाजनस्य आसन्ने उपविष्टः प्रथमं मुख ational Page #110 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ४५ ॥ Jain Education In वस्त्रिकां प्रत्युपेक्ष्य श्रोत्रादिभिः कृत्वोपयोगमिति, अत्र पश्चानुपूर्व्या श्रोत्रग्रहणं सर्वेन्द्रियोपयोगख्यापनार्थ, तथा च वृद्धसम्प्रदायः- पढमं चक्खुणा उबउज्जर, जाहे बाहिं न दिहं भवति ततो सोएणं अंतो अतिगयं हविज्जा, ततो घाणेण किक्किसिंघणं वा, जत्थ गंधो तत्थ रसो, फासे उवरि पडलाण हत्थं दिज्जा, एवं श्रोत्रादिभिः कृत्वोपयोगं तल्लेश्यः सन्तद्भावपरिणत इत्यर्थः ' पश्चात् ' तदुत्तरकालं प्रत्युपेक्षेत भाजनमेवं वक्ष्यमाणेन प्रकारेणेति गाथार्थः ॥ ६९ ॥ तथा चाह - मुहणंतरण गोच्छं गोच्छ्गलइअंगुली उ पडलाई । उडुओ भाणवत्थे पलिमंथाईसु तं न भवे ॥ २७० ॥ 'मुखानन्तकेने 'ति मुखवस्त्रिकया गोच्छकं - पात्रोपकरण विशेषं प्रत्युपेक्षेत, ततोऽङ्गुलिगृहीतगोच्छकस्तु 'पटलानि' पात्रोपकरणविशेषलक्षणानि, उत्कुटुको 'भाजनवस्त्राणि पटलानि प्रत्युपेक्षेत इति केचित् पलिमन्थादेस्तन्न भवति - तन्न भवेत्, अनादेशोऽयं, परिश्रमदोषादित्यर्थः तथा च वृद्धवादः - पडिलेहणा पुववन्निया धीराणं, केई भणति - पडलाई उक्कुडुओ पडिलेहेइ, अम्हं पुण नत्थि, अम्हं विनिविट्ठो, पलिमथाईदोसा इति गाथार्थः ॥ ७० ॥ ततश्चचउ कोण भाणकोणे पमज पाएसरीऍ तिउणंति । भाणस्स पुप्फगं तो इमेहिं कज्जेहिं पडिलेहे ॥ २७९ ॥ तदनन्तरं चतुरोऽपि पात्रबन्धकोणान् प्रमार्ष्टि, तदनु भाजनकोणं, यत्र आदौ तद्ग्रहणमिति तांश्चैवं प्रमार्ष्टि, प्रमृज्य भाजनप्र त्युपेक्षणा 11 84 11 Page #111 -------------------------------------------------------------------------- ________________ Jain Education Inter पात्र केसर्येति, ततस्त्रिगुणं तु भाजनमन्तर्बहिश्च, भाजनस्य 'पुष्पक' नाभिप्रदेशं तत एभिः कार्यैः - वक्ष्यमाणलक्षणैः प्रत्यु| पेक्षेत विधिनेति गाथाक्षरार्थः ॥ ७१ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - जाहे पडलाणि पडिलेहियाणि हवंति ताहे पाय केसरियं पडिलेहित्ता गोच्छगं वामेण हत्थेणं अणामिगाए गिण्हइ, ताहे मुह (पाय ) केसरियाए चत्तारि पत्ताबंधकोणे पमज्जित्ता भायणं सबतो समंता पडिलेहेइ, ताहे उवओगं वच्चइ पंचहिं, पच्छा मुहणंतपणं अन्तो तिष्णि वारे पमज्जइ, बाहिंपि तिष्णि वारे पमज्जित्ता जाव हेट्ठा पत्तो ताहे वामेणं हत्थेणं गिण्हइ चउहिं अंगुलेहिं भूमिमपावंतं, ताहे पुप्फयं पलोएति' किंनिमित्तम् ?, एभिः कारणैरित्याह मूसगरयउक्केरे, घणसंताणए इअ । उदए महिया चेव, एमेआ पडिवत्तिओ ॥ २७२ ॥ मूषकरजउत्करः घनसन्तानकश्च उदकं मृच्चैव, एवमेताः 'प्रतिपत्तयः' कायापत्तिस्थानानीति श्लोकसमुदायार्थः ॥७२॥ अवयवार्थ त्वाह नवगनिवेसे दूराओ उक्किरो मूसएहिं उक्किण्णो । निद्धमही हरतणुओ ठाणं भित्तूण पविसिजा ॥२७३॥ नवनिवेशे ग्रामादाविति गम्यते 'दूराद्' गम्भीराद्' उत्करः' सचित्तपृथिवीरजोलक्षणः मूषकैरुत्कीर्णो भवेद्, व्याख्यातं रजोद्वारम् अधुना घनसन्तानद्वारमुल्लङ्घयै केन्द्रिय साम्यादुदकद्वारमाह-'स्निग्धमयां' क्वचिदनूपदेशे हरतनु ' स्थापनं ' Page #112 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ ॥ ४६ ॥ Jain Education Inter पात्रस्थापनं भित्त्वा प्रविशेत्, स्थापनग्रहणं पात्रबन्धाद्युपलक्षणं, स ऊर्ध्वगामी उदकबिन्दुर्हरतनुरभिधीयत इति गाथार्थः ॥ ७३ ॥ मृद्द्द्वारमाह कोत्थलगारी घरगं घणसंताणाइया य लग्गिज्जा । hi सट्टा हर चिट्टिज्ज जा सुक्को ॥ २७४ ॥ 'कोत्थलकारी गृहक' मिति वन्नकारिकाए घरं कथं, आणित्ता किमिए छुहइ, द्वारं ॥ इदानीं त्रससाम्याद् घनसन्तान| द्वारमाह-घनसन्तानादयो वा लगेयुः, घगसंताणओ णाम कोलियओ, सो पुण पात्रे वा भायणे वा लगेज्जा, अत्र य| तनाविधेयमाह-उक्केरं स्वस्थान इति, 'जाहे सचित्तरओ भवति ताहे तस्स चैव उवरि पमज्जेइ, हरतनौ तिष्ठेद् यावच्छुष्क इति, ' जत्थ हरतणुओ भवति तत्थ ताव अच्छिजइ जाव विद्धत्थो'त्ति गाथार्थः ॥ ७४ ॥ इअरेसु पोरिसितिगं संचिक्खावित्तु तत्तिअं छिंदे | naasaari पोराणं महिअं खिप्पं ॥ २७५ ॥ 'इतरेषु' घनसन्तानादिषु पौरुषीत्रयं संस्थाप्य अन्याभावे सति कार्ये तावन्मात्रं छिन्द्याद्, असति कार्ये सर्व वापि 'विगिंचे 'ति जह्यात्, परित्यजेदित्यर्थः, पुराणमृदं क्षिप्रं परित्यजेदिति वर्त्तते, पुराणमृद्ग्रहणात् कोत्थलकारीमृदो व्यव | उत्करादि षु विधिः ॥ ४६ ॥ Page #113 -------------------------------------------------------------------------- ________________ च्छेदः, तस्यां हि विध्वंसादिरेव विधिः, तथा च वृद्धव्याख्या-"मट्टिा जाव विद्धत्था, जइ महानगरे तत्थ अवणिज्जइत्ति गाथार्थः ॥ ७५ ॥ 8 भायण पमजिऊणंबाहिं अंतो अ एत्थ पप्फोडे।केइ पुण तिन्नि वारा चउरंगुलमित्त पडणभया ॥२७६॥ भाजनं प्रमृज्य बहिरन्तश्च प्रस्फोटयेत् , अस्य भावार्थो वृद्धसम्प्रदायादेवावसेयः, स चायम्-'पच्छा पमज्जिय पुप्फयं तिन्नि वारे, पच्छा तिन्नि परिवाडीओ पडिलेहेइ, पच्छा करयले काऊणमण्णाओवि तिण्णि परिवाडीओ पमजिजइ, तओ पप्फोडेइ, केचन पुनस्त्रीन् वारानिति, "केसिंचि आएसो एक्का परिवाडी पमजित्ता पच्छा पप्फोडिजइ, एवं तिन्नि वारे, अम्हं पुण एगवारं पप्फोडिज्जइ, तं च णातीव उच्चं पडिलेहिजइ पमजिज्जइ वा, किंतु चउरंगुलमित्तंति, अन्नह पडणादिया दोसा" तथा चाह-चतुरङ्गलं तत्रान्तरं भवति, पतनभयात् नाधिकमिति, तथा 'जइ उउबद्धं ताहे धारेइ, रयत्ता-18 णंपि संवलित्ता धारेति, इयमि विहिं भणिस्सइ, इति गाथार्थः ॥ ७६ ॥ है दाहिणकरेण कन्ने घेत्तं भाणमि वामपडिबंधे । खोडेज तिन्नि वारे तिन्नि तले तिन्नि भूमीए ॥२७७॥ (दक्षिणकरेण कर्णे गृहीत्वा 'भाणे भाजने वामप्रतिबन्धे-सव्यपार्श्वे 'खोडेज' प्रस्फोटयेत् त्रीन वारान् , तथा 'तले' अधस्तले त्रीन् वारान् भूमौ च प्रस्फोटनेति परमतदर्शिकेयं गाथेति ज्ञायते) ॥ ७७॥ साम्प्रतं न पात्राणां भूमौ स्थापनं ४ क्रियते, तद्वत्सर्वमेव न कर्त्तव्यमित्याशङ्कानिवृत्त्यर्थमाह SCORCRACK For Private &Personal use Only Jan Education in Page #114 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन । क्रिया २ ॥ ४७ ॥ Jain Education Inter कालपरिहाणिदोसा सिक्कगबंधेऽवि विलइए संतो । एसो व विही सम्मं कायवो अप्पमत्तेणं ॥२७८॥ 'कालपरिहाणिदोषाद्' दुष्षमालक्षणकालपरिहाण्यपराधेन सिक्कगबंधेऽपि पात्र इति गम्यते विलगिते सति, कीलकादौ प्रमादभङ्गभयेन, एष एव विधिरनन्तरोदितः 'सम्यग् ' अन्यूनातिरिक्तः कर्त्तव्यः अप्रमत्तेन, न स्थापनत्यागवत् सर्वत्याग एव कार्यः, तस्य पूर्वाचार्यैरेवाचरितत्वादिति गाथार्थः ॥ ७८ ॥ एतदेव समर्थयति — अवलंबिऊण कज्जं जं किंचि समायरंति गीयत्था । थेवावराहबहुगुण सब्बेसिं तं पमाणं तु ॥ २७९ ॥ अवलम्ब्य - आश्रित्य कार्य यत्किञ्चिदाचरन्ति सेवन्ते 'गीतार्थाः' आगमविदः स्तोकापराधं बहुगुणं मासकल्पाविहारवत् सर्वेषां जिनमतानुसारिणां तत् प्रमाणमेव, उत्सर्गापवादरूपत्वादागमस्येति गाथार्थः ॥ ७९ ॥ किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । तित्थगराणं आणा कज्जे सच्चेण होअहं ॥२८०॥ न च किञ्चिदनुज्ञातम् एकान्तेन प्रतिषिद्धं वाऽपि जिनवरेन्द्रैः - भगवद्भिः, किन्तु तीर्थङ्कराणामाज्ञा इयं यदुत कार्ये | सत्येन भवितव्यं, न मातृस्थानतो यत्किञ्चिदवलम्बनीयमिति गाथार्थः ॥ ८० ॥ किमित्येतदेवमित्याहदोसा जेण निरुज्झति जेण खिज्जंति पुवकम्माई । सो सो मोक्खोवाओ रोगावत्थासु समणं वा ॥ २८१ ॥ 'दोषा' रागादयो येन निरुध्यन्ते अनुष्ठानविशेषेण येन श्रीयन्ते 'पूर्वकर्माणि' शेषाणि ज्ञानावरणादीनि 'स सः' अनुष्ठानविशेषो मोक्षोपायः, दृष्टान्तमाह-रोगावस्थासु 'शमनमिव' औषधानुष्ठानमिवेति, उक्तं च भिषग्वरशास्त्रे - " उत्प सिक्कगब न्धः आचरणास्वरूपं च ॥ ४७ ॥ Page #115 -------------------------------------------------------------------------- ________________ Jain Education Intern द्यते हि सावस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात्, कर्म्मकार्य च वर्जयेद् ||१||” इति गाथार्थः ॥८१॥ उक्तमानुषङ्गिकं, प्रकृतमाह विंटिअ बंधणधरणे अगणी तेणे अ दंडिअक्खोहे । उउबद्धधरणबंधण वासासु अबंधणे ठवणा ॥८२॥ विष्टिकावन्धनमिति प्रत्युपेक्ष्योपधिं कार्य, धारणं च पात्रस्य, 'तं च रयत्ताणंपि संवलित्ता धारिजइ न निक्खिप्पइ' किमित्येतदेवमित्याह- अग्नौ स्तेने दण्डिकक्षोभे च दोषसम्भवात्, अन्यादयश्च प्राय ऋतुबद्धे भवन्ति, न वर्षाकाले, इत्यत आह-ऋतुबद्धे धारणबन्धने, धारणं पात्रस्य बन्धनं तूपधेः, वर्षास्वबन्धनोपधेः स्थापना च पात्रस्य, अन्ये त्वाहुः - 'ठवणा य पुण मत्तयस्से'ति गाथा समुदायार्थः ॥ ८२ ॥ अवयवार्थं वाह रयताण भाणधरणं उउबद्धे निक्खिविज्जवासासु । अगणी तेणभए वा रजक्खोभे विराहणया ॥ २८३ ॥ रजस्त्राणभाजनधरणं ऋतुबद्धे कुर्यात्, निक्षिपेद्वर्षासु भाजनमपि, अधारणे दोषमाह - अग्नौ स्तेनभये राज्यक्षोभे वा विराधना संयमात्मनोर्भवतीति गाथार्थः ॥ ८३ ॥ तथा चाहपरिगलमाणो हीरेज डहणभेआ तहेव छक्काया । तो असयं उज्झे हीरिज व जं च तेण विणा ॥ २८४ ॥ परिगलन् ह्रियैतोपधिरिति गम्यते, दहनभेदावित्युपधिपात्रयोः स्यातां तथैव षङ्कायास्तव्यापृततया सम्भ्रान्तनिर्गमन S Page #116 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ४८ ॥ Jain Education Intern इति, गुप्तो वा उपध्यर्थं स्वयं दह्येत ह्रियेत वा स्वयमेव, यच्च तेन विना आज्ञाविराधनाऽसंयमादि तच्च प्राप्नोति निक्षि'गहिएण पुण पडिग्गहेणं वेंटियं गहाय बाहिरकप्पं उवरिछोढुं ताहे वच्चइ' इति गाथार्थः ॥ ८४ ॥ वर्षाकाले त्वनिक्षिप्तेऽपि न दोष इत्येतदाह पन्, वासासु णत्थि अगणी णेव अ तेणा उ दंडिआ सत्था । तेण अबंधण ठवणा एवं पडिलेहणा पाए ॥ २८५॥ 'पडिलेहणा पमजण 'त्ति दारं गयं ॥ वर्षासु नास्त्यग्निः जलबाहुल्यात्, नैव स्तेना अपि, निस्सरणोपायाभावाद्, दण्डिकाः स्वस्थाः बठसामग्र्यभावेन कारणेन एतदेवं, तेनाबन्धनोपधेः स्थापना पात्रस्य, प्रकृतनिगमनायाह- 'एवम्' उक्तप्रकारा प्रत्युपेक्षणा पात्र इति गाथार्थः ॥ ८५ ॥ मूलप्रतिद्वारगाथायां कात्र्येन व्याख्यातं प्रत्युपेक्षणाद्वारं, साम्प्रतं भिक्षाद्वारव्याचिख्यासुराह कयजोगसमायारा उवओगं कायजोग (काउ गुरु) समीवंमि । आवसियाए णिती जोगेण य भिक्खणट्टाए ॥ २८६ ॥ कृतयोगसमाचाराः - कृतकायिकादिव्यापारा इत्यर्थः उपयोगं - कालोचितप्रशस्तव्यापारलक्षणं कृत्वा गुरुसमीपे - आचार्यसन्निधौ आवश्यक्या-साधुक्रियाभिधायिन्या हेतुभूतया निर्गच्छन्ति वसतेरिति गम्यते, योगेन च -यस्य योग इत्येवंवचनलक्षणेन भिक्षार्थमिति गाथासमुदायार्थः ॥ ८६ ॥ अवयवार्थं त्वाह पात्रादीनां बन्धनधर णेतराणि ॥ ४८ ॥ Page #117 -------------------------------------------------------------------------- ________________ | काइयमाइयजोगं काउं घित्तूण पत्तए ताहे । डंडं च संजयं तो गुरुपुरओ ठाउमुवउत्तो ॥२८७॥3 संदिसह भणंति गुरुं उवओग करेमु तेणऽणुण्णाया। उवओगकरावणिकरेमि उस्सग्गमिच्चाइ ॥२८८॥3 अह कड्डिऊण सुत्तं अक्खलियाइगुणसंजुअं पच्छा । चिटुंति काउसग्गं चिंतंति अतत्थ मंगलगं ॥ २८९॥ । कायिकादिव्यापारं कृत्वा गृहीत्वा पात्रे ततः-प्रतिग्रहमात्रकरूपे दण्डकं च संयतम्-असम्भ्रान्तं ततः गुरुपुरतः स्थित्वोपयुक्ताः सन्तः ॥८७॥ किमित्याह-'संदिसहेति भणन्ति गुरुं, किमित्याह-उपयोगं कुर्म इति, तेनगुरुणा अनुज्ञाताः सन्तः, किमित्याह-उपयोगकारणं कुर्मः कायोत्सर्गमित्यादि ॥ ८८ ॥ ततः किमित्याह-'अहे'त्यादि, 'अथाकृष्य' अनन्तरं पठित्वा 'सूत्र' 'उवयोगकरावणियं करेमि काउस्सग्गं अण्णत्थ ऊससिएण' मित्यादि 'अस्खलितादि-17 गुणयुक्तं' अस्खलितममिलितमित्यादि, पश्चात् ततः तिष्ठन्ति 'कायोत्सर्ग मिति कायोत्सर्गेण 'सुपां सुप' इति वचनात् , चिन्तयति च 'तत्र' कायोत्सर्गे 'मङ्गलकं' पञ्चनमस्कारमिति गाथात्रयार्थः ॥ ८९॥ तप्पुव्वयं जयत्थं अन्ने उ भणंति धम्मजोगमिणं । गुरुबालवुड्डसिक्खगरेसिंमि न अप्पणो चेव ॥२९॥ ___ 'तत्पूर्वकं नमस्कारपूर्वकं यदर्थं तच्च चिन्तयंति, सम्यगनालोचितग्रहणप्रतिषेधात् , अन्ये त्वाचार्या इत्थमभिदधतिधर्मयोगमेनं, चिन्तयंतीति वत्तते, किंविशिष्टमित्याह-गुरुबालवृद्धशिष्यकरेषे-एतदर्थ नियाजमहं प्रवृत्तो नात्मन एवार्थमिति गाथार्थः ॥ ९॥ पञ्चव.९ Jain Education Interne W ww.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ Carte श्रीपञ्चवचिंतित्तु तओ पच्छा मंगलपुव्वं भणंति विणयणया। संदिसहत्ति गुरूविअलाभोत्ति भणाइ उवउत्तो २९१ भिक्षेाधिप्रतिदिन । चिन्तयित्वा ततः पश्चात् 'मङ्गलपूर्व' नमस्कारपूर्वकं भणन्ति विनयनताः-अभिदधत्यर्द्धावनताः, किमित्याहक्रिया २ 'संदिसते'त्यादि, संदिशत यूयं, गुरुरपि च लाभ इति भणति, कालोचितानुकूलानपायित्वाद्, उपयुक्तो-निमित्ते ॥४९॥ असम्भ्रान्त इति गाथार्थः ॥ ९१॥ कह घेत्थिमोत्ति पच्छा सविसेसणया भणंति ते सम्म।आह गुरुवि तहत्तिअजह गहिअं पुव्वसाहहिं २९२|| | ततः कथं ग्रहीष्याम इति-एवं पश्चात् सविशेषनताः सन्तो भणन्ति ते साधवः सम्यक्, आह गुरुरपि तथेति, अस्यैव भावार्थमाह-यथा गृहीतं पूर्वसाधुभिः इति, अनेन गुरोरसाधुप्रायोग्यभणनप्रतिषेधमाहेति गाथार्थः ॥ ९२॥ आवस्सियाएँ जस्स य जोगोत्ति भणित्तु ते तओ णिति । निकारणे न कप्पइ साहणं वसहि निग्गमणं २९३ । ___ 'आवश्यक्या' उक्तलक्षणया यस्य च योग इति भणित्वा 'ते' साधवः ततः-तदनन्तरं निर्गच्छन्ति वसतेः, किमित्येलातदेवमित्यत्राह-निष्कारणे न कल्पते साधूनां वसतेर्निर्गमनं, तत्र दोषसम्भवादिति गाथार्थः ॥ ९३ ॥ तथा| गुरुणा अपेसियाणं गुरुसंदिट्रेण वावि कजंमि। तह चेव कारणमिवि न कप्पई दोससब्भावा ॥ २९ ॥ ॥ ४९ ॥ __ 'गुरुणा' आचार्येण अप्रेषिताना सतां गुरुसन्दिष्टेन वाऽपि ज्येष्ठार्यादिना कार्ये-सूक्ष्मश्रुतचिन्तनिकादौ गुरोः, तथैव | कारणेऽपि-भिक्षाटनादौ न कल्पते वसतिनिर्गमनं, 'दोषसद्भावात्' स्वातव्येण मार्गातिक्रमादिति गाथार्थः ॥ ९४ ॥ PEOCOMORROC3%A4%9550% Jain Education inte सा A w w.jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ जस्स य जोगोत्ति जइ न भणंति न कप्पई तओ अन्नं। जोग्गंपि वत्थमाई उवग्गहकरंपि गच्छस्स ॥२९५॥ __यस्य च-वस्त्रादेः योगः-प्रवचनोक्तेन विधिना सम्बन्धः प्राप्तलक्षण इति-एवं यदि न भणन्ति, ततः किमित्याहन कल्पते ततोऽन्यद्-वस्त्वन्तरं वस्त्रादि उपग्रहकरमपि-उपकारकमपि 'गच्छे' साध्वादिसमुदायरूप इति गाथार्थः ॥९५॥2 | किमेतदेवमित्याहसाहूण जओ कप्पो मोत्तूणं आणपाणमाईणं । कप्पइ न किंचि काउं घित्तुं वा गुरुअपुच्छाए ॥२९६॥ । साधूनां यतः 'कल्पो' मर्यादेयं, यदुत-मुक्त्वा 'प्राणापानादि' उच्छासनिःश्वासादि, आदिशब्दात् क्षुतादिपरिग्रहः, कल्पते न किञ्चित्कर्तुं ग्रहीतुं वा, किं सामान्येन ?, नेत्याह-गुर्वनापृच्छया' गुरोरनादेशेनेति गाथार्थः ॥९६ ॥ हिंडंति तओ पच्छा अमुच्छिया एसणाएँ उवउत्ता। दवादभिग्गहजुआ मोक्खट्टा सव्वभावेणं ॥२९७॥ | 'हिण्डति' अटन्ति ततः पश्चाद् , विधिनिर्गमनानन्तरमित्यर्थः 'अमूञ्छिता' आहारादौ मूर्छामकुर्वन्तः, 'एषणायां' ग्रहणविषयायाम् 'उपयुक्ताः' तत्पराः 'द्रव्याद्यभिग्रहयुता' वक्ष्यमाणद्रव्याद्यभिग्रहोपेताः मोक्षार्थ, तदर्थ विहितानुष्ठानत्वाद्भिक्षाटनस्य, 'सर्वभावेन' सर्वभावाभिसन्धिना, तद्वैयावृत्त्यादेरपि मोक्षार्थत्वादिति गाथार्थः ॥९७ ॥ अभिग्रहानाहलेवडमलेवर्ड वा अमुगं दवं व अज्ज घिच्छामि । अमुगेण व दवेणं अह दवाभिग्गहो चेव ॥ २९८ ॥ ___ 'लेपवत्' जगायदि तन्मिश्रं वा 'अलेपवद्वा' तद्विपरीतम् 'अमुकं द्रव्यं वा' मण्डकादि अद्य ग्रहीष्यामि, अमुकेन www Jan Education Delibrary.org a l Page #120 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ।। ५० ।। Jain Education Inter वा 'द्रव्येण' दर्बी कुन्तादिना 'अर्थ' अयं द्रव्याभिग्रहो नाम - साध्वा चरणाविशेष इति गाथार्थः ॥ ९८ ॥ क्षेत्राभिग्रहमाह - अट्ठ उ गोअरभूमी एलुगविक्खंभमित्त गहणं च । सग्गामपरग्गामे एवइअ घरा य खित्तंमि ॥ २२९ ॥ अष्टौ गोचरभूमयो वक्ष्यमाणलक्षणाः तथा एलुकविष्कम्भमात्रग्रहणं च यथोक्तं "एलुकं विक्खंभइत्ता” तथा स्वग्रामपरग्रामयोरेतावन्ति च गृहाणि 'क्षेत्र' इति क्षेत्रविषयोऽभिग्रह इति गाथार्थः ॥ ९९ ॥ गोचरभूमिप्रतिपादनायाह - उज्जुग १ गंतुं पच्चागइआरगोमुत्तिआ३पयंगविही४ । पेडा५य अपेडा ६ अब्भितर ७बाहि संबुक्का ८ ॥ ३००॥ ऋज्वी गत्वा प्रत्यागतिर्गोमूत्रिका पतङ्गविधिः पेडा चार्द्धपेडा अभ्यन्तरवहिःसंयुक्केति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - "उज्जुगा आदिओ चेव हिंडतो उज्जुगं जाति तोंडाउ सन्नियइइ, गंतुं पच्चागइयाए तोंडं गंतूण तत्थ गहणं करेति आइओ सन्नियइइ, गोमुत्तिया वंकोवलिया, पयंगविही अणियया पयंगुड्डणसरिसा, | पेडा पेलिगा इव चउक्कोणा, अडपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, अभितरसंबुक्का वाहिरसंबुक्का य संखणाहिवित्तोवमा, एगीए अंतो आढवति बाहिरओ सन्नियदृइ, इयराए विवज्जउ ति ॥ कालाभिग्रहमाह - काले अभिग्गहो पुण आईमज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई बिति मज्झ तइअंते ||३०१ || 'काल' इति कालविषयोऽभिग्रहः पुनः किंविशिष्टः इत्याह- आदौ मध्ये तथैवावसाने प्रतीतभिक्षावेलायाः, तथा द्रव्याद्या अभिग्रहाः ॥ ५० ॥ Page #121 -------------------------------------------------------------------------- ________________ Jain Education In चाह- अप्राप्ते सति काले- भिक्षाकालेऽटतः प्रथम इत्यादौ, द्वितीयो मध्य इति भिक्षाकाल एवाटतः, तृतीयोऽन्त इति - भिक्षाकालावसान इति गाथार्थः ॥ कालत्रयेऽपि गुणदोषानाह - दिगपडिच्छगाणं हविज्ज सुहुमंपि मा हु अचिअत्तं । इइ अप्पत्त अईए पवत्तणं मा इतो मज्झे ॥ २०२॥ ‘ददत्प्रतीच्छकयोः' गृहिभिक्षाचरयोः मा भूत्सूक्ष्ममपि 'अचियत्तम्' अप्रीतिलक्षणम् 'इति' एतस्माद्धेतोरप्राप्ते, अतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते, 'प्रवर्त्तनं 'च' अधिकरणरूपं मा भूत्, ततो 'मध्ये' भिक्षाकालमध्येऽटनं श्रेय इति गाथार्थः ॥ २ ॥ भावाभिग्रहमाह 1 | उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहो हुति । गाअंतो अ रुअंतो जं देइ निसण्णमाई वा ॥ ३०३ ॥ 'उत्क्षिप्तादिचरा' इति उत्क्षिप्ते भाजनात्पिण्डे चरति गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनादाविति भावनीयं, त एते भावयुक्ताः खल्बभिग्रहा इत्यर्थः, गायन् रुदन् वा यद्ददाति निषण्णादिर्वेति तद्ग्राहिण इति गाथार्थः ॥ ३ ॥ तथाओसक्कण अभिसक्कण परंमुहोऽलंकिओ व इयरोऽवि । भावऽण्णयरेण जुओ अह भावाभिग्गहो नाम ॥ ३०४ सः अपसरन् अभिसरन् पराङ्मुखोऽलङ्कृतः कटकादिना 'इतरोऽपि' अनलङ्कृतो वाऽपि भावेनान्यतरेण ' युक्तः' समेतो यावान् कश्चिद् 'अथ' अयं भावाभिग्रहो नामेति गाथार्थः ॥ ४ ॥ अभिग्रहविषयोपदर्शनायाह पुरिसे पडुच्च एए अभिग्गहा नवरि एत्थ विपणेआ । सत्ता विचित्तचित्ता केई सुज्झति एमेव ॥ ३०५ ॥ 45464 Page #122 -------------------------------------------------------------------------- ________________ 78466 4 श्रीपञ्चव. प्रतिदिन- क्रिया २ ॥५१॥ पुरुषान् प्रतीत्यैवंविधक्रियान् विनेयानभिग्रहाः 'अत्र शासने नवरं विज्ञेया इति, किमेतदेवमित्यत्राह-सत्त्वा अभिग्रहाविचित्रचित्ताः' विचित्राभिसन्धयः केचन शुध्यन्ति कर्ममलापेक्षया 'एवमेव' अभिग्रहासेवनेनैवेति गाथार्थः ॥५॥ अत्राह प्रणां कर्त्त व्यता जो कोइ परिकिलेसो जेसिं केसिंचि सुद्धिहे उत्ति । पावइ एवं तम्हा ण पसत्थाभिग्गहा एए ॥३०६॥ | यः कश्चित् 'परिक्लेशो' दारुवहनादिः येषां केषाञ्चित्-कर्मकरादीनां शुद्धिहेतुरिति कर्ममलमपेक्ष्य प्राप्नोति ‘एवं' गुरुलाघवालोचनशून्याभिग्रहाङ्गीकरणे सति, यस्मादेवं तस्मात् न प्रशस्ता-न शोभनाः कर्मक्षयनिमित्तमभिग्रहा 'एते' भवतोपन्यस्ता इति गाथार्थः ॥ ६॥ आचार्य आहसत्थेविहिआ निरवज पयइ मोहाइघायणसमत्था।तित्थगरेहिवि चिण्णा सुपसत्थाऽभिग्गहा एए॥३०७॥ | शास्त्रे विहिताः-प्रवचने उक्ताः 'निरवद्याश्च' अपापाश्च प्रकृत्या 'मोहादिघातनसमर्थाः' मोहमदापनयनसहाः तीर्थकरैरपि भगवद्भिः 'चीर्णा' इत्याचरिताः, नत्वेवं ये केचन परिक्शा इति, अतः 'सुप्रशस्ताः'-अतिशयशोभना अभिग्रहा एते' अनन्तरोदिताः, विशुद्धिफलदर्शनादिति गाथार्थः ॥ ७॥ अलं प्रसङ्गेन । प्रस्तुतमाहसुत्तभणिएण विहिणा उवउत्ता हिंडिऊण ते भिक्खं। पच्छा उविंति वसहिं सामायारिं अभिदंता ॥३०८॥2॥५१॥ सूत्रभणितेन विधिना-शङ्कितादिपरिहारेण उपयुक्ताः तथा हिण्डित्वा-अटित्वा'ते'साधवः भिक्षां सर्वसम्पत्करी पश्चात्तदु|त्तरकालं'उविति'आगच्छन्ति वसति सामाचारी'शिष्टसमाचरणलक्षणां 'अभिन्दन्तः' अविराधयन्त इति गाथार्थः।।दातत्र च %AA Jain Education In al ww.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ FICROCE5CAMEACOCOCC तक्कालाणुवलद्धं मच्छिगकंटाइअं विगिचंति । उवलद्धं वावि तया कहंचि जं णोज्झिअं आसि ॥३०९॥ _ 'तत्कालानुपलब्धं भिक्षाग्रहणकालादृष्टं मक्षिकाकण्टकादि 'विगिचंति' पृथक्कुर्वन्ति परित्यजन्तीत्यर्थः, उपलब्धं वाऽपि 'तदा'ग्रहणकाले कथञ्चित् साकारिकादिभयेन यन्नोज्झितं-न परित्यक्तमासीदिति गाथार्थः॥९॥ यत्र तद्विगिञ्चति तदाहसुन्नहर देउले वा असई अ उवस्सयस्स वा दारे । मच्छिगकंटगमाई सोहेत्तुमुवस्सयं पविसे ॥३१॥ । शून्यगृहे देवकुले वाऽसति वा-अविद्यमाने वा तच्छून्यगृहादौ उपाश्रयस्य वा द्वारे मक्षिकाकण्टकाद्यं वस्तु 'शोधयित्वा' उद्धृत्योपाश्रयं प्रविशेदिति गाथार्थः ॥ १० ॥ अत्रैव विधिशेषमाह पायपमज निसीहिअ अंजलि दंडुवहिमोक्खणं विहिणा। सोहिं च करिति तओ उवउत्ता जायसंवेगा ॥ ३११ ॥ पडिदारगाहा ॥ प्रविशन्तः पादप्रमार्जनं कुर्वन्ति, तथा नैषेधिकीम् 'अञ्जलि'मित्यञ्जलिग्रह, तथा दण्डोपधिमोक्षणं विधिना वक्ष्यमाणेन शुद्धिं चालोचनया कुर्वन्ति, तत उपयुक्ताः सन्तो जातसंवेगा इति द्वारगाथासमासार्थः ॥ ११॥ व्यासार्थ तु स्वयमेवाहएवं पडुपण्णे पविसओ उ तिन्नि उ निसीहिया होंति।अग्गबारे मज्झे पवेसणे पायऽसागरिए ॥३१॥दार। Jan Education in For Private & Personal use only Noww.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. एवं प्रत्युत्पन्ने सत्याहारे प्रविशतः साधोर्वसतिं तिस्रो नैषेधिक्यो भवन्ति, अग्रद्वारे मध्ये प्रवेशने इति च, प्रवेशनं- अञ्जल्युपप्रतिदिन-४ निजद्वारं, नषेधिकीति द्वारं, अल्पवक्तव्यतोत्क्रमप्रयोजनं । पादप्रमार्जनद्वारमाह-पादावसागारिके प्रमार्जितव्यौ, सम्य-४ धिकायिक्रिया २ ग्यतनादिसद्भावादिति गाथार्थः ॥ १२॥ इह चायं वृद्धसम्प्रदायः-"भिक्खायरियाए नियत्ताणं इमो विही-बाहिं ठिया कादि | देवकुलियाए वा सुन्नघरे वा भत्तपाणं पडिलेहिंति, मा मच्छिया वा कंटओ वा हुज्जा, जं च पाणयं कारणे ओलंबए || गहियं तं उग्गहणए छुभित्ता पविसंति, जमसुद्धं तं तत्तो चेव परिद्ववित्ता अण्णं गहाय एति, जहिं च संसत्तयं पाणयं गहियं 8 तत्थ भायणे अण्णं पाणयं न घिप्पंति, अह सत्तुगा लद्धा तो तिण्णि वारे पत्ताबंधे पडिलेहिंति, जइ तिहिं वाराहि न दिलु सुद्धं, अह दिट्ठा ताहे पुणो तिन्नेव वारा पडिलेहिजंति, एवं जाव दीसंति, नियत्ता य बाहिं ताव वसहीए अप्प|सागारिए पाए पमजति, ताहे तिन्नि निसीहीयाओ करिति, अग्गदारे मज्झे पवेसणे य, अण्णे भणंति-तिण्णि वारे निसीहियाओ करिति, पवेसदारे मूले य" ॥ अञ्जलिद्वारं व्याचिख्यासुराहहत्थुस्सेहो सीसप्पणामणं वाइओ नमुक्कारो। गुरुभायणे पणामो वायाएँ नमो ण उस्सेहो ॥३१३॥दारं ॥ ___ 'हस्तोच्छ्रयो' ललाटे तल्लगनलक्षणः 'शिरःप्रणमनं तदवनामलक्षणं वाचिको नमस्कार इति 'नमः क्षमाश्रमणेभ्य'I ॥५३॥ इत्येवंरूपः, गुरुभाजने प्रणाम एव केवलः, तथा 'वाचा नम' इति वाचिको नमस्कारः नोच्छ्यो हस्तस्य, गुरुभाजन-2 पतनभयादिति गाथार्थः ॥ १३ ॥ व्याख्यातमञ्जलिद्वारम् , अधुना दण्डोपधिमोक्षणद्वारं व्याख्यायते, तत्राह XIANG HARIA RECE Jain Education inemonal VI Page #125 -------------------------------------------------------------------------- ________________ Jain Education In उवरिं हिट्ठा य पमजिऊण लट्ठि ठवंति सट्टाणे । पहं उवहिस्सुवरिं भायण वत्थाणि भाणेसुं ॥ ३१४ ॥ 'उपरी'त्यूर्ध्वमधश्च प्रमृज्य प्रत्युपेक्षणापूर्वकं यष्टिं स्थापयन्ति 'स्वस्थाने' दण्डकस्थान एव, नान्यत्र, 'पट्ट' मिति चोल - ! पट्टकमुपधेरुपरि 'उवही जो हिंडाविओ तं सठाणे ठविंति तस्सुवरिं चोलपट्टयं,' 'भाजनवस्त्राणि' पात्रबन्धादीनि 'भाजने - ष्वेव' पात्रेष्वेव, वृद्धास्तु व्याचक्षते - 'रयत्ताणाणि जत्थ भायणाईणि ठविज्जंति तत्थेव धरेंति'त्ति गाथार्थः ॥ १४ ॥ जइ पुण पासवर्ण से हविज तो उग्गहं सपच्छागं । दाउं अन्नस्स सचोलपट्टगो काइअं निसिरे ॥३१५॥ यदि पुनः 'प्रश्रवणं' कायिकारूपं 'से' तस्य साधोर्भवेत् ततोऽवग्रहमिति - प्रतिग्रहकं सपच्छागमिति - सह पटलैर्दत्त्वा - समयन्यस्मै साधवे सचोलपट्टक एव सन् कायिकां 'णिसिरि'त्ति निसृजेद् - व्युत्सृजेदिति गाथार्थः ॥ १५ ॥ वोसिरिअ काइअं वा आगंतूणय तओ असंभंतो । दारं । पच्छा य जोगदेसं पमज्जिउं सुत्तविहिणा उ ॥३१६॥ 'व्युत्सृज्य' परित्यज्य कायिकां च आगत्य च 'ततः' तदनन्तरं 'असम्भ्रान्तो' विशुद्धः सन् योग्यदेशमिति गम्यते । व्याख्यातं दण्डोपधिमोक्षद्वारं, अधुना शुद्धिद्वारं व्याचिख्यासयाऽऽह - ' पश्चाच्च गमनानन्तरं 'योग्यदेशं' विशिष्टस्थण्डिलरूपं प्रमृज्य रजोहरणेन, कथमित्याह - सूत्रविधिना - चक्षुः प्रत्युपेक्षणपुरस्सरेणेति गाथार्थः ॥ १६ ॥ इरिअं पडिकमेr इच्छामिच्चाई कढई सुत्तं । अइआरसोहणट्ठा कायनिरोहं दढं कुणइ ॥ ३१७ ॥ 'ईर्या' मिति ईर्यापथकां प्रतिक्रामति, कथमित्याह - इच्छामीत्यादि 'इच्छामि पडिकमिडं इरियावहियाए' त्येवमादि Page #126 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ ॥ ५३ ॥ Jain Education Inter 'आकर्षति' पठति 'सूत्र' गणधराभिहितं 'अतिचारशोधनार्थं संयमस्खलितविशुद्धिनिमित्तं कायनिरोधमूर्ध्वस्थानादिना प्रकारेण 'दृढम्' अत्यर्थ करोति गाथार्थः ॥ १७ ॥ तत्रैव विधिमाह चउरंगुलमप्पत्तं जाणूहिट्ठा छिवोवरिं नाभिं । उभओ कोप्परधरिअं करिज्ज (त्थ) पट्टं च पडलं वा ॥२१८॥ 'चरं गुलमप्पत्त'न्ति चतुर्भिरङ्गलैरप्राप्तं 'जाणुहि 'त्ति अधोजानुनी तथा 'अछिवोवरिं णाभिन्ति अस्पृशन्नुपरिनाभि, चतुर्भिरेवाङ्गुलैरिति, एवमुभयोः पार्श्वयोरिति गम्यते, 'कोप्परधरियं'ति कूपराभ्यां धृतं 'करिज्ज (त्थ) पठ्ठे च पडलं वन्ति इत्थम् - अनेन विन्यासेन कुर्यात् 'पट्टं वा' चोलपट्टकं 'पटलानि वा' पात्रनिर्योगान्तर्गतानीति गाथार्थः ॥ १८ ॥ पुट्ठे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वामंमि अ पायपुंछणयं ॥ ३१९ ॥ पूर्वोद्दिष्टे स्थाने, योग्यदेश इत्यर्थः, 'स्थातु 'मिति स्थित्वा चत्वार्यङ्गुलानि अन्तरं कृत्वा, अग्रपादयोरिति गम्यते, मुखवस्त्रिका 'ऋजुहस्त' इति दक्षिणहस्तेऽस्य भवति, वामे च हस्ते 'पादप्रमार्जनं' रजोहरणमिति गाथार्थः ॥ १९ ॥ काउस्सग्गंमि ठिओ चिंते समुदाणिए अईयारे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥ ३२० ॥ स चैवं कायोत्सर्गे स्थितः सन् चिन्तयेत् सामुदानिकानतिचारान्, समुदानं - भिक्षामीलनं तत्र भवान् पुरः कर्म्मादीन्, तदवधिमाहुः - यावन्निर्गमप्रवेशौ, 'जा य पढमभिक्खा लद्धा जा य अवसाणिल्ला' तत्र तु दोषान् - पुरः कर्म्मादीन् मनसि | कुर्यात्, यतो निवेदनीयास्ते गुरोरिति गाथार्थः ॥ २० ॥ कायोत्सर्गः ॥ ५३ ॥ Page #127 -------------------------------------------------------------------------- ________________ ॐ ॐAREER ते उ पडिसेवणाए अणुलोमा होति विअडणाए । पडिसेवविअडणाए इत्थं चउरो भवे भंगा ॥३२१॥ | ते तु दोषाः 'प्रतिसेवनया' आसेवनारूपयाऽनुलोमा भवन्ति-अनुकूला भवन्ति, 'विकटनया' आलोचनया च, प्रति| सेवनायां विकटनायां च पदद्वये चत्वारो भङ्गा भवन्ति, तद्यथा-प्रतिसेवनयाऽनुलोमा विकटनया च, तथा प्रतिसेवनया न विकटनायां तथा न प्रतिसेवनया विकटनायां तथा न प्रतिसेवनया न विकटनयेति गाथार्थः ॥ २१॥ ते चैव तत्थ नवरं पायच्छित्तंति आह समयण्णू। जम्हा सइ सुहजोगो कम्मक्खयकारणं भणिओ॥३२२॥ ते एव 'नवरं' केवलं सामुदानिका अतिचाराश्चिन्त्यमानाः सन्तः 'तत्र' कायिकादीर्घ (यो) पथिकायां प्रायश्चित्तमित्येवमाहुः 'समयज्ञाः' सिद्धान्तविदः, किमिति?, यस्मात् सदा-सर्वकालमेव 'शुभयोगः' कुशल व्यापारः कर्मक्षयकारणं भणितः तीर्थकरगणधरैरिति गाथार्थः ॥ २२ ॥ ततः किमित्याहसुहजोगो अ अयंजं चरणाराहणनिमित्तमणुअंपि।मा होज किंचि खलिअंपेहेइ तओवउत्तोऽवि ॥३२३॥ शुभयोगश्च 'अयं' सामुदानिकातिचारचिन्तनरूपः, कथमित्याह-'यद्' यस्मात् 'चरणाराधननिमित्तम्' अस्ख|लितचारित्रपालनार्थम् 'अण्वपि' सूक्ष्ममपि 'मा' मा भूत् किञ्चित् स्खलितं, 'प्रेक्षते' पर्यालोचयति तत उपयुक्तोऽपि |भिक्षाग्रहणकाल इति गाथार्थः॥ २३ ॥ पक्षान्तरमाहकायनिरोहे वा से पायच्छित्तमिह जं अणुस्सरणं। तं विहिआणुटाणं कम्मक्खयकारणं परमं ॥ ३२४ ॥ Jain Education inte de S ww.jainelibrary.org. Page #128 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ उत्सर्गे स्तवानियमः ॥ ५४॥ कायनिरोधो वा-ऊर्ध्वस्थानादिलक्षणः 'से' तस्य कायिकाद्युत्सर्गकर्तुः सामान्यागतस्य वा प्रायश्चित्तमिह कायिका-1 दीर्यापथिकायां यत्पुनः स्मरणं समुदानिकातिचाराणामिति गम्यते तद्विहितानुष्ठानमेव यतीनां, एतच्च कर्मक्षयकारणं परममिति गाथार्थः ॥ २४ ॥ पराभिप्रायमाशङ्कय परिहरन्नाहजइ एवं ताकिं पुण अन्नत्थवि सोन होइ नियमेण। पच्छित्तं होइ चिअअणिअमओ अणुस्सरणे॥३२५॥ । यद्येवं कायनिरोध एव तत्र प्रायश्चित्तं तत्किं पुनरन्यत्रापि-भिक्षाटनादिव्यतिरेकेण कायिकागमनादौ असौ-कायनिरोध एव चतुर्विंशतिस्तवानुस्मरणशून्यो न भवति 'नियमेन' अवश्यंतया प्रायश्चित्तमिति?, अत्र गुरुराह-भवत्येव, न च भवति, कुत इत्याह-अनियमे एव 'यद्' यस्मादनुस्मरणे, तथाहि-न चतुर्विंशतिस्तव एव तत्रापि चिन्त्येत, अपि तु यत्किञ्चिकुशलमिति, एतावता च नः प्रयोजनमित्यलं प्रसङ्गेन इति गाथार्थः ॥ २५ ॥ चिंतित्तु जोगमखिलं नवकारेणं तओ उ पारित्ता। पढिऊण थयं ताहे साह आलोअए विहिणा ॥ ३२६ ॥ भिक्खिरिअत्ति दारं गयं ॥ 1 चिन्तायित्वा योगमखिलं-सामुदनिकं नमस्कारेण 'ततश्च' तदनन्तरं पारयित्वा 'णमो अरिहंताण'मित्यनेन ततः पठित्वा 'स्तवमिति'श्चतुर्विंशतिस्तवम् । व्याख्यातं शुद्धिद्वारम् , तद्व्याख्यानाच्चैयाँद्वारम् , अधुनाऽऽलोचनाद्वारमाहततः' चतुर्विशतिस्तवपाठानन्तरं गुरुसमीपं गत्वा ‘साधुः' भावतश्चारित्रपरिणामापन्नः सन् 'आलोचयेद्'भिक्षानिवेदनं | ॥५४॥ Jain Education inte w ww.jainelibrary.org 19 Page #129 -------------------------------------------------------------------------- ________________ R कुर्यात् विधिना प्रवचनोक्तेनेति गाथार्थः ॥ ३६ ॥ तत्र विधिप्रतिषेधरूपत्वात् शास्त्रस्य प्रतिषेधद्वारेणालोचनाविधिमाह- व्याक्षिप्तावक्खित्त पराहुत्ते पमत्ते मा कयाइआलोए।आहारंच करिती नीहारंवा जइ करेइ ॥३२७॥दारगाहा॥ दावनाव्याक्षिप्ते धर्मकथादिना 'पराङ्मुखे अन्यतोमुखे प्रमत्ते विकथादिना, एवम्भूते गुराविति गम्यते, मा कदाचिदालोच लोचनं येत्, तदोषानवधारणसम्भवाद् , आहारं वा कुर्वति सति, असहिष्ण्वकारकादिदोषसम्भवात् , नीहारं वा-मात्रकादौर सापुरीपपरित्यागं वा यदि करोति, शङ्काधरणमरणादिदोषसम्भवादिति गाथार्थः॥ २७॥ उक्तार्थप्रकटनार्थ चाह भाष्यकारः-15 कहणाई वक्खित्ते विगहाई पमत्त अन्नओ व मुहे । अंतर अकारगंवा नीहारे संक मरणं वा॥३२८॥ दारं॥ न व्याख्याता॥ A अवक्खित्तं संतं उवसंतमुवट्ठियं च नाऊणं । अणुनविउं मेहावी आलोएजा सुसंजए ॥ ३२९ ॥ अव्याक्षिप्तं सन्तमुपशान्तमुपस्थितं च ज्ञात्वा अनुज्ञाप्य मेधावी आलोचयेत् सुसंयत इति गाथासमासार्थः ॥ २९॥ व्यासार्थमाह कहणाई अवक्खित्तं कोहादुवसंत वट्रियमुवत्तं । संदिसहत्ति अणुणं काऊण विदिन्न आलोए॥३३०॥दार। पञ्चव.१०81 धर्मकथादिना अव्याक्षिप्तं-निर्व्यापारं, क्रोधादिनोपशान्तं, तदनासेवनेन, उपस्थितम्-उपयुक्तमालोचनाश्नवणे, - हमर ASHTRA Jain Education in For Private & Personal use only Page #130 -------------------------------------------------------------------------- ________________ आलोचना विधिः -4-32 श्रीपञ्चव. तमित्थंभूतं विज्ञाय सन्दिशतेत्येवमनुज्ञां कृत्वा 'वितीर्णे दत्ते प्रस्ताव इति गम्यते ततः 'आलोचयेत' निवे प्रतिदिन- गाथार्थः॥ ३०॥ तच्चैतत्परित्यागतोऽनेन विधिनेत्याहक्रिया २ | णटुं चलं च भासं मूअं तह ढढरं च वजिज्जा । आलोएज सुविहिओ हत्थं मत्थं च वावारं ॥३३१॥ नृत्यं चलं च-चलन् भाषा मौक्यं तथा ढड्डरं च वर्जयेत्, एतत्परित्यागतः आलोचयेत् सुविहितः हस्तं मात्रं च | व्यापारं चेति गाथार्थः ॥ ३१ ॥ व्यासार्थस्तु भाष्यादवसेयः, तच्चेदम्करपायभमुहसीसच्छिहोटुमाईहिं नच्चिअं नाम । दारं । चलणं हत्थसरीरे चलणं कारण भावेण ॥३२॥ करपादधृशिरोऽक्ष्योष्ठादिभिर्तितं नाम आलोचयेत् , करादीनां षण्णां विकारतो न प्रवृत्तः, स्थित्वा धारयतीत्येतन्न कर्त्तव्यं, चलनं हस्तशरीरयोः, सविकारमेतदपि न कार्य, चलनं कायेन भावेन च, कायेन परावर्त्तनं भावेन चारुभिक्षा-1 दोषगूहनमिति गाथार्थः ॥ ३२ ॥ गारस्थिअभासाओ य वजए मुअ ढङ्करं च सरं। आलोए वावारं संसटिअरे य करपत्ते ॥ ३२३ ॥ ___ आलोचयन् गृहस्थभाषाश्च वर्जयेत्, न केवलं नर्त्तितायेव, तथा 'मौक्यम्' अव्यक्तभाषणेन मूकभावं, 'ढड्ढरं च स्वरं' महानिर्घोषं वर्जयेत्, एतत्परित्यागेनालोचयेत्, व्यापार संसृष्टासंसृष्टविपयं करपात्रयोरिति गाथार्थः ॥३३॥ ४ एतदेव स्पष्टयति ASSSSSSऊर कामmania -SCRRC Jain Education internal VI Page #131 -------------------------------------------------------------------------- ________________ Jain Education Inte | एअद्दोसविमुक्का गुरुणो गुरुसंमयस्स वाऽऽलोए। जं जह गहिअं तु भवे पढमाया जा भवे चरमा ॥ ३३४॥ 'एतद्दोषविमुक्त' इति नर्त्तितादिदोषरहितः सन् 'गुरोः' आचार्यस्य 'गुरुसम्मतस्य वा' ज्येष्ठार्यस्य आलोचयेत्, किमि त्याह- 'यद्' ओदनादि 'यथा' येन प्रकारेण डोवादिभाजनादिना गृहीतं, तुशब्द एवकारार्थः, गृहीतमेव भवेत्, न प्रतिषिद्धमालोच्यत इति, कुत आरभ्य इत्यवधिमाह - प्रथमायाः भिक्षाया इति गम्यते आरभ्य यावद् भवेच्चरमा - पश्चिमा भिक्षेति गाथार्थः ॥ ३४ ॥ अपवादमाह– काले अपहुप्पंते उल्बाओ वावि ओहमालोए । वेला गिलाणगस्स व अड्गच्छइ गुरु व उब्बाओ॥ ३३५॥ ard प्रभवति सति 'उद्याओ वावि'त्ति श्रान्तो वा भिक्षाटनेनेति 'ओहमालोए' सामान्येनालोचयेत्, वेला ग्लानस्य वाऽतिगच्छति, गुरुर्वा श्रान्तः श्रुतचिन्तनिकादिनेति सामान्येनालोचयेत्, यदि शुद्धैव ततः प्रथमपश्चिमे सर्वसाधुप्रायो|ग्यमित्यादीति गाथार्थः ॥ ३५ ॥ एतदेव भावयति — | पुरकम्म पच्छकम्मे अप्पे सुद्धे अ ओहमालोए । तुरिअकरणंमि जं से ण सुज्झई तत्तिअं कहए ॥ ३३६ ॥ पुरः कर्म्म पश्चात्कर्मेत्येते प्रथमपश्चिमे प्राभृतके गृह्येते, 'अल्पेऽशुद्धे' इत्यत्राल्पशब्दोऽभाववचनः, अशुद्धाभावे सति सामान्येनालोचयेत्, 'अग्गिलिया पच्छिलिया सेसं साहूण पायोग्गं', त्वरितकरणे यत्तन्न शुद्ध्यति, अशनादीति गम्यते, तावन्मात्रं 'कथयेत्' आलोचयेत्, अन्ये तु व्याचक्षते - पुरः कर्म पश्चात्कर्मग्रहणेन दोषपरिग्रह एव ततश्चाल्पेऽशुद्ध इति ओघालो चना Page #132 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥५६॥ यत्र पुरःकर्मादिदोपा न विद्यन्ते तत्र सामान्येनालोचयेत् ‘अग्गिलिया पच्छिलिया साहुपयोगा' शेषं पूर्ववदिति गाथार्थः ३६ शिरआदि | आलोएत्ता सत्वं सीसं सपडिग्गहं पमजित्ता । उड्डमहे तिरिमि अ पडिलेहे सवओ सवं ॥ ३३७ ॥ प्रमार्जनम् __ इत्थमुत्सर्गतः आलोच्य सर्वसमुदानं तदुत्तरकालं शिरः सप्रतिग्रह प्रमृज्य मुखवस्त्रिकया “सीसं किंनिमित्तं पमज्जिजइ?, किंचि लग्गं भविजा ताहे दाएंतस्स हेट्ठाहुत्तस्स पडिग्गहे पडिज्जा, पडिग्गहो कि पमजिज्जइ ?, तत्थ उवरिं पाणाणि वा। भविजा, पच्छा परिग्गहेण णीणिएणं ते पाणजातिया पिलिज्जन्ति” ऊर्ध्वमधस्तियंगपि च 'प्रत्युपेक्षेत' निरीक्षेत 'सर्वतः सर्व' सर्वासु दिक्षु निरवशेषं, 'उडे किंनिमित्तं ?, घरकोइलओ वा सउणी वा सण्णं वोसिरिजा, उंदरो वा सप्पो वा उवरि लंबिज्जा, एयनिमित्तं, तिरिअं तु मा सुणओ वा मजारो वा चेडरूवं वा धावंतं आवडिजा, हिट्टयं मा खीलओ वा| विसमदारुयं वा होज'त्ति गाथार्थः ॥ ३७ ॥ एतदेव स्पष्टयति ___ उह घरकोइलाई (दार) तिरिअं मजारसाणडिंभाई (दारं)। खीलगदारुगपडणाइरक्खणट्टा अहो पेहे ॥ ३३८ ॥ दारं ॥ ऊर्ध्व गृहकोकिलादि, तत्पुरीपादिपातरक्षणार्थ, पाठान्तरं वा उड्डे पुष्फफलादी, एतदपि मण्डपकादिस्थितानां भवत्येव, ततश्च तत्पातसङ्घटनादिरक्षार्थ, तिर्यङ् मार्जारश्वडिम्भादि, तदापातपरिहरणाय, तथा कीलकदारुकपतनरक्षार्थ, अतः ॥५६॥ प्रेक्षेत, क्रिया सर्वत्रानुवर्तत इति गाथार्थः ॥ ३८ ॥ Jain Education ऊर | Page #133 -------------------------------------------------------------------------- ________________ आहारदर्शनविधिः ओणमओ पवडिजा सिरओ पाणा अओ पमजिजा। एमेव उग्गहमिवि मा संकुडणे तसविणासो॥३३९॥ __ अवनमतः प्रपतेयुः शिरसः प्राणिन इति, अप्राणिनामप्युपलक्षणमेतत् , अतः प्रमार्जयेद्, एवमेव 'अवग्रहेऽपि' प्रतिग्रहेऽपि, ‘मा संकोचे' उद्घाव्यमानपात्रवन्धसङ्कोचे 'त्रसविनाश' इति तल्लग्नत्रसघात इत्यतः प्रमार्जयेदिति गाथार्थः ॥३९॥ गुरोराहारदर्शनविधिमाहकाउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा पडिदंसिजा गुरुसगासे ॥ ३४०॥ | कृत्वा प्रतिग्रहं करतले, अप्रावृत्तोपघातसंरक्षणार्थ, पृष्ठतोऽवलोकनं कृत्वा, अर्द्धं चावनम्य, ततः किमित्याह-भक्तं वा पानं वा प्रतिदर्शयेद् 'गुरुसकाशे' आचार्यसमीपे इति गाथार्थः॥४०॥ ताहे दुरालोइअ भत्तपाणे एसणमणेसणाए उ । अटुस्सासे अहवा अगुग्गहाई उ झाए जा ॥ ३४१ ॥ | 'ततः' तदनन्तरं दुरालोचितभक्तपानयोर्निमित्तमिति गम्यते, एषणानेषणयोर्वा अनाभोगनिमित्तमिति गम्यते, अष्टावुच्छासान्-पञ्चनमस्कारमित्यर्थः, ध्यायतेति योगः, अथवाऽनुग्रहाद्येव 'जइ मे अणुग्गहं कुज्जा साहू' इत्यादि ध्यायेद्, इयं गोचरचर्येति गाथार्थः॥४१॥ विणएण पट्टवित्ता सज्झायं कुणइ तो मुहुत्तागं । एवं तु खोभदोसा परिस्प्तमाई अ होति जढा ॥ ३४२ ॥ आलोअणत्ति दारं गयं ॥ Jan Educativ a tional Page #134 -------------------------------------------------------------------------- ________________ Samanara श्रीपञ्चव. उक्तध्यानानन्तरं 'विनयेन' वन्दनादिना प्रस्थाप्य स्वाध्यायं करोति, ततो मुहूर्त स्वाध्यायमेव, करोतीति वर्तमान स्वाध्यायः प्रतिदिन मण्डली निर्देशस्तुलादण्डमध्यग्रहणन्यायतः त्रिकालगोचरसूत्रसङ्ग्रहार्थः, स्वाध्यायकरणे गुणमाह-एवं तु स्वाध्यायकरणेन 'क्षोभक्रिया २ निमन्त्रणं दोषाः' वातादिधातुक्षोभापराधाः 'परिश्रमादयः' स्वाङ्गिका भवन्ति 'जढा' परित्यक्ता इति गाथार्थः॥४२॥ ॥५७॥ RI दुविहो अहोइ साहू मंडलिउवजीवओ अइअरोअ। मंडलिउवजीवंतो अच्छइ जा पिंडिआ सवे ॥३४॥ द्विविधश्चासावपि साधुः, कतमेन द्वैविध्येनेत्याह-मण्डल्युपजीवकश्चेतरश्च-अनुपजीवकश्च, उपजीवको-मण्डलीभोक्ता II अनुपजीवकः-कारणतः केवलभोक्ता, तत्र 'मण्डलिमुपजीवन्' मण्डल्युपजीवकः तावत्तिष्ठति गृहीतसमुदान एव याव-18 त्पिण्डिताः सर्वे-तन्मण्डलिभोक्तार इति गाथार्थः॥ ४३ ॥ इअरो संदिसहत्ति अ पाहुणखमणे गिलाण सेहे ।अहरायणिअंसवे चिअत्तेण(त)निमंतए एवं ॥३४४॥ इतरो' मण्डल्यनुपजीवकः सन्दिशतेति च गुरुं आपृच्छय तद्वचनात् प्राघूर्णकक्षपकग्लानशिष्यकांश्च 'यथारत्नालाधिक' यथाज्येष्ठार्यतया सर्वान् 'चियत्तेणं'ति भावतो मनःप्रीत्या निमन्त्रयेत् , एवमाग्रहत्यागः समानधार्मिकवात्सल्यं च कृतं भवतीति गाथार्थः ॥ ४४ ॥ दिन्ने गुरूहि तेहिं सेसं भुंजेज गुरुअणुण्णाओ । गुरुणा संदिट्टो वा दाउं सेसं तओ भुंजे ॥ ३४५॥ ___ तत्र यदि प्राघूर्णकादयोऽर्थिनस्तत आगत्य गुरोनिवेदयति, ततश्च गुरुः प्राघूर्णकादिभ्यो ददाति, इत्थं दत्ते गुरुभिः Jain Education Int l For Private & Personal use only Page #135 -------------------------------------------------------------------------- ________________ Jain Education Intern 'तेभ्यः' प्राघूर्णकादिभ्यः शेषं भुञ्जीत गुर्वनुज्ञातः सन् अथ कथञ्चिदक्षणिको गुरुः ततो गुरुणा सन्दिष्टो वा सन् दत्त्वा विधिभ प्राघूर्णकादिभ्यः शेषं ततो भुञ्जीत, शेषमिति न तेभ्य उद्धरितमेव किं त्वप्रधानमपि शेषमुच्यते, यथोक्तं- 'सेसावसेसं ४ तयोः श्रेठिद्विकोलभऊ तवस्सी' इति गाथार्थः ॥ ४५ ॥ यदि तु नेच्छति कश्चित् तत्र का वार्त्तेत्याहदाहरणं | इच्छिज्ज न इच्छिज्ज व तहवि अ पयओ निमंत साहू । परिणाम विसुद्धीए निज्जरा होअगहिएऽवि ॥ ३४६ ॥ इच्छेत् नेच्छेद्वा यद्यप्येवं तथापि च 'प्रयतो' यत्नपरः सन् निमन्त्रयेत् 'साधून्' निर्वाणसाधकानेव, किमित्येतदेवमित्याह- यस्मात्परिणामविशुद्धयैव निमन्त्रणकालभाविन्या निर्जरा भवत्यगृहीतेऽपीति गाथार्थः ॥ ४६ ॥ व्यतिरेकमाह| परिणाम विसुद्धीए विणा उ गहिएऽवि निज्जरा थोवा । तम्हा विहिभत्तीए छंदिज तहा वि (चि) अत्तिज्जा३४७ परिणामविशुद्ध्या विना तु गृहीतेऽप्यशनादौ प्राघूर्णकादिभिः निर्जरा स्तोका, न काचिदित्यर्थः यस्मादेवं तस्माद्विधिभक्तिभ्यां छन्दयेत्-निमन्त्रयेत्, तथा च न लाटपञ्जिकामात्रं कुर्यादिति गाथार्थः ॥ ४७ ॥ एतदेवोदाहरणतः स्पष्टयति-आहरणं सिट्टिदुगं जिणंदपारणगऽदाणदाणेसु । विहिभत्तिभावऽभावा मोक्खंगं तत्थ विहिभत्ती ॥ ३४८ ॥ उदाहरणमत्र 'श्रेष्ठद्वयं' जीर्णश्रेष्ठी अभिनवश्रेष्ठी च, जिनेन्द्रपारणकादानदानयोरिति, अदाने दाने च विधिभक्तिभावाभावात्, एकत्र विधिभक्त्योर्भावः अन्यत्राभावः, मोक्षाङ्गं तत्र विधिभक्ती, न तद्रहितं दानमपीति गाथार्थः ॥ ४८ ॥ एतदेव स्पष्टयति Page #136 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥५८॥ सालिवासठाणं समरे जिण पडिम सिट्टिपासणया|अइभत्ति पारणदिणे मणोरहो अन्नहिं पविसे ॥३४९॥ विधिभ त्योःश्रेजा तत्थ दाण धारा लोए कयपुन्नउत्ति अ पसंसा।। ष्ठिद्विको केवलिआगम पुच्छण को पुण्णो ? जिण्णसिद्धित्ति ॥ ३५० ॥ युगलं ॥ दाहरणं एगया भगवं महावीरे विहरमाणे वेसालाए वासावासं ठिए, तत्थ य अणुण्णविय ओग्गहं समरेत्ति-देवउले पडिमाए| ठिए, से य पडिमाए ठिए जिण्णसेट्टिणा दिवे, तं च दहण अतीव से भत्ती समुप्पणा, अहो ! भगवतो सोमया णिप्पकंपयत्ति, अहिंडणेण विण्णाओ चाउम्मासिगो अभिग्गहो सिट्ठिणा, अइक्कंता चत्तारि मासा, पत्तो पारणगदिवसो, दिट्ठो य भिक्खागोयरं पति चलिओ भगवं, समुप्पण्णो सिद्विस्स मणोरहो-अहो धण्णो अहं जदि मे भगवं गेहे आहारगहणं करेइ, गओ तुरिओ गेहं अप्प(णो, प) वड्डमाणसंवेगो य भगवओ आगमणं पलोइ पवत्तो, भगवंपि अदीणमणो गोयरद्वितीए अहिणवसिहिगेहं पविट्ठो, तेणऽविय भगवंतं पासिऊण जहिच्छाए दवावियं कुम्मासादिभोयणं, पत्तविसेसओ समुन्भूयाणि दिवाणि, अद्धतेरसहिरण्णकोडीओ निवडिया वसुहारा, कयपुण्णोत्ति पसंसिओ लोएहिं अहिणवसिट्ठी, जिण्णसेट्ठीऽवि ॥ ५८ . भगवओ पारणयं सुणेऊण न पविट्ठो मे भगवं गेहंति अवठियपरिणामो जाओ, गओ य भगवं खितंतरं, आगओ य. पासावञ्चिज्जो केवली तंमि चेव दिवसे वेसाली, मुणिओ य लोगेण, निग्गओ तस्स वंदणवडियाए, वंदिऊण य वसुधारावृत्तंतविम्हिएण लोएण पुच्छिओ केवली, भगवं! इमीए नगरीए अज 'को पुण्णोत्ति?' को महंतपुण्णसंभारजणेण Jain Education in Page #137 -------------------------------------------------------------------------- ________________ धर्मो मङ्गलादिआ त्मानु शास्तिः SARऊकम कयत्थोत्ति?, भगवया भणियं-जिण्णसेवित्ति, लोगेण भणियं-ण भगवओ तेण पारणगं कयं, न य तस्स गेहे वसुहारा निवडिया, ता कहमेयमेवं ?, भगवया भणियं-कयं चेव भावेण, अविय-ईदिसो तस्स कुसलपरिणामो आसि जेण जइ थेववेलाए तित्थगरपारणगवुत्तंतं न सुणतो अओ पवड्डमाणसंवेगयाए सिद्धिं पाविऊण केवलंपि पावितो, अवियपावितेण सड्ढाइएण निरुवयं सोक्खं पायं, अओ महंतपुण्णसंभारजणेण सो कयत्थोत्ति, पारणगकारगस्स तु अहिणवसिद्विस्स ण तारिसो परिणामो, अतोण तहा कयत्थो, वसुहारानिवडगंचएगजम्मियं थेवं पओयणतिगाथाद्वयार्थः॥४९॥५०॥ इअरे उ निअटाणे गंतूणं धम्ममंगलाईअं । कट्ठति ताव सुत्तं जा अन्ने संणिअहंति ॥ ३५१ ॥ 'इतरे तु' मण्डल्युपजीवकाः निजस्थाने उपवेशनमाश्रित्य गत्वा, किमित्याह-धर्ममङ्गलादि कर्षन्ति' पठन्ति तावत्सूत्र यावदन्ये-साधवः सन्निवर्तन्त इति गाथार्थः ॥५१॥ धर्ममङ्गलादीत्युक्तं तदाहधम्मं कहण्ण कुजं संजमगाहं च निअमओ सवे । एदहमित्तं वऽपणं सिद्धं जं जंमि तित्थम्मि ॥३५॥ 'धर्म मिति धर्ममङ्गलकं 'कहण्ण कुजमिति तदनन्तराध्ययनं संजमगाहं चेति तृतीयाध्ययनगाथां च 'संजमे सुविअपाण'मित्यादिलक्षणां नियमतः सर्वे पठन्ति, एतावन्मानं वा अन्यत् सूत्रं सिद्धं यद् यस्मिंस्ती-ऋषभादिसम्बन्धिनि तन्नियमतः सर्वे पठन्तीति गाथार्थः॥५२॥ दिति तओ अणुसद्धिं संविग्गा अप्पणा उ जीवस्स । रागद्दोसाभावं सम्मावायं तु मन्नंता ॥ ३५३॥ SSSSSSSSSS Jan Educatio n al . www.ininelibrary.org Page #138 -------------------------------------------------------------------------- ________________ * भोजनम् **** श्रीपञ्चव. 13 ददति 'ततः' स्वाध्यायानन्तरं 'अनुशास्ति' स्वोपदेशलक्षणां 'संविग्ना' मोक्षाभिलाषिणः सन्तः आत्मनैव जीवस्य-आत्मना आत्मानुप्रतिदिन- एव, किमित्यत्राह-रागद्वेषाभाव मिति रागद्वेषाभावविषयं सम्यग्वादं मन्यमाना इति गाथार्थः॥५३॥ अनुशास्तिमाह शास्तिः क्रिया २ वायलीसेसणसंकडंमि गहणंमि जीव! न हु छलिओ। इहि जहन छलिजसि भुंजतो रागदोसेहि॥३५४॥ निग्धादि॥ ५९॥ द्विचत्वारिंशदेषणासङ्कटे इति-आकुले गहने हे जीव ! भिक्षाटनं कुर्वन् नासि छलितः-न व्यंसितोऽसि, तदिदानी यथा । न छल्यसे भुञ्जानो रागद्वेषाभ्यां तथाऽनुष्ठेयमिति गाथार्थः ॥ ५४॥ रागदोसविरहिआ वणलेवाइउवमाइ भुंजंति । कहित्तु नमोकारं विहीए गुरुणा अणुन्नाया ॥ ३५५॥ ततश्च रागद्वेषविरहिताः सन्तः व्रणलेपाद्युपमया-'व्रणलेपाक्षोपाङ्गव'दित्यादिलक्षणया भुञ्जते, 'कड्डेत्तु णमोकार'मिति पठित्वा नमस्कारं 'विधिना' वक्ष्यमाणलक्षणेन भुञ्जते, सन्दिशत पारयाम इत्यभिधाय गुरुणाऽनुज्ञाताः सन्त इति गाथार्थः ॥ ५५ ॥ विधिमाहनिद्धमहुराइ पुदि पित्ताईपसमणट्टया भुंजे । बुद्धिवलवद्धणट्टा दुक्खं खु विगिचिउं निद्धं ॥ ३५६ ॥ ॥ ५९॥ स्निग्धमधुरे' निस्यन्दनपायसादिरूपे 'पूर्वम्' आदौ पित्तादिप्रशमनार्थ भुञ्जीत, आदिशब्दात् वातादिपरिग्रहः, तदनु । ४. अम्लद्रव्यादीनेि, प्रयोजनान्तरमाह-बुद्धिबलवर्द्धनार्थ, न हि बुद्धिबलरहितः परलोकसाधनं कर्तुमलमिति, तथा दुःखं च परित्यक्तं, स्थण्डिलेऽपि सत्त्वव्यापत्तिसम्भवादिति गाथार्थः॥५६॥ अत्रैव विधिविशेषमाह ** * *** Jan Education in Page #139 -------------------------------------------------------------------------- ________________ ग्रहणविधिः अह होज निद्धमहुराई अप्पपरिकम्मसपरिकम्मेहिं । भोत्तूण निद्धमहुरे फुसिअ करे मुंचाहाकडए ३५७/४ * अथ भवेतां स्निग्धमधुरे-उक्तस्वरूपे अल्पपरिकर्मसपरिकर्मयोः पात्रयोः तथाऽप्ययं न्यायः, भुक्त्वा स्निग्धमधुरे पूर्वमेव तदनु स्पृष्ट्वा-करान्निर्लेपान् कृत्वा 'मुंचऽहागडए'त्ति प्रवर्तयेद् भोजनक्रियां प्रति यथाकृतानि, संयमगौरवख्या|पनार्थमेतदिति गाथार्थः॥ ५७ ॥ भोजनग्रहणविधिमाह कुकुडिअंडगमित्तं अहवा खुड्डागलंबणासिस्स।। लंवणतुल्ले ( मित्तं ) गेण्हइ अविगिअवयणो उ रायणिओ ॥ ३५८॥ इह ग्रहणकाले कुक्कुट्यण्डकमात्रं कवलमिति गम्यते, अथवा क्षुल्लकलम्बनाशिनः पुंसः 'लम्बनमात्रं' कवलमात्रं गृह्णाति 'अविकृतवदन एवं' स्वभावस्थमुखो 'रत्नाधिको' ज्येष्ठार्योऽन्यभक्त्यर्थमिति गाथार्थः ॥ ५८ ॥ गहणे पक्खेवंमि अ सामायारी पुणो भवे दुविहा । गहणं पायंमि भवे वयणे पक्खेवणं होइ ॥ ३५९॥ | ग्रहणे लम्बनकस्य प्रक्षेपे च वदने एतद्विषया सामाचारी, स्थितिरित्यर्थः, पुनर्भवति द्विविधा, ग्रहणं पात्रे भवेत् , भाजनान्नान्यत्र इत्यर्थः, वदने प्रक्षेपो भवति, न तु गृहीत्वाऽन्यत्र पुनर्ल(भ)क्षणार्थमिति गाथार्थः ॥५९॥ ग्रहणविधिमाह__ पयरगकडछेएणं भोत्तवं अहव सीहखइएणं । एगेणमणेगेहि अ वजित्ता धूमइंगालं ॥ ३६० ॥ 3256****SHAISASTER Jain Education inte Page #140 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥६ ॥ प्रक्षेपविधि: प्रतरककटच्छेदेन भोक्तव्यम् , अथवा सिंहभक्षितेन तत्र भोक्तव्यमिति, ग्रहणविधिपुरस्सरं प्रक्षेपविधिमाह, एकेनेत्थं धूमाङ्गारी भोक्तव्यम् , अनेकैस्तु कटकं-कटकवर्ज वर्जयित्वा 'धूमाङ्गार मिति वक्ष्यमाणलक्षणं धूममगारं चेति, अत्रायं वृद्धसम्प्रदायः-'कडगच्छेदो नाम जो एगाओ पासाओ समुद्दिसइ ताव जाव उबट्टो, पयरेणमेगपयरेणं, सीहक्खइएणं सीहो जत्तो आरभेति तत्तो चेव निट्ठवेति, एवं समुद्दिसियवं, एयं पुण एगाणिउ (यस्स) तिसुवि, मंडलियस्स कडओ णस्थि, अरत्तेणं अदुद्वेणं चेति गाथार्थः॥ ६०॥ प्रक्षेपसामाचारीमभिधित्सुराहअसुरसरं अचबचबं अदुअमविलंबिअं अपरिसार्डि।मणवयणकायगुत्तो भुंजइ अह पक्खिवणसोही ३६१ ___ असुरकसुरं तथाविधद्रवभोजनवत् अचवचवं तथाविधतीक्ष्णाभ्यवहारवद् अद्रुतम्-अत्वरितम् 'अविलम्बितम्', M अमन्थरम् 'अपरिसार्टि' परिसाटीरहितं मनोवाक्कायगुप्तः सन् भुञ्जीत अथ प्रक्षेपविधिरिति गाथार्थः ॥ ६१॥ धूमादि । व्याचिख्यासयाऽऽहरागेण सइंगालं दोसेण सधूमगं मुणेअवं । रागदोसविरहिआ भुंजंति जई उ परमत्थो ॥ ३६२ ॥1 रागेण भुञ्जानस्य साङ्गारं, चारित्रेन्धनस्य दग्धत्वाद् , द्वेषेण सधूमं मन्तव्यं, चारित्रेन्धनस्यैव दाहं प्रत्यारब्धत्वाद् , रागद्वेषविरहिता भुञ्जन्ते यतय इति 'परमार्थो' वाक्यभावार्थ इति गाथार्थः ॥ ६२ ।। किमित्येतदेवमित्याहजइभागगया मत्ता रागाईणं तहा चओ कम्मे । रागाइविहुरयाऽवि हु पायं वत्थूण विहुरत्ता ॥ ३६३ ॥ Jain Education inte Page #141 -------------------------------------------------------------------------- ________________ - % यावद्भागगता मात्रा उत्कर्षमपेक्ष्य रागादीनां तथा चयः कर्मणि, तत्त्वत स्तन्निवन्धनत्वात् तस्याः, अतस्तद्वैधुर्ये यति भोजनकातव्यमिति वाक्यार्थः, रागादि विधुरतापि प्रायो, न तु नियमेनैव, कथमित्याह-'वस्तूनाम्' ओदनादीनां विधुरत्वाद्, करणानि गा. इत्येतेषु सुन्दरेष्वेवातितरां यत्नः कार्य इति गाथार्थः ॥ ६३ ॥ प्रायोऽनियमेनेत्युक्तम् , अधुना नियमनिमित्तमाह ३६५-९ निअमेण भावणाओ विवक्खभूआओं सुप्पउत्ताओ। होइ खओ दोसाणं रागाईणं विसुद्धाओ ॥३६४॥3 । 'नियमेन' अवश्यतया भावनायाः सकाशात् , किंविशिष्टाया इत्याह-विपक्षभूतायाः' वैराग्यादिरूपायाः, न प्रयोगमात्रादित्याह-सुप्रयुक्तायाः, किमित्याह-भवति क्षयो दोषाणां रागादीनां विशुद्धाया भावनायाः सकाशादिति गाथार्थः॥६॥ अकारणे न भोक्तव्यमिति भोजनकारणान्याहवेअण वेआबच्चे इरिअट्ठाए असंजमट्टाए। तह पाणवत्तिआएँ छटुंपुण धम्मचिंताए ॥ ३६५॥ दारगाहा ॥ । 'वेदने ति वेदनोपशमनाय वैयावृत्त्यार्थ ईयार्थ वा संयमार्थ वा तथा 'प्राणप्रत्यय मिति प्राणनिमित्तं षष्ठं पुनः धर्मचिन्तया भुञ्जीतेति गाथार्थः ॥ ६५ ॥ एतदेव स्पष्टयति णत्थि छहाए सरिसा वेअण भुजिज तप्पसमट्ठा । दारं । छुहिओ वेआवच्चं न तरइ काउं तओ भुंजे ॥ ३६६ ॥ दारं । 8-%% %% % पञ्चव.११ % Jan Education a l LLE www.ininelibrary.org % Page #142 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ६१ ॥ Jain Education Int ईरिअं च न सोहिज्जा । दारं । पेहाईअं च संजमं काउं । दारं । थामो वा परिहायइ । दारं । गुणणुप्पेहासु अ असत्तो ॥ ३६७ ॥ दारं ॥ नउ वण्णाइनिमित्तं एत्तो आलंबणेण वऽण्णेणं । तंपि न विगइविमिस्संण पगामं माणजुत्तं तु ॥ ३६८ ॥ नास्ति क्षुधा - बुभुक्षया सदृशी वेदनेति भुञ्जीत तद्वेदनोपशमाय, तद्भावे आर्त्तध्यानादिसम्भवात्, तथा 'छुहिओ त्ति बुभुक्षितो वैयावृत्त्यं न शक्नोति कर्त्तुमित्यतो भुञ्जीत, कर्त्तव्यं च वैयावृत्त्यं, निर्जरा हेतुत्वादिति गाथार्थः ॥ ६६ ॥ 'ईर्ष्या चे' ती र्यापथिकां च न शोधयतीति भुञ्जीत, प्रत्युपेक्षणादिकं वा संयमं कर्त्तुं न शक्नोतीति भुञ्जीत, तथा 'थामो व'त्ति प्राणलक्षणः परिभ्रश्यतीति भुञ्जीत, 'गुणनानुप्रेक्षयोवें'ति परावर्त्तनार्थानुस्मरणयोर्वा अशक्त इत्येभिरालम्बनैर्भुञ्जीत ॥ ६७ ॥ व्यतिरेकमाह - ' नउ वेत्यादि सूचागाथा, नतु वर्णादिनिमित्तं भुञ्जीत, आदिशब्दाद्वलपरिग्रहः, 'एत्तोत्ति अतो- वेदना - देरालम्बनेन वाऽन्येन भुञ्जीत, तदपि शुद्धालम्बने 'न विकृतिविमिश्रं' न क्षीरादिरसोपेतं न प्रकामं - मात्रातिरिक्तं, किन्तु मानयुक्तमेव भुञ्जीतेति गाथार्थः ॥ ६८ ॥ एतदेव स्पष्टयति जे वण्णाइनिमित्तं एत्तो आलंवणेण वऽन्नेणं । भुंजंति तेसि बंधो नेओ तप्पच्चओ तो ॥ ३६९ ॥ ये वर्णादिनिमित्तम् अतो-वेदनोदः आलम्बनेन वाऽन्येन भुञ्जते तेषां बन्धो विज्ञेयः 'तत्प्रत्यय' इत्यशुभवर्णाद्यालम्वनप्रत्ययः तीव्र इति गाथार्थः ॥ ६९ ॥ तदपि न विकृतिविमिश्रमित्युक्तम्, अतो विकृतौ दोषमाह - भोजनकारणानि गा. ३६५-९ ॥ ६१ ॥ Page #143 -------------------------------------------------------------------------- ________________ 545%A विगई विगईभीओ विगइगयं जो उ भुंजए साह । विगई विगयसहावा विगई विगयं वला णेइ ॥३७॥ २ विकृतेः| 'विकृति मिति चेतोविकृतिमाश्रित्य 'विगतिभीतो' दुर्गतिभीतः सन् , दुष्टाच्चेतसः कुगतिरिति मन्यमान इत्यर्थः, पाः स्वरूपं च गा. 'विकृतिगत'मित्यत्र चेतोविकृतिहेतुत्वाद् विकृतिः-क्षीरादिरूपा परिगृह्यते तद्गतं-तज्जातं गतविकृति वा-1 विकृतिमिश्रं यस्तु भुते साधुः, स किमित्यत्राह-'विकृतिः' क्षीरादिलक्षणा 'विकृतिस्वभावा' चेतोविकारस्वभावा, यतश्चैवमतो विकृतिः प्रयुज्यमाना विगति बलान्नयति, तत्कारणपोषणादिति गाथार्थः ॥७॥ साम्प्रतं विकृतिस्वरूपमाहखीरं दहि नवणीयं घयं तहा तिल्लमेव गुड मजं । महु मंसं चेव तहा ओगहिमगं च दसमी तु ॥ ३७१ ॥3 गोमहिसुट्टिपसूणं एलग खीराणि पंच चत्तारि । दहिमाइआई जम्हा उद्दीणं ताणि नो इंति ॥ ३७२ ॥ |चत्तारि हुंति तिल्ला तिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाइं डोलाईणं न विगईओ ॥ ३७३॥ दवगुडपिंडगुला दो मजं पुण कट्टपिटुनिष्फन्नं । मच्छिअ-पोत्तिअ-भामरभेअंच तिहा महुं होइ ॥३७४॥ जलथलखहयर मंसं चम्मं वस सोणिअंतिभेअंपि। आइल्ल तिपिण चलचल ओगाहिमगाइ विगई ओ ॥ ३७५ ॥ सेसा ण हुंति विगई अजोगवाहीण ते उ कप्पति । परि जंति न पायं जं निच्छयओ न नजंति ॥३७६॥ %A4A4%955 4 % Jain Education in For Private & Personal use only Page #144 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ 2055 एगेण चेव तवओ पूरिजइ पूअएण जो ताओ।बीओवि स पुण कप्प इ निविगइ अलेवडो नवरं ॥३७७॥ विकृतेर्दोदहिअवयवो उ मंथू विगई तकं न होइ विगईओ। खीरं तु निरावयवं नवणीओगाहिमं चेव ॥ ३७८॥ पाः स्वरू पंच गा. घयघट्टो पुण विगई वीसंदणमो अ केइ इच्छंति । तिल्लगुलाण निविगई सूमालिअखंडमाईणि ॥३७९॥ ३७०-८० मज महुणो ण खोला मयणा विगईओं पोग्गले पिंडो।। रसओ पुण तदवयवो सो पुण नियमा भवे विगई ॥ ३८० ॥ क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यं मधु मांसमेव च तथा उग्राहिमकं च दशमीति एषा विकृतिसङ्ख्येति गाथापदानि ॥ ७१॥ पदार्थ त्वाह-गोमहिष्युष्टीपशूनां एडकानां च सम्बधीनि क्षीराणि पञ्च विकृतयः, न शेषाणिमानुषीक्षीरादीनि, तथा 'चत्वारि दध्यादीनि' दधिनवनीतघृतानि च चत्वार्येव गवादिसम्बन्धीनि, यस्मादुष्ट्रीणां 'तानि' दध्यादीनि न भवन्ति, महुडभावादिति गाथार्थः ॥ ७२ ॥ चत्वारि भवन्ति तैलानि तिलातसीकुसुम्भसर्षपाणां सम्बन्धीनि विकृतयः, शेषाणि डोलादीनां सम्बन्धीनि न विकृतय इति, डोलानि-मधुकफलानीति गाथार्थः ॥ ७३ ॥४॥ ६२॥ द्रवगुडपिण्डगुडौ द्वौ, ककबपिण्डावित्यर्थः, मद्यं पुनः काष्ठपिष्टनिष्पन्नं सीधुसुरारूपं, माक्षिकपोत्तिकभ्रमरभेदं च त्रिधा मधु भवति विकृतिरिति गाथार्थः॥ ७४ ॥'जलस्थलखचरमांस' चरशब्दः प्रत्येकमभिसम्बध्यते, जलचरस्थलचर W Jan Education inte ww.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ Jain Education Inter खेचरमांसं चर्मवसाशोणितं त्रिधैतदपि विकृतिरिति योगः, तथा 'आद्यत्रयचलचलोद्ग्राहिमकानि च' वक्षणभृततवकप क्वानि त्रीण्येव घारिकावटका दीनि विकृतिरिति गाथार्थः ॥७५॥ 'शेषाणि चतुर्थघानादारभ्य न भवन्ति विकृतयः, 'अयोगवाहिनां साधूनाम्' अविशेषतो निर्विकृतिकपरिभोक्तृणां तानि कल्पन्ते, न तत्र कश्चिद्दोषः, परिभुज्यन्ते न प्रायः तथाऽप्यनेन कारणेन, यत् निश्चयतो न ज्ञायन्ते कथमेतानि व्यवस्थितानि इति गाथार्थः ॥ ७६ ॥ एकेनैव तवकः पूर्यते पूपकेन यत् ततः -पूपकात् द्वितीयोऽपि निर्विकृतिकस्य कल्पते, असौ लेवाटको नवरमिति गाथार्थः ॥ ७७ ॥ विधिशेषमाह - दध्यवयवस्तु मस्तु विकृतिर्वर्त्तते, तक्रं न भवति विकृतिस्तु, क्षीरं तु निरवयवम्-एकमेव, नवनीतोग्रामिके च निरवयवे इति गाथार्थः ॥ ७८ ॥ घृतघट्टः पुनर्विकृतिः घृतघट्टो - महियाडुवं, विस्यन्दनं च केचि - दिच्छन्ति विष्यन्दनं 'अद्धनिद्दड घयमज्झछूढ तंदुल निष्फण्णं' तिलगुडयोरविकृतिः 'सुकुमारिकाखण्डादीनि' सुकुमारिका-सस्तितीया खण्डा आदिशब्दात् सकरमच्छंडियादीणित्ति गाथार्थः ॥ ७९ ॥ मद्यमधुनोर्न खोलमदने विकृती, तथा पुद्गले पिण्डो न विकृतिः, पिंडोत्ति कालिज्जं, रसकः पुनस्तदवयवो - मांसावयवः स पुनर्नियमाद् भवेद्विकृति - रिति गाथार्थः ॥ ८० ॥ प्रासङ्गिकमाह - | खज्जूरमुद्दियादाडिमाण पिच्छु चिंचमाईणं । पिंडरसय न विगइओ नियमा पुण होंति लेवकडा ॥ ३८१ ॥ खर्जूरमुद्रिकादाडिमानामिति, मृद्वीका - द्राक्षा, तथा पिलिक्षचिञ्चादीनामिति, चिंचाओ-अंबिलिकाओ, पिण्डरसौ न विकृती भवतः, नियमात्पुनर्भवतः लेपकृताविति - लेवडगत्ति गाथार्थः ॥ ८१ ॥ खर्जूरमृद्वीकादयः गा. ३८१ Page #146 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. एत्थं पुण परिभोगो निविइआणंपि कारणाविक्खो। उक्कोसगदवाणं न तु अविसेसेण विन्नेअं॥३८२॥ कारणे विप्रतिदिन कृतिभोगः क्रिया २ ___ अत्र पुनः-विकृत्यधिकारे परिभोगो निर्विकृतिकानामपि-खण्डादीनां कारणापेक्षः, कारणं शरीरासंस्तरणं, उत्कृष्टद्र अन्यथा व्याणां रसाद्यपेक्षयैव, न त्वविशेषेण विज्ञेयः परिभोग इति, एतदुक्तं भवति-'आवण्णनिविगइयस्स असहुणो परिभोगो, दोषः गा. इंदियजयत्थं निविगतियस्स न परिभोगो"त्ति गाथार्थः ॥ ८२ ॥ ओघतो विकृतिपरिभोगदोषमाह ३८२-७ विगई परिणइधम्मो मोहो जमुद्दिजए उदिपणे ।सुट्ठवि चित्तजयपरो कहं अकजे न वहिहिई ? ॥३८॥ 2 विकृतिः परिणतिधर्मः, कीदृगित्याह-मोहो यत् उदीर्यते, ततः किमित्याह-उदीर्णे च मोहे सुष्ठापि चित्तजयपरः ला प्राणी कथं अकार्ये न वर्त्तिष्यते ? इति गाथार्थः ॥ ८३ ॥ दावानलमज्झगओ को तदुवसमट्टयाएँ जलमाई। संतेऽवि न सेविजा मोहानलदीविए उवमा ॥३८४॥ दावानलमध्यगतः सन् कस्तदुपशमार्थ जलादीनि सन्त्यपि न सेवेत ?, सर्व एव सेवेत इत्यर्थः, मोहानलदीप्तेऽप्युपमेति, जलादिस्थानीया योषितः सेवेत इति गाथार्थः ॥ ८४ ॥ अतिप्रसङ्गनिवृत्त्यर्थमाहहै एत्थ रसलोलुआए विगई न मुअइ दढोऽवि देहेणं । जो तं पइ पडिसेहो दट्टवो न पुण जो कज्जे ॥ ३८५॥४॥६॥ अत्र प्रक्रमे रसलोलुपतया कारणेन विकृति न मुञ्चति दृढोऽपि देहेन यस्तं प्रति प्रतिषेधो विकृतेर्द्रष्टव्यः, न पुनर्यः। कार्ये न मुञ्चतीति गाथार्थः ॥ ८५ ।। एतदेवाह Jain Education in al Page #147 -------------------------------------------------------------------------- ________________ ९० अभंगेण व सगडं न तरइ विगई विणाऽवि जो साहू । सो रागदोसरहिओ मत्ताएँ विहीऍ तं सेवे ॥३८६॥ पात्रधावB अभ्यङ्गनेव शकटं न शक्नोत्यात्मानं यापयितुं विकृति विना तु यः साधुः सः इत्थंभूतो रागद्वेषरहितः सन् मात्रया नविधिः - 'विधिना' कायोत्सर्गादिलक्षणेन तां सेवेत इति गाथार्थः ॥ ८६ ॥ 'मानयुक्त'मित्युक्तं तदाह गा.३८८पडुपण्णऽणागए वा संजमजोगाण जेण परिहाणी। नवि जायइ तं जाणसु साहुस्स पमाणमाहारं ॥ ३८७ ॥ भुंजणत्ति दारं गयं । 'प्रत्युत्पन्न' इति वर्तमाने 'अनागते वा एष्ये 'संयमयोगानां' कुशलव्यापाराणां येन परिहाणिर्न जायते, तत्पुट्टतया क्षुधा वा, तं जानीध्वं साधोः 'प्रमाणमाहार'मिति प्रमाणयुक्तमिति गाथार्थः ॥ ८७॥ मूलद्वारगाथायां भोजनद्वार-18 मुक्तम् , अधुना पात्रधावनद्वारव्याचिख्यासयाऽऽहअह भुंजिऊण पच्छा जोग्गा होऊण पत्तगे ताहे । जोग्गे धुवंति वाहिं सागरिए नवरमंतोऽवि ॥३८॥ ___ 'अथे'त्युपन्यासार्थे भुक्त्वा पश्चात-तदनन्तरं योग्या भूत्वा-करादिनिरवयवादिना उचिता भूत्वा पात्रकाणि 'ततः' ४ तदनन्तरं योग्यानि निरवयवादिनैव प्रकारेण 'धावन्ति' समयपरिभाषया त्रेप्यतीत्यर्थः 'बहिः' मण्डलभूमेरन्यत्र, |सागारिके सत्युपघातसंरक्षणार्थ नवरमन्तोऽपि-अभ्यन्तरेऽपि धावन्तीति गाथार्थः ॥८८॥ केन विधिनेत्याह Jan Education Integral | Page #148 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रति दिनक्रिया २ ॥ ६४॥ अच्छदवेणुवउत्ता निरवयवे दिति तेसु कप्पति। नाऊण व परिभोगं कप्पं ताहे पवडिंति ॥ ३८९ ॥ प्रच्छन्नभोRI 'अच्छद्रवेण' स्वच्छोदकेनोपयुक्ताः सन्तः, अवयवकल्पयोर्दत्तावधाना इति भावः, निरवयव इति जातावेकवचनं जनम् गा. ततश्च निरवयवेषु ददति 'तेषु' भाजनेषु कल्पत्रयं समयप्रसिद्धं, ज्ञात्वा वा परिभोगमाधाकादेः कल्पं ततः प्रवर्द्धयन्ति, ३९१-२ सदोषतापरिख्यापनेन गार्यपरिहरणार्थमिति गाथार्थः ॥ ८९॥ विधिशेषमाहअंतो निरवयवि चि बिअतिअकप्पेऽविबाहि जड पेहो। अवयवमंतजलेणं तेणेव करिजते कप्पे ॥३९० | अन्तः-मध्ये निरवयव एव, पात्र इति गम्यते, द्वितीयतृतीयकल्पेऽपि प्रस्तुते बहिर्यदि प्रेक्षेत कथञ्चिदवयवं ततोऽन्तर्जलेन तेनैव गृहीतेन कुर्यात् तत्कल्पाद् बहिः, न पुनस्तद्भङ्गभयादन्यत्र गृह्णीयादिति गाथार्थः ॥९॥ यदुक्तं 'योग्यानि धावन्ति बहि'रित्यत्र कश्चिदाह-इत्थं सति तेऽत्र भुञ्जते प्रच्छन्न इत्यापन्नं, तदत्र किं प्रयोजनमिति प्रयोजनमाहपच्छन्ने भोत्तवं जइणा दाणाओं पडिनिअत्तेणं । तुच्छगजाइअदाणे बंधो इहरा पदोसाई ॥३९१॥ 'प्रच्छन्ने' विजने भोक्तव्यं, केनेत्याह-'यतिना' प्रव्रजितेन, किंविशिष्टेनेत्याह-दानात् प्रतिनिवृत्तेन, पुण्यपापक्षयार्थिना |॥ ६४॥ मुमुक्षुणेत्यर्थः, अप्रच्छन्नभोजने दोषमाह-तुच्छयाचितदाने बन्धः, सम्भवति च केचिद् द्रमका ये प्रवजितानपि याचन्ति, तत्र चावश्यमनुकम्पयाऽपि ददतः पुण्यवन्ध एव, असावपि च नेष्यते, सौवर्णनिगडकल्पत्वात् तस्य, 'इतरथा ASSASALARARAA Jain Education Inter Doww.jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ Jain Education प्रद्वेषणादय' इति अदाने तुच्छयाञ्चायां ते एव क्षुद्रजन्तुत्वात् प्रद्वेषमापद्यन्ते, शासनावर्णवादं गृह्णन्ति तथा च सति संसारे पतन्त्यनर्थ प्राप्नुवन्ति, तदेतद्वस्तुतो निमित्तकारणत्वेन कृतं भवतीति प्रच्छन्ने भोक्तव्यमिति गाथार्थः ॥ ९१ ॥ भूलद्वारगाथायां पात्रकधावनद्वारं व्याख्यातं, तदनन्तरं यद्विधेयं तद्दर्शयति संवरणं तयांत रमेक्कासणगेऽवि अप्पमायत्थं । आणाअणुहवसे आगारनिरोहओ अण्णं ॥ ३९२ ॥ पत्तगधुवणत्ति दारं गयं । पात्रधावनानन्तरं प्रत्याख्यानं विधेयं, यद्यपि प्रागेवैकाशनकं प्रत्याख्यातं तथापि भुक्त्वा प्रत्याख्यानं ग्राह्यं, अप्रमादार्थ, तथाऽऽज्ञानुभवात् श्रेयः, एतदाकारनिरोधतश्चान्यत्प्रयोजनं, 'सागारियागारेणेणं गुरुअब्भुट्ठाणेणं आउंटणपसारणेणं पारिट्ठावणियागारेणं' इत्येते प्राकू आकारा गृहीताः तेषां निरोधार्थं पुनरपि प्रत्याख्यानं विधेयमिति ॥ ९२ ॥ अधुना | विचारद्वारमाह कालमकाले सण्णा कालो तझ्या ऍ से सगमकालो | पढमापोरिसि आपुच्छ पाणगमपुप्फि अण्ण दिसिं३९३ कालाकालयोः संज्ञा, 'संज्ञे'ति समयपरिभाषया पुरीषोत्सर्गः, स काले अकाले च भवति, तत्र कालस्तृतीयायां पौरुष्यां तस्यां औचित्येन, शेषः अकालः, स्वाध्यायादिहानिप्रसङ्गात् प्रथमायां पौरुष्यां संज्ञाभावे सत्यापृच्छय शेषसाधून् पानकमपुष्पितमन्यस्यां दिशि ग्राह्यमिति गाथाक्षरार्थः ॥ ९३ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - " सण्णा आकारसं ४ वराय प्रत्याख्यानं संज्ञा गा. ३९२-३ Page #150 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. दुविहा-काले अकाले य, तत्थ जा काले सा सुत्तपोरिसिं अत्थपोरिसिं च काऊणं कालस्स पडिक्कमित्ता जायाए वेलाए संज्ञाकालः प्रतिदिन- |सा काले, अहवा जा जिमियस्स सा काले, सेसा अकाले, जइ णाम पढमपोरिसीए सण्णा भविजा तत्थ को विही?, क्रिया २ तत्थ उग्गाहेत्ता पाणयं गिण्हइ, अह ण उग्गाहेइ असामायारी, लोगो विजाणइ जहा एस बाहिरपाणयं गिण्हइ, ताहे ण| दिज चउत्थरसिअं, उग्गाहिएण य अण्णो गुणो, कोइ सट्टो पहाइओ, सद्धाए पुण्णाए साहू दिट्ठो, धुवो लाभोत्ति पडिलाहिज, सोऽवि लाभो भवइ, संकाऽवि ण भवइ, अण्णे जाणंति-जहा पाणगस्स हिंडंति, सो पुण केरिसं पाणगं गिण्हइत्ति ?, अच्छमपुफियम्-अगंध, जाहे ण होज चउत्थरसिताहे तिदंडोदयं गिण्हइ, जाए दिसाए सण्णाभूमी ताए दिसाए न घेत्तवं, जइ गिण्हइ असामायारी, उड्डाहो हुजा, तम्हा अण्णाए दिसाए पाणयं घेत्तवं, तंपि जइ अणाउच्छाए विचति असामायारी, तो तेणं परिमियं पाणयं गहियं, ताहे अण्णोऽवि भणेज-अहंपि वच्चामि, जइ परिमिए एक्कस्स दो वञ्चंति उड्डाहो, अह ण अण्णं मग्गइ ताहे भावासण्णा भवति, ताहे दोसा, तम्हा आपुच्छित्ता गंतवं पाणयस्स, आमंतेयवा य-अजो ! कस्स भे कजं सण्णापाणएण ?, ताहे जत्तिया भणंति तेसिं परिमाणेण गिण्हइ, जई दो वच्चंता ता तिण्ह परिमाणेण गिण्हइ, अह बहवे ताहे अपरिमियं गिहिज्जा, चित्तूण आगओ बाहिं पडिलेहेत्ता पमज्जित्ता दंडयं ठावित्ता इरियाए पडिक्कमित्ता आलोएत्ता दाएत्ता पुणोऽवि आपुच्छंति-वच्चामि बाहिं, आणयइ आमंतेइ, जइ ॥६५॥ ४ कोइ वच्चइ ताहे तप्पमाणं पाणयं गिण्हइ, जाहे नत्थि अप्पणा एगो ताहे बिउणं गिण्हइ, ताहे एकलगोऽवि वच्चइ, तं81 ओग्गाहिअमण्णस्स दाऊण हत्थे दंडयं पमज्जित्ता ताहे गिण्हइ, जइ अणापुच्छाए वच्चइ असामायारी, आवस्सियं न XAS CARACTERUG 2 Jain Education inte i Page #151 -------------------------------------------------------------------------- ________________ करेइ असमायारी, एवं ता अकालसण्णाए भणिओ विही, जा सा कालओ सा सुत्तत्थाणि करित्ता ततियाए पोरिसि-संज्ञाभूमिएत्ति", अलं तावत्सामाचार्यन्तरेण, एतदेव सूचयन्नाह गमनम् अइरेगगहण उग्गाहिएण आलोइअ पुच्छिउं गच्छे । एसा उ अकालंमी अणहिंडिअहिंडिआ काले॥३९॥ गा.३९४-- | अतिरिक्तग्रहणं पानकस्य उद्ग्राहितेन भाजनेनालोच्य गुरोः पृष्ट्वा तमन्यांश्च साधून गच्छेत् , एषा पुनरकाले संज्ञा अहिण्डितहिण्डितयोस्तु, 'काल' इति कालसंज्ञाविषयविभागो निदर्शित एवेति गाथार्थः॥९४॥ उत्कृष्टकालसंज्ञामाहकप्पेऊणं पाए एकिकस्स उ दुवे पडिग्गहिए । दाउं दो दो गच्छे तिहट्ट दवं तु घित्तूणं ॥३९५॥ 'कल्पयित्वा' विशोध्य पात्राणि एकैकस्य तु स्वसङ्घाटकप्रतिबद्धस्य द्वौ द्वौ प्रतिग्रहको-आत्मीयं तत्सम्बद्धं च दत्त्वा, समाध्यमात्रकानियमपरिभोगख्यापनपरमेतत् , द्वौ द्वौ गच्छतः, द्रवं तु त्रयाणामय गृहीत्वा कुरुकुचादिनिमित्तमिति || गाथार्थः॥९५॥ एतदेव स्पष्टयति कप्पेऊणं पाए संघाडइलो उ एगु दोण्हंपि । पाए धरेइ विइओ वच्चइ एवं तु अण्णसमं ॥३९६॥ | __ कल्पयित्वा पात्राणि सवाटकवान् 'एकः' अन्यतरो द्वयोरपि पात्रे धारयति, द्वितीयस्तु सङ्घाटकवान् व्रजति, एवमन्यसममिति-अन्यसङ्घाटकसत्कसाधुसममिति गाथार्थः॥ ९६॥ एकिको संघाडो तिण्हायमणं तु जत्तिअं होइ । दवगहणं एवइअं इमेण विहिणा उ गच्छंति ॥३९७॥ वर Jan Education Inter Page #152 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ६६ ॥ Jain Education Inter एकैकः सङ्घाटक इति, सङ्घाकत्वं वहिर्भूम्यपेक्षया, त्रयाणामाचमनं यावद् भवति द्रवग्रहणमेतावत् करोतीति वाक्यशेषः, तदनेन विधिना ब्रजन्ति, तुशब्दस्यावधारणार्थत्वादनेनैवेति गाथार्थः ॥ ९७ ॥ अजुअलिया अतुरंता विगहारहिआ वयंति पढमं तु । निसिइनु डगलगहणं आवडणं वच्चमासज्ज ॥ ३९८ ॥ (विआरित्ति दारं गयं ) अजुअलिता इति समगमनपरिहारेण 'अत्वरमाणाः' असम्भ्रान्ताः विकथारहिता ईर्योपयुक्ता एव व्रजन्ति प्रथमं स्थण्डिलं, |तुर्विशेषणार्थः, तदभावेऽन्यत्, तत्र चैषा सामाचारी - थंडिलस्स अवभासे दिसालोअं करिति, किंनिमित्तं ?, परिसोहणत्थं, डगलगाणं च आदाणं करिंति, जइ उद्घट्ठिओ गिण्हइ असामायारी, अपमजिए वा जइ गिण्हइ, ते पुण डगलगा दुविहासंबद्धा असंबद्धा य, संबद्धा जे भूमीए समं लग्गा, ते जइ गिण्हइ असामायारी, जा य तत्थ विराहणा, जे सम्बद्धा ते तिविहा- उक्कोसा मज्झिमा जहण्गा, उच्कोसा पहाणा मज्झिमा इट्टालादि जहण्णा लेडुगादि, उक्कोसे समे मसिणे य गिण्हइ, ताहे तिन्नि वारे आवडेइ, जो भिन्नवञ्चो सो तिणिण अण्णे दोन्नि, जो अरिसाइतो भगंदलाइतो वा सो न गिण्हइ, कह पुण गिज्झति ?, संडासयं पमज्जित्ता णिविट्टो गिण्हति'त्ति, एतदेवाह - 'निषद्य' उपविश्य डगलगग्रहणं करोति, आपतनं तेषामेव भूमौ वर्च आसाद्य ग्रहणं तेषामेवेति गाथार्थः ॥ ९८ ॥ ' ब्रजन्ति प्रथमं त्वित्युक्तं तच स्थण्डिलम्, अतस्तदभिधित्सुराह— संज्ञाभूमि गमनम् गा. ३९४ ॥ ६६ ॥ Page #153 -------------------------------------------------------------------------- ________________ MROSCALCCE स्थण्डिल. दोषाः | अणावायमसंलोए, परस्सऽणुवघाइए । समे अज्झुसिरे आवि, अचिरकालकयम्मि अ ॥ ३९९ ॥ विच्छिण्णे दूरमोगाढे, णासपणे बिलवजिए। तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥ ४०० ॥ दो दारगाहाओ। अनापातवत् प्राकृतशैल्या मतुब्लोपाद् अनापातं तत्र एवमसंलोकवदसंलोकं तत्रानापातेऽसंलोके च, 'परस्ये'त्युभयत्र सम्बध्यते, तथा 'अनुपघातिनि' आत्मोपघातादिरहिते, 'सम' इति वैषम्यवर्जिते, 'अशुषिरे वापि' अपोले चापि, 'अचिरकालकृते च' स्वल्पकालनिविष्ट इति गाथार्थः ॥ ९९ ॥ 'विस्तीर्णे महति, 'दूरावगाढे गम्भीरे, 'नासन्ने नातिसमीपस्थे, आरामादेरिति गम्यते, 'बिलवर्जिते' दर्यादिरहिते, 'सप्राणिवीजरहिते' स्थावरजङ्गमजन्तुशून्ये, 'उच्चारादीन्' उच्चारप्रश्रव-11 गश्लेष्मादीन् 'ब्युत्सृजेत्' परित्यजेदिति गाथार्थः ॥ ४००॥ __ एकंदुतिचउपंचच्छक्कसत्तटुनवगदसएहिं । संजोगा कायवा भंगसहस्सं चउव्वीसं ॥४०१॥ | | इह खलु एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशभिरनन्तरोपन्यस्तैभेदैः संयोगाः कर्त्तव्याः, तत्र च भङ्गसहस्रं चतुर्विंशत्युत्तरं । भवतीति गाथार्थः ॥ ४०१ ॥ एतच्चैवं द्रष्टव्यमित्याह दुगसंजोगे चउरो तिगऽट्ट सेसेसु दुगुणदुगुणा उ ।भंगाणं परिसंखा दसहिं सहस्सं चउव्वीसं ॥ १०२॥ -%A4%25A49A-%%A4 COMA पश्चव.१२] Jain Education on For Private & Personal use only W Page #154 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ ॥ ६७ ॥ Jain Education In द्विकसंयोगे चत्वारो भङ्गा भवन्ति, द्वाभ्यां चतुर्भङ्गिकानिष्पत्तेः ते चैवं - अणावातमसंलोअं ४, त्रिष्वष्टौ भवन्ति' त्रिभ्योऽष्टभङ्गिकानिष्पत्तेः, 'शेषेषु' 'चतुष्प्रभृतिषु 'द्विगुणद्विगुणेति द्विगुणद्विगुणा वृद्धिर्भवति, चतुर्भ्यः षोडशभङ्गि - कानिष्पत्तेः इत्यादि, एवमेकैकवृस्या भङ्गानां परिसङ्ख्या दशभिः वस्तुभिर्भङ्गसहस्रं चतुर्विंशत्युत्तरमिति गाथार्थः ॥ २ ॥ भङ्गपरिसङ्ख्या परिज्ञानोपायान्तरमाह १०२४ स्थण्डिलभंगाः | अहवा उभय मुहं रासिदुगं हिट्टिल्लाणंतरेण भय पढमं । लद्धऽहरा सिविहत्तं तस्सुवरिगुणं तु संजोगा ॥४०३ ॥ 'उभयमुख' मिति स्थापनया दर्शयिष्यामः, 'राशिद्वयम्' एकादिस्थापनासम्पातद्वयं तत्र चाधस्तनानन्तरेण भजेत् प्रथमम् - उपरितनं, 'लब्धाधोराशिविभक्तेन' अधोराशिना विभक्ते सत्युपरितनराशौ यल्लब्धं तेन तस्योपरि यत् तद्गुणितं तत्संयोगा इति गाथाक्षरार्थः ॥ ३ ॥ भावार्थस्तु दर्श्यते, तत्रेयं स्थापना - ११० ४५ १२० २१० २५२ २१० १२०४५ १० ६ ५ ४ ३ २१ इह चाधस्त्यपर्यन्ते एककः तस्यानन्तरो द्विकः, तेनोपरितनो दशको भज्यते, १०९८७ १२ ३ ४ ५ ६ ७ ८ तत्र च पञ्च लभ्यन्ते, यतो द्विधा विभक्ताः (दश) पञ्चैव भवन्ति, तेन च पञ्चकेन तस्योपरि यो नवकः स गुण्यते, स च पञ्चकेन गुणितः पञ्चचत्वारिंशद् भवन्ति, पुनश्चाधस्त्यानन्तरस्त्रिकः तेन पञ्चचत्वारिंशद्विभज्यन्ते, तत्र पञ्चदश लभ्यन्ते ॥ ६७ ॥ यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति, तेन पञ्चदशकेन तस्योपरि योऽष्टकः स गुण्यते, स च तेन गुणिते | विंशत्युत्तरं शतं भवति, पुनश्चाधस्त्यानन्तरश्चतुष्कः, तेन विंशत्युत्तरं शतं विभज्यते, तत्र त्रिंशलभ्यते, यतो विंशत्युत्तरं Page #155 -------------------------------------------------------------------------- ________________ R- शतं चतुर्भिविभक्तं त्रिंशदेव भवति, तस्त्रिंशद्भिस्तेभ्य उपरि यः सप्तकः स गुण्यते, स च तैर्गुणितः द्वे शते दशोत्तरे भवतः, १०२४ स्थपुनश्चाधस्त्यानन्तरः पञ्चकस्तेन दशोत्तरे द्वे शते विभज्येते, तत्र च विंचत्वारिंशल्लभ्यन्ते, यतो दशोत्तरे द्वे शते पञ्चधा INण्डिलभंगाः |विभक्ते द्विचत्वारिंशदेव भवन्ति, तैश्च तस्योपरि यः षवः स गुण्यते, स च तैर्गुणितः द्विपञ्चाशदुत्तरे द्वे शते भवतः, इत्येवं सर्वत्र भावना कार्येति गाथार्थः॥३॥ एककद्व्यादिसंयोगपरिमाणमाहदस पणयाल विसुत्तर सयं च दो सय दसुत्तरं दो अ। बावण्ण दो दसुत्तर विसुत्तरं पंचचत्ता य ॥४०४ | अधिकृतगाथायां दर्शिता अपि तत्त्वतः कियन्तो भवन्तीत्याह-एकर्कसंयोगाः दश द्विकसंयोगाः पञ्चचत्वारिंशदित्येवमादि भावितार्थमेवेति गाथार्थः॥४॥ दस एगो अ कमेणं भंगा एगाइचारणाए उ । सुद्धेण समं मिलिआ भंगसहस्सं चउबीसं ॥ ४०५॥ भाविताथैव ॥ ५॥ अहवा स्थण्डिलमूलभेदं व्याचिख्यासुराहअणावायमसंलोए अणावाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥ ४०६ ॥ तत्र अनापातवदसंलोकवच्चेति चतुर्भङ्गिका कण्ठ्या ॥ ६ ॥ तत्थावायं दुविहं सपक्खपरपक्खओ अ नायवं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥४०७॥ 66 C- Jan Education a l For Private & Personal use only Page #156 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ।। ६८ ।। Jain Education Inte तन्त्रापातवद् द्विविधं-स्वपक्षतः परपक्षतश्च ज्ञातत्र्यं, स्वपक्षापातवत् परपक्षापातत्र च्चेत्यर्थः, द्विविधं भवति 'स्वपक्ष' इति अनापातास्वपक्षविषयं, संयतस्त्रपक्षापातवत् तथा संयतीस्त्रपक्षापातवच्चेति गाथार्थः ॥ ७ ॥ संलोकस्वरूपं | संविग्गमसंविग्गा संविग्ग मणुण्णएअरा चैव । असंविग्गाविय दुविहा तप्पक्खिअ एअरा चैव ॥४०८ दारं ॥ तेच संयतादयो द्विप्रकाराः - संविग्ना असंविग्नाश्च, संविग्ना-उद्यतविहारिणः असंविग्नाः - शीतलाः, संविग्ना अपि द्विप्रकाराःमनोज्ञा इतरे चैव, मनोज्ञा - एकसामाचारीस्थिता इति, इतरे तु-अमनोज्ञाः भिन्नसामाचारी स्थिता इति, असंविन्ना अपि च द्विविधाः - 'तत्पाक्षिका इति' संविग्नपाक्षिकाः 'इतरे चैव' असंविग्नपाक्षिका इति च ततश्चैव दापातवत् स्थण्डिलमपि तद्व्यपदेशवदवगन्तव्यं, यथा संविग्न पक्षापातवदित्यादीति गाथार्थः ॥ ८ ॥ उक्तं स्वपक्षापातवत्, परपक्षमधिकृत्याह — परपक्खेऽवि अ दुविहं माणुसतेरिच्छियं च नायवं । एक्किकंपिअ तिविहं इत्थी पुरिसं नपुंसं च ॥ ४०९ ॥ 'परपक्षेऽपि च' परपक्षविषयमपि च द्विविधं मानुषं तैरश्चं च ज्ञातव्यं मानुषापातवत्तिर्यगापातवच्च, एकैकमपि च त्रिविधमेतयोः कथमित्याह - स्त्री पुरुष नपुंसकं चेति, उपलक्षणत्वात् रूपापातवत्पुरुषापात वन्नपुंसका पातवच्चे ति गाथार्थः ॥ ९ ॥ पुरिसावायं तिविहं दंडिअ कोडुंबिए अ पागइए । ते सोअऽसोअवाई एमेव णपुंसइत्थीसुं ॥ ४१०॥ पुरुषापातवत् त्रिविधं दण्डिकापातवत् कुडुम्बिकापातवत् प्राकृतापातवच्च, ते च दण्डिकादयः शौचाशौचवादिनो भवन्ति, एवमेव स्त्रीनपुंसकयोरपि शौचाशौचवादित्वं योज्यम्, एतद्व्यपदेशाच्च स्थण्डिलस्य तथा व्यपदेश इति गाथार्थः ॥ १० ॥ ॥ ६८ ॥ Page #157 -------------------------------------------------------------------------- ________________ स्वरूपं एए चेव विभागा परतित्थीणपि हुंति मणुआणं। तिरिआणपि विभागं अओ परं कित्तइस्सामि ॥४११॥ अनापाता. एत एव-अनन्तरोदिताः शौचवाद्यादयो विभागा-भेदाः परतीथिकानामपि भवन्ति 'मनुजानां' कापिलादीनां, तिरश्चा संलोकमपि विभाग स्थण्डिलप्रतिबद्धमेव अतः परं कीर्तयिष्यामि इति गाथार्थः ॥११॥ | दित्ताऽदित्ता तिरिआ जहण्णमुक्कोस मज्झिमो चेव।एमेवित्थिनपुंसा दुगुंछिअदुगुंछिआ नवरं ॥४१२॥ 'दृप्तादृप्तास्तिर्यश्चः' हप्ता-दपिता अदृप्तास्तु-इतरे इति, दुष्टेतर इत्यन्ये, एते च जघन्या उत्कृष्टा मध्यमाश्चैव, जघन्याएडकशूकरादयः उत्कृष्टा-हस्तिवृषभादयःमध्यमाश्च-उष्ट्रादयः, एवमेव स्त्रीनपुंसके तिर्यक्सम्बन्धिनी वेदितव्ये, जुगुप्सिताजुगुप्सिते नवरं, तत्र जुगुप्सिते-एलकखरादिरूपे अजुगुप्सिते-गवादिरूप इति गाथार्थः ॥ १२॥ इत्थं स्थण्डिलमभिधाय गमनविधिमाहगमण मणुन्ने इअरे वितहायरणमि होइ अहिगरणं। पउरदवकरण दटुंकुसीलसेहाइगमणं तु॥४१३॥दार। ___ गमनं 'मनोज्ञ' इति सपक्षसंयतसंविग्नमनोज्ञापातवतीति भावः, इतरस्मिन्निति-अमनोज्ञापातवति, सामाचारीविपर्यासदर्शनेन वितथाचरणमिति शिक्षकाणां मिथो भवति अधिकरणम् , इदं तावत् संविग्नापातवति, असंविग्नापेक्षया तु दोषमाह-प्रचुरद्रवकरणं दृष्ट्वा कुशीलेषु-असंविग्नेषु शिक्षकादिगमनं तु' शौचवादिशिक्षकपरीषहपराजितानामेतेऽपि प्रव्रजिता एवेति वरमेत इत्यनुकूलतया गमनमिति गाथार्थः ॥१३॥ संयत्यापातवति तु न गन्तव्यमेव, परपक्षपुरुषापातवति दोषमाह Jain Education a l Page #158 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन अनापातासंलोकस्वरूपं क्रिया २ 4564 जत्थाम्हे वच्चामो जत्थ य आयरइ नाइवग्गो णे । परिभव कामेमाणा संकेअगदिन्नगा वावि ॥४१॥ यत्र वयं गच्छामः पुरीपोत्सर्गाय यत्र चाचरति पुरीपोत्सर्गार्थ 'ज्ञातिवर्गो नः स्वजनवर्गोऽस्माकं एतेऽपि तत्र गच्छन्तीति परिभवन्तः सन्तः तथा कामयमानाः काश्चित् स्त्रियं दत्तसङ्केतका वापि गच्छन्तीत्यगारिणामध्यवसायो भवतीति गाथार्थः॥ १४ ॥ तथादवअप्पकलुसअसई अवण्ण पडिसेह विप्परीणामो । संकाइआइ(उ)दोसा पंडित्थीसुं भवे जं च॥४१५॥ द्रवे अल्पे तथा कलुषे असति वा अवर्ण'इत्यश्लाघा,प्रतिषेधः तद्व्यान्यद्रव्ययोः,विपरीणामो विमुखानां,पुरुषापातवद्दोषः, रुयाद्यापातवद्दोषमाह-शङ्कादयस्तु दोषाः स्त्रीनपुंसकयोरिति, तदापातवतीत्यर्थः, भवेद्यच्च ताभ्यां सकाशाद् ग्रहणादीति गाथार्थः ॥ १५ ॥ उक्तः पुरुषापातवति दोषः, तिर्यगापातवत्याहआहणणाई दित्ते गरहिअतिरिएसु संकमाईआ। एमेव य संलोए तिरिए वजित्तु मणुआणं ॥४१६॥ __आहननादयो 'दृप्त' इति दर्पिततिर्यगापातवतीति भावः, गर्हिततिर्यश्विति-एडिकाद्यापातवति शङ्कादयो दोषाः। संलोकवदोषानाह-एवमेव च 'संलोक' इति तद्वत्येव स्थण्डिल इत्यर्थः, तिरश्चो वर्जयित्वा 'मनुष्याणामिति मनुष्यालोकवतीति गाथार्थः॥१६॥ एतदेव व्याचष्टेकलुसदवे असई अव पुरिसालोए हवंति दोसा उ।पंडित्थीसुऽवि एए खुद्धे वेउवि मुच्छा य ॥४१७॥ R Jain Education in aw.jainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ उपघातव. त्समाशु| षिराणि कलुषद्रवे सति असति वा द्रवे 'पुरुषालोक' इति तदालोकवत् स्थण्डिलं परिगृह्यते, भवन्ति दोषाः पूर्वोक्ता इति, स्त्रीनपुंसकयोरप्यालोकवत्येत एव दोषा इति, महति वैक्रिये इन्द्रिये मूर्छा च भवत्यभिलाषातिरेकादिति गाथार्थः ॥१७॥ प्रागुपन्यस्तचतुर्भङ्गिकागुणदोषमाह आवायदोस तइए बिइए संलोअओ भवे दोसा। ते दोऽवि नत्थि पढमे तहिँ गमणं भणिअविहिणा उ॥४१८॥ आपातदोषास्तृतीये भङ्ग इति सूत्रक्रमप्रामाण्याद् , द्वितीये भङ्गके संलोकतो भवेयुर्दोषाः, तौ द्वावपि न स्तः प्रथम भङ्गेऽतस्तत्र गमनं, कथमित्याह-भणितविधिनैवेति गाथार्थः ॥ १८ ॥ उक्तमनापातसंलोकवद् , अधुनोपघातवदाहआयापवयणसंजम तिविहं उवघाइअं मुणेअवं । आरामवच्चअगणी पिट्टणमसुई अ अन्नत्थ ॥ ४१९ ॥ आत्मप्रवचनसंयममाश्रित्य त्रिविधमुपघातवत् मन्तव्यं, आत्मोपघातवत्प्रवचनोपघातवत्संयमोपघातवच्च, तत्रारामे आत्मोपघातवत्, तत्स्वामिनः सकाशात् 'पिट्टना'ताडनेतिकृत्वा, 'वर्च' इति वर्चःस्थानं प्रवचनोपघातवद् अशुचीतिकृत्वा जुगुप्सासम्भवाद् 'अग्नि'रित्यङ्गारादिदाहस्थानं संयमोपघातवद् , अन्यत्र अन्यत्र करणे कायोपमहादिति गाथार्थः॥ १९ ॥ उक्तमुपघातवत्, साम्प्रतं व्यतिरिक्तदोषोपदर्शनद्वारेणैव समाशुपिरे भगतिविसम पलोहण आया इअरस्स पलोट्टणंमि छक्काया । झुसिरंमि विच्चुगाई उभयकमणे तसाईआ॥४२०॥ X Jan Education inte ww.jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ 11 00 || Jain Education Inter 'विषमप्रलुठने आत्मे' ति विषमस्थण्डिलोपविष्टप्रलुठने सत्यात्मा विराध्यते, इतरस्य तु पुरीषादेः प्रलुठने सति 'पङ्काया' इति पृथिव्यादयो विराध्यन्ते, तस्मात्सम उपवेष्टव्यं तथा 'शुषिरे' तृणाद्यवष्टब्धे वृश्चिकादय इति, तेभ्य आत्मोपघातः, 'उभयाक्रमण' इतिपुरीषकायिकाभ्यामाक्रमणे त्रसादयो व्यापद्यन्ते इति संयमोपघात इति गाथार्थः ॥ २० ॥ अचिरकालकृतमाहजे जंमि उउम्मि कया पयावणाईहिँ थंडिला ते उ । होंति इअरंमि चिरकया वासावुत्थे अ बारसगं ॥ ४२१ ॥ यानि यस्मिन् 'ऋतौ' हेमन्तादौ कृतानि प्रतापनादिभिः कारणैः स्थण्डिलानि तानि भवन्ति अचिरकालकृतानि, इतरस्मिन्ग्रीष्मादौ ऋतौ चिरकालकृतानि, तन्नैवाचिरकालकृतानीति भावः वर्षोषिते च ( 'व्युत्थे'त्ति व्युषिते च ) ग्रामादौ द्वादशक' मिति वर्षद्वादशकं यावदचिरकालकृतानीति गाथार्थः ॥ २१ ॥ विस्तीर्णदूरावगाढे अभिधित्सुराहहत्थाययं समंता जहन्नमुक्कोस जोअणविमुक्कं (बिछक) । दारं । चउरंगुलप्पमाणं जहन्नयं दूरमोगाढं ॥ ४२२ ॥ 'हस्तायतं' हस्तविस्तीर्ण 'समन्तात् ' सर्वतः आयामविष्कम्भाभ्यां जघन्यं स्थण्डिलं, उत्कृष्टं 'योजनद्विषट्ङ्क' मिति द्वादशयोजनं विस्तीर्ण चक्रवर्त्तिकटक निवेशादी, शेषं हि मध्यममिति गम्यते, चतुरङ्गुलप्रमाणं जघन्यं दूरावगाढमिति, अत ऊर्ध्वमुत्कृष्टादिविभागः, अत्र च वृद्धसम्प्रदायः - चउरंगुलोगाढे सण्णा वोसिरिज्जइ, ण काइया इति गाथार्थः ॥ २२ ॥ अधुनाऽऽसण्णमाह अचिरकृतविस्तीर्ण दूरावगा ढानि 1.11 10 11 Page #161 -------------------------------------------------------------------------- ________________ आसन्नविलवर्जिते दवासण्णं भवणाइयाण तहिअंतुसंजमायाए।आयापवयणसंजम दोसा पुण भावआसपणे ॥४२३॥ दारं ___ आसन्नं द्विविधं-द्रव्यासन्नं भावासन्नं च, तत्र द्रव्यासन्नं भवनादीनामासन्नं, आदिग्रहणात् देवकुलादिग्रहः, तत्र तु द्वौ दोषौ-संयमविराधना आत्मविराधना च, 'आत्मप्रवचनसंयमदोषाः पुनर्भावासन्न' इति आत्मोपघातादयो दोषा भावासन्न इति । अत्र वृद्धवाद:-भावासन्नं नाम ताव अच्छइ जाव आगाढं जायं, ताहे धाइडं पवत्तो, अण्णेहिं धिज्जाइएहिं दिट्ठो, ताहे ते हसंति, पुरओ आगया वंदंति धम्मं च पुच्छंति, जदि धरेइ ताहे मरइ, अन्तरा वोसिरइ ताहे उड्डाहो, चउत्थरसियं वा परिमियं नीयं, अहवा जा सा जतणा तं न करेइ, अंतरा अथंडिले वोसिरिजा, एस भावासण्णो, तओ दोसत्ति गाथार्थः॥ २३ ॥ बिलवजियमाह हुँति विले दो दोसा तसेसु बीएसु वावि ते चेव । संजोगओ अ दोसा मूलगमा होति सविसेसा ॥ ४२४ ॥ दारं ॥ भवतो 'पिल' इति विलवति स्थण्डिले द्वौ दोषौ, सर्पोदेरात्मविराधना पिपीलिकादिव्यापत्तितः संयमविराधनेति, तथौघतस्त्रसेषु-कृम्यादिषु बीजेषु चापि-शाल्यादिषु आकीर्णे स्थण्डिले 'त एवं' दोषाः संयमविराधनादयः 'संयोगतश्च' अन्योऽन्यं संगस्तयोगेन दोषा मूलगमात् सकाशाद् भवन्ति सविशेषाः, तदन्यसंयोगिसत्कदोषसद्भावादिति गाथार्थः ॥ २४ ॥ परिशुद्ध स्थण्डिले व्युत्सर्गविधिमाह 44555ऊऊऊ Jain Education in de ww.jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ ॥ ७१ ॥ Jain Education Inter | दिसिपवणगाम सूरिअछायाए मजिऊण तिक्खुत्तो । जस्सोग्गहोत्ति किच्चा ण वोसिरे आयमिज्जा वा ॥ ४२५॥ 'दिसिपवणगामसूरियत्ति दिक्पवनग्रामसूर्यान् विधिना अपृष्ठतः कृत्वा, छायायां संसक्तग्रहणीति गम्यते, प्रमृज्य 'त्रिकृत्व' इति त्रीन् वारान् स्थण्डिलमिति गम्यत एव ततो यस्यावग्रह इतिकृत्वा णमिति वाक्यालङ्कारे व्युत्सृजेत् संज्ञामिति प्रक्रमः, आचमेद्वा इत्थमेव स्थण्डिल इति गाथार्थः ॥ २५ ॥ भावार्थ त्वाह उत्तर पुवा पुज्जा जंमाए निसिअरा अहिवडति । घाणारिसा य पवणे सूरिअगामे अवण्णो उ ॥४२६ ॥ इह दिकूचिन्तायामुत्तरपूर्वे दिशौ पूज्ये, याम्यायां दिशि निशाचरा अभिपतन्ति रात्रौ अतः सदैव न पूर्वी पृष्ठतः कुर्यात्, नापि चोत्तरां, न रात्रौ दक्षिणामिति सम्प्रदायः, उक्तं चान्यैरपि - " उभे मूत्रपुरीषे तु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव तथाऽस्यायुर्न हीयते ॥ १ ॥ " पवनमधिकृत्याह - 'घाणाशसि च' चशब्दालो कोपघातश्च पवन इत्यतः पवनमपि न पृष्ठतः कुर्यात्, ग्रामसूर्यावधिकृत्याह-ग्रामे सूर्ये अनयोर्द्वयोरपि पृष्ठिदाने 'अवर्ण' इत्यश्लाघा लोके, अत | एतावपि न पृष्ठतः कुर्यादिति गाथार्थः ॥ २६ ॥ छायामधिकृत्याह सत्तग्गणी पुण छायाए निग्गयाइ वोसिरइ | छायाses उमवि वोसिरिअ मुहुत्तगं चिट्ठे ॥ ४२७ ॥ दारं । संसक्तग्रहणिः पुनः, पुनःशब्दो विशेषणार्थः, भिन्नवच अप्येकच्छायायां पुष्पफलप्रदक्षिणा दिसम्बन्धिन्यां निगतायां दिगादि - |ठ वर्जनम् ॥ ७१ ॥ jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ Jain Education Inte तदवग्रहात् व्युत्सृजति, छायायामसत्यां उष्णेऽपि व्युत्सृजतीति वर्त्तते, किन्तु तत्रायं विधिः-व्युत्सृज्य मुहूर्त्त तिष्ठेत्, यावत्तैर्यथायुष्कं परिपालितमिति गाथार्थः ॥ २७ ॥ ' पमज्जिऊण तिक्खुत्तो' इत्यादि व्याचख्यासुराहआलोयणमुडमहे तिरिअं काउं तओ पमज्जिज्जा । पाए उग्गहऽणुष्णा पमजए थंडिलं विहिणा ॥ ४२८ ॥ अवलोकनमूर्ध्वमधस्तिर्यक् कृत्वा स्थण्डिलसमीप एवेति गम्यते, ऊर्ध्वं वृक्षस्थपर्वतस्थादिदर्शनार्थं अधो गर्त्तादर्यादिस्थोपलब्धये तिर्यक्षु यद्विश्राम्यदादि संदर्शनार्थमिति, 'ततः' तदनन्तरमसत्तु सागारिकेषु प्रमार्जयेत् पादौ ततः अवग्रहमनुज्ञाप्य प्रमृज्य (प्रमार्जयेत् ) स्थण्डिलं 'विधिना' संदेशक प्रमार्जनादिनेति गाथार्थः ॥ २८॥ ततश्च संज्ञां व्युत्सृजति, तत्र चायं विधिःउवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽण्णत्थ व पुंछे तिहिँ आयमणं अदूरंमि ॥ ४२९ ॥ उपकरणं वामे ऊरुणि-दण्डको रजोहरणं च, मात्रकं च दक्षिणे करे भवति, वामे तु डगलकाः, तत्रान्यत्र वा पुञ्छेत्, | केसिंचि आएसो तत्थेव पुच्छंति, अण्गे भणंति-जइ तत्थेव पुच्छंति हत्थे लेवाडिंति, ताहे कहं रयहरणं गिण्हतु ?, तओ सणाओ ओसरिता ताहे पुच्छंति, निल्लेवंति य णातिदूरे णासण्गे, दोण्हवि दोसा भाणियचा, निल्लेविउकामो निविसह, तत्थ तहेव पमज्जित्ता णिसीयइ, पत्ताबंधं मुइत्ता मत्तयं गिण्हइ, दाहिणेण हत्थेण तहेव रयहरणं दंडयं च करेत्ति, तिहिं नावापूरेहिं निल्लेवेइ, तिहिं च आयमइ जइ अप्पसागारिअं अह सागारिअं ताहे सव्यं कुरुकुयं करेइ, मत्तयस्त य कप्पं करेति, एस विही, अत एवाह - त्रिभिर्नावापूरैराचमनमदूरे स्थण्डिलादिति गाथार्थः ॥ २९ ॥ अपवादमाह संसक्तग्रह णीविधिः स्थण्डिलविधिः Page #164 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ 15%-ॐकर ॥७२॥ पढमासइ अमणुन्नेअराण गिहिआण वावि आलोए । आचमनेपत्तेअमत्त कुरुकुअ दवं च पउरं गिहत्थेसु ॥ ४३०॥ स्थण्डिलेउपन्यासक्रमप्रामाण्यात् प्रथम स्थण्डिले-उक्तस्वरूपे 'असति' अविद्यमाने 'अमनोज्ञेतरयोरिति' अमनोज्ञासंविग्नयोरिति, चापवादः गृहिणां वाऽप्यालोकवति गन्तव्यमिति शेषः, तत्र चायं यतनाविधिः-'प्रत्येकमात्रकाणी'त्ति प्रत्येक मात्रकग्रहणं 'कुरुकुचेति कुरुकुचाकरणं 'द्रवं च प्रचुर मिति पानकं प्रभूतं गृह्यते 'गृहस्थेधिति 'सूचनात्सूत्र'मिति न्यायादू गृहस्थालोकवति स्थण्डिल इति गाथार्थः ॥ ३०॥ तेण परं पुरिसेणं असोअवाईण वच्च आवायं । इत्थिनपुंसगलोए परम्मुहो कुरुकुआ सा उ ॥ ४३१ ॥ _ 'तेन पर'मिति तत ऊर्ध्वं तदभाव इत्यर्थः, पुरुषाणामशौचवादिनां व्रजेदापातवत् स्थण्डिलमिति, तदनु स्त्रीनपुंसकालो. कवत् , तत्र चेयं यतना-पराङ्मुख उपविशेत् , तथा कुरुकुचा 'सैव' पूर्वोक्तेति गाथार्थः ॥ ३१॥ तेण परं आवायं पुरिसेयर सेत्थियाण तिरिआणं। तथाविअ परिहरिजा दुगुछिए दित्तचित्ते अ॥४३२॥ 8 ततः परम् 'आपात' मित्यापातवत् स्थण्डिलं पुरुषतरग्रहणात् पुरुषापातवत् नपुंसकापातवत्तिर्यगापातवच्च, तदेवाह ॥७२॥. 'सस्त्रीकाणां तिरश्चामिति सस्त्रीकतिर्यगापातवदित्यर्थः, तत्रापि च परिहरेत् जुगुप्सितान् दृप्तचित्तांश्च तिरश्चः, एतदापातवत् स्थण्डिलमिति गाथार्थः ॥ ३२॥ Jan Education inte For Private & Personal use only w.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ तत्तो इस्थिनपुंसा तिविहा तत्थवि असोअवाईसु। तहिअंतु सद्दकरणं आउलगमणं कुरुकुआ या॥४३३॥ पाश्चात्यप्र. ततः स्त्रीनपुंसकानि त्रिविधाः प्राकृतादिभिर्भदेन, अपवादचिन्तायां चिन्तनीयानीति शेषः, तथा चाह-तत्रापि, तिलेखना 'अशौचवादिष्विति अशौचवाद्यापातवति स्थण्डिल इत्यर्थः, यतनामाह-तत्र तु शब्दकरणपूर्वमेव 'आकुलगमनं' संरम्भगमनं कुरुकुचा च पूर्ववदिति गाथार्थः ॥ ३३ ॥ प्रतिद्वारगाथायां व्याख्यातं स्थण्डिलद्वारम् , साम्प्रतमावश्यकाद्याह-2 सण्णाए आगओ चरमपोरिसिं जाणिऊण ओगाढं । पडिलेहेइ अ पत्तं नाऊण करेइ सज्झायं ॥ ४३४॥ __ संज्ञाया आगतः सन् चरमपौरुषी ज्ञात्वा 'अवगाढाम्' आगतामित्यर्थः, प्रत्युपेक्षते उपकरणमिति गम्यते, अप्राप्तां ज्ञात्वा चरमां करोति स्वाध्यायमिति गाथार्थः ॥ ३४ ॥ पुवुद्दिट्रो अ विही इहपि पडिलेहणाएँ सो चेव । जं इत्थं नाणत्तं तमहं वोच्छं समासेणं ॥ ४३५ ॥ | पूर्वोद्दिष्ट एव विधिः, 'छप्पुरिम' मित्यादिना अत्रापि प्रतिलेखनायां स एव द्रष्टव्यः, यदत्र नानात्वं किमपि तदहं । वक्ष्ये 'समासेन' सङ्केपत एवेति गाथार्थः ॥ ३५ ॥ पडिलेहगा उ दुविहा भत्तद्विअ एअरा उ नायवा। दोण्हविअ आइपडिलेहणा उ मुहणंतग सकायं ॥४३६॥2 प्रतिलेखकाः पुनर्द्विविधाः-'भक्तार्थिनो' ये तस्मिन्नहनि भुञ्जते 'इतरे तु' अभक्तार्थिनो येन भुञ्जते इति ज्ञातव्याः, द्वयोरपि चानयोः आदिप्रतिलेखना पुनर्मुखानन्तक-मुखवस्त्रिका 'स्वकार्य स्वदेहं चाङ्गीकृत्य प्रवर्त्तत्त इति गाथार्थः ॥३६॥ पञ्चव.१३॥ Jan Education Di Page #166 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ इति तदनु १८॥ तत्तो अ गुरुपरिण्णागिलाणसेहाण जे अभत्तट्टी । संदिसह पायमत्तअ अत्तणो पट्टगं चरिमं ॥ ४३७ ॥ प्रतिलेखना स्वाध्या'ततः' तदनन्तरं गुरुपरिज्ञाग्लानशिक्षकादीनां प्रतिलेखनोपधेरिति गम्यते, ये अभक्तार्थिनस्त एव कुर्वन्ति, यश्च 'सन्दिशते'ति गुरुमापृच्छय पात्रमात्रके, तदन्वात्मन उपधि, तत्रापि पट्टकं चरमं, चोलपट्टकमिति गाथार्थः ॥ पट्टग मत्तग सगउग्गहो अगुरुमाइआणऽणुण्णवणा। तो सेसभाणवत्थे पाउंछणगंच | 'पट्टगं' चोलपट्ट अणाउत्तपरिसोहणत्थं 'मत्तगं' क्षुल्लभाजनं विसुवावणनिमित्तं 'सगमोरगहो य' स्वप्रतिग्रहं च जीयंतिकट्ट, 'सुपां सुपो भवन्तीति विभक्तिव्यत्ययः, पाठान्तरं वा 'पटुं मत्तं सगमोग्गहं च' गुर्वादीनां ततोऽनुज्ञापनेति, | ततः शेषोपकरणं भाजनवस्त्राणि 'पादपुञ्छनं च' रजोहरणं च भक्तार्थिनः प्रत्युपेक्षन्त इति गाथार्थः ॥ ३८॥ जस्स जया पडिलेहा होइ कया सोतया पढइ साह। परिअहेइ अपयओ करेइ वा अण्णवावारं ॥४३९॥ | 'यस्य' साधोः यदा प्रतिलेखना भवति कृता स तदा पठति साधुः सूत्रधनत्वात् , परावर्त्तयति वा 'प्रयतो' यत्नपरः, करोति वाऽन्यव्यापारं साधुसम्बन्धिनमेवेति गाथार्थः॥ ३९ ॥ चउभागवसेसाए चरिमाए पडिकमित्तु कालस्स । उच्चारे पासवणे ठाणे चउवीसयं पेहे ॥ ४४०॥11॥७३॥ चतुर्भागावशेषायां चरिमायां, कालवेलायामित्यर्थः, प्रतिक्रम्य कालस्य, किमित्याह-'उच्चारे प्रश्रवण इति' उच्चारप्रश्रवणविषयाणि स्थानानि स्थण्डिलाख्यानि चतुर्विंशतिं प्रेक्षेतेति गाथार्थः ॥ ४०॥ कथमित्याह Jain Education inte For Private & Personal use only R w.jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ Jain Education Inte | अहियासिआ उ अंतो आसन्ने मज्झ दूर तिन्नि भवे । तिष्णेव अणहियासी अंतो छच्छच्च बाहिरओ ॥ ४४१॥ _अतिसहनशीलाः अन्तः- मध्य एव च वसतिपरिकरस्य आसन्ने मध्ये दूरे च तिस्रो भवन्ति, तिस्र एवानतिसहनशीलाः, इत्येवमन्तः षट्, षट् च बहिरिति गाथार्थः ॥ ४१ ॥ एमेव य पासवणे वारस चउवीसयं तु पेहित्ता । कालस्स य तिन्नि भवे अह सूरो अत्थमुवयाई ॥ ४४२ ॥ एवमेव च 'श्रवण' इति प्रश्रवणविषया द्वादश, इत्थं चतुर्विंशतिं तु प्रत्युपेक्ष्य भुवां इति गम्यते, कालस्य च तिस्रो भवन्ति प्रत्युपेक्षणीयाः, अथात्रान्तरे सूर्यः अस्तमुपयातीति गाथार्थः ॥ ४२ ॥ | इत्थेव पत्थवंमी गीओ गच्छंमि घोसणं कुणइ । सज्झायादुवउत्ताण जाणणट्टा सुसाहूणं ॥ ४४३ ॥ अत्रैव प्रस्तावे 'गीत' इति गीतार्थः गच्छे घोषणां करोति स्वाध्यायाद्युपयुक्तानां सतां ज्ञापनार्थं सुसाधूनामिति गाथार्थः ॥ ४३ ॥ कथमित्याह को गोअर रिअं थंडिल्ला वत्थपत्तपडिलेहा । संभरऊ सो साहू जस्स व जं किंचि णाउत्तं ॥ ४४४ ॥ थंडिल्लत्ति दारं गयं ॥ कालो गोचरचर्या स्थण्डिलानि वस्त्रपात्रप्रत्युपेक्षणा, सर्वाण्युक्तस्वरूपाणि संस्मरतु स साधुः, यस्य वा यत्किञ्चिदनुपयुक्तं पुनः कालोऽत्येतीति गाथार्थः ॥ ४४ ॥ सम्बन्धमभिधाय आवश्यकविधिमाह स्थण्डिलप्रतिलेखनादि Page #168 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ७४ ॥ जइ पुण निवाघाओ आवासं तो करिति सोऽवि । सड्ढाइकहणवाघाययाएँ पच्छा गुरू ठति ॥४४५॥ आवश्यक विधिः अत्रान्तरे यदि पुनः निर्व्याघातः'प्रक्रान्तक्रियाविघ्नाभावः 'आवश्यक' प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सह गुरुणा, 'श्रावकादिकथनव्याघाततया' श्रावकविधिधर्मपदार्थकथनविघ्नभावेन पश्चाद् गुरवस्तिष्ठन्ति आवश्यक इति गाथार्थः ॥४५॥ सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सट्टाणे । सुत्तत्थसरणहेउं आयरिअ ठिअंमि देवसिअं ॥४४६॥ . शेषास्तु साधवः 'यथाशक्त्या' यथासामर्थेनापृच्छय प्रश्नार्हत्वाद् गुरुमिति गम्यते तिष्ठन्ति स्वस्थाने यथारत्नाधिकतया, कायोत्सर्गेणेति भावः, किमर्थमित्याह-सूत्रार्थस्मरणहेतो'रिति सूत्रार्थानुस्मरणाय, आचार्ये स्थिते व्याक्षेपेत्तरकालं कायोत्सर्गेण 'देवसिक'मिति दिवसेन निष्पन्नमतिचारं चिन्तयन्तीति गाथार्थः ॥ ४६ ॥ उत्सर्गापवादमाह- | जो हज उ असमत्थो बालो वुड्डो व रोगिओ वावि । सो आवस्सयजुत्तो अच्छिज्जा णिज्जरापेही ॥४४७॥ । यो भवेदसमर्थः-अशक्तो बालो वृद्धो वा रोगितो वापि सोऽप्यावश्यकयुक्तः सन् यथाशक्त्यैव तिष्ठेत् निर्जरापेक्षी है तत्रैवेति गाथार्थः ॥ ४७ ॥ ७४॥ एत्थ उ कयसामइया पुवं गुरुणो अ तयवसाणंमि। अइआरं चिंतंती तेणेव समं भणंतपणे ॥४४॥ _ 'अत्र पुनः'आवश्यकाधिकारे अयं विधिः, यदुत-कृतसामायिकाः पूर्व-कायोत्सर्गावस्थानकाले, गुरोश्च 'तदवसाने' Jain Education inte W ww.jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ Jain Education सामायिकोच्चारणावसाने, अतिचारं चिन्तयन्ति दैवसिकं तेनैव गुरुणा समं- सार्द्ध, सामायिकमपि उच्चारयन्तीति भणन्ति अन्ये आचार्यदेशीया इति गाथार्थः ॥ ४८ ॥ ते चैवं भणन्तीत्याह आयरिओ सामइयं कड्डइ जाए तहट्टिया तेऽवि । ताहे अणुपेहंती गुरुणा सह पच्छ देवसिअं ॥४४९॥ आचार्यः सामायिकमाकर्षति - पठति उच्चारयतीत्यर्थः यदा 'तथास्थिताः' कायोत्सर्गस्थिता एव तेऽपि साधवः तदा 'अनुप्रेक्षन्ते' चिन्तयन्ति सामायिकमेव गुरुणा सह, पश्चाद्दैवसिकं चिन्तयन्तीति गाथार्थः ॥ ४९ ॥ जा देवसिअं दुगुणं चिंतेइ गुरू अहिंडिओ चिट्ठं । बहुवावारा इअरे एगगुणं ताव चिंतिंति ॥४५०॥ यावद् दैवसिक द्विगुणां चिन्तयति गुरुरहिण्डित इतिकृत्वा चेष्टां, बहुव्यापारा 'इतरे' सामान्यसाधवः एकगुणां तावच्चिन्तयन्तीति गाथार्थः ॥ ५० ॥ मुहणंत पडिलेहणमाईअं तत्थ जे अईआरा । कंटकवग्गुवमाए धरंति ते णवरि चित्तंमि ॥ ४५१ ॥ मुखवस्त्रिकाप्रत्युपेक्षणाद्यां चेष्टां 'तत्र' चेष्टायां येऽतिचाराः कण्टकमार्गोपमयोपयुक्तस्यापि जाता धारयन्ति तान् नवरं चेतसीति गाथार्थः ॥ ५१ ॥ किंविशिष्टाः सन्त इत्याहसंवेगसमावण्णा विसुद्धचित्ता चरित्तपरिणामा । चारित्तसोहणट्ठा पच्छावि कुणति ते एअं ॥ ४५२ ॥ 'संवेगसमापन्ना' मोक्षमुखाभिलाषमेवानुगताः 'विशुद्धचित्ता' रागादिरहितचित्ताः 'चारित्रपरिणामादिति चारित्रप आवश्यक विधिः Page #170 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ७५ ॥ Jain Education Inter रिणामात् कारणात् ' चारित्रशोधनार्थं' चारित्रनिर्मलीकरणाय 'पश्चात्तु' दोषचित्तधारणानन्तरं कुर्वन्ति 'ते' साधवः एतद् - वक्ष्यमाणमिति गाथार्थः ॥ ५२ ॥ नमुक्कार उater कितिकम्माऽऽलोअणं पडिक्कमणं । किइकम्म दुरालोइअ दुपडिक्कंते य उस्सग्गा ॥ ४५३ ॥ ( सूअगाहा ) नमस्कार ग्रहणात् 'नमोऽरहंताणं'ति भणति, चतुर्विंशतिग्रहणालोकस्योद्योतकरं पठन्ति कृतिकर्मग्रहणाद्वन्दनं कुर्वन्ति, आलोचनग्रहणादालोचयन्ति, प्रतिक्रमणग्रहणात्प्रतिक्रामन्ति, तदनु कृतिकर्म कुर्वन्ति, दुरालोचितदुष्प्रतिक्रान्तविषयं कायोत्सर्ग च कुर्वन्ति, सूचागाथासमासार्थः ॥ ५३ ॥ व्यासार्थं त्वाहउस्सग्गसमत्तीए नवकारेणमह ते उ पारिंति । चउवीसगंति दंडं पच्छा कति उवउत्ता ॥ ४५४ ॥ अधिकृतोत्सर्गसमाप्तौ सत्यां 'नमस्कारेण' 'नमोऽरहंताण' मित्येतावता 'अर्थ'अनन्तरं 'ते' साधवः पारयन्ति, चतुर्वि शतिरिति दण्डं पश्चात् पठन्त्युपयुक्ताः सन्त इति गाथार्थः ॥ ५४ ॥ | संडंसं पडिलेहिअ उवविसिअ तओ णवर मुहपोत्तिं । पडिलेहिउं पमज्जिय कायं सवेऽवि उवउत्ता ॥४५५॥ संदेशं प्रत्युपेक्ष्य प्रमृज्योपविश्य ततस्तु नवरं 'मुहपोत्तिं' मुखवस्त्रिकां प्रत्युपेक्ष्य प्रमृज्य च कार्य सर्वेऽप्युपयुक्ताः सन्त इति गाथार्थः ॥ ५५ ॥ ततः किमित्याह आवश्यकविधिः ॥ ७५ ॥ ww.jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ आवश्यकविधिः किइकम्मं वंदणगं परेण विणएण तो पउंजंति । सबप्पगारसुद्धं जह भणिअं वीअरागेहिं ॥ ४५६ ॥ * कृतिकर्म वन्दनं परेण विनयेन 'ततः' तदनन्तरं प्रयुञ्जते, कथमित्याह-सर्वप्रकारशुद्धं उपाधिशुद्धमित्यर्थः, यथा भणितं 'वीतरागैः' अर्हद्भिरिति गाथार्थः॥५६॥ प्रसङ्गतो वन्दनस्थानान्याहआलोयण वागरणस्स पुच्छणे पूअणंमि सज्झाए।अवराहे अ गुरूणं विणओमूलं च वंदणयं ॥४५७॥ | आलोचनायां तथा व्याकरणस्य प्रश्ने तथा पूजायां तथा स्वाध्याये तथाऽपराधे च क्वचिद्गुरोविनेयमूलं तु वन्दनमिति गाथार्थः ॥ ५७॥ वंदित्तु तओ पच्छा अद्धावणया जहक्कमेणं तु। उभयकरधरियलिंगा ते आलोअंति उवउत्ता ॥४५८॥ वन्दित्वा ततः पश्चादर्डावनताः सन्तो यथाक्रमेणैव उभयकरधृतलिङ्गा इति, लिङ्ग-रजोहरणं, 'ते' साधवः आलो. चयन्ति उपयुक्ता इति गाथार्थः ॥ ५८ ॥ किं तदित्याहपरिचिंतिएऽइआरे सुहुमेऽवि भवण्णवाउ उबिग्गा।अह अप्पसुद्धिहेउं विसुद्धभावा जओ भणिय॥४५९॥ परिचिन्तितानतिचारान् 'सूक्ष्मानपि' पृथिव्यादिसङ्घट्टनादीन् , कथञ्चिदापतितान् वादरानपि, भवार्णवादुद्विग्नाः सन्तः अथात्मशुद्धिनिमित्तमालोचयन्तीति वर्त्तते विशुद्धभावाः सन्तः, यतो भणितमर्हद्भिरिति गाथार्थः ॥५९॥ किं तदित्याह CCCCCXRESCRECOSAX X Jain Education inte ww.jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ श्रीपञ्चत्र. प्रतिदिनक्रिया २ ॥ ७६ ॥ Jain Education Int विधिः विणएण विणयमूलं गंतॄणायरि अपायमूलंमि । जाणाविज सुविहिओ जह अप्पाणं तह परंपि ॥ ४६० ॥ & आवश्यक - विनीयतेऽनेन कर्मेति विनयः - पुनस्तदकरणपरिणामः तेन 'विनयमूलं' संवेगं 'गत्वा' प्राप्य 'आचार्यपादमूले' आचार्यान्तिक एव ज्ञापयेत् सुविहितः - साधुर्यथाऽऽत्मानं तथा परमपि विस्मृतं समानधार्मिकमिति गाथार्थः ॥ ६० ॥ आलो चनागुणमाह कयपावोऽवि मणूसो आलोइअनिंदिओ गुरुसगासे । होइ अइरेगलहुओ ओहरिअभरोव भारवहो ॥ ४६१ ॥ कृपापोऽपि सन् मनुष्यः आलोचितनिन्दितो 'गुरोः सकाशे' आचार्यान्तिक एव भवति अतिरेकलघुः, कर्म्माङ्गीकृत्य, अपहृतभर इव भारवहः कश्चिदिति गाथार्थः ॥ ६१ ॥ कथमेतदेवमिति, अत्रोपपत्तिमाहदुप्पणिहियजोगेहिं बज्झइ पावं तु जो उ ते जोगे । सुप्पणिहिए करेई झिज्जइ तं तस्स से संपि ॥ ४६२ ॥ दुष्प्रणिहितयोगे : मनोवाक्काय लक्षणैर्वध्यते पापमेव, यस्तु महासत्त्वस्तान् योगान् - मनःप्रभृतीन् सुप्रणिहितान् करोति क्षीयते 'तत्' दुष्प्रणिहितयोगोपात्तं पापं 'तस्य' सुरणिहितयोगकर्त्तुः, शेषमपि भवान्तरोपात्तं क्षीयते प्रणिधानप्रकर्षादिति गाथार्थः ॥ ६२॥ जो जत्तो उप्पज्जइ वाही सो वज्जिएण तेणेव । खयमेइ कम्मवाहीवि नवरमेवं मुणेअवं ॥ ४६३ ॥ ॥ ७६ ॥ Page #173 -------------------------------------------------------------------------- ________________ यो यत उत्पद्यते व्याधिस्तैलादेः स वर्जितेन तेनैव क्षयमेति, कर्मव्याधिरपि नवरमेवं मन्तव्यो निदानवर्जनेनेति आवश्यक गाथार्थः॥ ६३ ॥ ततश्च विधिः उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा।आलोअणनिंदणगरहणाहिं नपुणो अ बीअं च ॥४६४॥3 उत्पन्नोत्पन्ना माया अकुशलकर्मोदयेन अनुमार्गतो निहन्तव्या स्वकुशलवीर्येण, कथमित्याह-आलोचननिन्दागहाभिः, न पुनश्च द्वितीयं वारं तदेव कुर्यादिति गाथार्थः ॥ ६४ ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अणुचरिअवं अगवत्थपसंगभीएणं ॥४६५॥ __ 'तस्य च'आसेवितस्य प्रायश्चित्तं यन्मार्गविद्वांसो गुरव उपदिशन्ति सूत्रानुसारतः तत्तथा अनुचरितव्यमनवस्थाप्रसङ्गभीतेन, प्रसङ्गश्च 'एकेण कयमकज' मित्यादिना प्रकारेणेति गाथार्थः ॥ ६५ ॥ प्रकृतमाह आलोइऊण दोसे गुरुणो पडिवन्नपायछित्ताओ।सामाइअपुव्वअं ते कढिति तओ पडिकमणं ॥ ४६६॥ AL आलोच्य दोपान गुरोः ततः प्रतिपन्नप्रायश्चित्ता एप, किमित्याह-सामायिकपूर्वकं 'ते' साधवः ‘पठन्ति' अनुस्मरन्ति | प्रतिक्रमणमिति गाथार्थः ॥ ६६ ॥ तं पुण पयंपएणं सुत्तत्थेहिं च धणिअमुवउत्ता। दंसमसगाइ काए अगणिन्ता धिइबलसमेआ ॥४६७॥ %A4-964-64-24464 Jan Educa t ional Page #174 -------------------------------------------------------------------------- ________________ आवश्यकविधिः श्रीपञ्चव. तत्पुनः-प्रतिक्रमणं पदं पदेन पठन्ति सूत्रार्थयोश्च तत्प्रतिबद्धयोरत्यन्तमुपयुक्ताः भावप्रणिधानेन दंशमशकादीन प्रतिदिन- काये लगतोऽप्यगणयन्तः सन्तो धृतिबलसमेता इति गाथार्थः ॥ ६७ ॥ क्रिया २ परिकडिऊण पच्छा किडकम्म काउनवरिखामंति।आयरिआई सत्रे भावेण सए तहा भणिअं॥ P पर्याकृष्य प्रतिक्रमणं पश्चात् कृतिकर्म-वन्दनं कृत्वा नवरं 'क्षमयन्ति' मर्षयन्ति, कान ? इत्याह-आचार्यादीन् , गुणवन्तः सर्वे साधवः 'भावेन' सम्यकपरिणत्या, श्रुते तथा भणितमेतदिति गाथार्थः ॥ ६८ ॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे ।जे मे केइ कसाया सव्वे तिविहेण खामेमि ॥४६९॥ &I आचार्योपाध्याये शिष्ये समानधार्मिके कुले गणे च तत्परिणामवशात् ये मम केचन कषाया आसन् सर्वास्त्रिविधेन | क्षमयामि तानाचार्यादीनिति गाथार्थः॥ ६९॥ सव्वस्स समणसंघस्स भगवओ अंजलिं सिरे काउं। सव्वं खमावइत्ता खमामि सव्वस्स अहयपि ॥४७०॥ ५॥ सर्वस्य श्रमणसङ्घस्य भगवतः सामान्यरूपस्य अञ्जलिं शिरसि कृत्वा सर्व क्षमयित्वा क्षमे सर्वस्य सङ्घस्याहमपीति गाथार्थः ॥ ७० ॥ तथासव्वस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ४७१ ॥ ७७॥ Jain Education in RILww.jainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ सर्वस्य जीवराशेर्महासामान्यरूपस्य 'भावतः ' प्रणिधानेन धर्मनिहितनिजचित्तः सन् सर्व क्षमयित्वा क्षमे सर्व - ४ आवश्यकजीवराशेरहमपीति गाथार्थः ॥ ७१ ॥ विधिः Jain Education Intern एवंविहपरिणामा भावेणं तत्थ नवरमायरियं । खामंति सव्वसाहू जड़ जिट्टो अन्नहा जेट्टं ॥ ४७२ ॥ एवंविधपरिणामः सन्तः 'भावेन' परमार्थेन तत्र नवरमाचार्य प्रथमं क्षमयन्ति सर्वे साधवः यदि ज्येष्ठोऽसौ पर्यायेण, 'अन्यथा' ज्येष्ठे असति ज्येष्ठमसावपि क्षमयति, विभाषेत्यन्ये, शिष्यकादिश्रद्धाभङ्गनिवारणार्थं कदाचिदाचार्यमेवेति गाथार्थः ॥ ७२ ॥ आयरिय उवज्झाए काऊणं सेसगाण कायव्वं । उप्परिवाडीकरणे दोसा सम्मं तहाऽकरणे ॥ ४७३ ॥ आचार्योपाध्याययोः कृत्वा क्षमणमिति गम्यते, शेषाणां साधूनां यथारलाधिकतया कर्त्तव्यं, उत्परिपाटीकरणे, विपर्ययकरण इत्यर्थः, 'दोषाः' आज्ञादयः, सम्यक् तथा अकरणे विकलकरणे च दोषा इति गाथार्थः ॥ ७३ ॥ | जादुचरिमोति ता होइ खामणं तीरिए पडिक्कमणे । आइण्णं पुण तिण्हं गुरुस्स दोण्हं च देवसिए ४७४ यावत् 'द्विचरम' इति द्वितीयश्च स चरमश्च क्षमणापेक्षया, एतावद् भवति क्षमणं, 'तीरिते प्रतिक्रमणे' पठिते प्रतिक्रमणे इत्यर्थः, आचरितं पुनस्त्रयाणां गुरोर्द्वयोश्च शेषयोर्देवसिक इति गाथार्थः ॥ ७४ ॥ आचरितकल्पप्रवृत्तिमाहधिइसंघयणाईणं मेराहाणिं च जाणिउं थेरा । सेहअगीअत्थाणं ठवणा आइण्णकप्पस्स ॥ ४७५ ॥ www.jainalibrary.org Page #176 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ 1162 11 Jain Education Inter • धृति संहननादीनां हानिं मर्यादाहानिं च ज्ञात्वा 'स्थविरा' गीतार्थाः शिष्यकागीतार्थयोर्विपरिणामनिवृत्त्यर्थं स्थापनां कुर्वन्तीति स्थापना आचरितकल्पस्येति गाथार्थः ॥ ७५ ॥ अहवा | असढेण समाइणं जं कत्थइ केणई असावज्जं । न निवारिअमण्णेहि अ बहुमणुमयमेअमाइपणं ॥ ४७६ ॥ अशठेन समाचरितं 'यत्' किश्चिद् क्वचित् द्रव्यादौ केनचित् प्रमाणस्थेन असावद्यं प्रकृत्या न निवारितम् अन्यैश्च गीतार्थैश्चारुत्वादेव, इत्थं वह्ननुमतमेतदाचरितमिति गाथार्थः ॥ ७६ ॥ अमुमेवार्थ विशेषेणाहविअडणपच्चक्खाणे सुए अ रयणाहिआवि उ करिंति । मज्झिल्लेण करेंती सो चेव य तेसि पकरेइ ॥ ४७७॥ 'विकट प्रत्याख्यानयोरित्यत्र विकटनम् - आलोचनं प्रत्याख्यानं प्रतीतं श्रुते च उद्दिश्यमानादौ 'रत्नाधिका अपि तु' ज्येष्ठार्या अपि कुर्वन्ति, वन्दनमिति प्रक्रमात् गम्यते, मध्यम इति क्षमण इत्यर्थः, न कुर्वन्ति, अपि तु स एवाचार्यस्तेषां रत्नाधिकानां करोति वन्दनमिति गाथार्थः ॥ ७७ ॥ खामि तओ एवं करिंति सव्वेऽवि नवरमणवज्जं । रेसिम्मि दुरालोइअ दुप्पडिकंतस्स उस्सग्गं ॥ ४७८ ॥ क्षमयित्वा 'ततः' तदनन्तरं 'एवम्' उक्तेन प्रकारेण कुर्वन्ति सर्वेऽपि साधवः, नवरमनवद्यं सम्यगित्यर्थः, रेखे दुरालोचित दुष्प्रतिक्रान्तयोः, तन्निमित्तमिति भावः, कायोत्सर्गमिति गाथार्थः ॥७८॥ अत्रापि कायोत्सर्गकरणे प्रयोजनमाह - जीवो पमायव हुलो तब्भावणभाविओ अ संसारे । तत्थवि संभाविज्जइ सुहुमो सो तेण उस्सग्गो ॥ ४७९ ॥ आवश्यक विधिः ।। ७८ ।। Page #177 -------------------------------------------------------------------------- ________________ प्रतिक्रमण विधि: जीवः प्रमादबहलः 'तद्भावनाभावित एव' प्रमादभावनाभावितस्तु संसारे, यतश्चैवमतोऽभ्यासपाटवात् 'तत्रापि' आलो- चनादौ सम्भाव्यते सूक्ष्मः 'असौ' प्रमादः ततश्च दोष इति, तेन कारणेन तजयाय कायोत्सर्ग इति गाथार्थः ॥ ७९ ॥ चोएइ हंदि एवं उस्सग्गंमिवि स होइ अणवत्था। भण्णइ तजयकरणे का अणवत्था जिए तम्मि?॥४८०॥ चोदयति शिक्षकः-हन्त यद्येवं कायोत्सर्गेऽपि सः-सूक्ष्मःप्रमादो भवति, ततश्च तत्रापि दोषः, तज्जयायापरकरणं, तत्राप्येष एव वृत्तान्त इत्यनवस्था, एतदाशङ्कयाह-भण्यते प्रतिवचनं-'तज्जयकरणे' अधिकृतसूक्ष्मप्रमादजयकरणे प्रस्तुते काऽनवस्था जिते 'तस्मिन्' सूक्ष्मप्रमाद इति गाथार्थः ॥ ८०॥ तत्थवि अ जो तओवि हु जीअइ तेणेव ण य सया करणं । सवोवि साहुजोगो जं खलु तप्पच्चणीओत्ति ॥ ४८१ ॥ 'तत्रापि च' इतरकायोत्सर्गे यः पूर्वोक्तयुक्त्या पतितः सूक्ष्मः प्रमादः 'तकोऽपि'असावपि 'जीयते' तिरस्क्रियते यदितरेण तदुत्तरकालभाविना कायोत्सर्गेण तत्रापि यः असावपीतरेण, स्यादेतद्, एवं सदा कायोत्सर्गकरणापत्तिरित्याशझ्याह-न च सदा करणं, कायोत्सर्गस्येति गम्यते, कुत इत्याह-सर्वोऽपि 'साधुयोगः' सूत्रोक्तः श्रमणव्यापारः यस्मात्, खलुशब्दो विशेषणार्थः भावप्रधान इत्यर्थः, 'तत्प्रत्यनीक'इति सूक्ष्मप्रमादप्रत्यनीकः, अत एव भगवदुक्तानुपूर्ध्या विहितानुष्ठानवन्तो पाव.१४ Jain Education Noww.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ७९ ॥ Jain Education In विनिर्जित्य प्रमादं वीतरागा भवन्ति, इत्थं जेयताया एव तस्य भगवद्भिः ज्ञाततत्त्वा (ज्ञापितत्वात्, अत्र ) बहु वक्तव्यम्, इत्यलं प्रसङ्गेन इति गाथार्थः ॥ ८१ ॥ एस चरित्तुस्सग्गो दंसणसुद्धऍ तइअओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई य किइकम्मं ॥ ४८२ ॥ ॥ सूचागाहा ॥ एष चारित्रकायोत्सर्गः, तदा (था) दर्शनशुद्धिनिमित्तं तृतीयो भवति, प्रारम्भकायोत्सर्गापेक्षया तस्य तृतीयत्वम्, श्रुतज्ञानस्य चतुर्थः, एवमेव सिद्धेभ्यः स्तुतिश्च तदनु'कृतिकर्म्म' वन्दनमिति सूचागाथासमासार्थः ॥ ८२ ॥ अवयवार्थमाहसामाइअवगं तं करिति चारित्तसोहणनिमित्तं । पिअधम्मवज्जभीरू पण्णासुस्सासगपमाणं ॥ ४८३॥ सामायिक पूर्वकं 'तं' प्रतिक्रमणोत्तरकालभाविनं कायोत्सर्ग कुर्वन्ति चारित्रशोधननिमित्तं, किंविशिष्टाः सन्त इत्याहप्रियधर्म्माद्यभीरवः पञ्चाशदुच्छ्वासप्रमाणमिति गाथार्थः ॥ ८३ ॥ ऊसारेऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । कवंति तओ चेइअवंदणदंडं तउस्सग्गं ॥ ४८४ ॥ उत्सार्य 'विधिना' 'मोsरहंताण' मित्यभिधानलक्षणेन शुद्धचारित्राः सन्तः 'स्तवं' लोकस्योद्योतकररूपं प्रकृष्य, पठित्वेत्यर्थः, 'कर्षन्ति' पठन्तीत्यर्थः, 'ततः' तदनन्तरं चैत्यत्रन्दनदण्डकं कर्षन्ति, ततः कायोत्सर्गे कुर्वन्तीति गाथार्थः ॥ ८४ ॥ किमर्थमित्याह प्रतिक्रमण विधिः ॥ ७९ ॥ Page #179 -------------------------------------------------------------------------- ________________ A 30% * प्रतिक्रमण विधि: * * 4 दसणसुद्धिनिमित्तं करेंति पणवीसगं पमाणेणं । उस्सारिऊण विहिणा कडंति सुअत्थयं ताहे ॥४८५ दर्शनशुद्धिनिमित्तं कुर्वन्ति पञ्चविंशत्युच्छासं प्रमाणेन, उत्सार्य विधिना पूर्वोक्तेन कर्षन्ति श्रुतस्तवं ततः 'पुक्खरवरे'त्यादिलक्षणमिति गाथार्थः ॥ ८५॥ सुअनाणस्सुस्सग्गंकरिंति पणवीसगं पमाणेणं। सुत्तइयारविसोहणनिमित्तमह पारिउं विहिणा ॥ ४८६ ॥ - श्रुतज्ञानस्य कायोत्सर्ग कुर्वन्ति पञ्चविंशत्युच्छ्वासमेव प्रमाणेन सूत्रातिचारविशोधननिमित्तम् , 'अथ' अनन्तरं पारयित्वा विधिना पूर्वोक्तेनेति गाथार्थः ॥ ८६ ॥ || चरणं सारो दंसणनाणा अंगंतु तस्स निच्छयओ। सारम्मि अ जइअवं सुद्धी पच्छाणुपुठवीए ॥४८७॥ व्याख्या-कण्ठ्या । किमित्याह सुद्धसयलाइआरा सिद्धाणथयं पढंति तो पच्छा। पुवभणिएण विहिणा किइकम्मं दिति गुरुणो उ ॥ ४८८ ॥ शुद्धसकलातिचाराः सिद्धानां सम्बन्धिनं स्तवं पठन्ति 'सिद्धाण'मित्यादिलक्षणं, ततः पश्चात् पूर्वभणितेन विधिना 'कृतिकर्म'वन्दनं ददति, 'गुरवेऽपि' (गुरोस्त) आचार्यायैवेति गाथार्थः॥ ८८॥ किमर्थमित्येतदाह * * * A4%95 * Jain Education inte * Kriww.jainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. सुकयं आणत्तिपिव लोए काऊण सुकयकिइकम्मा । वडंतिओ थुईओ गुरुथुइगहणे कए तिणि ॥४८९॥ प्रतिक्रमणप्रतिदिन 81 सुकृतामाज्ञामिव लोके कृत्वा कश्चिद्विनीतः सुकृतकृतिकर्मा सन्निवेदयति, एवमेतदपि द्रष्टव्यं, तदनु कायप्रमार्जनोत्तर-8 विधिः क्रिया २ कालं, वर्द्धमानाः स्तुतयो रूपतः शब्दतश्च, गुरुस्तुतिग्रहणे कृते सति 'तिस्रः' तिम्रो भवन्तीति गाथार्थः॥८९॥ एतदेवाह॥८॥lथुइमंगलम्मि गुरुणा उच्चरिए सेसगा थुई बिंति । चिटुंति तओ थेवं कालं गुरुपायमूलम्मि ॥ ४९०॥ स्तुतिमङ्गले 'गुरुणा' आचार्येणोच्चारिते सति ततः शेषाः साधवः स्तुतीः ब्रुवते, ददतीत्यर्थः, तिष्ठन्ति 'ततः प्रतिक्रान्तानन्तरं स्तोक कालम् , क्वेत्याह-'गुरुपादमूले आचार्यान्तिके इति गाथार्थः ॥ ९० ॥ प्रयोजनमाहपम्हटुमेरसारण विणओ उ ण फेडिओ हवइ एवं । आयरणा सुअदेवयमाईणं होइ उस्सग्गो ॥ ४९१ ॥ त्र हि विस्मृतमयोदास्मरणं भवति, विनयश्च न फेटितो-नातीतो भवति 'एवं' उपकार्यासेवनेन, एतावत् प्रतिक्रमण आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः, आदिशब्दात् क्षेत्रभवनदेवतापरिग्रह इति गाथार्थः ॥ ९१॥ चाउम्मासिय वरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिअसिजसुराए करिति चउमासिए वेगे ॥४९२॥ चातुर्मासिके वार्षिके च, प्रतिक्रमण इति गम्यते, कायोत्सर्गः क्षेत्रदेवताया इति, पाक्षिके शय्यासुरायाः, भवनदेवताया & इत्यर्थः, कुर्वन्ति, चातुर्मासिकेऽप्येके मुनय इत्यर्थः ॥९२॥ तत्र हि विस्मतमी Jain Education Inter jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ Jain Education Intern | पाउसिआई सवं विसेससुत्ताओं एत्थ जाणिज्जा । पच्चूसपडिकमणं अहकमं कित्तइस्सामि ॥ ४९३ ॥ 'प्रादोषिकादि सर्व' कालग्रहणस्वाध्यायादि 'विशेषसूत्रात्' निशीथाऽऽवश्य कादेव गन्तव्यम्, प्रत्यूषप्रतिक्रमणं 'यथाक्रमम्' अनुपूर्व्या कीर्त्तयिष्यामि अत ऊर्ध्वमिति गाथार्थः ॥ ९३ ॥ | सामइयं कड्डित्ता चरितसुद्धथ पढममेवेह | पणवीसुस्तासं चिअ धीरा उ करिंति उस्सग्गं ॥ ४९४ ॥ सामायिकमाकृष्य पूर्वक्रमेण चारित्रविशुद्ध्यर्थं प्रथममेवेह पञ्चविंशत्युच्छासमेव पूर्ववद्धीराः कुर्वन्ति कायोत्सर्गमिति गाथार्थः ॥ ९४ ॥ | उस्सारिऊण विहिणा सुद्धचरित्ता थयं पकड्डित्ता । दंसणसुद्धिनिमित्तं करिंति पणुवीस उस्सग्गं ॥ ४९५ ॥ (उत्सार्थं विधिना-‘नमोऽर्हद्भ्य' इति वचनलक्षणेन शुद्ध चारित्राः स्तवं - लोकस्योद्योतकरेत्यादिलक्षणं प्रकृष्य दर्शनशुद्धिनिमित्तं कुर्वन्ति पञ्चविंशत्युच्छ्वासमुत्सर्गमिति गाथार्थः ॥ ९५ ॥ ऊसारिऊण विहिणा कङ्क्षिति सुयत्थवं तओ पच्छा । काउस्सग्गमणिययं इहं करैती उ उवउत्ता ॥४९६ ॥ ) उत्सार्य विधिनाकर्षन्ति श्रुतस्तवं 'पुखरवरे' त्यादिलक्षणं, ततः पश्चात् कार्योत्सर्गमनियतमानमिति, अतिचाराणामनियतत्वात्, 'इह' अत्र प्रस्तावे कुर्वन्त्युपयुक्ता इति - अत्यन्तोपयुक्ता इति गाथार्थः ॥ ९६ ॥ अत्र यच्चिन्तयति तदाह प्रतिक्रमण विधिः w.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. पाउसिअथुइमाई अहिगयउस्सग्गचिट्ठपजते । चिंतिति तत्थ सम्म अइयारे राइए सव्वे ॥ ४९७ ॥ प्रतिक्रमणप्रतिदिन'प्रादोषिकस्तुतिप्रभृतीनां' प्रादोषिकप्रतिक्रमणान्तस्तुतेरारभ्य अधिकृतकायोत्सर्गचेष्टापर्यन्ते, प्रस्तुतकायोत्सर्गव्यापा IXI विधिः क्रिया २ रावसान इति भावः, अत्रान्तरे चिन्तयति, 'तत्र' क्रियाकलापे 'सम्यग्' उपयोगपूर्वकमतिचारान्-स्खलितप्रकारान् ॥८१॥ रात्रिकान् 'सर्वान्' सूक्ष्मादिभेदभिन्नानिति गाथार्थः ॥ ९७ ॥ पश्चादतिचारचिन्तने प्रयोजनमाह निदामत्तो न सरई अइआरे मा य घट्टणं ऽन्नोऽपणं । किइअकरणदोसा वा गोसाई तिणि उस्सग्गा ॥ ४९८॥ निद्रामत्तो न स्मरयत्यतिचारान् सम्यक्, तथा मा च घट्टनमन्योऽन्यं-परस्परतः, कृत्यकरणदोषा वा समं स्वकारे (स्युरन्धकारे) अतो गोसे आदौ त्रयः कायोत्सर्गा इति गाथार्थः ॥ ९८ ॥ तत्रापि तइए निसाइआरं चिंतइ चरिमे अ किं तवं काहं ? छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥ ४९९ ॥ ॥८१॥ तृतीये कायोत्सर्गे निशातिचारं चिन्तयति, 'चरमें प्रतिक्रमणकालोत्तरकालभाविनि किं तपः करिष्यामि?, चिन्तयतीति वर्त्तते, पण्मासादेकदिनादिहान्या निर्व्याजं शक्तिमाश्रित्य यावत् पौरुषी नमस्कारसहितं चिन्तयतीति गाथार्थः M॥९९॥ एतदेव व्याचष्टे Jain Education inte For Private & Personal use only N ow.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ Jain Education Inter तइए निसाइआरं चिंतिअ उस्सारिऊण विहिणा उ । सिद्धत्थयं पढित्ता पडिक्कमंते जहापुत्रिं ॥ ५०० ॥ तृतीये कायोत्सर्गे निशा तिचारं चिन्तयित्वा तदनन्तरमुत्सार्य विधिना पूर्वोक्तेन 'सिद्धस्तव' 'सिद्धाण' मित्यादिलक्षणं पठित्वा प्रतिक्रामन्ति, 'यथापूर्व' पदं पदेनेति गाथार्थः ॥ ५०० ॥ सामाइअस्स बहुहा करणं तप्पुवगा समणजोगा । सइसरणाओ अ इमं पाएण निदरिसणपरं तु ॥ ५०१ ॥ उक्तार्था ॥ | खामित्तु करिंति तओ सामाइअपुवगं तु उस्सग्गं । तत्थ य चिंतिंति इमं कत्थ निउत्ता वयं गुरुणा ? ॥ ५०२॥ क्षयित्वा गुरुं कुर्वन्ति ततः सामायिकपूर्वमेव कायोत्सर्ग, तत्र च कायोत्सर्गे चिन्तयत्येतत् - कुत्र नियुक्ता वयं गुरुणा ?, ग्लानप्रतिजागरणादौ इति गाथार्थः ॥२॥ जह तस्स न होइच्चिय हाणी कज्जस्स तह जयंतेवं । छम्मासाइकमेणं जा सकं असढभावाणं ॥ ५०३ ॥ यथा तस्य न भवत्येव हानिः कार्यस्य गुर्वादिष्टस्य तथा 'यतन्ते' उद्यमं कुर्वन्ति, एवं - पण्मासादिक्रमेण यावच्छक्यं पौरुष्यादि अशठभावानामिति गाथार्थः ॥ ३ ॥ तं हियए काऊणं किइकम्मं काउ गुरुसमीवम्मि । गिव्हंति तओ तं चिअ समगं नवकारमाईअं ॥ ५०४ ॥ प्रतिक्रमण विधिः Page #184 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ आकारा: ॥८२॥ RT 'तत्' शक्यं हृदये कृत्वा सम्यक् कृतिकर्म कृत्वा गुरुसमीपे गृह्णन्ति 'ततः' तदनन्तरं 'तदेव' चिन्तितं 'समक'मिति प्रत्याख्यायुगपत् नमस्कारसहितादीति गाथार्थः॥४॥ कथं गृह्णन्तीत्याहआगारेहिँ विसुद्धं उवउत्ता जहविहीऍ जिणदिटुं। सयमेवऽणुपालणिअंदाणुवएसे जह समाही ॥५०५॥ _ 'आकारैः' अनाभोगादिभिर्विशुद्धमुपयुक्ताः सन्तो यथा 'विधिनैव' वक्ष्यमाणेन, जिनदृष्टमेतत् , स्वयमेवानुपालनीयं, नतु / प्राणातिपातादिप्रत्याख्यानवत् परतोऽपि, अत एवाह-दानोपदेशयोर्यथा समाधिरत्रेति गाथार्थः॥५॥ आकारैरनाभोगादिभिर्विशुद्धमित्युक्तं, तानाहनवकारपोरसीए पुरिमड्ढेक्कासणेगठाणे अ। आयंबिलऽभत्तट्टे चरिमे अ अभिग्गहे विगई ॥ ५०६ ॥ दो छच्च सत्त अट्ट य सत्तऽटु य पंच छच्च पाणम्मि । चउ पंच अट नवए पत्तेअं पिंडए नवए ॥५०७॥ है 'नमस्कार' इति उपलक्षणत्वात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकासने एकस्थाने च आयाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृती, किं?-यथासङ्ख्यमेते आकाराः, द्वौ षट् सप्त अष्टौ च सप्त अष्टौ च पञ्च षट् (पाने) चतुः पञ्च नवाष्टौner प्रत्येकं, पिण्डके नवक इति गाथाद्वयाक्षरार्थः ॥ ६ ॥ ७॥ भावार्थमाहदो चेव नमुकारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमढे एकासणगम्मि अट्टेव ॥ ५०८ ॥ Jain Education inte S w .jainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ | सत्तेकट्टाणस्स उ अट्टेवायंबिलस्स आगारा । पंच अभत्तट्ठस्स उ छप्पाणे चरिम चत्तारि ॥ ५०९ ॥ | पंच चउरो अभिग्गह निइिए अटु नव य आगारा । अप्पावरणे पंच उ हवंति सेसेसु चत्तारि ॥५१०॥ णवणीउग्गाहिमए अद्दवदहि पिसिअ घय गुले चेत्र । नव आगारा तेसिं सेसदवाणं च अट्टेव ॥ ५११ ॥ द्वावेव नमस्कारे आकारौ, इह नमस्कारग्रहणात् नमस्कारसहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रम् - "सूरे उग्गए नमुक्कारसहिअं पच्चक्खाइ चउबिहंपि आहारं असणं पाणं खाइमं साइमं अण्णत्थणाभोगेणं सहसागारेणं वोसिरइ" सूत्रार्थः प्रकट एव, आकारार्थस्त्वयम् - आभोगनमाभोगः न आभोगोऽनाभोगः अत्यन्तविस्मृतिरित्यर्थः तेन, अनाभोगं मुक्त्वेत्यर्थः अथ सहसा करणं सहसाकारः अतिप्रवृत्तयोगानिवर्त्तनमित्यर्थः, 'षटू च पौरुष्यां तु' इह पौरुषीनाम प्रत्याख्यानविशेषः, तस्यां पडाकारा भवन्ति, इह चेदं सूत्रम् - पोरुसिं पच्चक्खाइ सूरे उग्गए चउद्विहंपि आहारं असणमित्यादि, अन्नत्थणा भोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सङ्घसमाहिवत्तियागारेणं वो सिरइ" अनाभोगस हसाकारौ पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपम् - "पच्छन्नाओ दिसाओ रएण रेणुना पवएण वा अंतरितो सूरो ण दीसइ, पोरुसी पुण्णत्तिकाउं पपारितो, पच्छा णायं ताहे ठाइयवं, न भग्गं, जइ भुंजइ तो भग्गं, एवं सबेहिऽवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खित्ते दिसामोहो भवइ, सो पुरिमं दिसं न जाणइ, एवं सो दिसामोहेणं अइरुग्गयंपि सूरं दहुं उसूरीहूयंति मण्णइ, नाए ठाति । 'साहुवयणेणं' साहुणो भांति - उग्घाडा पोरुसीं, Jain Educationtonal प्रत्याख्याने आकारा Page #186 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ८३ ॥ Jain Education Inte ताहे सो पजिमित्तो, पारित्ता मिणइ अण्णो वा मिणति, तेण से भुंजंतस्स कहियं ण पूरति, ताहे ठाइयवं । समाही णाम | तेण पोरुसी पञ्चक्खाया आसुकारियं च दुक्खं जायं, अण्णस्स वा, ताहे तस्स पसमणनिमित्तं पाराविज्जइ ओसहं वा दिज्जइ, एत्थंतरा णाए तहेव विवेगो । सप्तैव तु पुरिमा, पुरिमार्द्ध - प्रथम प्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते, तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रम् -'सूरे उग्गए' इत्यादि पूर्वसदृशं 'मयहरागारेणं' ति विशेषः, अस्य चायमर्थः- अयं च महान् अयं च महान् अयमनयोरतिशयेन महान् महत्तरः आक्रियत इत्याकारः, एतदुक्तं भवति महलं पयोयणं, तेण अब्भत्तट्ठो पच्चक्खातो, ताहे आयरिएहिं भण्णइ - अमुगं गामं गंतवं, कहेइ जहा मम अज्ज अब्भत्तट्टो, जदि ताव समत्थो करेउ जाउ य, ण तरइ अण्णो भत्तट्ठिओ अभत्तट्ठिओ वा जो तरइ सो वच्चड, णत्थि अण्णो तरस कज्जस्स समत्थो ताहे तस्स चैव अन्भतट्ठियरस गुरू विसर्जित, एरिसस्स तं जेमंतस्स अणभिलासस्स अब्भत्तट्ठियनिजरा जा सा से भवइ, एवमादिमयहरागारो। एकाशने अष्टावे, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रम् - एकासणगमित्यादि, ते च अण्णत्थणाभोगेणं १ सहसागारेणं २ सागारिआगारेणं ३ आउट्टणपसारणागारेणं ४ गुरुअब्भुट्ठाणेणं ५ पारिठावणियागारेणं ६ मयहरागारेणं ७ सबसमाहिबत्तियागारेणं ८ वोसिरति, अणाभोगसहसाकारा तहेब, सागारिअं अद्धसमुद्दिट्ठस्स आगयं, जइ वोलेइ पडिच्छइ, अह थिरं ताहे सज्झायवाघाउत्ति उट्ठेउं अण्णत्थ गंतूगं समुद्दिसइ, हत्थं वा पायं वा सीसं वा आउट्टिज्ज वा पसारिज्ज वा ण भज्जइ, अब्भुवाणारिहो आयरितो पाहुणगो वा आगओ अब्भुट्ठेयवं, तस्स एवं समुद्दिट्ठस्स उडियस्स ण भज्जइ, पारिठावणिया जइ होज्ज कप्पइ, मयहरागारसमाहीओ तहेवत्ति गाथार्थः ॥ ८ ॥ प्रत्याख्याने आकाराः ॥ ८३५ Page #187 -------------------------------------------------------------------------- ________________ Jain Education Intern 'सप्तैकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं, तत्र सप्ताकारा भवन्ति, इहेदं सूत्रम् -' एगड्डाण' मित्यादि, एगट्ठाणए जं जहा अंगोवंगं ठविअं तेण तहाठिएण चैव समुद्दिसियवं, आगारा से सत्त, आउंटणपसारणा नत्थि, सेसं जहा एक्कास ए । अट्ठेवायामाम्लस्याकाराः, अणाभोगा० १ सहसा ० २ लेवा लेवेणं ३ उक्खित्तविवेगेणं ४ गिहत्थसंसद्वेणं ५ पारिठावणियागारेणं ६ मयहरागारेणं ७ सबसमाहिवत्तियागारेणं ८ वोसिरति, अणाभोगस हसकारा तहेव, लेवालेवो वा, जइ भाणे पुवं लेवाडगं गहिअं समुद्दिद्धं संलिहियं च जइ तेण आणेति ण भज्जइ, उक्खित्तविवेगो जइ आयंबिले पडइ विगतिमादि उक्खिवित्ता विकिचड, मा णवरि गलउ, अण्णं वा आयंबिलस्स अपाउग्गं जइ उद्धरिडं तीरइ उद्धरिए ण उवहम्मद, गिट्ठसंसट्ठेऽवि जइ गिहत्थो डोवलियं भायणं वा लेवालेवाडं कुसणाईहिं तेण ईसित्ति लेवाडादीहि देति ण भज्जइ, जइ रसो आलक्खिज्जइ बहुओ ताहे ण कप्पर, पारिट्ठावणियमयहरगसमाहीओ तहेव । पञ्चाभक्तार्थस्य तु न भक्तार्थोऽभक्तार्थः उपवास इत्यर्थः, तस्य पञ्चाकारा भवन्ति, इदेहं सूत्रम् -' सूरे उग्गए' इत्यादि, तस्स पंच आगारा-अणाभोग सहसा कार पारिट्ठावण मयहर समाहित्ति, जइ तिविहस्स पच्चक्खाइ तो विकिंचणिया कप्पर, जइ चउबिहस्स पच्चक्खाइ पाणगं च नत्थि न वट्टइ, जइ पुण पाणगंपि उबरियं ताहे से कप्पइ, जइ तिविहस्स पञ्चक्खाइ ताहे से पाणगस्स छ आगारा कीरंति - लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरइ" प्रकटार्था एते छप्पि । एतेन षड् पान इत्येतदपि व्याख्यातमेव । 'चरमे चत्वार' इत्यत्र चरिमं दुविहं - दिवसचरिमं भवचरिमं च, दिवसचरिमस्स चत्तारि - अण्णत्थअणाभोगा सहस मयहर सङ्घसमाहि, भवचरिमं - जावज्जीवियं, तस्सवि एए चत्तारित्ति गाथार्थः ॥ ९ ॥ प्रत्याख्याने आकाराः Page #188 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ८४ ॥ Jain Education Int पञ्च चत्वारश्चाभिग्रहे निर्विकृतौ अष्टौ नव वाssकाराः 'अप्रावरण' इत्यप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति, शेषेष्वभिग्रहेषु - दण्डकप्रमार्जनादिषु चत्वार इति गाथार्थः ॥ १० ॥ भावार्थस्तु - अभिग्गहेसु अवाउडत्तणं कोइ पञ्चक्खाइ तस्स पंच अणाभोगा सहस्सा चोलपट्टगागारा मयहर समाहि, सेसेसु चोलपट्टगागारो णत्थि, निधिगईए अट्ठ नव य आगारा' इत्युक्तं, अत्र विकृतयः पूर्वोक्ताः, अधुना प्रकृतमुच्यते - काष्टौ क्व वा नवाकारा ? इति, तत्र - नवनीते उग्राहिमके अद्रवदभि, गालित इत्यर्थः, 'पिशिते' मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, नवाकारा अमीषां विकृतिविशेषाणां भवन्ति, शेषाणां द्रवाणां - विकृतिविशेषाणामष्टावेवाकारा भवन्ति, उत्क्षिप्तविवेको न भवतीति गाथार्थः ॥ ११ ॥ इह चेदं सूत्रम् - 'निविगतीयं पञ्चकखाइ' इत्यादि, अण्णत्थ १ सहसा २ लेवालेव ३ गिहत्थसंसदृ ४ उक्खित्तविवेग ५ पडुच्चमक्खिएणं ६ पारिट्ठावणिया ७ मयहर ८ सबसमाहिबत्तियागारेणं ९ वोसिरइ, तत्थ अणाभोगसहसा कारा लेवालेवा तहेव दट्ठबा, गिहत्थसंसस्स उ इमो विही-खीरेण जइ कुसणिओ कूरो लब्भइ, तस्स जइ कुंडगस्स ओदणाउ चत्तारि अंगुलाणि दुद्धं ताहे निबिगइयरस कप्पर, पंचमं त्वारद्धं विगतीयं, एवं दहिस्सवि वियडस्सवि, सुवि विसएसु वियडेण मीसिज्जइ ओदणो ओगाहिमगो वा, फाणियगुलस्स तिल्लघयाण य एएहिं कुसिणिए जइ अंगुलं उवरिं अच्छइ तो वट्टइ, परेण न वट्टइ, महुस्स पोग्गलरसगस्स य अद्धअंगुळेण संस होइ, पिंडगुलस्स नवणी - यस्स य अ (दा) मलमित्तं संस, जइ वि बहूणि एतप्पमाणाणि कप्पंति, एगंपि वद्धुं न कप्पइ, उक्खित्तविवेगो जहा आयंबिलये उद्धरिडं तीरइ सेसेसु णत्थि, पडुच्च मक्खियं पुण जइ अंगुलिए गहाय मक्खेइ तिल्लेण वा घएण वा ताहे निबिगर प्रत्याख्याने आकाराः ॥ ८४ ॥ Page #189 -------------------------------------------------------------------------- ________________ EX आकारणयोजनादि -- यस्स कप्पइ, अह धाराए छुभइ मणागपि न कप्पइ, पारिट्ठावणियागारो उ लेसओ भणिओ एव इति वृद्धसम्प्रदायः, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः-आह-इह आकारा एव किमर्थमित्याहवयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी ।गुरुलाघवं च नेअंधम्मम्मि अओ उ आगारा ॥१२॥ व्रतभङ्गो गुरुदोषः भगवदाज्ञाविराधनात्, स्तोकस्यापि पालना व्रतस्य गुणकारिणी च, विशुद्धकुशलपरिणामरूपत्वाद्, गुरु लाघवं च विज्ञेयं धर्म, एकान्तग्रहस्य प्रभूतापकारित्वेनाशोभनत्वात्, यत एतदेवमतः-अस्मात् कारणादाकारा इति गाथार्थः ॥ १२॥ एतदेव समर्थयतिजहगहिअपालणंमी अपमाओ सेविओ धुवं होइ ।सो तह सेविजंतो वडइ इअरं विणासेइ ॥ १३॥ | यथागृहीतपालने विशुद्धभावतया अप्रमादः सेवितो ध्रुवं भवति कियानपि, स 'तथा' यथागृहीतपालनेन सेव्यमानः सन् वर्द्धते, 'इतरं' प्रमादं विनाशयतीति गाथार्थः ॥ १३॥ अब्भत्थो अपमाओ तत्तो मा होज्ज कहवि भंगोत्तिभंगे आणाईआ तओ असवे अणत्थति ॥ १४ ॥ ___ अभ्यस्तश्च प्रमादः संसारे पर्यटता, 'ततः' प्रमादात् मा भूत् कथमपि भङ्ग इति, अभ्यासातिशयादित्यर्थः, भने आ|ज्ञादयो भवन्ति, 'ततश्च'आज्ञादेः सर्वेऽनर्थाः जन्मादय इति गाथार्थः॥१४॥ एवं पमाइणो कह पवजा होइ ? चरणपरिणामा। नय तस्सत्ताणंतरमेव पमाओ खयं जाइ ॥१५॥ - पाव.१५ रगड Jain Education internal का Page #190 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ AGAR ॥८५॥ एवं प्रमादिनो-नमस्कारसहिताद्यपरिपालनायुक्तस्य कथं प्रत्रज्या भवति?, ननु तस्य गुर्वप्रमादपरिपालनीया प्रवज्यै सामायिके वायुक्तेति पराभिप्रायमाशङ्कयाह- चरणपरिणामात् प्रव्रज्या भवति, न च 'तत्सत्तानन्तरमेव' चरणपरिणामसत्तानन्त आकारा भाव: रमेव प्रमादः क्षयं याति-निर्मूलतो न भवत्येवेति गाथार्थः ॥ १५॥ किमित्यत आहजमणाइभवब्भत्थो तस्सेव खयत्थमुजएणेह । जहगहिअपालणेणं अपमाओ सेविअवोत्ति ॥ १६ ॥ | यदनादिभवाभ्यस्तोऽसौ अतस्तस्यैव-प्रमादस्य क्षयार्थमुद्यतेनेह यथागृहीतपालनेन हेतुभूतेनाप्रमादो नियमभावी PI'सेवितव्यः' पालनीय इति गाथार्थः ॥ १६ ॥ पराभिप्रायमाह एवं सामइअंपिहु सागारं निअमओ गहेयव्वं । सइ तम्मि निरागारे किंवा एएण कजंति ? ॥ १७ ॥ CI नन्वेवं सामायिकमपि साकारं नियमतो ग्रहीतव्यं, तस्यापि प्रत्याख्यानत्वादेव, तस्मिन् महत्तरेऽनाकारे किंवा अनेने-14 त्वरेण नमस्कारसहितादिना साकारेण ?, न मूलत एव वा कार्यमिति गाथार्थः ॥ १७॥ अथोत्तरमाह समभावेच्चिअ जंतं जायइ सव्वत्थ आवकहिअंच। तो तत्थ न आगारा पन्नत्ता वीअरागेहि ॥ १८ ॥ ला समभाव एव 'तत्'सामायिकं यस्माद् जायते, 'सर्वत्र' सर्वेषु पदार्थेषु समभावे, तथा यावत्कथिकं च तत् , ततः तत्र-|| ॥८५॥ *सामायिके नाकाराः प्रज्ञप्ता वीतरागैः, तथाविवेकरूपत्वादिति गाथार्थः ॥ १८॥ एतदेव प्रकटयन्नाह खलु निरभिस्संगं समयाए सबभावविसयं तु । कालावहिम्मिवि परं भंगभया णावहित्तेण ॥ १९ ॥ * * Jain Education Inter S w.jainelibrary.org * Page #191 -------------------------------------------------------------------------- ________________ सामायिके आकाराभाव: 'तत्' सामायिक निरभिष्वङ्ग' निराशंसमेव, समतया हेतुभूतया, 'सर्वभावविषयं तु' सर्वपदार्थविषयमेव निरभिष्वङ्ग, 'कालावधावपि' यावज्जीवनमित्येवंभूते परं जीवनाद् भङ्गभयात् , नावधित्वेन वर्तते, अतस्तत्रापि निरभिष्वङ्गमेवेति गाथार्थः॥१९॥ निदर्शनमाहमरणजयज्झवसिअसुहडभावतुल्लमिह हीणनाएणं । अववायाण न विसओ भावेअवं पयत्तेणं ॥२०॥ __ 'मरणजयाध्यवसितसुभटभावतुल्यं मर्त्तव्यं वा जयो वा प्राप्तव्य इति प्रवृत्तसुभटाध्यवसायसदृशं 'इह' लोके 'हीनज्ञातेन' तुच्छोदाहरणेन, एकाग्रतामात्रमाश्रित्य, यतश्चैवमतः 'अपवादानाम्' आकारसंज्ञितानां न विषयः, तथाविधैकरूपस्वाद्, भावयितव्यम्' भावनीयमेतत्प्रयत्नेन, न छुपेयविशेषे उपायविशेषतः प्रवर्त्तमान आशङ्कावान् भवतीति गाथार्थः॥२०॥ यत एवेदमित्थं महदत एवाहएत्तोच्चिअ पडिसेहो दढं अजोगाण वन्निओसमए। एअस्स पाइणोऽविअबीअंति विही एसइसइणा।२१॥ | 'अत एव' महत्त्वात् कारणात् प्रतिषेधो-निषेधो दानं प्रति 'दृढम्' अत्यर्थम् 'अयोग्यानां क्षुद्रसत्त्वानां वर्णितः 'समये' सिद्धान्ते 'एतस्य' सामायिकस्य, तथा पातिनोऽपि च' प्रतिपातवतोऽपि चावश्यन्तया 'बीज'मित्यवन्ध्यं मुक्तिबीजमितिकृत्वा विधिश्च दानं प्रति अतिशायिना' केवलिनाऽस्य वर्णितः, सिंहजीवाभीरादौ न भङ्गदोषा अत्र, विशेषतः प्रकृत्यैव तद्भावाद्, गुणांशस्याधिकत्वात् मारणात्मकसन्निपाते स्मृतिकायौंषधदानवदिति गाथार्थः ॥ २१॥ अतः Jain Education interme X ww.jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ भाव: श्रीपञ्चव. संतेऽवि अएअम्मी ओहेण विसिट्टयत्थमेअस्स।आगमभणिईअ तहा कहं न एएण कजंति ? ॥५२२॥ सामायिके प्रतिदिन ___ सत्यपि चैतस्मिन् सामायिके ओघेन' सामान्येन 'विशिष्टतार्थ' वैशिष्ट्यानिमित्तम् एतस्येति सामायिकस्यैव, 'आगम आकाराक्रिया २ भणितेः' आगमोक्तत्वात् कारणात् , 'तथा' तेन प्रकारेणानुभवसिद्धेन विशिष्टतार्थ कथं नैतेन-इत्वरेण नमस्कारसहितादिना है। ॥८६॥ कार्य ?, कार्यमेवेति गाथार्थः ॥ २२ ॥ सामायिकवधकमेतदिति केचित् , तदपोहायाह तस्स उ पवेसनिग्गमवारणजोगेसु जह उ अववाया। मूलाबाहाइ तहा नवकाराइंमि आगारा ॥५२३॥ पण य तस्स तेसुवि तहा णिरभिस्संगो न होइ परिणामोपडिआरलिंगसिद्धी उनिअमओअन्नहारूवो ५२४/ णय पढमभाववाघायमो उ एवंपि अविअ तस्सिद्धी । एवं चिअ होइ दढं इहरा वामोहपायं तु ॥५२५॥ व्याख्या पूर्ववत् ॥ | १ इहैतासां व्याख्यानं पूर्व कचिदनुपलभ्यमानमपि पञ्चाशके पञ्चमे गाथात्रयमेतत् तद्व्याख्या च तत्रैवं-ननु यदि सुभटभावतुल्यत्वात् सामायिके नाकारा भवन्ति तदा सामायिकवतो नमस्कारसहितादावपि ते न युक्ताः, सुभटभावतुल्यभावबाधकत्वात् तेषामित्याश- ॥८६॥ झ्याह-'तस्स तु' तस्यैव सुभटस्य प्रवेशश्च-सङ्ग्रामे जयार्थिनः प्रवेशनं निर्गमश्च-तत एव जयार्थिन एव निर्गमनं वारणं च-विशिष्टावसरप्राप्तये प्रहरतः स्वबलस्य शत्रोर्वा निवारणं योगश्च-तस्यैव प्रयोगो व्यापारणं प्रवेशनिर्गमवारणयोगाः प्रवेशनिर्गमवारणान्येव वा योगाः SANSARASS मपि पञ्चाशके पच्चमें गात, सुभटभावतुल्यभाव -विशिष्टावस Jain Education in Page #193 -------------------------------------------------------------------------- ________________ Jain Education व्यापाराः प्रवेश निर्गमवारणयोगाः अतस्तेषु वैरिनिराकरणोपायभूतेषु सामायिक सिद्ध्युपाय भूतनमस्कारसहितादिकल्पेषु यथैवापवादा:आकारास्तत्कारणभजनालक्षणा महत्तराकारादिकल्पा भवन्ति, कथमित्याह — 'मूलाबाधया' मूलभूतस्य मर्त्तव्यं जयो वाऽवाप्तव्य इत्येवंलक्षणस्याध्यवसायस्याविचलिततया ' तथा ' तेनैव प्रकारेण 'नमस्कारादौ' नमस्कारसहितादौ प्रत्याख्याने 'आकारा:' अपवादा महत्तरादिलक्षणा मूलाबाधया सुभटभावकल्पसामायिकाबाधया भवन्तीति गाथार्थः ॥ २३ ॥ मूलाबाधामेव स्पष्टयन्नाह - 'न 'च' नैव 'तस्य' सामायिकवतः सुभटश्य च 'तेष्वपि' अपवादेष्वपि सत्सु, आस्तामन्यत्र, ' तथा ' तत्प्रकार इष्टानिष्टार्थतुल्यतारूपो जीवितानपेक्षी च 'निरभिष्वङ्गस्तु' निराशंस एव सन् ' भवति' जायते 'परिणामः' अध्यवसायोऽन्यथारूपः प्रतिकारः - प्रायश्चित्तप्रतिपत्तिरूपः सुभटपक्षे तु शरणादिरूपः स एव लिंगं-चिह्नं तेन सिद्धो यः स तथा, तुशब्दः पूरणार्थी, 'नियमाद्' अवश्यंभावेन अन्यथारूपः, सामिष्वन इत्यर्थः, इदमुक्कं भवतियदा सामायिकवतो महत्तराद्याकारेषु सत्सु साभिष्वङ्गः परिणामोऽभविष्यत्तदा तच्छुद्धये प्रायश्चित्तमकरिष्यत्, न च एवं, ततस्तस्याकारेष्वपि सत्सु निरभिष्वङ्ग एव परिणामः, भतः साधूक्तं मूलाबाधयेति गाथार्थः ||२४|| अपवादाश्रयणेऽपि न मूलभावबाधा भवतीत्येतदेव सविशेषं दर्शयनाह--नच 'प्रथमभावव्याघातः 'आद्याध्यवसायबाधा, प्रत्याख्यानपक्षे सामायिकबाधा सुभटपक्षे जयाध्यसायबाधा, मो इतिनिपातः पादपूरणे, तुशब्दः पुनरर्थः, तत्सम्बन्धश्च दर्शयिष्यते, 'एवमपि' अनन्तरोक्तापवादाश्रयणेऽपि, 'अपिचे' त्यभ्युच्चये, 'तत्सिद्धि:' प्रथमभावस्य विशेषतो निष्पत्तिः 'एवमेव' अपवादाश्रयण एवं 'भवति' जायते ' दृढम् ' अत्यर्थ, आकारवत्प्रत्याख्यानाश्रयणस्य तदुपायत्वात् रिपुविजये प्रवेशादि - भजनाया इवेति, 'इतरथा' पुनरपवादवत्प्रत्याख्यानानाश्रयणे पुनः 'व्यामोहप्रायं तु' मूढताप्रख्यमेव सामायिकं सुभटस्य विजयाध्यवसानं वा भवेद् उपायत एव तत्सिद्धेरिति गाथार्थः ॥ २५ ॥ national सामायिके आकारा भावः Page #194 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. न य सामाइअमेअं बाहइ भेअगहणेऽवि सवत्थ। समभावपवित्तिनिवित्तिभावओ ठाणगमणं व ॥५२६॥ सामायिके प्रतिदिन| न च सामायिकमेतत् नमस्कारसहितादि बाधते अशनादिभेदग्रहणेऽपि सति, कुतः?, सर्वत्राशनादौ समभावेनैव आकाराक्रिया २ भाव: या २६ प्रवृत्तिनिवृत्तिभावात् स्थानगमनवत्, तथाहि-स्थाननिवृत्त्या भिक्षाटनादौ गच्छतोऽपि मध्यस्थस्य न सामायिकबाधा, अन्यथा तदभावप्रसङ्गात्, सर्वत्र युगपत्प्रवृत्त्यसम्भवादिति गाथार्थः ॥२६॥ उभयाभावेऽवि कुओऽवि अग्गओ हंदि एरिसो चेव। तकाले तब्भावो चित्तखओवसमओ णेओ॥५२७॥ ॥न व्याख्या ॥ पञ्चमपञ्चाशकगतैषाऽपि तव्याख्या चैवं तत्र-ननु यद्यपि सामायिक सुभटाध्यवसायतुल्यं तथापि कस्यापि प्राणिनः कालान्तरे तस्य प्रतिपात। सम्भवति इत्यतः तदपि सापवादमेव कर्तुं युक्तमत्रोत्तरमाह-'उभयेत्यादि, 'उभयस्य' सुभटदृष्टान्तापेक्षया तु मरणरिपुविजयलक्षणस्य द्वयस्याभावः-असत्ता उभयाभावस्तत्रापि, आस्तो तभ्रंसे, 'कुतोऽपि' कस्मादपि परिषहानीकभयादेः 'अप्रतः' पुरतः |सामायिकप्रतिपत्तेरनन्तरं तत्पालनावसरे सुभटपक्षे तु संग्रामकाल इत्यर्थः, 'हन्दी' त्युपप्रदर्शने, 'ईदृश एवं' मर्तव्यं भाववैरिविजयो वा विधेय माइत्येवंविध एव, न पुनरपवादाभिमुखस्तद्भाव इति योगः, कदेत्याह-'तत्काले' सामायिकप्रतिपत्तिकाले सुभटपक्षे तु संग्रामाभ्युपगमकाले, ता॥८७॥ कोऽसावित्याह-'तद्भावः' सामायिकप्रतिपत्तिपरिणामोऽन्यत्र तु सुभटाध्यवसायः, कथमेतदेवमित्याह-'चित्रक्षयोपशमतः' कमक्षयोपVIशमवैचिच्यात् 'ज्ञेयो' ज्ञातव्यः, एवंविधो हि तस्य क्षयोपशमो भवति यतोऽवश्यप्राप्तव्यमनोभङ्गस्वेऽपि साधुसुभटस्यादावुक्त एव भावा । भवतीति गाथार्थः ॥ २६ ॥ २७ ॥ Www.jainelibrary.org Jan Education Inter Page #195 -------------------------------------------------------------------------- ________________ अण्णे भणंति जइणो तिविहाहारस्स तं खलु न जुत्तं । सबविरईउ एवं भेअग्गहणे कहंसा उ?॥५२८॥ त्रिविधश अन्ये भणन्ति-दिगम्बरादयः 'यतेः' प्रव्रजितस्य 'त्रिविधाहारस्य' अशनादेः तद्'इत्वरप्रत्याख्यानं खलु 'न युक्तं' न स्यापि प्रसाधु, कुत इत्याह-सर्वविरतेः कारणाद्,अस्या एवं भेदग्रहणेऽन्यतरत्यागेन कथं सा सर्वविरतिरिति गाथार्थः ॥२८॥ त्याख्यानं अत्र परिहारमाहआणणु अप्पमायसेवणफलमेअं दंसिअं इहं पुत्विं । तब्भोगमित्तकरणे सेसच्चाया तओ अहिओ ॥ ५२९॥ नवप्रमादसेवनाफलमेततू-इत्वरप्रत्याख्यानं दर्शितमिह पूर्व, 'तन्मात्रभोगकरणे' पानमात्रासेवने इत्यर्थः 'शेषत्यागाद' अशनादित्यागादू 'असौ' अप्रमादोऽधिकः, अतो नायुक्तमिति गाथार्थः॥२९॥ एवं कहंचि कज्जे दुविहस्सवितंन होइ चिन्तमि। सच्चं जइणो नवरं पाएण न अन्नपरिभोगो॥५३०॥ 17 | एवं सूक्ष्मेक्षिकायां कथञ्चित् 'कार्ये' ग्लानादौ द्विविधस्याप्याहारस्य 'तद्' इत्वरप्रत्याख्यानं न भवति?, चिन्त्यमिदम् , एतदपि प्राप्नोतीत्यर्थः, एतदाशङ्कयाह-सत्यमिष्यत एतत् , 'यतेः' प्रव्रजितस्य नवरं 'प्रायशो' बाहुल्येन 'नान्यपरिभोगो' न स्वाद्यादिसेवनमतोऽनाचरणेति गाथार्थः ॥ ३०॥ ॥'आकारैर्विशुद्ध 'मिति व्याख्यातम् , अधुना उपयुक्ता' इत्यादि द्रव्याचिख्यासुराह उवओगो एवं (अ)खलु एआ विगई नवित्ति जो जोगो।उच्चरणाई उविही उडंपि अकजभोगगओ॥५३१॥ Jain Educa t ional Page #196 -------------------------------------------------------------------------- ________________ श्री पञ्चव. प्रतिदिनक्रिया २ ॥ ८८ ॥ Jain Education Int उपयोगः एतत् खलु नमस्कारसहितादि, एता विकृतयो भोग्या न वेति यो 'योगो' व्यापारः, 'उच्चारणादिविधिः' व्यक्तोच्चारणनमस्कारपाठ गुर्वनुज्ञापनादि, 'ऊर्ध्वमपि च' भोगकाले 'कार्य भोगगत' इति वेदनोपशमादिकार्याय भोगप्राप्त इति गाथार्थः ॥ ३१ ॥ 'जिनदृष्ट' मिति व्याचष्टे जिणदिट्ठमेवमेअं निरभिस्संगं विवेग जुत्तस्स । भावप्पहाणमणहं जायइ केवल्लहेउति ॥ ५३२ ॥ जिनदृष्टमेवमेतद्-उक्तेन प्रकारेण निरभिष्वङ्गं सत् विवेकयुक्तस्य सतः 'भावप्रधानं' भावगर्भ 'अनघम्' अपापं जायते कैवल्य हेतुः, शुद्धसंवरत्वादिति गाथार्थः ॥ ३२ ॥ ॥ ' स्वयमेवानुपालनीय' मित्येतदधिकृत्याह - आह जह जीवघाए पच्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुवकारवणत्तिनणु दोसो ॥ ५३३ ॥ प्रत्याख्यानाधिकार एवाह परः किमाह ?, यथा 'जीवघाते' प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति न कारयति जीवघातमन्यं प्राणिनमिति, कुतः ?, 'व्रतभङ्गभयात्' प्रत्याख्यानभङ्गभ्यादित्यर्थः, अश्यत इत्यशनम् - ओदनादि तस्य दानमशनदानं तस्मिन्नशनदाने, अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति - कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं 'कारावण' मिति अवश्यं भुजिक्रियाकारणम्, अशनादिलाभे सति भोक्तुर्भुजिक्रिया सद्भावात् ततः किमिति चेत् ननु 'दोषः ' प्रत्याख्यानभङ्गो दोष इति गाथार्थः ॥ ३३ ॥ अतः - नो कयपच्चक्खाणो आयरियाईण दिज्ज असणाई । ण य विरइपालणाओ वेआवच्चं पहाणयरं ॥ ५३४ ॥ उपयोगजिनदृष्ट स्वयमनु पालनानि 11 26 11 Page #197 -------------------------------------------------------------------------- ________________ दानोपदेशकरणं यतश्चैवमतो न कृतप्रत्याख्यानः पुमानाचार्यादिभ्यः, आदिशब्दादुपाध्यायतपस्विशिक्षकग्लानवृद्धादिपरिग्रहः, दद्यात् किम्?, अशनादि, स्यादेतत्-ददतो वैयावृत्त्यलाभ इत्यत आह-न च विरतिपालनाद्वैयावृत्त्यं प्रधानतरम् , अतोऽसत्यपि तल्लाभे किं तेनेति गाथार्थः ॥ ३४ ॥ एवं विनेयजनहिताय पराभिप्रायमाशय गुरुराहनो तिविहं तिविहेणं पञ्चक्खइ अण्णदाणकारवणं । सुद्धस्स तओ मुणिणो ण होइ तब्भंगहेउत्ति ॥५३५॥ __ न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काययोगत्रयेण प्रत्याख्याता प्रत्याचष्टे, प्रक्रान्तमशनादि, अतोऽनभ्युपगतोपालम्भश्चोदकमतं, यतश्चैवमन्यस्मै दानमशनादेरिति गम्यते तेन हेतुभूतेन कारणं-भुजिकियागोचरमन्यदानकारणं तत् 'शुद्धस्य' आशंसादिदोषरहितस्य 'ततः' तस्मात् 'मुनेः' साधो भवति तद्भङ्गहेतु' प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथा अनभ्युपगमादिति गाथार्थः ॥ ३५॥ किञ्चसयमेवष्णुपालणिअंदाणुवएसाय नेह पडिसिद्धा। तो दिज उवइसिज व जहा समाहीअ अन्नेसिं॥५३६॥ _ 'स्वयमेव' आत्मनैवानुपालनीयं प्रत्याख्यानमित्युक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय है दानं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्मादेवं तस्मात् दद्यादुपदिशेद्धा, 'यथासमाधिना' यथासमाधानेन 'अन्येभ्यो' बालादिभ्य इति गाथार्थः ॥ ३६ ॥ अमुमेवार्थ स्पष्टयानाहकयपञ्चक्खाणोऽविअआयरिअगिलाणवालवुड्डाणं। दिजाऽसणाइ संते लाभे कयवीरिआयारो ॥५३७॥ Jain Educatio n al For Private & Personal use only C Page #198 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ८९ ॥ Jain Education In 'कृतप्रत्याख्यानोऽपि च' गृहीतप्रत्याख्यानोऽपि चेत्यर्थः, आचार्यग्लानबालवृद्धेभ्यो दद्यादशनादि सति लाभे कृतवीर्याचार इति गाथार्थः ॥ ३७ ॥ संविग्गअण्णसंभोइआण दंसिज सड्डगकुलाणि । अतरंतो वा संभोइआण जह वा समाहीए ॥ ५३८ ॥ संविग्नान्यसम्भोगकानां तु दर्शयेत् श्रावककुलानि, 'अतरन् वा' अशक्नुवन् सम्भोगिकानामपि दर्शयेत् यथासामर्थ्यमिति गाथार्थः ॥ ३८ ॥ एत्थ पुण सामायारी - सयं अभुंजंतो साहूणमाणित्ता भत्तपाणं देजा, संतं वीरियं न विगूहियवं, अप्पणो संते वीरिए अण्णो नाणावेयवो जहा -अज्जो ! अमुकगस्स आणेउं देहि, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालबुडुपाहुणगादीण गच्छस्स वा सन्नायकुलेहिंतो वा असण्णाएहिं वा लद्धिसंपण्णो आणित्ता दिज्जा वा दवाविज्जा वा परिचिएसु वा संबुडीएव (खडीए) वा दवादिज्जा, उवदिसिज्ज वात्रि संविग्गअण्णसंभोइयाणं जहा एयाणि दाणकुलाणि सडकुलाणि वा, अतरंतो संभोइयाणवि देसिज्ज, न दोसो, अह पाणगस्स सण्णाभूमिं वा गएणं संखडी सुया दिट्टा वा होज्जा ताहे साहूणममुगत्थ संखडित्ति एवमुवइ सिज्जा, जहा समाही णाम दाणे उवएसे वा जहा सामत्थं, जइ तरति आणे तो देइ अह ण तरइ तो दवावेज्ज वा उवदिसिज्ज वा, जहा जहा साहूणं अप्पणी वा समाही तहा तहा पयत्तियां"ति, कृतं विस्तरेण ॥ किमिति यथासमाधिनेत्याहभाविअजिणवयणाणं ममत्तरहिआण नत्थि उ विसेसो । अप्पाणमि परम्मि अ तो वज्जे पीडमुभओऽवि५३९ दानोपदेशविधिः ॥ ८९ ॥ Page #199 -------------------------------------------------------------------------- ________________ Jain Education Inter भावितजिनवचनानां प्राणिनां 'ममत्वरहितानां' सामायिकत्रतां नास्त्येव 'विशेषः ' भेदः, आत्मनि परे च तुल्यशीले, ततः वर्जयेत् पीडामुभयोरपि-स्वपरयोरपीति गाथार्थः ॥ ३९ ॥ इहैव प्रक्रमे वैयावृत्त्यविधिमाह| पुरिसं तस्सुवयारं अवयारं चऽप्पणो अ नाऊणं । कुज्जा वेआवडिअं आणं काउं निरासंसो ॥ ५४० ॥ 'पुरुषम् ' आचार्यादिं तस्योपकारं - स्वाध्याय वृद्धिसत्त्वोपदेशादि ' अपकारं च' वीर्य -हासश्लेष्मचर्यादिं आत्मनश्चोपकारमपकारं च ज्ञात्वा, उपकारो ज्ञानादेरुपष्टम्भः गुरुजननियोगात् निर्जराव्यत्ययादपकारः, अथवा ग्लानाद्यपेक्षयोपकारापकारौ वाच्यौ, एवं कुर्याद्वैयावृत्त्यम् - अशनदानादि 'आज्ञां कृत्वा' आगमप्रामाण्यात् 'निराशंसो' विहितानुष्ठानबद्धो वेति गाथार्थः ॥ ४० ॥ अस्यैव गुणमाह भरणवि पुवभवे वेआवच्चं कथं सुविहिआणं । सो तस्स फलविवागेण आसि भरहाहिवो राया ॥ ५४१ ॥ भरतेनापि च चक्रवर्त्तिना 'पूर्वभवे' अन्यजन्मनि वैयावृत्त्यं कृतं 'सुविहितानां' साधूनां स 'तस्य' वैयावृत्त्यस्य ' फल - विपाकेन' सातावेदनीयोदयेन आसीद् भरताधिपो राजा चक्रवर्तीति गाथार्थः ॥ ४१ ॥ भुंजित्तु भरहवासं सामन्नमणुत्तरं अणुचरित्ता । अट्ठविहकम्ममुको भरहनरिंदो गओ सिद्धिं ॥ ५४२ ॥ स च भरतः भुक्त्वा भरतवर्ष पट्खण्डं तदनु श्रामण्यमनुत्तरं - प्रधानमनुचरित्वा केवलिविहारेणाष्टविधकर्ममुक्तः सन् चरमकाले भरतनरेन्द्रो महात्मा गतः सिद्धिं सर्वोत्तमामिति गाथार्थः ॥ ४२ ॥ वैयावृत्य कृत्यं Page #200 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ९० ॥ Jain Education In पासंगिअभोगेणं वेआवञ्च्चमिअ मोक्खफलमेव । आणाआराहणओ अणुकंपादिव विसयंमि ॥ ५४३ ॥ प्रासङ्गिकभोगेन हेतुभूतेन वैयावृत्त्यम्'इय' एवं मोक्षफलमेव पारम्पर्येण, अत्रोपपत्तिः - ' आज्ञाआराधनात् ' तीर्थकर - वचनाराधनाद् अनुकम्पादय इव विषये, आदिशब्दाद् अकामनिर्जरादिपरिग्रहः, निदर्शनमेतदिति गाथार्थः ॥ ४३ ॥ इहैव भावार्थमाह सुहतरुछायाइजुओ अह मग्गो होइ कस्सय पुरस्स । एक्को अण्णो णेवं सिवपुरमग्गोऽवि इअ णेओ ॥५४४ ॥ शुभतरुच्छायादियुक्तः, आदिशब्दात्पुष्पफलपरिग्रहः, यथा 'मार्गः' पन्था भवति कस्यचित्पुरस्य वसन्तपुरादेः, एक एवम्भूतः, अन्यो नैवम्भूतः, अपितु विपर्ययवान्, शिवपुरमार्गोऽप्येवं - द्विविध एव ज्ञेय इति गाथार्थः ॥ ४४ ॥ विशेषतो द्वैविध्यमाह - अणुकंपाविओं पढमो सुहपरगामीण सो जिणाईणं । तयजत्तगो उ इअरो सदेव सामण्णसाहूणं ॥ ५४५ ॥ अनुकम्पावैयावृत्त्यप्राप्तो मार्गः शिवपुरस्य प्रथमः, स च जिनादीनां ज्ञेयः सुखपरगामिनां, 'तदयत्नतस्तु' अनुकम्पाद्ययलेन इतरो मार्गो-द्वितीयः स च सदैव सामान्यसाधूनां ज्ञेयः, आत्मार्थपराणामिति गाथार्थः ॥ ४५ ॥ उपसंहरन्नाहता नत्थि एत्थ दोसो पच्चक्खाएवि निरहिगरणम्मि । गुणभावाओ अ तहा एवं च इमं हवइ सुद्धं ॥ ५४६ ॥ यस्मादेवं तस्मान्नास्त्यत्र दोषः अन्नदानादौ प्रत्याख्यातेऽपि सति, स्वयं 'निरधिकरण' इत्यधिकरणाभावे सति गुणभा वैयावृत्त्य - कृत्यं ॥ ९० ॥ Page #201 -------------------------------------------------------------------------- ________________ पञ्चव. १६ Jain Education Int वाच्च ' तथा ' तेन प्रकारेण धर्मकायोपष्टम्भलक्षणेन, 'एवं चे' त्येवमेवोचितपरप्रतिपत्त्या 'इदं' प्रत्याख्यानं भवति शुद्धं, नान्यथा, अथवा 'एवं च' वक्ष्यमाणेन विधिनेति गाथार्थः ॥ ४६ ॥ तथा चाह फासिअं पालिअं चैव, सोहिअं तीरिअं तहा । किअमाराहिअं चेव, जएज एआरिसम्मि अ ॥ ५४७ ॥ दारगाहा उचिए काले विहिणा पत्तं जं फासिअं तयं भणिअंतह पालिअं तु असई सम्मं उवओगपडिअरियं ॥ ५४८॥ गुरुदाणसे सभोअणसे वणयाए उ सोहिअं जाण । पुण्णेऽवि थेव कालावत्थाणा तीरिअं होइ ॥ ५४९ ॥ | भोअणकाले अमुगं पच्चक्खायंति भुंजि किट्टिअयं । आराहिअं पगारेहिं सम्ममे एहिं निट्टविअं ॥ ५५० ॥ स्पृष्टं पालितं चैव शोभितं तीरितं तथा कीर्त्तितमाराधितं चैव शुद्धं नान्यद्, यत एवमतो यतेतैतादृशि प्रत्याख्यान इति श्लोकसमुदायार्थः ॥ ४७ ॥ अवयवार्थं त्वाह - ' उचिते काले' पूर्वाह्नादौ 'विधिना' उच्चारणादिना प्राप्तं यत्प्रत्याख्यानं स्पृष्टं तद्भणितं परमगुरुभिः, तथा पालितं तु तद् भण्यते गृहीतं सदसकृत्सम्यगुपयोग प्रतिजागरितम- 2 विस्मृत्येति गाथार्थः ॥ ४८ ॥ गुरुदत्ताद् अशनादेः शेषभोजनसेवनयैव हेतुभूतया शोभितं जानीहि तथा पूर्णेऽप्यवधौ स्तोककालावस्थानाद् आतकल्याणाधानेन तीरितं भवतीति गाथार्थः ॥ ४९ ॥ भोजनकाले प्राप्ते सत्यमुकं - नमस्कारादि प्रत्याख्यातमिति भोक्ष्ये, प्रत्याख्यानशुद्धयः Page #202 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ९१ ॥ Jain Education Int कीर्त्तितमेतत्, तथा आराधितं नाम प्रकारैः सम्यगेभिः अनन्तरोदितैः 'निष्ठापितं ' समाप्तिं नीतमिति गाथार्थः ॥ ५० ॥ | एअं पच्चक्खाणं विसुद्धभावस्स होइ जीवस्स | चरणाराहणजोगा निवाणफलं जिणा बिंति ॥ ५५१ ॥ एतत् प्रत्याख्यानम् - अनन्तरोदितं विशुद्धभावस्य सतो भवति जीवस्यावश्यं, तथा चरणाराधनयोगात् कारणात् 'निर्वाणफलं' मोक्षफलं जिना ब्रुवते एवमिति गाथार्थः ॥ ५१ ॥ एवं प्रस्तुतोपयोगि प्रासङ्गिकमभिधाय प्रस्तुतशेषमाहथुइदाणं जह पुष्विं वदति तओ अ चेइए सम्मं । बहुवेलं च करेंती पच्छा पेहंति पुञ्छणगं ॥ ५५२ ॥ स्तुतिदानं प्रतिक्रमणपर्यन्ते 'यथा पूर्व' मिति यथा प्रादोषिक उक्तं तथैवावसेयं, वन्दन्ते 'ततश्च' तदनन्तरं च चैत्यानि 'सम्यगू' अस्खलितादिप्रकारेण, बहुवेलां च कुर्वन्ति, तदनन्तरं च पश्चात् प्रेक्षन्ते सूत्रविधिना 'पुञ्छनं' रजोहरणमिति गाथार्थः ॥ ५२ ॥ किमर्थं बहुवेलां कुर्वन्तीत्यत्राह - गुरुणाऽणुष्णायाणं सवं चिअ कप्पई उ समणाणं । किञ्च्चंति (पि) जओ काउं बहुवेलं ते करिंति तओ ॥ ५५३ ॥ आचार्येणानुज्ञातानां सतां सर्वमेव कल्पते कर्त्तुं श्रमणानां, 'कृत्यमपि' स्वाध्यायादि यतः कर्त्तु, नान्यथा, बहुवेलां ततः कुर्वन्ति युगपदेव कृत्य सूक्ष्मयोगानुज्ञापनायेति गाथार्थः ॥ ५३ ॥ उवहिं च संदिसाविअ पेहिंति जहेव वणिअं पुत्रिं । विच्चमि अ सज्झाओ तस्स गुणा वण्णिआ एए ॥ ५५४॥ 'उपधिं च' पूर्वोक्तं 'सन्देश्य' अनुज्ञाप्य गुरुं प्रेक्षन्ते यथैव वर्णितं पूर्वमत्रैव तथैवेति, 'विच्चमि' अपान्तराले च उक्त बहुवेल - हेतुः ॥ ९१ ॥ Page #203 -------------------------------------------------------------------------- ________________ Jain Education Int क्रियाकलापस्य स्वाध्यायः यथाक्रमं पर्यायमाश्रित्य, 'तस्य' स्वाध्यायस्य गुणा वर्णिता 'एते' वक्ष्यमाणा इति गाथार्थः ॥ ५४ ॥ आयहिअपरिण्णा भावसंवरो नवनवो अ संवेगो । निकंपया तवो निज्जराय परदेसिअत्तं च ॥ ५५५ ॥ सूचागाहा । आत्महित परिज्ञा स्वाध्यायः, तथा 'भावसंवरः' परमार्थसंवरः तत एव तथा नवनवश्च संवेगोऽपूर्वागमेन, तथा निष्कम्पता मार्गे, तथा तपः परं प्रधानं, तथा निर्जरा च कर्म्मणः, तथा परदेशिकत्वं च मार्गस्य स्वाध्यायादेवेति गाथासमुदायार्थः ॥५५॥ | आयहिअमजाणतो मुज्झइ मूढो समाययइ कम्मं । कम्मेण तेण जंतू परीति भवसागरमणंतं ॥ ५५६ ॥ आयहिअं जाणंतो अहिअनिअत्तीअ हिअपवत्तीए । हवs जओ सो तम्हा आयहिअं आगमेअवं ॥ ५५७ ॥ दारं ॥ आत्महितमजानानो भावतः मुह्यति कृत्येषु मूढः सन् समादत्ते कर्म्म-ज्ञानावरणीयादि, कर्म्मणा तेन हेतुभूतेन 'जन्तुः' प्राणी 'परीति' पर्यटति 'भवसागरं' संसारसमुद्रम् 'अनन्त' मिति महाप्रमाणमिति गाथार्थः ॥ ५६ ॥ एवं व्यतिरेकमभिधाये हैवान्वयमाह आत्महितं जानानः परमार्थतः 'अहितनिवृत्तौ च' प्राणातिपाताद्यकरणरूपायां 'हितप्रवृत्तौ च' परार्थपरमार्थकरणरूपायां भवति यतोऽसौ - आत्महितज्ञः यस्मादेवं तस्मादात्महितमागन्तव्यं - सूत्रतो ज्ञातव्यमिति गाथार्थः ॥ ५७ ॥ द्वारं ॥ स्वाध्यायगुणाः Page #204 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ९२ ॥ Jain Education Int सज्झायं सेवंतो पंचिंदिअसंवुडो तिगुत्तो अ । होइ अ एगग्गमणो विणएण समाहिओ साहू ॥ ५५८ ॥ नाणेण सव्वभावा नज्जंते जे जहिं जिणक्खाया। नाणी चरित्तजुत्तो भावेणं संवरो होइ ॥ ५५९ ॥ दारं ॥ 'स्वाध्याय' वाचनादि सेवमानः सन् पञ्चेन्द्रियसंवृत्तः त्रिगुप्तश्च भवति एकाग्रमना विनयेन हेतुना समाहितः सन् साधुरिति गाथार्थः ॥ ५८ ॥ ज्ञानेन सर्वभावा ज्ञायन्ते हितेतररूपा ये यत्रोपयोगिनो जिनाख्याता इति, तत् सम्यग् जानानो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया भावेन संवरो भवति, स एवेति गाथार्थः ॥ ५९ ॥ द्वारम् ॥ जह जह सुअमवगाहइ अइसयरसपसरसंजु अमपुवं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धावं ॥५६०॥ यथा यथा श्रुतमवगाहते ग्रहणपरिचयेन 'अतिशयरसप्रसर (सं) युक्त मिति अतिशयेषु सूत्रोक्तेषु यो रसः प्रीतिलक्षणः तत्प्रसरसमन्वितमपूर्वमेव प्रत्यहं तथा २ प्रल्हादति शुभभाव शैत्येन 'मुनिः' साधुः 'नवनवसंवेगश्रद्धावान्' प्रत्यग्र२श्रद्धायुक्त इति गाथार्थः ॥ ६० ॥ द्वारं ॥ नाणात्ती पुणो दंसणतवनियमसंजमे ठिच्चा । विहरइ विसुज्झमाणो जावज्जीवंपि निकंपो ॥ ५६१ ॥ दारं ॥ स्वाध्यायगुणाः ॥ ९२ ॥ Page #205 -------------------------------------------------------------------------- ________________ गुणाः ज्ञानज्ञया 'पुनः विशेषणे 'दर्शनतपोनियमसंयमे' इति दर्शनप्रधानस्तपोनियमरूपो यः संयमस्तत्र स्थित्वा विहरति स्वाध्यायविशुध्यमानः सन् कर्ममलापेक्षया यावज्जीवमपि जन्मापेक्षया 'निष्कम्पः' स्थिर इति गाथार्थः॥६१॥द्वारं । बारसविहम्मिवि तवे सभितरवाहिरे कुसलदिटे। नवि अस्थि नवि अ होही सज्झायसमं तवोकम्मं ॥ ५६२ ॥ दारं ॥ द्वादशविधे तपसि, किम्भूत इत्याह-साभ्यन्तरबाह्ये कुशलदृष्टे नाप्यस्ति नापि भविष्यति, नाप्यासीदिति गम्यते, स्वाध्या४ यसमं तपःकर्मेति गाथार्थः ॥ ६२॥ द्वारं ॥ एत्तोच्चिअ उक्कोसा विन्नेआ निजरावि निअमेणं। तिगरणसुद्धिपवित्तीउ हंदि तहनाणभावाओ ॥ ५६३ ॥18 जं अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ ऊसासमित्तेणं ॥५६४ ॥ | अत एव स्वाध्यायाद् 'उत्कृष्टा' प्रधाना 'निर्जरापि' कर्ममलविगमलक्षणा नियमेन भवति, कुत इत्याह-त्रिकरणशुद्धिप्रवृत्तेः कारणात् , हन्दि 'तथाज्ञानभावात् विशुद्धज्ञानभावादिति गाथार्थः ॥ ६३ ॥ यदज्ञानी कर्म क्षपयति असंवेगात् | वह्वीभिर्वर्षकोटीभिः तत्तु ज्ञानी तिसृभिर्गुप्तः सन् गुप्तिभिः क्षपयत्युच्छ्वासमात्रेणेति गाथार्थः ॥ ६४ ॥ द्वारम् ॥ आयपरसमुत्तारो आणावच्छल्लदीवणाभत्ती । होइ परदेसिअत्ते अवोच्छित्ती य तित्थस्स ॥ ५६५ ॥ Jain Education Inter For Private & Personal use only W w.jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥१३॥ एत्तो तित्थयरत्तं सवन्नुत्तं च जायइ कमेणं । अविधि स्वाध्याये इअ परमं मोक्खंगं सज्झाओ होइ णायवो ॥ ५६६ ॥ दारं ॥ दोषाः आत्मपरसमुत्तारः स्वाध्यायात् शुभयोगेन तथा आज्ञावात्सल्यं तथा आज्ञादीपना तथा आज्ञाभक्तिर्भवति, परदेशकत्वे सति, न केवलमेतदू, अव्यवच्छित्तिश्च तीर्थस्य भवतीति गाथार्थः॥६५॥ 'अतो' वात्सल्यादेर्गुणगणात् तीर्थकरत्वं उत्सर्गतः सर्वज्ञत्वं वा सामान्येन जायते 'क्रमेण जन्मजन्माभ्यासेन, 'इय' एवं 'परम' प्रधानं मोक्षाङ्गं स्वाध्यायो भवति । ज्ञातव्य इति गाथार्थः ॥६६॥ एसो य सया विहिणा कायवो होइ अप्पमत्तेणं । इहरा उ एअकरणे भणिया उम्मायमाईआ ॥ ५६७ ॥३ | 'एषः' स्वाध्यायः सदा विधिना नाविधिना कर्तव्योऽप्रमत्तेन सता, 'इतरथा त' अविधिना पुनरेतत्करणे भणिताः प्रवचने उन्मादादयो दोषाः इति गाथार्थः ॥ ६७ ॥ तानेवाहउम्मायं व लभिज्जा रोगायकं व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओ वावि भंसिज्जा ॥ ५६८॥ | उन्मादं वा लभेत-चित्तविभ्रमरूपं, रोगातकं वा प्राप्नुयात् दीर्घ-क्षयज्वरादि, केवलिप्रज्ञप्तात् पारमार्थिकात् धर्मा- ॥ ९३ ॥ द्वा-चारित्रादेः भ्रश्येत् विपरीतप्रतिपत्त्येति गाथार्थः॥ ६८॥ लहुगुरुगुरुतरगम्मि अ अविहिम्मि जहक्कम इमे णेया ।उकोसगाविहीओ उक्कोसो धम्मभंसोत्ति ॥५६९॥ CARECRUARCHICAGO Jain Education a l For Private & Personal use only ww.jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ Jain Education Int लघुगुरुगुरुतरे वा च अविधौ सूत्रादिविषये यथाक्रममेते ज्ञेयाः उन्मादादयो दोषाः, लघु ( अ ) विधेः सकाशा लघुर्धर्मभ्रंशो गुर्वविधेः सकाशाद् गुरुर्धर्मभ्रंशः, उत्कृष्टाविधेः सकाशात् उत्कृष्टो धर्मभ्रंश एव दोष इति गाथार्थः ॥ ६९ ॥ स्वाध्याये सूत्रदानविचारमाह जग्गाण कालपत्तं सुत्तं देअंति एस एत्थ विही | वहाणादिविसुद्धं सम्मं गुरुणावि सुद्धेणं ॥ ५७० ॥ सूचागाहा । योग्येभ्यः शिष्येभ्यः कालप्राप्तं, नोत्क्रमेण, सूत्रं देयं इति, न अन्यथा; एषोऽत्र विधिः सूत्रदाने 'उपधानादिविशुद्धं' उपधानं तपः आदिशब्दादुद्देशादयः, 'सम्यग् ' आज्ञामाश्रित्य गुरुणापि 'शुद्धेन 'अस्खलितशीलेनेति गाथासमासार्थः ॥ ७० ॥ व्यासार्थं त्वाह सुत्तस्स होंति जोग्गा जे पवज्जाऍ नवरमिह गहणे । पान्नदंसणत्थं गुणाहिगतरस्स वा देयं ॥ ५७१ ॥ सूत्रस्य भवन्ति योग्याः प्राणिनो ये प्रव्रज्यायाः त एव, नवरमिह गाथायां ग्रहणं योग्यतायाः प्राधान्यप्रदर्शनार्थम्, ओघेन गुणाधिकस्य वा प्रत्रजितस्यापि देयमिति गाथार्थः ॥ ७१ ॥ | छलिएण व पवज्जाकाले पच्छावि जाणिअमजोग्गं । तस्सवि न होइ देअं सुत्ताइ इमं च सूएइ ॥ ५७२ ॥ उपधानशुद्धे सूत्रदानं Page #208 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ ॥ ९४ ॥ Jain Education Inte Safed at कथञ्चित्प्रव्रज्याकाले गुरुणा पश्चादपि प्रत्रजितं सन्तं ज्ञात्वाऽयोग्यं संत्रासेन तस्याप्येवंभूतस्य न भवति देयं 'सूत्रादि' सूत्रमर्थश्च, इदं वा सूचयतीह गाथायां योग्यताग्रहणमिति गाथार्थः ॥ ७२ ॥ एतदेवाह - पवावियस्सऽवि तहा सुत्ते मुंडावणाइवि णिसिद्धं । जिणमयपडिकुट्टस्सा पुवायरिया तहा चाहू ॥ ५७३ ॥ प्रत्राजितस्यापि तथाऽत्र व्यतिकरे नुण्डापनाद्यपि गुणस्थानं निषिद्धं पूर्वाचार्यैः 'जिनमतप्रतिक्रुष्टस्य' भगवद्वचननिराकृतस्य, 'पूर्वाचार्याः ' भाष्यकारादयः तथा चाहुः, एतत्संवाद्येवेति गाथार्थः ॥ ७३ ॥ जिणवयणे पडिकुटुं जो पवावेइ लोभदोसेणं । चरणट्टिओ तवस्सी लोएइ तमेव चारिती ॥ ५७४ ॥ पवाविओ सिअत्ति अ मुंडावेउं अणायरणजोगो | अहवा मुंडाविंते दोसा अणिवारिया पुरिमा ॥ ५७५ ॥ मुंडाविओ सिअत्तिअ सिक्खावेउं अणायरणजोगो । अहवा सिक्खाविंतो पुरिमपयऽनिवारिआ दोसा ५७६ सिक्खाविओ सिअत्ति अ उवठावेउं अणायरणजोगो । अहवा उवठाविंते पुरिमपय निवारिया दोसा ५७७ उवठाविओ सिअत्ति अ संभुंजित्ता अणायरणजोग्गो अहवा संभुं जंते पुरिमपयऽनिवारिआ दोसा ॥ ५७८ ॥ संभुंजिओ सिअत्ति अ संवासेउं अणायरणजोगो । अथवा संवासंते दोसा अणिवारिआ पुरिमा ॥५७९ ॥ _fear प्रतिष्टं प्राणिनं यः प्रव्राजयति कारणमनाहृत्य लोभदोषेण ऐहिकेन 'चरणस्थितः' तपस्वी, एतत्कुर्वन् 'लोपयति' अपनयति तदेव चारित्रमात्मीयमिति गाथार्थः ॥ ७४ ॥ तथा -- प्रत्राजितः 'स्यात् ' कथञ्चिदनाभोगादिना मुण्डनशिक्षोपस्थाप नसंभोग वासदोषाः ॥ ९४ ॥ Page #209 -------------------------------------------------------------------------- ________________ मुण्डयितुमनाचरणयोग्यः - अनासेवनीयः, यस्तं मुण्डयति तस्य मुण्डयतः अमुण्डनीयदोषा अनिवारिता भवन्त्येवे - त्यर्थः, पूर्वाः येऽप्रत्राजनीयान् प्रत्राजयतः, एवं सर्वत्र भावनीयमिति गाथार्थः ॥ ७५ ॥ मुण्डितः स्यात् - कथञ्चिदनाभोगादिना शिक्षयितुं ग्रहणशिक्षादि 'अनाचरणयोग्यः' अनासेवनीयः, अथवेति पूर्वप्रकृतापेक्षः, शिक्षयतस्तमयोग्यं पूर्वपदसम्बन्धिनः अनिवारिता दोषाः, इहाप्येवं वा पाठ इति गाथार्थः ॥ ७६ ॥ शिक्षितः 'स्यात्' कथञ्चिद्, ग्रहणशिक्षादिग्राहित इत्यर्थः, उपस्थापयितुं व्रतेष्वना चरणयोग्यः - अनासेवनीयः, अथवोपस्थापयतः तं पूर्वपदानिवारिता दोषाः पूर्ववदिति गाथार्थः ॥ ७७ ॥ उपस्थापितः 'स्यात्' कथञ्चित् पूर्ववदेव सम्भोक्तुमुपाध्याये नानाचरणयोग्यः यः कश्चित्, अथवा संभोजयतस्तमिति पूर्ववत् पूर्वपदानिवारिता दोषाः एतदप्येवमेवेति गाथार्थः ॥ ७८ ॥ सम्भुक्तः स्यात् - कथचिदुपाध्यायादिना संवासयितुं स्वसमीपेऽनाचरणयोग्यः - अनासेवनीयः यः कश्चित् तं संवासयतः आत्मसन्निधौ दोषा अनिवारिता भवन्त्येवेति भावः, पूर्वाः येऽसंवास्यं संवासयत इति गाथार्थः ॥ ७९ ॥ एमाई पडिसिद्धं सवंचिअ जिणव रेहऽजोगस्स । पच्छा विन्नायस्सवि गुणठाणं विजनाएणं ॥५८०॥ दारं । एवमादि 'प्रतिषिद्ध' निराकृतं सर्वमेव 'जिनवरैः ' भगवद्भिरयोग्यस्य विनेयस्य, पश्चाद्विज्ञातस्याप्ययोग्यतया 'गुणस्थानं' संवासानुयोगदानादि वैद्यज्ञातेन, स हि यदैवासाध्यं दोपं जानाति तदैव क्रियातो विरमतीति गाथार्थः ॥ ८० ॥ द्वारम् ॥ कालक्रमेण पत्तं संवच्छरमाइणा उ जंजम्मि । तं तम्मि चेव धीरो वाएज्जा सो अ कालोऽयं ॥ ५८१ ॥ I Jain Educa national मुण्डनशिक्षोपस्थापनसंभोगवासदोषाः Page #210 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ कालक्रमेण प्राप्तमौचित्येन संवत्सरादिना तु 'यद् आचारादि यस्मिंस्तत्तस्मिन्नेव-संवत्सरादौ धीरो वाचयेत्, न आचारप्र[विपर्ययं कुर्यात् , स च कालोऽयं-वक्ष्यमाण इति गाथार्थः ॥ ८१॥ कल्पादितिवरिसपरिआगस्स उ आचारपकप्पणाममज्झयणं । दाने चउवरिसस्स उ सम्मं सूअगडं नाम अंगंति ॥ ५८२॥ पयोयः दसकप्पत्ववहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओत्तिअ अंगेए अट्ठवासस्स ॥ ५८३ ॥ दसवासस्स विआहो एक्कारसवासयस्स य इमे उ। खुड्डियविमाणमाई अज्झयणा पंच नायवा ॥८४ ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा। तेरसवासस्स तहा उट्ठाणसुआइआ चउरो॥५८५॥ |चोदसवासस्स तहा आसीविसभावणं जिणा बिंति।पन्नरसवासगस्स य दिट्टीविसभावणं तहय ॥५८६॥ सोलसवासाईसु अ एगुत्तरवडिएसु जहसंखं।चारणभावण महसुविणभावणा तेअगनिसग्गा ॥५८७॥ एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सबसुत्तस्स ॥ ५८८॥ | त्रिवर्षपर्यायस्यैव नारतः आचारप्रकल्पनाम-निशीथाभिधानम् अध्ययनं वाच्यत इति क्रिया योजनीया, चतुर्वर्षस्य तु सम्यग् अस्खलितस्य 'सूत्रकृतं' नाम अङ्गं द्वितीयमिति गाथार्थः ॥८२॥ दशाकल्पव्यवहाराः त्रयोऽपि पञ्चसंवत्सरदीक्षि-18 तस्यैव, स्थानं समवाय इति च अङ्गे एते द्वे अप्यष्टवर्षस्येति गाथार्थः॥ ८३ ॥ दशवर्षस्य व्याख्ये ति व्याख्याप्रज्ञप्तिर्भग ॥९५॥ Jan Education inte d (aliw.jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ वती, एकादशवार्षिकस्य चामूनीति हृदय स्थनिर्देशः क्षुल्लिकाविमानादीन्यध्ययनानि कालयोग्यतामङ्गीकृत्य पञ्च ज्ञातव्यानि, तद्यथा - 'खुड्डिया विमाणपविभत्ती (महल्लिया विमाणपविभत्ती) अंगचूलिया वग्गचूलिया वियाहचूलिय'त्ति गाथार्थः ॥८४॥ द्वादशवार्षिकस्य ' तथा ' कालपर्यायेण अरुणोपपातादीनि पञ्चाध्ययनानि, तद्यथा - 'अरुणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए वेसमणोववाए', त्रयोदशवार्षिकस्य तथोत्थानश्रुतादीनि चत्वारि, तद्यथा - ' उट्ठाणसुयं समुट्ठाण सुयं | देविंदोववाओ णागपारियावणियाओ' त्ति गाथार्थः ॥ ८५ ॥ चतुर्दशवर्षस्य ' तथा ' पर्यायेण आशीविषभावनां जिना ब्रुवते, नारतः, पञ्चदशवर्षस्य तु पर्यायेणैव दृष्टिविषभावनां तथैव ब्रुवत इति गाथार्थः ॥ ८६ ॥ षोडशवर्षादिषु च पर्यायेष्वेकोत्तरवर्द्धितेषु 'यथासङ्ख्यं' यथाक्रमं चारणभावना महास्वपनभावना तेजोनिसर्ग इत्येतानि त्रीणि भवन्तीति गाथार्थः | ॥८७॥ एकोनविंशतिकस्य तु पर्यायेण दृष्टिवादो द्वादशमङ्गमत एव शेषलाभो ज्ञेय इति, सम्पूर्णविंशतिवर्षपर्यायेणानुपाती - योग्यः सर्वस्य सूत्रस्य बिन्दुसारादेरिति गाथार्थः ॥ ८८ ॥ उवहाणं पुण आयंबिलाइ जं जस्स वन्निअं सुत्ते । तं तेणेव उदेअं इहरा आणाइआ दोसा ॥ ५८९ ॥ उपधानं पुनरायामाम्लादि यद् यस्य अध्ययनादेः वर्णितं सूत्र एव-आगमे 'तद्' अध्ययनादि तेनैव तु देयं, नान्येन, 'इतरथा' अन्यथा दाने आज्ञादयो दोषाश्चत्वार इति गाथार्थः ॥ ८९ ॥ एतदेवाह - जं केवलिणा भणिअं केवलनाणेण तत्तओ नाउं । तस्सऽण्णहा विहाणे आणाभंगो महापावो ॥५९०॥ Jain Education anal आचारप्र कल्पादि दाने पर्यायः Page #212 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ७ ॥ ९६ ॥ Jain Education Int यत्केवलिना भणितम् - उपधानादि केवलज्ञानेन तत्त्वतो ज्ञात्वा तस्यान्यथा विधाने करणे आज्ञाभङ्गः केवलिनः महापापो, भगवदश्रद्धानादिति गाथार्थः ॥ ९० ॥ एवमाज्ञादोषः, अनवस्थादोषमाह - एगेण कयमकज्जं करेइ तप्पञ्च्चया पुणो अन्नो । सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥ ५९१ ॥ एकेन कृतमकार्यं केनचित्संसाराभिनन्दिना करोति तत्प्रत्ययं तदेव पुनरन्यः संसाराभिनन्द्येव, एवं सातबहुलपरम्परया प्राणिनां व्यवच्छेदः संयमतपसोः शुद्धयोरिति गाथार्थः ॥ ९१ ॥ एवमनवस्थादोषो, मिथ्यात्वदोष माहमिच्छत्तं लोअस्सा न वयणमेयमिह तत्तओ एवं । वितहासेवण संकाकारणओ अहिगमेअस्स ॥५९२॥ मिथ्यात्वं लोकस्य भवति, कथमित्याह-न वचनमेतत् - जैनम् 'इह' अधिकारे 'तत्वत:' परमार्थतः एवम्, अन्यथा - ऽयमेवं न कुर्यादिति शङ्कया, तथा वितथासेवनया हेतुभूतया शङ्काकारणत्वात् लोकस्य अधिकं मिथ्यात्वमेतस्य - वितथकर्त्तुरिति गाथार्थः ॥ ९३ ॥ एवं मिथ्यात्वदोषः, विराधनादोषमाह एवं चऽणेगभविया तिवा सपरोवघाइणी नियमा । जायइ जिणपडिकुट्ठा विराहणा संजमायाए ॥ ५९३ ॥ एवं च आज्ञादेः 'अनेकभविकी' प्रभूतजन्मानुगता 'तीव्रा' रौद्रा स्वपरोपघातिनी 'नियमाद्' एकान्तेन 'जायते' भवति, जिनप्रतिकुष्टा विराधना संयममात्मनोः अकुशलानुबन्धेनेति गाथार्थः ॥ ९३ ॥ इहैवैदम्पर्यमाह - जह चेव उ विहिरहिया मंताई हंदि णेव सिज्झति । होंति अ अवयारपरा तहेव एयंपि विन्नेअं ॥ ५९४ ॥ उपधाना करणे दोषः ॥ ९६ ॥ Page #213 -------------------------------------------------------------------------- ________________ पञ्चच. १७ Jain Education Inte यथैव विधिरहिताः के इत्याह- मन्त्रादयो, हन्दि नैव सिद्ध्यन्ति, आदिशब्दाद्विद्यादिग्रहः भवन्ति चापकारपरा इहैव तथैवैतदपि विज्ञेयं -सूत्राविधिकरणमिति गाथार्थः ॥ ९४ ॥ ते चैव उ विहिजुत्ता जह सफला हुंति एत्थ लोअम्मि । तह चैव विहाणाओ सुत्तं नियमेण परलोए ॥ ५९५ ॥ विधियुक्ता - मन्त्रादयः यथा सफला भवन्ति अत्र लोके, दृश्यत एवैतत् तथैव विधानाद्धेतोः सूत्रं नियमेन परलोके, विधियुक्तं सफलमिति गाथार्थः ॥ ९५ ॥ एतदेवाह - | विहिदाणम्मि जिणाणं आणा आराहिया धुवं होइ । अण्णेसिं विहिदंसणकमेण मग्गस्सऽवत्थाणं ॥ ५९६ ॥ विधिदाने सूत्रस्य जिनानामाज्ञाऽऽराधिता ध्रुवं भवति, सम्यक् प्रवृत्तेः, तथाऽन्येषां प्राणिनां विधिदर्शनक्रमेण मार्गस्यावस्थानम्, उन्मार्गदर्शनाभावादिति गाथार्थः ॥ ९६ ॥ | सम्मं जहुत्तकरणे अन्नेसिं अप्पणो अ सुपसत्थं । आराहणाऽऽऽययफला एवं सइ संजमायाणं ॥ ५९७ ॥ सम्यक्त्वं भवति यथोक्तकरणे सत्यन्येषां तद्द्द्रष्टृणामात्मनश्च सुप्रशस्तमिति सम्यक्त्वविशेषणं, आराधना आयतफला, आयतो- मोक्षः, 'एवं सति' विधिकरणे, संयमात्मनोरिति गाथार्थः ॥ ९७ ॥ Page #214 -------------------------------------------------------------------------- ________________ अङ्गाधुपः धान श्रीपञ्चव. तं पुण विचित्तमित्थं भणियं जं जम्मि जम्मि अंगाओ। प्रतिदिन तं जोगविहाणाओ विसेसओ एत्थ णायवं ॥ ५९८ ॥ दारं । क्रिया २ | 'तत्पुनः' उपधानं विचित्रम् 'अत्र' प्रवचने भणितं यद् यस्मिन् यस्मिन् 'अङ्गादौ' अङ्गश्रुतस्कन्धाध्ययनेषु तत् 'योग विधानाद्' ग्रन्थात् विशेषतः 'अत्र' अधिकारे ज्ञातव्यमिति ॥ ९८॥ द्वारं ॥ & गुरुणावि चरणजोए ठिएण देअंविसुद्धभावेणं । भावा भावपसूई पायं लोगेऽवि सिद्धमिअं ॥ ९९ ॥ ___ 'गुरुणाऽपि' आचार्यादिना चरणयोगे स्थितेन शुद्धव्यापाररूपे. देयं एतत्सत्रं 'विशद्धभावेन' उपयुक्तेन, किमित्येतदेवमित्याह-भावाद्धावप्रसूतिः शुभाच्छुभस्य, प्रायो लोकेऽपि सिद्धमिदं-भाविताद्वक्तर्भावप्रतिपत्तिरिति गाथार्थः॥९९।। वज्झचरणाउ नेअं विसुद्धभावत्तणं विसुद्धाओ। बज्झे सइ आणाओ इअराभावेवि न उ दोसो ॥ ६००॥ बाह्यचरणात् सकाशात् ज्ञेयं 'विशुद्धभावत्वम् आन्तरं चरणरूपं, विशुद्धाद बाह्यचरणात्, न ह्यान्तरऽसति यथादि हाते बाह्ये यत्नः, शिष्यमधिकृत्याह-बाह्ये सति चरणे आज्ञातः कारणात् 'इतराभावेऽपि' आन्तरचरणाभावेऽपि तु न दोषः, छद्मस्थस्येति गाथार्थः ॥ ६००॥ तथा चाह ॥९७॥ १ w Jan Education in .jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ Jain Education Interna सीसस्स हवइ एत्थं परिणामविसुद्धिओ गुणो चेव । सविसयओ एसोचिअ सत्थो सवत्थ भणियमिणं ॥ ६०१ ॥ शिष्यस्य भवत्यत्र न दोष इति योगः, अपि तु परिणामविशुद्धेः कारणाद् गुण एव शिष्यस्य, स्वविषयो ह्यदुष्टालम्बन 'एष एव ' परिणामः 'शस्तः' शोभनः 'सर्वत्र' वस्तुनि, भणितमिदं वक्ष्यमाणं, भगवद्भिरिति गाथार्थः ॥ १ ॥ किं तदित्याह - परमरहस्सा मिसीणं समत्तगणिपिडगहत्थसाराणं । परिणामिअं पमाणं निच्छयमवलंबमाणाणं ॥ ६०२॥ 'परमरहस्य' धर्मगुह्यं ऋषीणामेतत् समस्तगणिपिटकाभ्यस्तसाराणां विदितागमतत्त्वानामित्यर्थः यदुत पारिणामिकं प्रमाणं धर्ममार्गे निश्चयमवलम्बमानानां शेषं व्यभिचारीति गाथार्थः ॥ २ ॥ एतदेवाह - अंगारमदगस्सवि सीसा सुअसंपयं जओ पत्ता । परिणामविसेसाओ तम्हा एसो इहं पवरो ॥ ६०३ ॥ अङ्गारमर्दकस्याप्यभव्याचार्यस्य शिष्याः श्रुतसम्पदं यतः प्राप्ताः- भावरूपामेव परिणामविशेषात् छद्मस्थनिरूपणया शुद्धादित्यर्थः, तस्मादेषः- परिणामः 'इह' परलोकमार्गे प्रवर इति गाथार्थः ॥ ३ ॥ यथा विधिस्तमाह - एसो पुण रागाईहवाहिओ विसयसंपयट्टो उ । सुदुमाणाभोगाओ ईसिं विगलोऽवि सुद्धोति ॥ ६०४ ॥ एष पुनः- परिणामो रागादिभिरबाधितः सन् विषयसंप्रवृत्तश्च नाविषयगामी, सूक्ष्मानाभोगात् सकाशादीषद्विकलोsपि - विषयान्यथात्वादिना, शुद्ध इति गाथार्थः ॥ ४ ॥ एतदेव समर्थयन्नाह - Page #216 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. प्रतिदिन क्रिया २ 1196 11 Jain Education छउमत्थो परमत्थं विसयगयं सबहा न याणाई । सेअममिच्छत्ताओ इमस्स मग्गाणुसारित्तं ॥ ६०५ ॥ छद्मस्थः 'परमार्थे' याथात्म्यं विषयगतं सर्वथा न जानाति, तच्चेष्टाव्यभिचारात् श्रेयः अमिथ्यात्वाद् - आस्तिक्येन 'अस्य' छद्मस्थस्य 'मार्गानुसारित्वम् आगमपारतन्त्र्यमिति गाथार्थः ॥ ५ ॥ व्यतिरेकमाहजो पुण अविसयगामी मोहा सविअप्पनिम्मिओ सुद्धो । उवले व कंचणगओ सो तम्मि असुद्धओ भणिओ ॥ ६०६ ॥ यः पुनरविषयगामी परिणामो मोहात् स्वविकल्पनिम्मितः शुद्धो, न वस्तुस्थित्या, उपल इव काञ्चनगतः धत्तूरकादिदोषात् स तत्राशुद्धो भणितः तत्त्वज्ञैरिति गाथार्थः ॥ ६ ॥ अत्रैवोपचयमाहमोत्तणुक्कडदोसं साहम्माभावओ नहि कयाइ । हवइ अतत्ते तत्तं इइपरिणामो पसिद्धमिणं ॥ ६०७ ॥ मुक्त्वत्को प्राणिनं साधर्म्याभावात् कारणात् नहि कदाचित् किमित्याह - भवत्यतत्त्वे तत्त्वम् इति - ए. वम्भूतः परिणामः प्रसिद्धमिदं लोके इति गाथार्थः ॥ ७ ॥ देवयजइमाईसुवि एसो एमेव होइ दुबो । विसयाविसयविभागा बुहेहिँ मइनिउणबुद्धीए ॥ ६०८ ॥ देवतायत्यादिष्वप्येषः - परिणाम एवमेव भवति द्रष्टव्यः, विषयाविषयविभागात् लिङ्गशुद्ध्या, बुधैर्मतिनिपुणदृष्ट्या, इति गाथार्थः ॥ ८ ॥ उपसंहरन्नाह छद्मस्थस्य परिणामो मानं ॥ ९८ ॥ Page #217 -------------------------------------------------------------------------- ________________ Jain Education | एसा पइदिणकिरिआ समणाणं वन्निआ समासेणं । अहुणा वसु ठवणं अहाविहिं कित्तइस्सामि ॥६०९ ॥ एषा 'प्रतिदिनक्रिया' चक्रवालसामाचारी श्रमणानां वर्णिता समासेन, सङ्क्षिप्तरुचिसत्त्वानुग्रहाय सङ्क्षेपेणेत्यर्थः, पञ्चवस्तुके द्वितीयं वस्तु व्याख्यातम् ॥ अथ तृतीयं व्याचिख्यासयाऽऽह - अधुना व्रतेषु स्थापनां 'यथाविधि यथान्यायं कीर्त्तयिष्यामीति गाथार्थः ॥ ९ ॥ किमिति ? एतदेवाह - पइदिणकिरिया इहं सम्मं आसेविआऍ संतीए । वयठवणाए धन्ना उविंति जं जोग्गयं सेहा ॥ ६१० ॥ द्वितीयं द्वारं समाप्तम् ॥ प्रतिदिन क्रियया इह सम्यगासेवितया सत्या, किमित्याह - व्रतस्थापनायाः 'धन्याः' पुण्यभाजनाः उपयान्ति यद्' यस्मात् कारणाद् योग्यतां शिक्षका इति गाथार्थः ॥ १० ॥ इति प्रतिदिन क्रियानामकं द्वितीयं वस्तु संसारक्यऊ वयाणि ते जेसि १ जह य दायवा २ । पाले अवा य जहा ३ वोच्छामि तहा समासेणं ॥ ६११ ॥ ( सूयागाहा ) संसारक्षय हेतूनि ' व्रतानि' प्राणातिपातादिविरत्यादीनि तानि येभ्यो यथा वा दातव्यानि पालयितव्यानि व 'यथा' येन प्रकारेण वक्ष्ये 'तथा' समासेनैवेति, सूचागाथासमासार्थः ॥ ११ ॥ व्यासार्थं त्वाह ional Page #218 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अविरतिमूलं कम्मं तत्तो अ भवोत्ति कम्मखवणत्थं। ता विरई कायवा सा य वया एव खयहेऊ ॥६१२॥ Hशस्त्रपरिउपस्थाप- इहाविरतिमूलं कर्म, 'ततश्च' कर्मणो 'भवः' संसार इति, यस्मादेवं कर्मक्षपणार्थ 'तत्' तस्माद्विरतिः कर्त्तव्या, साध न नावस्तु ३ यनादि च विरतिः व्रतानि एवं क्षयहेतूनि इति गाथार्थः॥१२॥ अहिगयसत्थपरिणाइगाओ परिहरणमाइगुणजुत्ता । पिअधम्मवजभीरू जेते वयठावणाजोगा ॥६१३॥ __अधिगतशस्त्रपरिज्ञादय एव, आदिशब्दाद्दशवैकालिकादिपरिग्रहः, परिहरणादिगुणयुक्ताः, आदिशब्दात् श्रद्धासंवे गादिपरिग्रहः, प्रियधर्माणः तथा 'अवद्यभीरवः' पापभीरव इति भावः, ये इत्थंभूतास्ते व्रतस्थापनाया योग्या इति * गाथार्थः ॥ १३ ॥ तथा चाह पढिए अकहिअअहिगय परिहर उवठावणाइ सो कप्पो। छकं तीहिँ विसुद्धं परिहर नवएणभेएणं॥६१४॥ ४ पठिते च उचितसूत्रे कथिते तदर्थे अभिगते-सम्यगवधारित तस्मिन् परिहरति च प्रतिषिद्धं यः उपस्थापनायाः स 'कल्प्यः' कल्पनीयो योग्य इति भावः, स चोपस्थापितः सन् किं कुर्यादित्याह-'षटुं' पृथिव्यादिषटुं 'त्रिभिः' मनःप्रभृतिभिर्विशुद्धं परिहरेत् नवकेन भेदेन-कृतकारितादिलक्षणेनेति गाथार्थः ॥ १४ ॥ विपर्यये दोषमाहअप्पत्ते अकहित्ता अणभिगयऽपरिच्छणे अआणाई।दोसा जिणेहि भणिआ तम्हा पत्तादुवट्ठावे ॥६१५॥ __ अप्राप्ते पर्यायेण अकथयित्वा कायादीन् 'अनभिगताऽपरीक्षणयोश्चेति अनभिगततत्त्वेऽपरीक्षणे च तस्य सूत्रविधिना ॐॐॐॐॐ Jan Education Inter X ww.jainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ Jain Education Inter आज्ञादयो दोषा जिनैर्भणिताः, उपस्थापनां कुर्वत इति सामर्थ्याद् गम्यते, यस्मादेवं तस्मात् 'प्राप्तादीन् ' अनन्तरोदितगुणयुक्तान् उपस्थापयेदिति गाथार्थः ॥ १५ ॥ सेहस्स तिन्नि भूमी जहण्ण तह मज्झिमा य उक्कोसा। राईदि सत्त चउमासिआ य छम्मासिगा चैव ॥ ६१६॥ शिक्षकस्य तिम्रो भूमयो भवन्ति, जघन्या तथा मध्यमा उत्कृष्टा च आसां च मानं रात्रिन्दिवानि सप्त, चातुर्मासिकी च पण्णमासिकी चैव यथासङ्ख्यमिति गाथार्थः ॥ १६ ॥ का कस्येत्येतदाह पुवोटूपुराणे करणजयट्ठा जहन्निआ भूमी । उक्कोसा उ दुमेहं पडुच्च अस्सद्दहाणं च ॥ ६१७ ॥ 'पूर्वोपस्थापितपुराणे' क्षेत्रान्तरप्रत्रजिते करणजयार्थं जघन्या भूमिः उपस्थापनायाः, उत्कृष्टा दुर्मेधसं प्रतीत्य, सूत्रग्रहणाभावाद्, अश्रद्दधानं च सम्यगधिगमाभावादिति गाथार्थः ॥ १७ ॥ एमेव य मज्झिमिया अणहिज्जेते असद्दहंते अ । भाविअमेहाविस्सवि करणजयट्ठा य मज्झिमिया ॥ ६१८ ॥ एवमेव च मध्यमा उपस्थापनाभूमिः अनधिगते अश्रद्दधाने च प्राक्तनाद्विशिष्टतरे लघुतरा वेति हृदयं, भावितमेधाविनोऽप्यपुराणस्य करणजयार्थं मध्यमैव नवरं लघुतरेति गाथार्थः ॥ १८ ॥ एअं भूमिमपत्तं सेहं जो अंतरा उवावे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ॥ ६१९ ॥ ww.jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ C ORDC शैक्षकभूमय: श्रीपञ्चव. 'एताम्' अनन्तरोदितां भूमिमप्राप्त सन्तं शिक्षक यः अन्तर एवोपस्थापयति, स किमित्याह-'सः' इत्थंभूतो गुरुः | उपस्थाप-19आज्ञामनवस्थां मिथ्यात्वं विराधनां- संयमात्मभेदां प्राप्नोतीति गाथार्थः ॥ १९ ॥ नावस्तु ३ रागेण व दोसेण व पत्तेऽवि तहा पमायओ चेव । जो नवि उट्रावेई सो पावइ आणमाईणि ॥६२०॥ | रागेण वा शिक्षकान्तरे दो(a)षेण वा तत्र प्राप्तानपिशिक्षकान् तथापि प्रमादतश्चैव योऽपि गुरु!पस्थापयति स ॥१०॥ प्राप्नोत्याज्ञादीन्येवेति गाथार्थः ॥२०॥ पिअपुत्तमाइआणं(समग)पत्ताणमित्थ जो भणिओ। पुवायरिएहि कमो तमहं वोच्छं समासेणं ॥६२१॥ AI पितृपुत्रादीनां प्राप्ताप्राप्तानामत्र अधिकारे यो भणितः 'पूर्वाचार्यैः' भद्रबाहुस्वाम्यादिभिः क्रमस्तमहं वक्ष्ये समा सेन, सजिप्तरुचिसत्त्वानुग्रहायैवेति गाथार्थः॥ २१॥ पितिपुत्त खुड थेरे खुड्डग थेरे अपावमाणम्मि । सिक्खावण पन्नवणा दिटुंतो दंडिआईहिं ॥ ६२२ ॥ थेरेण अणुण्णाए उवठाणिच्छे व ठंति पंचाहं । तिपणमणिच्छिऽवुवरिं वत्थुसहावेण जाहीअं ॥६२३॥ | अत्र वृद्धव्याख्या-दो पितपुत्ता पबइया, जइ ते दोऽवि जुगवं पत्ता तो जुगवं उवट्ठाविजंति, अह 'खुड्डे'ति खुड्डे | सुत्तादीहिं अपत्ते 'थेरे'त्ति थेरे सुत्ताईहिं पत्ते थेरस्स उवट्ठावणा, 'खुडग'त्ति जइ पुण खुड्डगो सुत्ताईहिं पत्तो थेरे |अपावमाणमि तो जाघ सुझंतो उवट्ठावणादिणो एति ताव थेरो पयत्तेण सिक्खाविजइ, जदि पत्तो जुगवमुवद्वाविजंति, RECORRECASCACASCACKAGAC ॥१०॥ E - m w inelibrary.org Jan Education Page #221 -------------------------------------------------------------------------- ________________ Jain Education Inte अह तहावि ण पत्तो थेरो ताहे इमा विही ॥ २२॥ अणुण्णाए खुड्डुं उचट्ठावेंति, अह नेच्छइ थेरो ताहे पण्णविज्जइ दंडियदिट्टंतेण, आदिसद्दाओ अमञ्च्चाई, जहा एगो राया रज्जपरिब्भट्ठो सपुत्तो अण्णरायाणमोलग्गिडमाढत्तो, सो राया पुत्तस्स तुट्ठो, तं से पुत्तं रज्जे ठावितुमिच्छर, किं सो पिया णाणुजाणइ १, एवं तव जइ पुत्तो महबयरज्जं पावइ किं ण मण्णसि 2, एवंपि पण्णविओ जइनिच्छइ ताहे चउति (ठवति) पंचाहं, पुणोऽवि पण्णविज्जइ, अणिच्छे पुणोऽवि पंचाहं, पुणोवि पण्णविज्जइ, अणिच्छे पंचाहं ठंति, एवतिएण कालेण जइ पत्तो जुगवमुवद्वावणा, अओ परं थेरे अणिच्छेऽवि खुड्डो उवट्ठाविज्जइ, अहवा 'वत्थुसहावेण जाधीतं ति वत्थुस्स सहावो वत्थुसहावो-माणी, अहं पुत्तस्स ओमयरो कज्जामित्ति उण्णिक्खिमिज्जा, गुरुस्स खुड्डुस्स वा पओसं गच्छिज्जा, ताहे तिन्हवि पंचाहाणं परओऽवि संचिक्खाविज्जइ जाव अहीयंति गाथार्थः || २३ || पराभिप्रायमाह - इय जोऽपण्णवणिज्जो कहण्णु सामाइअं भवे तस्स? | असइ अ इमंमि नाया जुत्तोवट्टावणा णेवं ॥ ६२४ ॥ 'इय' एवं यः अप्रज्ञापनीयः, साधुवचनमपि न बहु मन्यते, कथं नु 'सामायिकं' सर्वत्र समभावलक्षणं भवेत् तस्य ?, नैवेत्यर्थः, असति चास्मिन् - सामायिके 'न्यायात्' शास्त्रानुसारेण युक्ता उपस्थापना न ' एवं ' पञ्चाहादित्यागेनेति गाथार्थः ॥ २४ ॥ किमित्यत आह जं बीअं चारितं एसा पढमस्सऽभावओ कह तं ? | असइ अ तस्सारोवणमण्णाणपगासगं नवरं ॥ ६२५ ॥ ww.jainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ * * अप्रज्ञाप नीयेऽपि | सामायिक * * श्रीपञ्चव. ___ यस्मात् द्वितीयं चारित्रमेषा-उपस्थापना, 'प्रथमस्य' सामायिकस्याभावे कथं तत्?, नैव, असति तस्मिंस्तस्यारोपणं उपस्थाप- द्वितीयस्य अज्ञानप्रकाशकं नवरं, गगनकीलकवदसम्भवादिति गाथार्थः॥ २५॥ अत्रोत्तरम्नावस्तु ३ सच्चमिणं निच्छयओऽपन्नवणिज्जो न तम्मि संतम्मि । ववहारओ असुद्धे जायइ कम्मोदयवसेणं ॥६२६॥ ॥१०१॥ ___ सत्यमिदं 'निश्चयतो' निश्चयनयमाश्रित्य अप्रज्ञापनीयः तस्मिन् सुन्दरेऽपि वस्तुनि न 'तस्मिन्' सामायिके यथोदितरूपे सति, 'व्यवहारतस्तु' व्यवहारनयमतेन अशुद्धे सामायिके जायते 'अप्रज्ञापनीयकम्र्मोदयवशेन' अशुभकर्मविपाकेनेति गाथार्थः ॥ २६॥ एतदेव समर्थयतिसंजलणाणं उदओ अप्पडिसिद्धो उ तस्स भावेऽवि।सो अ अइआरहेऊ एएसु असुद्धगं तं तु ॥६२७॥ सवलनानां कषायाणामुदयः अप्रतिषिद्ध एव 'तस्य' सामायिकस्य भावेऽपि, स च सञ्जवलनोदयः अतिचारहेतुर्वर्त्तते, &ाएतेषु' अतिचारेषु सत्सु अशुद्धं 'तत्' सामायिकं भवतीति गाथार्थः॥ २७ ॥ उपपत्त्यन्तरमाहपडिवाईविअ एअं भणिअंसंतेऽवि दवलिंगम्मि। पुण भावीविअअसई कत्थइ जम्हा इमं सुत्तं ॥६२८॥ प्रतिपात्यपि चैतत् सामायिक भणितं भगवद्भिः, सत्यपि द्रव्यलिङ्गे बाह्ये, पुनर्भाव्यपि चासकृत् क्वचित्प्राणिनि, भणितं यस्मादिदं सूत्रं वक्ष्यमाणमिति गाथार्थः ॥ २८॥ तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइआ होति नायवा ॥ ६२९ ॥ ॥१०१॥ Jain Education in a T ww.jainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ 'त्रयाणां' सम्यक्श्रुतदेशविरतिसामायिकानां सहस्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, शतपृथक्त्वं च भवति | 'विरतेः' सर्वविरतिसामायिकस्य एकेन जन्मनैतद्, अत एवाह-एकभवे 'आकर्षा' ग्रहणमोक्षलक्षणा एतावन्तो भवन्ति PIज्ञातव्याः, परतस्त्वप्रतिपातोऽलाभो वेति गाथार्थः ॥ २९॥ एएसिमंतरे वाऽपण्णवणिज्जुत्ति नत्थि दोसो उ ।अच्चागो तस्स पुणो संभवओ निरइसइगुरुणा ॥६३०॥ | 'एतेषाम्' आकर्षाणामन्तरे वा सामायिकाभावेऽप्रज्ञापनीय इतिकृत्वा नास्त्येव दोषो यथोक्त इति, अत्यागः 'तस्य' सामायिकशून्यस्यापि, तस्य वा सामायिकस्य, पुनः सम्भवाद्धेतोः, केनेत्याह-निरतिशयगुरुणा, तद्गतरागभावेन योग्यत्वादिति गाथार्थः ॥ ३०॥ अइसंकिलेसवजणहेऊ उचिओ अणेण परिभोगो । जीअंकिलिट्टकालोत्ति एवसेसंपि जोइजा ॥६३१॥ है अति(सं)क्लेशवर्जनहेतोः कारणात् तस्यैव उचितः स्यात् अनेन सम्भोग उपध्यादिरूपः जीतं वर्तते-कल्प एषः, किमित्यत आह-क्लिष्टकाल इतिकृत्वा, एवं शेषमपि अत्र शास्त्रे भावमधिकृत्य दूषणाभासपरिहारं योजयेदिति गाथार्थः ॥३१॥ गमनिकान्तरमधिकृत्याह* अहवा वरथुसहावो विन्नेओ रायभिच्चमाईणं । जत्थंतरं महंतं लोगविरोहो अणि?फलं ॥ ६३२ ॥ अथवा वस्तुस्वभावो विज्ञेयः अत्र प्रक्रमे राज[प्र]भृत्यादीनां यत्रान्तरं महत् तद्विषय, किमिति ?, लोकविरोधात् कार Jain Education a l For Private & Personal use only | Page #224 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १०२ ॥ Jain Education Inten णाद्, अनिष्टफलमेतदिति गाथार्थः ॥ ३२ ॥ अतः परं वृद्ध सम्प्रदायः - 'अह दोऽवि पियापुत्तजुगलगाणि तो इमो विही - दो थेर खुड्ड थेरे खुड्डग वोचत्थ मग्गणा होइ । रन्नो अमञ्चमाई संजइमज्झे महादेवी ॥ ६३३ ॥ दो पुत्तपिआ पुत्ता एगस्स पुत्तो पत्त न उ थेरो । गाहिउ सयं व विअरइ रायणिओ होउ एसविआ ॥ ६३४ ॥ दो थेरा सत्ता समयं पचाविया, एवं 'दो थेर'त्ति दोsवि थेरा पत्ता ण ताव खुड्डगा, थेरा उवहावेयवा, 'खुड्डग'त्ति दो 'खुड्डा पत्ता ण थेरा, एत्थवि पण्णवणुवेहा तहेव, 'धेरे खुड्डग'त्ति दो थेरा खुड्डगो य एगो एत्थ उवट्ठावणा, अहवा दो खुड्डगा थेरो य एगो पत्तो, एगे थेरे अपावमाणम्मि एत्थ इमं गाहासुतं ॥ ३३ ॥ पुद्धं कण्ठ्यं, आयरिएण वसभेहिं वा पण्णवणं गाहिओ विअरइ सयं वा वियरइ ताहे खुड्डगो उवठ्ठाविज्जउ, अणिच्छे रायदिहंतपण्णवणा तहेव, इमो विसेसो-सो य अपत्तथेरो भण्णइ एस ते पुत्तो परममेधावी पुत्तो उवट्ठाविज्जइ, तुमं ण विसज्जेसि तो एए दोsवि पियापुत्ता राइणिया भविस्संति, तं एयं विसज्जेहि, एसवि ता होउ एएसिं रातिणिउत्ति, अओ परमणिच्छे तहेव विभासा, इयाणिं पच्छद्धं - 'रण्णो अमच्चाइ'त्ति राया अमच्चो य समगं पद्माविया, जहा पियापुत्ता तहा असेसं भाणियवं, आदिग्गहणेणं सिट्ठिसत्थवाहाणं रण्णा सह भाणिय, संजइमज्झेऽवि दोन्ह मायाधितीणं दोण्ह य मायाधितीजुवलयाणं महादेवीअमचीण य एवं चैव सर्व भाणियां ॥ ३४ ॥ राया रायाणो वा दोण्णिवि सम पत्त दोसु पासेसु । ईसरसिट्टिअमच्चे निअम घडा कुला दुवे खुड्डे ॥६३५॥ समासम प्राप्तोप स्थापना ॥ १०२ ॥ Page #225 -------------------------------------------------------------------------- ________________ पशुष. १८ Jain Education Inte समयं तु अणेगेसुं पत्तेसुं अणभिओगमावलिया । Pageओsa ठिआ समराइणिआ जहासन्नं ॥ ६३६ ॥ दारं ॥ 'राया रायाणोति एगो राया वितिओ रायराया समं पद्मइया, एत्थवि जहा पियापुत्ताणं तहा दट्ठबं, एएसिं जो अहिगयरो रायादि इअरंमि अमच्चाइए ओमे पत्ते उट्ठाविज्जमाणे अपत्तियं करिज्ज पडिभजेज्ज वा दारुणसहावो वा उदुरुसिज्जा ताहे सो अपत्तोऽवि इयरेहि सममुवट्टाविज्जइ, अहवा 'राय'त्ति जत्थ एगो राया जो अमच्चाइयाण सबेसिं रायणिओ कज्जइ, 'रायाणो'त्ति जत्थ पुण दुप्पभितिरायाणो समं पबइया समं च पत्ता उवट्ठाविजंता समराइणिया कायवत्ति दोसु पासेसु ठविज्जंति, एसेवत्थो भण्इ ||३५|| पुत्रं पियापुत्तादिसंबंधेण असंबद्धेसु बहुषु समगमुबट्ठाविज्जमाणेसु गुरुणा अण्गेण वा अभिओगो ण कायवो इओ ठाहत्ति, एवमेगओ दुहओ वा ठाविएसु जो जहा गुरुस्त आसण्णो सो तहा जेट्ठो, उभयपासट्ठिया समा समरायणिया, एवं दो ईसरा दो सिट्ठी दो अमच्चा, 'नियम'त्ति दो वणिया 'घड'त्ति गोडी दो गोडीओ, दो गोट्टिया पवइया दो महाकुलेहिंतो पद्मइया, सव्वे समा समप्पत्ता समराइणिया कायव्वा, एएसिं चैव पुत्रपत्तो पुव्वं चेव उवडावेयन्वो'त्ति वृद्धव्याख्या ॥ ३६ ॥ एवं व्यतिरेकतोऽप्राप्तविधिरुक्तः, साम्प्रतमकथनविधिमाह - | अकहित्ता कायवए जहाणुरूवं तु हेउणातेहिं । अणभिगयतदत्थं वाऽपरिच्छिउं नो उबट्टावे ॥ ६३७ ॥ अकथयित्वा अर्थतः कात्रतानि यथानुरूपमेव श्रोत्रपेक्षया हेतुज्ञाताभ्यां ज्ञातम् - उदाहरणम्, 'अनधिगत तदर्थं वे 'ति समासम | प्राप्ते उप स्थापनाविधिः Page #226 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. कथितेऽपि सत्यनवगतकायत्रतार्थ च, अपरीक्ष्याधिगतेऽपि नोपस्थापयेतेष्विति गाथार्थः॥ ३७॥ एतदेव भावयति- कायानां उपस्थाप। एगिदियाइ काया तेसिं (फरिसणभावे) सेसिंदिआणऽभावेऽवि। बहिराईणवणेअं सोत्ताइगमेऽवि जीवत्तं जीवत्वं नावस्तु ३ एकेन्दियादयः कायाः, तेषां स्पर्शनभाव एव 'शेषेन्द्रियाणां' रसनादीनामभावेऽपि बधिरादीनामिव ज्ञेयम् , आदि॥१०३॥ शब्दादन्धादिपरिग्रहः, श्रोत्रादिविगमेऽपि जीवत्वं, तथा कर्मविपाकादिति गाथार्थः ॥ ३८॥ तथा च जइ णाम कम्मपरिणइवसेण बहिरस्स सोअमावरिअं। तयभावा सेसिंदिअभावे सो किंनु अजीवो ? ॥ ६३९॥ 8| यदि नाम कर्मपरिणतिवशेन बधिरस्य जन्तोः श्रोत्रमावृत्तं, 'तदभावात्' श्रोत्राभावात् शेषेन्द्रियभावे सति 'असौ: बधिरः किं नु अजीवः ?, जीव एवेति गाथार्थः॥ ३९॥ तथा बहिरस्स य अंधस्स य उवहयघाणरसणस्स एमेव । सइ एगंमिवि फासे जीवत्तं हंत ! किमजुत्तं? ॥६४०॥ PI बधिरस्य चान्धस्य च, किंविशिष्टस्येत्याह-उपहतघ्राणरसनस्य, 'एवमेव' यथा बधिरस्य, सत्येकस्मिन्नपि स्पर्शने जीवत्वं ॥१०॥ हन्त ! किमयुक्तम् ?, हन्त ! सम्प्रेषणे, नैवायुक्तमिति गाथार्थः ॥ ४०॥ एएणं नाएणं चरिंदिअमाइओऽवगंतवा । एगिदिअपजंता जीवा पच्छाणुपुवीए ॥ ६४१ ॥ GRAHASY Jain Education Intern linelibrary and Page #227 -------------------------------------------------------------------------- ________________ Jain Education एतेन 'ज्ञातेन' उदाहरणेन चतुरिन्द्रियादयोऽवगन्तव्याः, एकेन्द्रियपर्यन्ता जीवाः, पश्चानुपूर्व्या चतुरिन्द्रियादिलक्षणयेति गाथार्थः ॥ ४१ ॥ तत्थ चउरिंदिआई जीवे इच्छंति पायसो सवे । एगिदिएसु उ बहुआ विप्पडिवन्ना जओ मोहा ॥ ६४५ ॥ तत्र चतुरिन्द्रियादीन् द्वीन्द्रियावसानान् जीवान् इच्छन्ति प्रायः सर्वेऽपि वादिनः, एकेन्द्रियेषु तु बहवो विप्रतिपन्नाः, यतो मोहाद्धेतोरिति गाथार्थः ॥ ४२ ॥ ततः किमित्याह 1 जीवत्तं तेसिं तउ जह जुज्जइ संपयं तहा वोच्छं । सिद्धंपि अ आहेणं संखेवेणं विसेसेणं ॥ ६४३ ॥ जीवत्वं 'तेषाम्' एकेन्द्रियाणां ततः यथा 'युज्यते' घटते साम्प्रतं तथा वक्ष्ये, सिद्धमपि चौघेन-सामान्येन, सङ्क्षेपेण विशेषेणेति गाथार्थः ॥ ४३ ॥ आह नणु तेसि दीसह दबिंदिअमो ण एवमेएसिं । तं कम्मपरिणईओ न तहा चउरिंदिआणं व ॥ ६४४ ॥ आह- ननु 'तेषां' बधिरादीनां दृश्यते 'द्रव्येन्द्रियं' निर्वृत्त्युपकरणलक्षणं, नैवमेतेषाम् - एकेन्द्रियाणाम्, अत्रोत्तरमाह'तद्' द्रव्येन्द्रियं कर्म्मपरिणतेः कारणात् न तथा तिष्ठत्येव, चतुरिन्द्रियाणामिव, तथाहि - चतुरिन्द्रियाणां श्रोत्रद्रव्येन्द्रि यमपि नास्ति, अथ च ते जीवा इति गाथार्थः ॥ ४४ ॥ मंसंकुरो इव समाणजाइरूवंकुरोवलंभाओ । पुढवीविदुमलवणोवलादओ हुंति सच्चित्ता ॥ ६४५ ॥ national कायानां जीवत्वं Page #228 -------------------------------------------------------------------------- ________________ -2961 कायानां जीवत्वं C श्रीपञ्चव. भूमीखयसाभाविअसंभवओ दडुरो व जलमुत्तं । अहवा मच्छोव सभाववोमसंभूअपायाओ ॥ ६४६ ॥ उपस्थाप आहाराओ अणलो विद्धिविगारोवलंभओ जीवो। नावस्तु ३ अपरप्पेरिअतिरिआणिअमिअदिग्गमणओ अनिलो ॥ ६४७ ॥ ॥१०४॥ जम्मजराजीवणमरणरोहणाहारदोहलामयओ। रोगतिगिच्छाईहि अ नारिव सचेअणा तरवो ॥६४८॥ मांसाङ्कर इत्र मपादिः समानजातीयरूपाङ्करोपलम्भात् कारणात् पृथिवी विदुमलवणोपलादयः पार्थिवा भवन्ति सचित्ता इति प्रयोगगाथार्थः, प्रयोगस्तु संस्कृत्य कर्तव्य इति ॥ ४५ ॥ भूमिखातस्वाभाविकसम्भवाद्धेतोदईरव जलमुक्तं, सचित्तमिति वर्तते, अथवा मत्स्यवत्सचित्तं जल मुक्तं, स्वभावेन व्योमसम्भूतस्य पातात् कारणादिति गाथार्थः ॥४६॥ | आहाराद्धेतोरनलो जीव इति योगः, तथा वृद्धिविकारोपलम्भादिति, अपरप्रेरिततिर्यगनियमितदिग्गमनतश्चानिल इत्य| निलोऽपि जीवः, पुरुषाश्वौ दृष्टान्ताविति गाथार्थः॥४७॥ ॥ जन्मजराजीवनमरणरोहणाहारदौहुंदामयात् कारणात् रोगचिकित्सादिभ्यश्च नारीवत् सचेतनास्तरव इति गाथार्थः॥४८॥ इय(ह) एवमासां गाथानामशरगमनिका, प्रयोगा स्त्वेवं द्रष्टव्याः-चेतना विद्रुमलवणोपलादयः स्वाश्रयस्थाः पृथिवी विकाराः, समानजातीयाङ्कुरोत्पत्तिमत्त्वात् , अर्शो विकाहराकरवत् , शेषाश्चाभ्रपटलाञ्जनहरितालमनःशिलाशुद्धपृथ्वीशर्कराप्रभृतयः सचेतनाः पृथिवी विकारत्वाद्विद्रुमलवणादि-| वत्, पूर्वप्रमाणेन दृष्टान्तस्य प्रसाधितत्वात् । तथा चेतना आपः,क्वचित्खातभूमिस्वाभाविकसम्भवाद्द१रवत् , क्वचिदिति ॥१०४॥ Jan Education Inted D ow.jainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ Jain Education विशेषणान्नाकाशादिभिरनेकान्तिकः, अथवा द्वितीयं प्रमाणं- सचेतना अन्तरिक्षभवा आपः, स्वाभाविक व्योमसम्भूतसम्पातत्वात् मत्स्यवत् । तथा सचेतनं तेजः यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात् पुरुषवत् । तथा चेत नावान् वायुः, अपरप्रेरिततिर्यगनियमित दिग्गतिमत्त्वादू, गवादिवत् तिर्यगेवेति अन्तनताववधारणात् परमाण्वादिभिरनैकान्तिका सम्भवः, तथा वकुलाशोकदाडिमाम्म्रत्रीजपूरक कूष्माण्डी कालिङ्गीत्र पुषीप्रभृतयो वक्ष्यमाणपक्षसम्बन्धिनो वन|स्पतिविशेषाश्चेतनाः जन्मजराजीवन मरण रोहण क्षता हारोपादान दौर्हृदामयचिकित्सासम्बन्धित्वात्, यत्र यत्र जन्मजीवनादिमत्त्वमुपलभामहे तत्र तत्र चेतनत्वमपि, यथा वनितासु, यत्र यत्र चेतनत्वं नास्ति तत्र तत्र जन्मादिमत्त्वमपि नास्ति, यथा शुष्कतृणभस्मादिष्विति वैधर्म्यदृष्टान्तः, कदाचित्परस्याशङ्का - प्रत्येकमेते हेतव उपात्ता इत्यनैकान्तिकाः, तद्यथाजन्मवत्त्वादिति केवलोऽनैकान्तिकः पक्षधर्म्मः, अचेतनेष्वपि दृष्टत्वात् जातं दधीति व्यवहारवत्, तथा जरावत्त्वमपि जीर्ण वासः जीर्णा सुरेति व्यवहारवत्, तथा जीवन हेतुरप्यनेकान्तिकः, सञ्जीवितं विषं, तथा मृतं कुसुम्भमिति व्यव - हारात्, तथा सीधोर्गुडाहारवारणं विनष्टानां च मद्यानां उपक्रमैः प्रकृतिप्रत्यापादनं चिकित्सेत्युच्यते, सत्यं, प्रत्येकमेतेऽ-नैकान्तिकाः सर्वे तु समुदिता न क्वचिदध्यचेतने दृष्टाः, चेतनेष्वेव वनिताप्रभृतिषु दाडिमबीज पूरिकाकूष्माण्डीवल्यादिषु च दृष्टा इत्यनैकान्तिकव्यावृत्तिरिति कृतं प्रसङ्गेनेति, प्रकृतं प्रस्तुमः ॥ ४८ ॥ इंदियादओ पुण पसिया किमिपिपीलिभमराई । कहिऊण तओ पच्छा वयाई साहिज विहिणा उ ॥ national कायानां जीवत्वं Page #230 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १०५ ॥ Jain Education Int द्वीन्द्रियादयः पुनः प्रसिद्धा एव कृमिपिपीलिका भ्रमरादय इति, आदिशब्दो मक्षिकादिस्वभेदप्रख्यापकः, एतान् कथयित्वा ततः पश्चाद्वतानि 'साहेजति कथयेद्र' विधिनैव' सूत्रार्थादिनेति गाथार्थः ॥ ४९ ॥ कानि पुनस्तानीत्याहपाणाइवायविरमणमाई णिसिभत्तविरइपजंता । समणाणं मूलगुणा पन्नत्ता वीरागेहिं ॥ ६५० ॥ सुहुमाईजीवाणं सवेसिं सहा सुपणिहाणं । पाणाइवायविरमणमिह पढमो होइ मूलगुणो ॥ ६५१ ॥ कोहाइपगारेहिं एवं चिअ मोसविरमणं बीओ । एवं चिअ गामाइसु अप्पबहुविवज्जणं तइओ ॥६५२॥ दिवाइ मेहुणस्स य विवज्जणं सवहा चउत्थो उ । पंचमगो गामाइसु अप्पबहुविवज्जणं चेव ॥ ६५३ ॥ असणाइभे अभिन्नस्साहारस्स चउविहस्सावि । णिसि सङ्घहा विरमणं चरमो समणाण मूलगुणो ॥६५४॥ मूलगुणषस्वरूपं प्राणातिपातविरमणादीनि निशिभक्त विरतिपर्यन्तानि व्रतानि श्रमणानां मूलगुणाः प्रज्ञप्ताः वीतरागैरिति गाथार्थः ॥ ५० ॥ एकैकस्वरूपमाह -सूक्ष्मादीनां जीवानामिति, आदिशब्दाद्वादरादिपरिग्रहः, यथोक्तं-" से सुहुमं वा बादरं वे'त्यादि, सर्वेषामिति नतु केपाञ्चिदेव, 'सर्वथा' सर्वैः प्रकारैः कृतकारितादिभिः, 'सुप्रणिधानं' दृढसमाधानेन, प्राणातिपातविरमणमितिः, विरमणं - निवृत्तिः, 'इहे'ति मनुष्यलोक एव प्रवचने वा प्रथमो भवति मूलगुणः, शेषाधारत्वात् सूत्रक्रमप्रा- ॥ १०५ ॥ माण्याच्च प्रथम इति गाथार्थः ॥ ५१ ॥ क्रोधादिभिः प्रकारैरिति, आदिशब्दा लोभादिपरिग्रहः, यथोक्तं- ' से कोहा वा | लोभा वे' त्यादि, एवमेव सर्वस्य सर्वथा सुप्रणिधानं मृषाविरमणं द्वितीयो मूलगुणः, सूत्रक्रमप्रामाण्यादेव, एवमेव-यथोक्तं 2) ww.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ CARRORSCOACCCCC ग्रामादिष्विति, आदिशब्दानगरादिपरिग्रहः, तथा चोकं-“से गामे वा नगरे वा,"इत्यादि, अल्पबहुविवर्जनं तृतीयो मूलगुणेषु मूलगुणः, सूत्रोपन्यासक्रमादिति गाथार्थः ॥५२॥ दिव्यादिमैथुनस्य चेति, आदिशब्दान्मनुष्यादिपरिग्रहः, तथा चोक्तं- सूक्ष्मवाद'से दिवं वा माणुसं वे'त्यादि, विवर्जनं सर्वेषां चतुर्थस्तु मूलगुणः, सूत्रोपन्यासक्रमादेव, पञ्चमो मूलगुणः ग्रामादिषु, रातिचारा आदिशब्दान्नगरादिपरिग्रह एव, यथोक्तं-“से गामे वा नगरे वे'त्यादि, अल्पबहुविवर्जनमेव सर्वथैवेति गाथार्थः ॥५३॥ अशनादिभेदभिन्नस्याहारस्यैव चतुर्विधस्यापि स्वतन्त्रसिद्धस्य, निशि सर्वथा विरमणं भोगमाश्रित्य 'चरमः' पश्चिम एषः, षष्ठ इत्यर्थः, श्रमणानां मूलगुण इति गाथार्थः ॥ ५४॥ साम्प्रतममीषामेव व्रतानामतिचारानाहपढममी एगिदिअविगलिंदिपणिंदिआण जीवाणं । संघट्टणपरिआवणमोहवणाईणि अइआरो ॥६५५॥ |बिइअम्मि मुसावाए सो सुहुमो बायरो उ नायवो। पयलाइ होइ पढमो कोहादभिभासणं बिइओ॥६५६॥ तइअम्मिवि एमेव य दुविहो खलु एस होइ विन्नेओ।तणडगलछारमल्लग अविदिन्नं गिण्हओ पढमो ६५७/ साहम्मिअन्नसाहम्मिआण गिहिगाण कोहमाईहिं । सच्चित्ताचित्ताई अवहरओ होइ बिइओ उ ॥६५८॥ मेहुन्नस्सऽइआरो करकम्माईहि होइ नायबो । तग्गुत्तीणं च तहा अणुपालणमो ण सम्मं तु ॥ ६५९ ॥ पंचमगम्मि अ सुहुमो अइआरो एस होइ णायवो । कागाइसाणगोणे कप्पटुगरक्खणममत्ते ॥ ६६०॥18 दवाइआण गहणं लोहा पुण बायरो मुणेअवो । अइरित्तु धारणं वा मोतुं नाणाइउवयारं ॥ ६६१ ॥ For Private & Personal use only Kiraw.jainelibrary.org Jan Education inte Page #232 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥१०६॥ टुम्मि दिआगहिअं दिअभुत्तं एवमाइ चउभंगो । अइआरो पन्नत्तो धीरेहिं अणंतनाणीहिं ॥ ६६२ ॥ मूलगुणेषु प्रथमे व्रते अभिहितस्वरूपे एकेन्द्रियविकलेन्द्रिय पञ्चेन्द्रियाणां जीवानां सट्टनपरितापनोद्रापणादीन्यतिचारः, उद्रापणं सूक्ष्मबाद रातिचारा महत्पीडाकरणमिति गाथार्थः ॥ ५५ ॥ द्वितीये व्रते 'मृपावादे' इति मृषावादविरतिरूपे सः-अतिचारः सूक्ष्मो बादरश्च ४ ज्ञातव्यः,तत्र प्रचलादिभिर्भवति 'प्रथमः सूक्ष्मः,प्रचलायसे किं दिआ?, न पयलामी'त्यादि,क्रोधादिनाऽभिभाषणं द्वितीयः परिणामभेदादिति गाथार्थः ॥५६॥ तृतीयेऽपि व्रते- अदत्तादानविरतिरूपे 'एवमेव च' सूक्ष्मबादरभेदेन द्विविधः खल्वेषःअतिचारो भवति विज्ञेयः,तत्र तृणडगलच्छारमल्लादि अविदत्तमनाभोगेन गृह्णतः प्रथमः-सूक्ष्मोऽतिचार इति गाथार्थः॥५७॥४ 'साधर्मिकाणां' साधुसाध्वीनां 'अन्यसधर्माणां' चरकादीनां गृहिणां च क्रोधादिभिः प्रकारैः सचित्ताचित्तादि अपहरत: तथापरिणामाद्भवति द्वितीयस्तु-बादर इति गाथार्थः ॥१८॥'मैथुनस्येति मैथुन विरतिव्रतस्यातिचारः करकादिभिर्भवति ज्ञातव्यः, परिणामवैचित्र्येण, तद्गुप्तीनां च तथानुपालनं न सम्यगित्यतिचार एवेति गाथार्थः॥५९॥पञ्चमे व्रते सूक्ष्मोऽतिचार 'एषः' वक्ष्यमाणलक्षणो भवति ज्ञातव्यः, काकादिश्वगोभ्यो रक्षणं प्रसारिततिलादेः, तथा 'कप्पट्ठग'त्ति बाले ममत्वं मनागिति गाथार्थः॥६०॥ द्रव्यादीनां ग्रहणं लोभात् पुनस्तथा परिणामादेव बादरो मन्तव्यः, सर्वत्र व्रते भावो वाऽतिचारो द्रष्टव्यः, अतिरिक्तधारणं चोपधेः, मुक्त्वा ज्ञानाधुपकारं, बादर एवेति गाथार्थः॥३१॥ षष्ठे व्रते दिवागृहीतं दिवाभुक्तं | सन्निधेः परिभोगेन एवमादिश्चतुर्भङ्गः तथाविधपरिणामयोगादतिचारः प्रज्ञप्तो धीरैरनन्तज्ञानिभिरिति गाथार्थः ॥ ६२॥ Jan Education a l Page #233 -------------------------------------------------------------------------- ________________ Jain Education कहिऊणं कायवए इअ तेसुं नवरमभिगएसुं तु । गीएण परिच्छिना सम्मं एएसु ठाणेसु ॥ ६६३ ॥ कथयित्वा कात्रतानि 'इय' एवं उत्तेन प्रकारण 'तेषु' कायत्रतेषु नवरमभिगतेष्वेव, नानभिगतेषु, 'गीतेने 'ति गीतार्थेन साधुना परीक्षयेत् 'सम्यग् ' असा भ्रान्तः सन् एतेषु स्थानेषु वक्ष्यमाणेष्विति गाथार्थः ॥ ६३ ॥ | उच्चाराइ अथंडिल वोसिर ठाणाइ वावि पुढवीए। नइमाइ द्गसमीवे सागणि निक्खित्त तेउम्मि ॥६६४ ॥ वियणऽभिधारण वाए हरिए जह पुढविए तसेसुं च । एमेव गोअरगए होइ परिच्छा उ का एहिं ॥ ६६५ ॥ उच्चारादि अस्थण्डिले व्युत्सृजति, तत्परीक्षार्थं गीतार्थः, स्थानादि वा पृथिव्यां करोति, स्थानं - कायोत्सर्गः, आदिशब्दान्निपीदनादिपरिग्रहः, नद्यादावुदकसमीपे उच्चाराद्येव व्युत्सृजति, तथा साग्नौ निक्षिप्ततेजसि स्थण्डिलादौ उच्चाराद्येव करोतीति गाथार्थः ॥ ६४ ॥ तथा व्यञ्जनाभिधारणं वाते करोति, हरिते यथा पृथिव्यां उच्चाराद्येव व्युत्सृजति, त्रसेषु च - द्वीन्द्रियादिषु यथा पृथिव्यामिति, एवमेव यथासम्भवं गोचरगते शिक्षके भवति परीक्षा कायैः, रजः संस्पृष्टग्रहणादिनेति गाथार्थः ॥ ६५॥ जइ परिहरई संमं चोएड़ व घाडिअं तहा (या) जोग्गो । होइ उवठावणाए तीएवि विही इमो होइ ॥ ६६६ ॥ यदि परिहरति सम्यक् स्वतः चोदयति वा 'घाटिकं' द्वितीयं अयुक्तमेतदित्येवं, तथा (दा) योग्यो भवत्युपस्थापनायाः, इतरथा भजना, 'तस्याश्च' उपस्थापनाया विधिरयं भवति - वक्ष्यमाणलक्षण इति गाथार्थः ॥ ६६ ॥ अहिगय णाउस्सग्गं वामगपासम्मि वयतिगेक्वेकं । पायाहिणं निवेअण गुरुगुण दिस दुविह तिविहा वा ॥ अस्थानोच्चारादिना परीक्षा : Page #234 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थाप. नावस्तु ३ ॥१०७॥ । अभिगतं ज्ञात्वा शिष्यं कायोत्सर्ग कुर्वन्ति गुरवः वामपाचे शिष्यं स्थापयित्वा, व्रतं त्रीन् वारानेकैकं पठन्ति, पुनः उपस्थापप्रादक्षिण्यं नमस्कारपाठेन, निवेदनं-'युष्माभिरपि महाव्रतान्यारोपितानि इच्छामोऽनुशास्ति'मित्यादिलक्षणं, 'गुरुगुण' नाविधिः इति 'गुरुगुणैर्वर्द्धस्व' इत्याचार्यवचनं, दिग् द्विविधा त्रिविधा वा भवति साधुसाध्वीभेदेनेति गाथासमासार्थः ॥ ६७॥ | व्यासार्थमाह उदउल्लाइपरिच्छा अभिगय नाऊण तो वए दिति । चिइवंदणाइ काउं तत्थवि अ करिति उस्सग्गं ॥६६८॥ * | गुरवो वामगपासे सेहं ठावित्तु अह वए दिति । एकिकं तिक्खुत्तो इमेण ठाणेणमुवउत्ता ॥ ६६९ ॥ कोप्परपट्टगगहणं वामकरानामिआय मुहपोत्तिं । रयहरण हत्थिदंतुल्लएहिं हत्थेहुवट्ठावे ॥ ६७० ॥ पायाहिणं निवेअण करिंति सिस्सा तओ गुरू भणइ। वड्ढाहि गुरुगुणेहिं एत्थ परिच्छा इमा वऽण्णा ॥ ६७१ ॥ ईसिं अवणयगत्ता भमंति सुविसुद्धभावणाजुत्ता।अहिसरणम्मि अवुड्डी ओसरणे सो व अन्नो वा॥६७२॥8॥१७॥ दुविहा साहूण दिसा तिविहा पुण साहुणीणविणेआ। होइ ससत्तीऍ तवो आयंबिलनिविगाईआ॥६७३॥ तत्तो अकारविज्जइ त(ज)हाणुरूवं तवोवहाणं तु।आयंविलाणि सत्त उकिल निअमामंडलिपवेसे ॥६७४॥ Jain Education in Page #235 -------------------------------------------------------------------------- ________________ तत्तो अ पाणविज्जइ भावं नाऊण बहुविहं विहिणा। तो परिणए पवेसो अपरिणए होंति आणाई॥६७५॥|| उपस्थाप नाविधिः उदकार्दादिपरीक्षया आगमोक्तया 'अभिगत' विदिततत्स्वरूपं ज्ञात्वा शिष्यं ततो व्रतानि ददति गुरवः, कथमित्याहचैत्यवन्दनादिना कृत्वा पूर्वोक्तविधानेन, तत्रापि च उपस्थापनायां कुर्वन्ति कायोत्सर्गमिति गाथार्थः॥६८॥ किं कुर्वन्तीत्याह-गुरवो वामपाचे शिक्षक स्थापयित्वा 'अर्थ' अनन्तरं व्रतानि ददति एकैकं 'विकृत्वः' त्रीन वारान् अनेन स्थानेन वक्ष्यमाणेनोपयुक्ताः सन्त इति गाथार्थः॥६९॥ कूपराभ्यां पट्टग्रहणं, पट्टः-चोलपट्टकः, वामकरानामिकया मुखवस्त्रिकाग्रहणं, रजोहरणेन हस्तिदन्तोन्नताभ्यां हस्ताभ्यामुपस्थापयेदिति गाथार्थः ॥ ७० ॥ पुनश्च वन्दनपूर्वकं कायोत्सर्गानन्तरं यद् भवेदित्येतद्यथा सामायिक तथैव द्रष्टव्यं, किञ्चित्पुनराह-प्रादक्षिण्यं नमस्कारेण निवेदनं कुर्वन्ति शिष्याः यथावसरं, ततो गुरुर्भणति, किमित्याह-'वर्द्धस्व गुरुगुणैरिति, अत्र प्रस्तावे परीक्षा इयं चान्या भवतीति गाथार्थः ॥७१॥ ईपदवनताः सन्तो भ्रमन्ति सुविशुद्धभावनायुक्ताः विरतिपरिणामेन, अभिसरणे स्वत एव वृद्धिर्ज्ञानादिभिस्त त्य गच्छस्य च, अपसरणे पृष्ठतः सो वाऽन्यो वा ज्ञानादिभिः क्षीयत इति गाथार्थः ॥ ७२ ॥ द्विविधा साधूनां दिग्-आचार्याः उपामाध्यायाश्च, त्रिविधा पुनः साध्वीनां, प्रवर्तनी तृतीया विज्ञेया, तदनु च भवति स्वशक्त्या तपः आयामाम्लनिर्विकृति कादिलक्षणमिति गाथार्थः ॥ ७३ ॥ ततश्च कार्यते यथानुरूपं शक्त्यपेक्षया तप उपधानमेव, आयामाम्लानि सप्त पुन किल नियमेनैव मण्डलिप्रवेशे भवन्तीति गाथार्थः ॥ ७४ ॥ ततश्च प्रज्ञाप्यते शिष्यकस्य भावं ज्ञात्वा बहुविधं विधिना | 9NESCORN 507 Jain Education Internet View.jainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ मण्डल्याचामानिनतपालनो. पायश्च श्रीपञ्चव प्रवचनोक्तेन, ततः परिणते सति प्रवेशो मण्डल्याम् , अपरिणते प्रवेश्यमाने भवन्ति आज्ञादय इति गाथार्थः ॥ ७५ ॥ उपस्थाप ___अणुवटुविअं सेहं अकयविहाणं च मंडलीए उ। नावस्तु ३ जो परिभुजइ सहसा सो गुत्तिविराहओ भणिओ ॥ ६७६ ॥ ॥१०८॥ अनुपस्थापितं शिप्यकं व्रतेषु अकृतविधानं च-अकृतायामाम्लादिसमाचारं च मण्डल्यामेव यः परिभुते 'सहसा' तत्क्षणमेव स गुप्तिविराधको भणितः अर्हद्भिरिरि गाथार्थः ॥ ७६ ॥ यस्मादेवम्तम्हा पवयणगुत्तिं रक्खतेण भवधारिणिं परमं । परिणयओ चिअसेहो पवेसिअबो जहा विहिण॥६७७॥ तस्मात् प्रवचनगुप्तिं रक्षता सता, किंविशिष्टाम् ?-भवधारिणी 'परमा' प्रधानां परिणत एव शिक्षकः प्रवेशयितव्यः। मण्डल्या 'यथा विधिना' देशनापुरस्सरेणेति गाथार्थः ॥ ७७॥ व्रतपालनोपायमाह गुरुगच्छवसहिसंसग्गि-भत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज एसोऽवि ॥६७८॥ II गुरुगच्छवसतिसंसर्गभक्तोपकरणतपोविचारेषु, एतस्मिन् विषये, तथा भावनाविहारयतिकथास्थानेषु यतेत, 'एषोऽपि'| शिष्य इति गाथार्थः ॥ ७८ अस्या एव गाथाया ऐदम्पर्यमाहजह पाविअंपि वित्तं विउलंपि कहिंचि देवजोगेणं । सुस्सामिअविरहाओ किलिट्ठजणमझवासाओ ॥ 35A4BRARY ॥१०८ For Private &Personal use Only Jain Education Interlak S . Page #237 -------------------------------------------------------------------------- ________________ LOCALCCALCCAMERASACREASES तहय अलक्खणगिहवासजोगओ दुट्ठसंगयाओ ।तह चेव ठिइनिबंधणविरुद्धभत्तोवभोगाओ ॥६८०॥ जोगिअवस्थाईओ अजिन्नभोगाओँ कुविआराओ। असुहज्झवसाणाओ अजोग्गठाणे विहाराओ ॥ ६८१ ॥ है तय विरुद्धकहाओ पयडं वित्तवइणोऽवि लोगम्मि। पावंति वित्तणासं तहा तहाऽकुसलजोएणं ॥ ६८२॥ सुस्सामिगाइओ पुण तहा तहा तप्पभावजोएणं । वढिति वित्तमणहं सुहा वहं उभयलोगम्मि ॥६८३॥ एमेव भाववित्तं हंदि चरित्तंपि निअमओ णेअं। इत्थं सुसामिजणगेहमाइतुल्ला उ गुरुमाई ॥६८४॥ एएसि पभावेणं विसुद्धठाणाण चरणहेऊणं । निअमादेव चरित्तं वड्डइ विहिठा(से)वणपराणं ॥६८५॥ वित्तंमि सामिगाईसु नवर विभासावि दिवजोएण।आणाविराहणाओआराहणाओं ण उ एत्थ ॥६८६॥3 गुरुमाइसुजइअवं एसा आणत्ति भगवओजेणं । तन्भंगे खलु दोसा इअरंमि गुणोउ नियमेण ॥६८७॥ तम्हा तित्थयराणं आराहतो विसुद्धपरिणामो। गुरुमाइएसु विहिणा जइज चरणट्टिओ साहू ॥६८८॥ यथा प्राप्तमपि 'वित्तम्' ऐश्वर्य 'विपुलमपि' महदपि कथंचिदैवयोगेन वित्तपतनः प्राप्नुवन्ति वित्तविनाशमिति । पञ्चष. १९ Jain Education Internet Page #238 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. योगः, कुत इत्याह-सुस्वामिविरहात् कुनृपविषयवासिजनवत् , तथा क्लिष्टजनमध्यवासात् चौरपल्लिवासिजनवदिति शुभगुरुः उपस्थाप- गाथार्थः॥ ७९ ॥ तथा चालक्षणगृहवासयोगात् दुष्टपशुपुरुषवद्गृहवासिजनवत् , तथा दुष्टसङ्गतो विपरीतसङ्गतकारि योगनावस्तु ३ जनवत् , तथैव स्थितिनिबन्धनविरुद्धभक्तोपभोगाद् अपथ्यभोगजनवदिति गाथार्थः॥८॥ तथा योगितवस्त्रादेः देहध्वं महिमा सितयोगयोगितोपकरणभोगिजनवत्, तथा अजीर्णभोगाद् अजीर्णसङ्कलिकायुक्तजनवत् , तथा कुविचाराद् राजापथ्य॥१०९॥ विचारमुखरजनवत्, तथा अशुभाध्यवसानाद् देहविरुद्धक्रोधादिभावनाप्रधानजनवत्, तथा अयोग्यस्थानविहारात् प्रदीप्ताद्यनिर्गतजनवदिति गाथार्थः॥ ८१॥ तथा च विरुद्धकथातश्च राजाद्यपभाषिजनवत् , प्रकटं दृश्यत एतद् 'वित्तपत्तयोऽपि' महाधनिन इत्यर्थः, लोकेऽस्मिन् प्राप्नुवन्ति वित्तविनाश-भूयो दरिद्रा भवन्ति 'तथा तथा' उक्तवदकुशलयो. गेनेति गाथार्थः ॥ ८२॥ सुस्वाम्यादेः पुनः, उक्तकदम्बकविपर्ययात् तथा तथा तदुपकारतः तत्प्रभावयोगेन हेतुभूतेन | वर्द्धयन्ति वित्तमनघं-शोभनं वित्तपतयः सुखावहमुभयलोके-उभयलोकहितमिति गाथार्थः ॥ ८३ ॥ दाष्टोन्तिकयो-IA जनमाह- एवमेव भाववित्तं हन्दि चारित्रमपि नियमतो ज्ञेयं, चयापचयवत् , अत्र सुस्वामिजनगृहादितुल्यास्तु गुर्वादयो . | वेदितव्या इति गाथार्थः ॥ ८४ ॥ कुत इत्याह- एतेषां 'प्रभावेन' सामर्थ्येन 'विशुद्धस्थानानां' गुर्वादीनां चरणहेतू-13 ॥१०९ नामप्रतिबद्धसामार्थ्यानां नियमादेव चारित्रं वर्द्धते, नानान्यथाभावः, विधिसेवनापराणां सुशिष्याणामिति गाथार्थः ॥ ८५ ॥ एवमेवेत्युक्तं, तदपवादमाह-वित्ते स्वाम्यादिषु शोभनेतरेषु नवरं विभाषापि दैवयोगेन चयापचयावाश्रित्य, 18|आज्ञाविराधनात् कारणादाराधनातच अशोभनादिषु, नत्वत्र भाववित्त इति गाथार्थः ॥८६॥ एतदेव स्पष्टयति MADHUSAIDSADE ROADCASS ESSAMACAMAGRANE Jain Education Inter For Private & Personal use only naw.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ Jain Education Inte गुर्वादिषु यतितव्यं, शोभनेषु एषा आज्ञेति भगवतो, येन हेतुना तद्भङ्गे खलु दोषः अशोभनसेवनया, इतरस्मिन्नाराधने गुणो 'नियोगेन' अवश्यन्तयेति गाथार्थः ॥ ८७ ॥ ॥ निगमयन्नाह - तस्मात् तीर्थकराज्ञामाराधयन् विशुद्धपरिणामः सन् गुर्वादिषु विधिना यतेत चरणस्थितः साधुः शोभनेष्विति गाथार्थः ॥ ८८ ॥ एवं द्वारगाथाया ऐदम्पर्यार्थ - मभिधाय विशेषतः प्रतिद्वारं प्रकृतयोजनामाह - गुरुगुणजुत्तं तु गुरुं इब्भो सुस्सामिअं व ण मुएज्जा । चरणधणफलनिमित्तं पइदिणगुणभावजोएण ॥६८९ ॥ गुरुदंसणं पसत्थं विणओय तहा महाणुभावस्स । अन्नेसि मग्गदंसण निवेअणा पालणं चेव ॥ ६९० ॥ वेयावच्चं परमं बहुमाणो तह य गोअमाईसु । तित्थयराणाकरणं सुद्धो नाणाइलंभो अ ॥ ६९९ ॥ अंगीकय साफलं तत्तो अ परो परोवगारोऽवि । सुद्धस्स हवइ एवं पायं सुहसीससंताणो ॥ ६९२ ॥ इअ निक्कलंक मग्गाणुसेवणं होइ सुद्धमगस्स । जम्मंतरेऽवि कारणमओ अ निअमेण मोक्खोति ॥ ६९३ ॥ एवं गुरुकुलवासो परमपयनिबंधणं जओ तेणं । तब्भवसिद्धी एहिवि गोअमपमुहेहिं आयरिओ ॥ ६९४ ॥ ता अमायरा चइऊण निअं कुलं कुलपसूओ । ser उभयचाओ सोउण नियमा अणत्थफलो ॥ ६९५ ॥ दारं । Page #240 -------------------------------------------------------------------------- ________________ गुरुकुलवा श्रीपञ्चव. उपस्थापनावस्तु ३ समहिमा ACCORCEOCOCCAMORECAUCKNOCHOK गुरुगुणयुक्तं तु 'गुरुम्' आचार्य 'इभ्यः' अर्थवान् सुस्वामिनमिव न मुञ्चेत्,किमर्थमित्याह-चरणधनफलनिमित्तं,कथं फलमित्याह-प्रतिदिनगुणभावयोगेनेति गाथार्थः॥८॥ एतदेवाह-तत्र हि गुरुदर्शनं प्रशस्तं, तस्य पुण्यसम्भारभावात् , विनयश्च तथा महानुभावस्य वन्दनादिकरणेन, अन्येषां मार्गदर्शनं, गुरुकुलवासस्य मार्गत्वात् , निवेदनापालनं चैव, प्रव्रज्याकाले आत्मा तस्मै निवेदित इति गाथार्थः ॥९०॥ वैयावृत्त्यं परमं तत्सन्निधानात् तद् गामि, बहुमानः तथा च गौतमादिषु गुरुकुलनिवासिषु, तीर्थकराज्ञाकरणं तेनास्योपदिष्टत्वात् , शुद्धो ज्ञानादिलाभश्च विधिसेवनेनेति गाथार्थः॥९१॥ अङ्गीकृतसाफल्यं, दीक्षायाः ज्ञानादिसाधनत्वात् , 'ततश्च' तत्फलात् ज्ञानादेः परः परोपकारोऽपि भवति, शुद्धस्य भवत्येवं, पर्यायजन्मन्यादित आरभ्य, प्रायः शुभशिष्यसन्तानः, शुद्ध कुलप्राप्तवे(त्वावाप्से)रिति गाथार्थः ॥ ९२॥ 'इय' एवं निष्कलङ्कमार्गानुसेवन क्रियमाणं भवति शुद्धमार्गस्य, किमित्याह-जन्मान्तरेऽपि कारणम् , अभ्यासात्, अतश्च मार्गो, नियमेन मोक्षः परम्परयेति गाथार्थः॥९३॥ एवं गुरुकुलवासः परमपदनिबन्धनं यतः उक्तन्यायात् तेन तद्वसिद्धिकैरपि गौतमप्रमुखैराचरितो, न्याय्यत्वादिति गाथार्थः ॥ ९४ ॥ 'तत् तस्माद् 'एनं' गुरुकुलवासमाचरेत् त्यक्त्वा निजं कुलं दीक्षाङ्गीकरणेन कुलप्रसूतः पुमानिति, 'इतरथा' अन्यथा उभयपरित्यागः, उभयं गृहिप्रव्रज्याकुलद्वयं, स पुनरुभय त्यागः नियमादनर्थफल इति गाथार्थः ॥ ९५ ॥ द्वारम् ॥ गुरुपरिवारोगच्छो तत्थ वसंताण निजरा विउला।विणयाओ तहसारणमाईहिं न दोसपडिवत्ती॥ ६९६॥ R ॥११०॥ Jain Education Inter Neww.jainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ MANOR केसिंचि विणयकरणं अन्नेसिं कारणं अइपसत्थं । नासंतकुसलजोए सारणमवि होइ एमेव ॥ ६९७॥ एमेव य विष्णेअंअहियपवित्तीऍवारणं एत्थं ।अहिअयरे किच्चंमि अचोअणमिइ सपरफलसिद्धी॥६९८॥ | 'गुरुपरिवारः' साधुवर्गो गच्छः, तत्र वसतां गच्छे निर्जरा विपुला भवति, कुत इत्याह-विनयात् , तथा स्मारणादिभिः18 करणभूतैः न दोषप्रतिपत्तिर्भवतीति गाथार्थः ॥९६ ॥ एतदेवाह-केषाश्चिद्विनयकरणं (सु) चरितानाम् , अन्येषां कारणं विनयस्य शिक्षकाणाम् , अतिप्रशस्तमेतत् , तथा नश्यत्कुशलयोग इति एतद्विषयं स्मारणमपि भवति 'एवमेव केषाश्चिक्रियते केचित्कुर्वन्तीति गाथार्थः ॥ ९७ ॥ एवमेव च विज्ञेयम्, अहितप्रवृत्तेवारणमत्र-गच्छ इति, तथा अधिकतरे कृत्ये च गुणस्थानके चोदनं ज्ञेयम् , इत्येवं स्वपरफलसिद्धिरिति गाथार्थः ॥ ९८ ॥ अण्णोण्णाविक्खाए जोगम्मि तहिं तहिं पयतो।निअमेण गच्छवासी असंगपयसाहगो भणिओ ६९९ । सारणमाइविउत्तं गच्छंपिहु गुणगणेहिं परिहीणं । परिवत्तणाइवग्गो चइज्ज तं सुत्तविहिणा उ ॥७००॥ सीसो सज्झिलओ वा गणिवओवा न सोग्गई नेइ । जे तत्थ नाणदंसणचरणा ते सुग्गईमग्गो॥७०१॥3 ___ अन्योऽन्यापेक्षया उक्तन्यायेन योगे तत्र तत्र-विनयादौ प्रवर्त्तमानः सन् नियमेन गच्छवासी साधुः असङ्गपदसाधको ज्ञेयः, असङ्गो मोक्ष इति गाधार्थः ॥ ९९ ॥ इहैवापवादमाह-स्मारणादिवियुक्तं गच्छमपि गुणगणेन परिक्षीणं सन्तं AKASG Jan Education in For Private & Personal use Only : Sonww.jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १११ ॥ Jain Education Inte परित्यक्तज्ञातिवर्गः त्यजेत् तं सूत्रविधिना गच्छमिति गाथार्थः ॥ ७०० ॥ किमित्यत आह- शिष्यः सज्झिलको वाधर्मवाता गणिञ्चको वा एकगणस्थो न सुगतिं नयति, किन्तु यानि तत्र ज्ञानदर्शन चरणानि परिशुद्धानि तानि सुगति - मार्ग इति गाथार्थः ॥ १ ॥ पराभिप्रायमाह- नणु गुरुकुलवासम्मी जायइ नियमेण गच्छवासो उ। जम्हा गुरुपरिवारो गच्छोत्ति निदंसिअं पुत्रिं ॥७०२ ॥ ननु गुरुकुलवासे सति जायते गच्छवासस्तु ध्रुवः, कुत इत्याह- यस्माद् गुरुपरिवारो गच्छ इत्येतन्निदर्शितं पूर्वं भवतेति गाथार्थः ॥ २ ॥ अत्रोत्तरम् - सच्चमिणं तंमज्झे तदेगलद्धीऍ तदुचिअकमेणं । जह होज तस्स हेऊ वसिज तह खावणत्थमिणं ॥७०३॥ सत्यमिदं यदभ्यधायि भवता, किन्तु 'तन्मध्ये' गच्छमध्ये 'तदेकलब्ध्या' गच्छेकलब्ध्या हेतुभूतया 'तदुचितक्रमेण ' गच्छोचित क्रमेणयथा भवेत् तस्य गच्छत्रासस्य हेतुः वसेत् तथा, नान्यथेति ख्यापनार्थमिदं गच्छग्रहणमिति गाथार्थः ॥ ३ ॥ अन्यथा चायमगच्छवास एवेत्याह मोत्तूण मिहुवारं अपणोऽण्णगुणाइभावसंबद्धं । छत्तमढछत्ततुल्लो वासो उ ण गच्छवासोत्ति ॥७०४॥ मुक्त्वा मिथ उपकारं, परस्परोपकार मित्यर्थः, 'अन्योऽन्यगुणादिभावसम्बद्धं' प्रधानोपसर्जन भावसंयुक्तं, छत्रमठच्छत्र गच्छवासमहिमा ॥ १११ ॥ Page #243 -------------------------------------------------------------------------- ________________ तुल्यो वासः, अछत्रतुल्यरतु स्वातन्त्र्यप्रधानो न गच्छवासः, तत्फलाभावादिति गाथार्थः ॥ ४ ॥ शेषद्वारेष्वपि प्रयो-10 जनातिदेशमाह एवं वसहाईसुवि जोइजा ओघसुद्धभावेऽवि । सइ थेरदिन्नसंथारगाइभोगेण साफल्लं ॥७०५॥ दारं ॥ I एवं वसत्यादिप्वपि द्वारेषु योजयेत् साफल्यमिति योगः, 'ओघशुद्धभावेऽपि' सामान्यशुद्धत्वे सत्यपि, कथमित्याहसदा स्थविरदत्तसंस्तारकादिभोगेन, न तु यथाकथञ्चिदिति गाथार्थः॥५॥ द्वारम् । इदानीं वसतिविधिमाहमूलुत्तरगुणसुद्धं थीपसुपंडगविवजिअं वसहिं । सेविज सबकालं विवजए होंति दोसा उ ॥ ७०६ ॥18 ___ मूलगुणोत्तरगुणपरिशुद्धां तथा स्त्रीपशुपण्डकविवर्जितां वसति सेवेत सर्वकालं, 'विपर्यये' अशुद्धख्यादिसंसक्तायां वसतौ भवन्ति दोपा इति गाथार्थः॥६॥ तत्र मूलगुणदुष्टामाह पट्टीवंसो दो धारणाउ चत्तारि मूलवेलीओ । मूलगुणेहुववेआ एसा उ अहागडा वसही ॥ ७०७ ॥ है। पृष्ठिवंशो मध्यवलकः धारिण्यौ यत्प्रतिष्ठः असावेव चतस्रो मूलवेल्यः चतुर्पु पार्थेषु मूलगुणैरुपपेतेति, एतदपि यत्र साधून मनस्याध्याय कृतमियं मूलगुणैरुपपेता, न तु शुद्धा, तथा चाह-एपा' आधाय कृता वसतिः आधाकर्मिकीत्यर्थः। अन्ये तु व्याचक्षते-पृष्ठिवंशो द्वे धारणे चतस्रो मूलवेल्य इति पूर्ववत्, मूलगुणैरुपपेतेत्येतत् साधून मनस्याधाय न कृतं यत्र एषा यथाकृता वसतिः शुद्धेत्यर्थः, एतच्चायुक्त, वसतिदोषप्रतिपादनाधिकारात्, तथा यथाकृतत्वासम्भवात् , CACANCEBCALGCRORE Kaw.jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११२ ॥ Jain Education Inter मूलगुणैरुपेतेत्येतत्साधून मनस्याधाय न कृतमित्यन्य कारणापत्तेः, अन्यथा विशेषणत्रैयर्थ्यात् तस्मिंश्च सति यथाकृतत्वानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥ ७ ॥ उत्तरगुणेषु मूलगुणान् प्रतिपादयन्नाह - वंसगकडणोकंपण छावणलेवणदुवारभूमीए । सप्परिकम्मा वसही एसा मूलत्तरगुणेसु ॥ ७०८ ॥ दूमि धूमिअ वासिअ उज्जोविअ बलिकडा अवत्ता य । सित्ता सम्मट्ठाऽविअ विसोहिकोडीगया वसही ॥ ७०९ ॥ अत्र वृद्धव्याख्या- 'वंसग' इति दंडका कुड्डाण 'कडणं' डंडगोवरि ओलवणी 'उकंपणं' दग्भादिनाऽऽच्छायणं कुड्डाण लेवणं बाहलाइकरणं दुवारस्स विसमाए समीकरणं भूमिकम्मं, एसा सपरिकम्मा उत्तरगुणेसु, एए मूलोत्तरगुणा इत्यर्थः ॥८॥ इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवधायकरा दूमितं उल्लोइयं, दुग्गंधाए धूवाइणा धूवणं, दुग्गंधाए चैव पडवासादिणा वासणं, रयणपईवाइणा उज्जोवणं, कूराइणा बलीकरणं, छगणमाट्टिएण पाणिपण अवत्ता, उदगेण केवलं सित्ता" "सम्मृष्टा' समार्जिता इत्यर्थः, 'विसोहिकोडिं गया वसहि'त्ति अविसोहिकोडिए ण होइत्ति वृत्तं हवइ' वृद्धव्याख्यया गाथाद्वयार्थः ॥ ९ ॥ चाउस्सालाईए विन्नेओ एवमेव उ विभागो। इह मूलाइगुणाणं सक्खा पुण सुण ण जं भणिओ ॥७१०॥ वसतेर्मूलोत्तरदोषाः ॥ ११२ ॥ Page #245 -------------------------------------------------------------------------- ________________ Jain Education In चतुःशालाद्यायां वसतौ विज्ञेयः एवमेव तु विभागः, 'इह' तन्त्रे मूलादिगुणानाम्, आह- इहैव साक्षात् किं नोक | इत्यत्राह - साक्षात् पुनः शृणुत यद्भणितो न येन कारणेन नोक्त इति गाथार्थः ॥ १० ॥ विहरंताणं पायं समत्तकज्जाण जेण गामेसुं । वासो तेसु अ वसही पट्टाइजुआ तओ तासिं ॥ ७११ ॥ विहरतां प्रायः साधूनां समाप्तकार्याणां स्वगच्छ एव श्रुतापेक्षया येन कारणेन ग्रामादिषु वासः व्याक्षेपपरिहारार्थं, तेषु च ग्रामादिषु वसतिः पृष्ठीवंशादियुक्तैव भवति, ततस्तासामेव वसतीनां साक्षाद्भणनमिति गाथार्थः ॥ ११ ॥ इदानीं सामान्यत एव वसतिदोषान् प्रतिपादयन्नाह - कालाइत १ उवट्टावणा २ ऽभिकंत ३ अणभिकंता ४ य । वजा ५ य महावज्जा ६ सावज ७ मह ८ प्पकिरिआ ९ य ॥ ७१२ ॥ उउ मासं समईआ कालाईआ उ सा भवे सिजा । सा चेव उवट्टाणा दुगुणा दुगुणं अवजित्ता ॥७१३॥ जावंति आ उ सिज्जा अन्नेहि निसेविआ अभियंता । अन्नेहि अपरिभुत्ता अणभियंता उ पविसंतो ॥७१४॥ अत्तट्टकडं दाउं जईण अन्नं करिंति वज्जा उ । जम्हा तं पुत्रकडं वज्रंति तओ भवे वज्जा ॥ ७१५ ॥ पासंडकारणा खलु आरंभी अहिणवो महावजा । समणट्ठा सावज्जा महसावज्जा य साहूणं ॥ ७१६ ॥ Page #246 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११३ ॥ Jain Education Intern जा खलु जहुत्तदोसेहिं वज्जिआ कारिआ सट्टाए । परिकम्मविष्यमुक्का सा वसही अप्पकिरिआ उ ॥१७॥ कालमतिक्रान्ता कालातिक्रान्ता, उप-सामीप्येन स्थानं यस्यां सोपस्थाना, अभिक्रान्ता अन्यैः, अनभिक्रान्ता तैरेव, चः समुच्चये, वर्ज्या तदन्यकर्तॄणां महावर्ज्या परलोकपीडया, सावद्या महासावद्या श्रमणसाधुनिश्राभेदेन, अल्पक्रिया च - निरविद्यैवेति गाथासमासार्थः ॥ १२ ॥ अवयवार्थं स्वाह - 'ऋता' विति ऋतुबद्धे मासं समतीता या निवासेन उपलक्षणाद्वर्षाकाले वा चतुरो मासान् समतीता तु कालातीतैव सा भवेच्छय्या, शय्येति वसतिः, अन्ये तु पाठान्तर इत्थं | व्याचक्षते - ऋतुवर्षयोः समतीता निजं कालं - ऋतुबद्धे मासं वर्षाकाले चतुर इति, शेषं मूलवत्, 'सैवोपस्थाना' सैव - मासा - दिकल्पोपयुक्ता उपस्थानवती भवति, कथमित्याह - 'तद्विगुणद्विगुण' मित्युभयकालसम्परिग्रहार्थं वीप्सा, 'अवर्जयित्वा' अपरिहृत्य, मासकल्पे मासद्वयं वज्र्जनीया, वर्षावस्थाने चतुर्मासिकद्वयमिति गाथार्थः ॥ १३ ॥ यावतामियं यावत्का यावत्कैव शय्या नान्या 'अन्यैः' चरकादिभिन्निषेविता सती अभिक्रान्तोच्यते, सैवान्यैरपरिभुक्ता सती अनभिक्रान्तैव, न सन्निधिमात्रेणैवेत्याह- प्रविशतः सतः इत्थम्भूतेति गाथार्थः ॥ १४ ॥ आत्मार्थकृतां दत्त्वा 'यतिभ्यः' साधुभ्योऽन्यां करोति वज्र्यैव, यस्मात् तां पूर्वकृतां वर्जयन्ति परदानेन, ततो भवेद्वयेति गाथार्थः ॥ १५ ॥ पाषण्डकारणात् खलु | आरम्भोऽभिनव एव वसतिविषयो यस्यां सा महावर्जा, श्रमणार्थमारम्भो यस्यां सा सावद्या, महासावद्या च साधूना| मर्थे आरम्भो यस्यां निर्ग्रन्थादयः श्रमणा इति गाथार्थः ॥ १६ ॥ 'या खल्वि'ति या पुनर्यथोक्तदोषैर्वर्जिता कारिता कालातिक्रान्तादिदोषाः ॥ ११३ ॥ Www.jainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ Jain Education Interna स्वार्थं गृहस्थैः परिकर्म्मविप्रमुक्ता उत्तरगुणानाश्रित्य सा वसतिरल्पक्रियैव, अल्पशब्दोऽभाववाचक इति गाथार्थः ॥ १७ ॥ स्वार्थमिति विशेषतोऽप्याचष्टे - | एत्थय सट्टा णेआ जा णिअभोगं पडुच्च कारविआ । जिणबिंबपइटुत्थं अहवा तकम्मतुल्लति ॥ ७१८ ॥ अत्र स्वार्थ ज्ञेया वसतिः याऽऽत्मीयभोगं प्रतीत्य कारिता स्वामिना, जिनबिम्बप्रतिष्ठार्थमथवा कारिता, तत्कर्मतुल्या जिना वा (जिनाच ) कर्म्मतुल्येति गाथार्थः ॥ १८ ॥ अत्र स्वार्थशब्दघटनामाह - वयणाओ जा पवित्ती परिसुद्धा एस एव सत्थोत्ति । अण्णेसि भावपीडाहेऊओ अण्णहाणत्थो ॥७१९॥ 'वचनाद्' आगमात् या प्रवृत्तिः 'परिशुद्धा' निरतिचारा, एष एव च स्वार्थः, उभयलोकहितत्वाद्, 'अन्येषा' मित्यत्र भावसाधूनां 'भावपीडा हेतुत्वात्' चारित्रपीडानिमित्तत्वेन, 'अन्यथा' वचनबाह्यया प्रवृत्त्याऽनर्थः परमार्थत इति गाथार्थः ॥ १९ ॥ ख्यादिविवज्र्जितां प्रतिपादयन्नाह - थीवज्जिअं विआणह इत्थीणं जत्थ ठाणरूवाई | सदा य ण सुवंती ताविअ तेसिं न पिच्छंति ॥ ७२० ॥ ठाणं चिति जहिं मिहोक हाईहिं नवरमित्थीओ। ठाणे निअमा रूवं सिअ सद्दो जेण तो वज्जं ॥ ७२१॥ बंभवयस्स अगुत्ती लज्जाणासो अपीइवुड्डी अ । साहु तवो वणवासो निवारणं तित्थपरिहाणी ॥७२२|| w.jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. कमिअं ठिअमुट्ठिअंच विपेक्खिअं च सविलासं । सिंगारे अबहुविहे दर्दु भुत्तेअरे दोसा ॥ ७२३ ॥| वसतेः स्त्रीउपस्थाप- जल्लमलपंकिआणवि लावन्नसिरी उ जह सिदेहाणं। सामन्नेऽवि सुरूवा सयगुणिआ आसि गिहवासे ॥ पशुपण्ड कादिभिः नावस्तु २१गीयाणि अपढिआणि अ हसिआणि य मंजुला य उल्लावा। भूसणसदे राहस्सिए अ सोऊणजे दोसा॥ | रहितता ॥१२४॥ गंभीरमहुरफुडविसयगाहगा सुस्सरो सरोजेसिं। सज्झायस्स मणहरो गीअस्स णु केरिसो होइ ? ॥७२६॥18 |एवं परोप्परं मोहणिजदुविजयकम्मदोसेणं । होइ दढं पडिबंधो तम्हा तं वजए ठाणं ॥ ७२७ ॥ पसुपंडगेसुवि इहं मोहाणलदीविआण जं होइ । पायमसुहा पवित्ती पुत्वभवऽभासओ तहय ॥७२८॥ तम्हा जहुत्तदोसेहिं वजिअं निम्ममो निरासंसो। वसहिं सेविज जई विवज्जए आणमाईणि॥७२९॥ दारं॥2 | स्त्रीवर्जितां विजानीत, स्त्रीणां यत्र स्थानरूपे, न दृश्यते इति वाक्यशेषः, शब्दाश्च न श्रूयंते यत्र, ता अपि च-स्त्रियस्तेषां-पुरुषाणां न पश्यन्ति स्थानरूपे न शृण्वन्ति च शब्दानिति गाथार्थः ॥ २०॥ एतदेव व्याचष्टे-स्थानं यत्र तिष्ठन्ति मिथःकथादिभिनवरं स्त्रियः, मिथःकथा-रह त्याः, आदिशब्दात शारीरस्थित्यादिपरिग्रहः, स्थाने नियमाद्रूपं, ॥११४॥ स्याच्छन्दः कदाचिन्न भवत्यपि विप्रकृष्टे, येनैतदेवं ततो वय॑ स्थानमिति गाथार्थः ॥ २१॥ अत्रैव दो माह-तत्र हि ब्रह्मवतस्यागुप्तिर्भवति, प्रतिषिद्धवसतिनिवासात, लज्जानाशश्च भवति, आसक्तदर्शनेन प्रीतिवृद्धिश्च भवति, जीवस्वा SHEROENERGAMASSCORMA SAMASALAMSALKARO Jain Education in Real For Private &Personal use Only Page #249 -------------------------------------------------------------------------- ________________ भाव्यात् , साधु तपो वनवास इति लोके गह, निवारणं तद्रव्यान्यद्रव्याणां, तीर्थपरिहाणिोंकाप्रवृत्त्येति गाथार्थः ॥ २२ ॥ विशेषतः स्थानादिदोषानाह-परिष्वष्कितं स्थितमोहायितं च विप्रेक्षितं च 'सविलासं' सविधर्म शृङ्गारांश्च बहुविधान्-विशिष्टचेष्टा(वेषा)दीन् दृष्ट्वा भुक्तेतरयोर्दोषाः-स्मृत्यादय इति गाथार्थः ॥२३॥ तद्गतानाह–'जल्लमलपङ्कितानामपि' बहुलमलस्निग्धाङ्गानामपीति भावः, लावण्यश्रीर्यथैषां साधुदेहानां श्रामण्येऽपि सुरूपा तथैवमहं मन्ये शतगुणा आसीद् गृहवास इति गाथार्थः ॥२४॥ शब्ददोषानाह-गीतानि च पठितानि च हसितानि च 'मञ्जलांश्च' मधुरांश्चोल्लापान भूषणशब्दान् राहस्यांश्च श्रुत्वा तथा' तेन भुक्तेतरप्रकारेण ये दोषा इति गाथार्थः ॥२५॥ तद्गतानाह-गम्भीरो मधुरस्फुटो, | विशदः ग्राहकः सुस्वरः स्वरो यथैषां साधूनां स्वाध्यायस्य मनोहारी, गीतस्य तु कीदृशः भवति ?, शोभनतर इति गाथार्थः॥ २६ ॥ 'एवम्'उक्तेन प्रकारेण परस्परं मोहनीयदर्विजयकर्मदोषेण भवति दृढं प्रतिबन्धः, यस्मादेवं तस्मात् स्त्रीप्रतिबद्धं वर्जयेत्स्थानमिति गाथार्थः ॥ २७॥ पशुपण्डकेष्वपि 'इह' लोके मोहानलदीपितानां सत्त्वानां 'यद्' यस्मात् भवति प्रायोऽशुभा प्रवृत्तिः, पूर्वभवाभ्यासतः तथा भवतीति गाथार्थः ॥ २८॥ यस्मादेवं तस्माद्यथोक्तदोषवर्जितां वसतिं 'निर्ममो' ममत्वशून्यः निराशंसः इहलोकादिषु वसति सेवेत 'यतिः' साधुः, विपर्यये आज्ञादयो दोषा इति गाथार्थः ॥ २९ ॥ संसर्गदोषमाहवजिज्ज य संसग्गं पासत्थाईहिं पावमित्तेहिं । कुजा य अप्पमत्तो सुद्धचरित्तेहिं धीरेहिं ॥ ७३० ॥ पश्चव. २० Jain Education in Page #250 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११५ ॥ Jain Education Intern | जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधिया हुंति ॥ ७३१ ॥ सुचिरंप अच्छमाणो वेरुलिओ कायमणिअउम्मीसो । न उवे काय भावं पाहण्णगुणेण निअएणं ॥ ७३२ ॥ सुचिरंप अच्छमाणो नलथंभो उच्छ्रवाडमज्झम्मि । कीस न जायइ मदुरो ? जइ संसग्गी पमाणं ते ॥ ७३३ ॥ वर्जयेच्च ‘संसर्ग’सम्बन्धमित्यर्थः, कैरित्याह- पार्श्वस्थादिभिः 'पापमित्रैः' अकल्याणमित्रैः सह कुर्याच्च संसर्गमप्रमत्तः सन् शुद्ध चारित्रैधीरैः साधुभिः सहेति गाथार्थः ॥ ३० ॥ किमित्येतदेवमिति, अत्राह - यः कश्चित् यादृशेन येन केनचित् सह 'मैत्री' संसर्गरूपां करोति सोऽचिरेण तादृशो भवति, अत्र निदर्शनमाह - कुसुमैः सह वसन्तः सन्तस्तिला अपि तद्गन्धिनो भवन्ति - कुसुमगन्धिन एवेति गाथार्थः ॥ ३१॥ अत्राह - 'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् 'बैडूर्यो' मणिविशेषः काचाश्च ते मणयश्च काचमणयः कुत्सिताः काचमणयः काचमणिकाः तैः उत्-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः 'नोपैति' न याति 'काचभाव' काचधर्म्म 'प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिर्न यास्यतीति गाथार्थः ॥ ३२ ॥ तथा-'सुचिरमपि प्रभूतमपि कालं तिष्ठन् 'नलस्तम्बो' वृक्षविशेषः इक्षुवाटमध्ये इक्षुसंसर्गात् किमिति न जायते मधुरः ?, यदि संसर्गी प्रमाणं तवेति गाथार्थः ॥ ३३ ॥ अत्रोत्तरमाह पापमित्रसंसर्गवर्तनम् ॥ ११५ ॥ Page #251 -------------------------------------------------------------------------- ________________ भावुगअभावुगाणि अलोए दुविहाणि होति दवाणि। वेरुलिओ तत्थ मणी अभावुगो अन्नदवेहिं ॥७३॥ जीवो अणाइनिहणो तब्भावणभाविओ असंसारे। खिप्पं सो भाविजइ मेलणदोसाणुभावेण॥७३५॥ अंबस्स य निंबस्स य दोहंपि समागयाइं मूलाई । संसग्गीऍ विणटो अंबो निंवत्तणं पत्तो ॥७३६॥ | भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि-वेल्लुकादीनि प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि, 'लपपतपदस्थाभूवृषे' त्यादावुकञ्ताच्छीलिकत्वादिति,IX तद्विपरीतानि अभाव्यानि-वलनादीनि लोके द्विप्रकाराणि भवन्ति 'द्रव्याणि' वस्तूनि, वैडूर्यस्तत्र मणिः अभाव्योऽन्यः3 द्रव्यैः-काचादिभिरिति गाथार्थः ॥ ३४॥ स्यान्मतिः-जीवोऽप्येवंभूत एव भविष्यति, न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यतीति, एतच्च असद्, यतः-'जीवः' प्राग्निरूपितशब्दार्थः, स ह्यनादिनिधनः, अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च' पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावित-18 त्वात् 'क्षिप्रं' शीघ्रं स 'भाव्यते' प्रमादादिभावनया आत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ ३५ ॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु-तिक्तनिम्बोदकवासितायां भूमावाम्रवृक्षः समुत्पन्नः, पुनस्तत्र आम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसक्त्या' सङ्गत्या विनष्टः आम्रो निम्बत्वं प्राप्तः, तिक्तफलः संवृत्त इति गाथार्थः ॥ ३६॥ दोषान्तरोपदर्शनेन प्रकृतमेव समर्थयन्नाह Jain Education Inter * Page #252 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११६ ॥ Jain Education Intern | संसग्गीए दोसा निअमादेवेह होइ अक्किरिया । लोए गरिहा पावे अणुमइमो तह य आणाई ॥ ७३७ ॥ संसर्गात् संसर्वा, पार्श्वस्थादिभिः सहेति गम्यते, दोषा इमे नियमादेवेह, या च यावती च भवत्यक्रिया तदुपरोधेन, तथा लोके गर्दा भवति - सर्व एवैते एवम्भूता इति, तथा पापेऽनुमतिर्भवति पार्श्व स्थादिसम्बन्धिनी (नि), तत्सङ्गमात्रनिमित्तत्वादनुमतेः, तथा आज्ञादयश्च दोषा भवन्तीति गाथार्थः ॥ ३७ ॥ साम्प्रतं भक्तविधिमाह भत्तंपि भोत्तवं सम्मं बायालदो परिसुद्धं । उग्गममाई दोसा ते अ इमे हुंति नायवा ॥ ७३८ ॥ 'भक्तमपि ' ओदनादि भोक्तव्यं 'सम्यग् ' आशंसारहितेन 'द्विचत्वारिंशद्दोषपरिशुद्धं' कल्पनीयम्, उद्गमादयो दोषा अत्र गृह्यन्ते, ते चामी -वक्ष्यमाणलक्षणा भवन्ति ज्ञातव्या इति गाथार्थः ॥ ३८ ॥ सोलस उग्गमदोसा सोलस उप्पायणाऍ दोसा उ । दस एसणाऍ दोसा बायालीसं इइ भवंती ॥७३९ ॥ षोडश उद्गमे दोषाः- आधाकर्म्मप्रभृतयः, षोडश उत्पादनायां दोषाः धात्र्यादयः, दश पिण्डैषणायां दोषाः शङ्कितादयः, द्विचत्वारिंशदेवं भवन्ति समुदिता इति गाथार्थः ॥ ३९ ॥ एतदेव भावयतितत्थुग्गमो पसूई पभवो एमाइँ हुंति एगट्टा । सो पिंडस्साहिगओ तस्स य भेया इमे होंति ॥ ७४० ॥ तत्रोद्गमः प्रसृतिः प्रभव एवमादयो भवन्त्येकार्थाः शब्दाः, सः - उद्गमः पिण्डस्याधिकृतः तस्य च भेदा एते भवन्ति वक्ष्यमाणा इति गाथार्थः ॥ ४० ॥ भक्के ४२ दोषाः ॥ ११६ ॥ Page #253 -------------------------------------------------------------------------- ________________ Jain Education Interr आहाकम्मुद्देसिअ पूईकम्मे अ मीसजाए अ । ठवणा पाहुडिआए पाउअरण कीअ पामिच्चे ॥ ७४१ ॥ परिअट्टिए अभिहडुभिन्ने मालोहडे अ अच्छिज्जे । अणिसिट्टे अज्झोअर सोलस पिंडुग्गमे दोसा ॥७४२ ॥ सच्चित्तं जमचित्तं साहूणऽट्टाइ कीरई जं च । अच्चित्तमेव पच्चइ आहाकम्मं तयं भणिअं ॥ ७४३ ॥ उद्देसिअ साहुमाई उमच्चए भिक्खविअरणं जं च । उद्धरिअं मीसेउं तविअं उद्देसिअं तं तु ॥ ७४४ ॥ कम्मावयवसमेअं संभाविज्जइ जयं तु तं पूई । पढमं चिअ गिहिसंजय मी सुवक्खडाइमीसं तु ॥७४५ ॥ | साहोभासिअखीराइठावणं ठवण साहुणट्टाए। सुहुमेअरमुस्तक्कणमवसक्कणमो य पाहुडिआ ॥७४६॥ नीअदुवारंधारे गवक्खकरणाइ पाउकरणं तु । दबाइएहिं किणणं साहूणट्टाए कीअं तु पामिचं जं साहूणऽट्टा उच्छिदिउं दिआवेइ । पलट्टिउं च गोरसमाई परिअहिअं भणिअं ॥ ७४८ ॥ | सग्गामपरग्गामा जमाणिउं आहडंति तं होइ । छगणाइणोवलित्तं उभिदिअ जं तमुब्भिण्णं ॥ ७४९ ॥ | मालोहडं तु भणिअं जं मालाईहिं देइ घेत्तूणं । अच्छिजं च अछिंदिअ जं सामी भिमाईणं ॥ ७५० ॥ | अणिसिद्धं सामन्नं गोट्ठिअभत्ताइ ददउ एगस्त । सट्टा मूलादहणे अज्झोअर होइ पक्खेवो ॥ ७५१ ॥ ७४७ ॥ 5432 Page #254 -------------------------------------------------------------------------- ________________ मध्यवपूरक पा॥४३॥ जयत, तथा श्रीपञ्चव. ___ आधाकर्म औद्देशिकं पूतिकर्म मिश्रजातं च तथा स्थापना प्राभृतिका च प्रादुष्करणं क्रीतं पामित्यम् ॥४१॥ परा- उद्गमदोषाः उपस्थाप-15 वर्तितं अभ्याहृतं उद्भिन्नं मालापहृतं च तथा आच्छेद्यं अनिसृष्टमध्यवपूरकश्च षोडश इति गाथाद्यपदोपन्यासार्थः॥४२॥8॥ नावस्तु ३ सचित्तं सत् फलादि यदचित्तं साधूनाम क्रियते, तथा यच्च अचित्तमेव तन्दुलादि पच्यते साधूनामर्थे, आधाकर्म तद्, ॥११७॥ ब्रुवेत तीर्थकरादय इति गाथार्थः॥४३॥ उद्दिश्य च 'साध्वादीन्' निर्ग्रन्थशाक्यादीन् 'ओमात्यये दुर्भिक्षापगमे भिक्षावितरणं प्राभृतकादीनां यत् (तत्) उद्दिष्टौद्देशिकं, यच्चोद्धरितमोदनादि मिश्रयित्वा व्यञ्जनादिना वितरणं तत्कृतौदेशिकं, यच्च तप्त्वा गुडादिना मोदकचूरीबन्धवितरणं तत्कम्मौद्देशिकमिति, एवं चेतसि निधाय सामान्येनोपसंहरति-औद्देशिक तत् , तुशब्दः स्वगतभेदविशेषणार्थ इति गाथार्थः ॥४४॥ 'कर्मावयवसमेतं' आधाकावयवसमन्वितं सम्भाव्यते । यत्तत् 'पूति' उपकरणभक्तपानपूतिभेदभिन्नं । 'प्रथममेव' आरम्भादारभ्य गृहिसंयतयोः 'मिश्रं' साधारणं उपस्कृतादि| |'मिश्रं तु मिश्रजातमिति गाथार्थः॥ ४५ ॥ साध्ववभाषितक्षीरादिस्थापनं स्थापना साध्वर्थे, साधुना याचिते सति तन्निमित्तं क्षीरादेः स्थापनं स्थापनोच्यत इति । 'सूक्ष्मतरेति सूक्ष्मा बादरा च, उत्सर्पणमवसर्पणं चाङ्गीकृत्य प्राभृतिका भवति, सूक्ष्मा-अर्द्धकर्तिते दारकेन भोजनं याचिता सती साधावागते दास्यामीत्युत्सर्पणं करोति, साध्वर्थाय चोत्थिता पुत्रक! तवापि ददामीत्यवसर्पणं, बादरा तु समवसरणादौ विवाहादेरेव च (उत्सर्पणादि ) कुर्वतः, कुगतेः प्राभृतकल्पा प्राभृतिका इति गाथार्थः ॥ ४६ ॥ नीचद्वारान्धकारे गृहे भिक्षाग्रहणाय गवाक्षकरणादि, आदिशब्दात्प्रदीपमण्यादि-12 परिग्रहः, 'प्रादुष्करण मिति प्रकाशकरणं । 'द्रव्यादिभिः' द्रव्यभावैः क्रयणं साध्वर्थे-साधुनिमित्तं क्रीतमेतदिति गाथार्थः SROGRA AGAR ॥११७॥ Jain Education Intern Page #255 -------------------------------------------------------------------------- ________________ S OCROSS BECAUSESSORSHIP ॥४७॥ प्रामित्यं नाम यत् साधूनामर्थे उच्छिद्यान्यतः 'दियावेइ'त्ति ददाति । परावर्तितुं च गौरवादिभिः कोद्रवौदनादिना शाल्योदनादि यद् ददाति तत्परावर्तितं भणितमिति गाथार्थः॥ ४८ ॥ स्वग्रामपरग्रामात् यदुग्राहिमकादि आनेतुं, ददातीति वर्तते, अभ्याहृतं तु तदेवंभूतं भवति । तथा छगणमृत्तिकादिनोपलिप्तमुद्भिद्य यद्ददाति तदुद्भिन्नमभिधीयत इति गाथार्थः॥४९॥ मालापहृतं तु भणितं तीर्थकरगणधरैः यन्मण्डकादि मालादिभ्यो ददाति गृहीत्वा, आदिशब्दात् अधोमालादिपरिग्रहः। आच्छेद्यं चाच्छिद्य यत्स्वामी भृत्यादीनां सम्बन्धि ददाति तद् भणितमिति, आदिश-| ब्दात्कर्मकरादिपरिग्रह इति गाथार्थः ॥५०॥ अनिसृष्टं 'सामान्यम्' अनेकसाधारणं गोष्ठिकभक्तादि, आदिशब्दाच्छ्रेणिभकादि, ददत एकस्याननुज्ञातस्य । 'स्वार्थम्' आत्मनिमित्तं मूलाद्रहणे कृते सति माधुनिमित्तं मुद्गादिसेतिकादेः प्रक्षेपोऽध्यवपूरको भवतीति गाथार्थः ॥५१॥ अत्र विशोध्यविशोधिकोटिभेदमाह कम्मुद्देसिअचरिमतिग पूइअं मीस चरिमपाहुडिआ। अज्झोअर अविसोहिअ विसोहिकोडी भवे सेसा ॥७५२॥ __ 'कर्मे' त्याधाकर्म तथा औदेशिकचरमत्रिक' मिति कम्मोहेशिकस्य मोदकचरीपुनःकरणादौ यच्चरमं त्रिकं पाखण्डिश्रमणनिर्ग्रन्थविषयं समुद्देशादि तथा पूर्ति भक्तपानलक्षणां तथा मिश्रजातं उक्तलक्षणं तथा 'चरमप्राभृतिका' बादर. SACASSACRORSCARSAMACAACASSA Jain Education inte | Page #256 -------------------------------------------------------------------------- ________________ उत्पादनादोषाः * श्रीपशव. प्राभृतिका तथाऽध्यवपूरक उक्तलक्षणो 'अविशोधिरिति' अविशोधिकोटी-उद्धरणाद्यनहां, विशोधिकोटिर्भवेच्छेषा, MARIौदेशिकादिरूपा उद्धरणाहेति गाथार्थः ॥ ५२ ॥ उक्ता उद्गमदोषाः, उत्पादनादोषानाहनावस्तु ३ उप्पायण संपायण निव्वत्तणमो अहुंति एगट्ठा । आहारम्मिह पगया तीऍ य दोसा इमे होति ॥७५३॥ IPI 'उत्पादने ति उत्पादनमुत्पादना, एवं सम्पादना निवर्तना चेति भवन्त्येकार्था एते शब्दा इति, सा चाहारस्येह-अधि-| ॥११८॥ कारे प्रकृता, तस्याश्चोत्पादनायाः सम्बन्धिनो दोषाः एते भवन्ति-वक्ष्यमाणलक्षणा इति गाथार्थः ॥ ५३॥ धाई दूइ निमित्ते आजीव वणिमगे तिगिच्छा य । कोहे माणे माया लोहे अ हवंति दस एए ॥७५४॥ पुत्विं पच्छा संथव विजा मंते अ चुण्णजोगे अ । उप्पायणाएँ दोसा सोलसमे मूलकम्मे अ॥७५५॥1 धाइत्तणं करेई पिंडत्थाए तहेव दूइत्तं । तीआइनिमित्तं वा कहेइ जायाइ वाऽऽजीवे ॥ ७५६ ॥ | जो जस्स कोइ भत्तो वणेइ तं तप्पसंसणेणेव । आहारट्ठा कुणइ व मूढो सुहुमेअरतिगिच्छं ॥७५७ ॥ कोहप्फलसम्भावणपडुपण्णो होइ कोहपिंडो उ। गिहिणो कुणइभिमाणं मायाएँ दवावए तहय ॥ ७५८ ॥ अतिलोभा परिअडइ आहारट्टा य संथवं दुविहं । कुणइ पउंजइ विजं मंतं चुण्णं च जोगं च ॥७५९ ॥ * * * * Jain Education Inter W w w.jainelibrary.org | Page #257 -------------------------------------------------------------------------- ________________ गब्भपरिसाडणाइ व पिंडत्थं कुणइ मूलकम्मं तु । साहुसमुत्था एए भणिआ उप्पायणादोसा ॥७६०॥ धात्री दूती निमित्तं आजीवः वनीपकश्चिकित्सा चक्रोधोमानो माया लोभश्च भवन्ति दशैते उत्पादनादोषा इति गाथासमासार्थः ॥५४॥ पूर्व पश्चात्संस्तवो विद्या मन्त्रश्च चूर्णयोगश्च उत्पादनायाः सम्बिन्धिन एते दोषाः षोडशमो दोषो मूलकर्म चेति गाथासमासार्थः ॥ ५५॥ व्यासार्थ त्वाह-'धात्रीत्व'मिति बालमधिकृत्य मजनादिधात्रीभावं करोति कश्चिसाधुः, व्यञ्जन (साधुव्यंजनः) पिण्डाथै-भोजननिमित्तं, तथैव 'दूतीत्वं' दुहित्रादिसंदेशनयनलक्षणं, तीतादिनिमित्तं वा कथयति पिण्डनिमित्तमेव, जात्यादि वाऽऽजीवति तत्कर्मप्रशंसादिना, आदिशब्दाच्छिल्पादिपरिग्रह इति गाथार्थः॥५६॥ यो यस्य शाक्यभिक्ष्वादेः कश्चिद्भक्तः उपासकादिः 'वनति' संभजते सेवते तं तत्प्रशंसनेनैव, 'भुञ्जते चित्रकर्मस्थिता इवे' त्येवं शाक्यभिक्ष्वादि प्रशंसति वा। 'आहारार्थम्' आहारनिमित्तं करोति वा मूढश्चारित्रमोहेन सूक्ष्मेतरां चिकित्सा, तत्र सूक्ष्मा वैद्यसूचनादि बादरा प्रतीतेति गाथार्थः ॥५७॥ क्रोधफलसम्भावनाप्रत्युत्पन्नः सन् ज्ञातो भवति क्रोधपिण्डस्तु, क्षपकर्षरिव, गृहिणः करोत्यभिमानं दानं प्रतीति मानपिण्डः, सेवतिकासाधोरिव, मायया दापयति तथा वेषपरावर्तादिनेति मायापिण्डः, चेल्लकस्येवेति गाथार्थः ॥ ५८ ॥ अतिलोभात् पर्यटत्याहारार्थमिति लोभपिण्डः, सिंहकेसरकयतेरिव, आहारार्थमेव 'संस्तवं' परिचयं द्विविधं करोति, पूर्वपश्चाद्भेदेन, एवमाहारार्थमेव प्रयुङ्क्ते विद्यां मन्त्रचूर्णे च योगं च, तत्र देवताधिष्ठितोऽक्षरविन्यासो विद्या, देवाधिष्ठितस्तु मन्त्रः, चूर्णः पादलेपादिः, योगो वशीकरणादीति गाथार्थः ॥ ५९॥ गर्भ RECAURUSHOC ALCCASSES Jan Education Intern (Lall Page #258 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११९ ॥ Jain Education Internat | परिशातादि वा 'पिण्डार्थम् ' आहारनिमित्तं करोति मूलकम्मैव, साधुसमुत्था 'एते' अनन्तरोदिता भणिता उत्पादनादोषा इति गाथार्थः ॥ ६० ॥ उक्ता उत्पादनादोषाः, एषणादोषानाह | एसण गवेसणऽपणेसणा य गहणंच होंति एगट्टा । आहारम्मिह पगया तीऍ य दोसा इमे हुंति ॥७६१ ॥ पण मेपणा, एवं गवेषणा अन्वेषणा च ग्रहणं चेति भवन्त्येकार्थाः एते शब्दा इति, सा चाहारस्येह प्रकृता, 'तस्याश्च' एषणाया दोषाः दश भवन्ति, वक्ष्यमाणलक्षणा इति गाथार्थः ॥ ६१ ॥ ice after णिक्खित्त पिहिअ साहरिअ दायगुम्मीसे । अपरिणय त्ति छड्डि एसणदोसा दस भवंति ॥ ७६२ ॥ कम्माइ संकिइ (संकइ) तयं मक्खिअमुद्गाइणा उ जं जुत्तं । णिक्खित्तं सच्चित्ते पिहिअं तु फलाइणा थइअं ॥ ७६३ ॥ मत्तगगयं अजोग्गं पुढवाइसु छोटु देइ साहरिअं । दायग बालाईआ अजोग बीजाइ उम्मीसं ॥७६४ ॥ अपरिणयं दव्वं चिअ भावो वा दोण्ह दाण एगस्स । लित्तं वसाइणा छद्दिअं तु परिसाडणावंतं ॥ ७६५ ॥ एषणा दोषाः ॥ ११९ ॥ Page #259 -------------------------------------------------------------------------- ________________ शतिं वक्षितं निक्षिप्तं पिहितं संहृतं दायकम् उन्मिभं अपरिणतं लिप्तं छर्दितमित्येते एषणादोषाः दश भवन्तीति गाथासमासार्थः ॥६२॥ व्यासार्थमाह-कर्मादि शङ्कितमेतत् (कर्मादि शकते तत् ), यदेव शङ्कितं तद् गृह्णतः तदेवापद्यत . इत्यर्थः, अक्षितं उदकादिना तु यद्युक्तं मण्डकादि, निक्षिप्तं सजीवादौ सचित्ते मिश्रे च, पिहितं तु फलादिना स्थगित, पुष्पफलादिनेति गाथार्थः॥६॥ मात्रकगतमयोग्यं कुथितरसादि पृथिव्यादिषु कायेषु क्षिप्त्वा ददातीत्येतत्संहृतं, दायका 'बालादयो' बालवृद्धादयःअयोग्या दानग्रहणं प्रति, 'बीजाधुन्मिश्र' वीजकन्दादियुक्तमुन्मिश्रमुच्यत इति गाथार्थः॥६४॥अ परिणतं द्रव्यमेव सजीवमित्यर्थः, भावो वा द्वयोः सम्बन्धिनो दाने एकस्य दातुरपरिणतः, दानं समक्षयोरेवेत्यनिसृष्टाझेदः, सालिप्तं वसादिना गर्हितद्रव्येण, छर्दितं तु परिशातनावद्देयमिति गाथार्थः ॥६५॥ एवं बायालीसं गिहिसाहुभयसमुब्भवा दोसा । पंच पुण मंडलीए णेआ संजोअणाईआ ॥ ७६६ ॥ । 'एवम्' उक्तेन प्रकारेण द्विचत्वारिंशत्सङ्ख्या गृहिसाधूभयसमुद्भवा-एतत्प्रभवाः दोषाः पिण्डस्य, पञ्च पुनर्मण्डल्यां उपविष्टस्य ज्ञेयाः दोषाः संयोजनाद्या इति गाथार्थः ॥ ६६ ॥ ॥ एतानेवाहसंजोअणा पमाणे इंगाले धूम कारणे चेव । उवगरणभत्तपाणे सवाहिरभंतरा पढमा ॥ ७६७ ॥ बत्तीसकवल माणं रागदोसेहिं धूमइंगालं । वेआवच्चाईआ कारणमविहिम्मि अइयारो ॥ ७६८ ॥ दारं Jain Education Interi Page #260 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२० ॥ Jain Education Interna संयोजना - मीलना १ प्रमाणं पिण्डस्य २ अङ्गारो भोजन एव रागः ३ धूमो द्वेषः ४ कारणं चैव वेदनादि, ५ 'उपकरणभक्त - पान' इत्युपकरणभक्तपानविषया सवाह्याभ्यन्तरा 'प्रथमा' संयोजना, तत्रोपकरणवाह्य संयोजना श्लक्ष्णचोलपट्टादिलाभे बहिरेव तदुचितकम्बल्याद्यन्वेषणम्, अभ्यन्तरसंयोजना तु वसतौ तत्परिभोगे, एवं भक्तपानेऽपि योज्यमिति गाथार्थः ॥६७॥ द्वात्रिंशत्कवला मानमाहारस्य, एतच्च पुंसः, स्त्रियाः पुनरष्टाविंशतिः, रागद्वेषाभ्यां धूमाङ्गारमिति, रागेण परिभोगेऽङ्गारश्चारित्रदाहात्, द्वेषेण तु धूमः, चारित्रेन्धनप्रदीपनात्, वैयावृत्त्यादीनि कारणान्या हारपरिभोगे, आदिशब्दाद्वेदनादिरिग्रहः, 'अविधावतिचार' इति अत्राविध क्रियमाणे व्रतातिचारो भवतीति गाथार्थः ॥ ६८ ॥ ॥ व्याख्यातं भक्तद्वारम् अधुनोपकरणद्वारमाह उवगरणंपिधरिज्जा जेण न रागस्स होइ उप्पत्ती । लोगम्मि अ परिवाओ विहिणा य पमाणजुत्तं तु ॥७६९ ॥ ‘उपकरणमपि' वस्त्रपात्रादि धारयेत्, किंविशिष्टमित्याह-येन न रागस्य भवत्युत्पत्तिः, तदुत्कर्षादात्मन एव, लोके च परिवादः - खिंसा येन न भवति, 'विधिना च' यतनया प्रत्युपेक्षणादिना धारयेत् 'प्रमाणयुक्तं च' न न्यूनाधिकमिति गाथार्थः ॥ ६९ ॥ दुविहं उवहिपमाणं गणणपमाणं पमाणमाणं च । जिणमाइआण गणणापमाणमेअं सुए भणिअं ॥७७०॥ द्विविधमुपधिप्रमाणं, कथमित्याह - गणनाप्रमाणं मानप्रमाणं च सङ्ख्या स्वरूपमानमित्यर्थः, 'जिनादीनां' जिनकल्पिकप्रभृतीनां गणनाप्रमाणम् 'एतद्'वक्ष्यमाणलक्षणं श्रुते भणितमिति गाथार्थः ॥ ७० ॥ मण्डल - दोषाः ॥ १२० ॥ Page #261 -------------------------------------------------------------------------- ________________ IncidenLanRamananemamasan AALCALCALCOACANCIENCHALS /जिणा बारसरूवाणि, थेरा चोहसरूविणो । अजाणं पन्नवीसं तु, अओ उ8 उवग्गहो ॥ ७७१ ॥5 | 'जिनाः' जिनकल्पिका द्वादशरूपाणि मानमित्यर्थः, पात्रादीन्युपधिमुपभुञ्जत इति वाक्यशेषः, एवं 'स्थविराः' स्थवि-14 रकल्पिकाश्चतुर्दशरूपिणः, पात्रादिचतुर्दशोपधिरूपवन्तः, 'आर्याणां' संयतीनां 'पञ्चविंशतिस्तु' पञ्चविंशतिरेव 'रूपाणि पात्रादीन्युपधिरुत्सर्गतो भवन्ति, अत उक्ताद् उपधेरूर्ध्वमुपग्रह इति-यथासम्भवमौपग्रहिक उपधिर्भवतीति श्लोकसमु-1 दायार्थः ॥ ७१ ॥ अवयवार्थ त्वाह ग्रन्थकारःहै पत्तं पत्ताबंधो पायढवणं च पायकेसरिआ । पडलाइँ रयत्ताणं च गोच्छओ पायणिजोगो ॥ ७७२ ॥ तिपणेव य पच्छागा रयहरणं चेव होइ मुहपोत्ती। एसो दुवालसविहो उवहीं जिणकप्पियाणं तु ॥७७३॥ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेसरिका पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः, एतेषां स्वरूपं प्रमाणा-17 धिकारे वक्ष्याम इति गाथार्थः ॥ ७२ ॥ त्रय एव प्रच्छादकाः, कल्पा इत्यर्थः, रजोहरणं चैव भवति “मुहपोत्ती' मुख-181 वस्त्रिका, एष द्वादशविध उपधिः अनन्तरोदितः जिनकल्पिकानां भवतीति गाथार्थः ॥ ७३ ॥ बारसविहोऽवि एसो उक्कोस जिणाण न उण सबेसि । एसेव होइ निअमा पकप्पभासे जओ भणिअं ॥ ७७४ ॥ ALSO-CAAAAAAA पञ्चव.२१ Jain Education inte ww.jainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२१ ॥ Jain Education Intern द्वादशविधोऽप्येषः - अनन्तरोदितः उत्कृष्टो जिनानां भवति, सम्भव एषः, न पुनः सर्वेषामेष एव - द्वादशविधो भवति (नियमात् ), कुत इत्याह- 'प्रकल्पभाष्ये' निशीथभाष्ये यतो भणितमिति गाथार्थः ॥ ७४ ॥ किं भणितमित्याह - बिअतिअचउक्कपणगं नवदसएक्कारसेव बारसगं । एए अट्ठ विअप्पा उवहिंमि उ होंति जिणकप्पे ॥ ७७५ ॥ रयहरणं मुहपोत्ती दुविहो कप्पेक्कजुत्त तिविहो उ । रयहरणं मुहपोत्ती दुकप्प एसो चउद्धा उ ॥७७६॥ तिण्णेव य पच्छागा रयहरणं चेव होइ मुहपोत्ती । पाणिपडिग्गहिआणं एसो उबही उ पंचविहो ॥७७७ ॥ पत्तगधारीणं पुण णवाइभेया हवंति नायवा । पुत्तोवहिजोगो जिणाण जा बारकोसो ॥ ७७८ ॥ द्विकन्त्रिकचतुष्कपञ्चकनवदशैकादशद्वादशकं एतेऽन्तरोदिताः अष्टौ विकल्पा उपधौ भवन्ति जिनकल्प इति गाथार्थः ॥७५॥ एतानेव दर्शयति- रजोहरणं मुहपोत्तीत्ययं द्विविधः, कल्पैकयुक्तः त्रिविधस्तु अयमेवानन्तरोदितः, तथा रजोहरणं मुखपोत्ती 'द्विकल्प' इति कल्पद्वयमेव चतुद्धेति गाथार्थः ॥ ७६ ॥ त्रयः प्रच्छादकाः- कल्पाः रजोहरणं चैव भवति मुखपोत्ती 'पाणिप्रतिग्रहाणां' हस्तभोजिनामेष उपधिस्तु पञ्चविध इति गाथार्थः ॥ ७७ ॥ पात्रकधारिणां पुनः 'जिनानां' जिनकल्पिकानामिति योगः 'नवादिभेदाः' नवदशैकादशद्वादशरूपा भवन्ति ज्ञातव्याः, कथमित्याह - 'पूर्वोकोपधियोगात् ' द्विभेदादिपूर्वो जिनकल्पिस्थविर कल्पना मार्याणां चोपधिः ॥ १२१ ॥ Page #263 -------------------------------------------------------------------------- ________________ XXXGAR तोपधियोगेन, पात्रकोपधिः सप्तविधः द्विविधेन युक्तो नवविधः, एवं त्रिविधादिष्वपि योजनीयं, दशविध एकादशविधो । द्वादशविध इति, आह च-यावत् द्वादशविधः उत्कृष्टो गणनाप्रमाणेनेति गाथार्थः ॥७८॥ स्थविरकल्पिकानधिकृत्याहहै एए चेव दुवालस मत्तग अइरेग चोलपट्टो । एसो अ चोदसविहो उवही पुण थेरकप्पंमि ॥७७९॥ __ 'एत एवं' अनन्तरोदिताःद्वादशोपधिभेदाः,के ते?, पत्तं पत्ताबन्धो पायट्ठवणं च पायकेसरिया भेदाः, मात्रकमतिरिक्त चोलपट्टकश्च, एतद्वययुक्तः एष एव चतुर्दशविध उपधिः पुनः 'स्थविरकल्पे' स्थविरकल्पविषय इति गाथार्थः ॥ ७९॥18 आर्या अधिकृत्याहपत्तं पत्ताबंधो पायट्टवणं च पायकेसरिआ। पडलाइँ रयत्ताणं गोच्छओ पायणिजोगो ॥ ७८० ॥ एए चेव उ तेरस अभिन्नरूवा हवंति विष्णेआ। उवहिविसेसा निअमा चोइसमे कमढए चेव ॥७८१॥| उग्गहऽणंतगपट्टो अड्डोरुअ चलणिआय बोद्धवा।अभितरबाहिणिअंसणी अतह कंचुए चेव ॥७८२॥ ओकच्छिअ वेकच्छिअ संघाडी चेव खंधकरणी अ। ओहोवहिम्मि एए अजाणं पण्णवीसं तु ॥७८३॥ पूर्ववत् ॥ ८॥ पूर्ववदेव, नवरं चतुर्दशं कमढगं चैवेति ॥८१॥ अवग्रहानन्तकपट्टः अोरुकं चलनिका च बोद्धव्या, अभ्यन्तरनिवसनी बहिर्निवसनी च तथा क चकश्चैवेति गाथार्थः॥८२॥ उत्कक्षिका वैकक्षिका सङ्घाटी चैव स्कन्धकरणी च ओघोपधौ एते आर्याणां सम्बन्धिनि पञ्चविंशतिस्तु भेदा इति गाथार्थः॥८३ ॥ CALCCANCE Jain Education Inter Page #264 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२२ ॥ Jain Education Intern एसो पुण सवेसिं जिणाइआणं तिहा भवे उवही । उक्कोसगाइभेओ पच्छित्ताईण कज्जम्मि ॥ ७८४ ॥ ‘एष पुनः' अनन्तरोदितः 'सर्वेषां ' जिनादीनां पूर्वोपन्यस्तानां त्रिधा भवेदुपधिः, कथमित्याह – 'उत्कृष्टादिभेदः' उत्कृष्टो मध्यमो जघन्यश्च, अयं च प्रायश्चित्तादीनां कार्ये - प्रायश्चित्तपरिभोगनिमित्तमिति गाथार्थः ॥ ८४ ॥ उक्कोसओ चउद्धा चउ छद्धा होइ मज्झिमो उवही । चउहा चैव जहण्णो जिणथेराणं तयं वोच्छं ॥ ७८५॥ | तिन्नेव य पच्छागा पडिग्गहो चेव होइ उक्कोसो। गोच्छय पत्तगठवणं मुहणंतग केसरि जहण्णो ॥ ७८६ ॥ पडलाइँ रयत्ताणं पत्ताबंधो जिणाण रयहरणं । मज्झो पट्टगमत्तगसहिओ एसेव थेराणं ॥ ७८७ ॥ उत्कृष्ट उपधिः 'चतुर्द्धा' चतुष्प्रकारः, चतुर्द्धा षड्धा च भवति मध्यम उपधिः, अवरो इतरो जघन्यः चतुर्विधः खलु जिनस्थविराणां तकं वक्ष्य इति गाथार्थः ॥ ८५ ॥ त्रय एव प्रच्छादकाः प्रतिग्रहश्चैव भवत्युत्कृष्ट उपधिः, गोच्छकः पात्रस्थापनं मुखानन्तकं केसरीत्ययं जघन्य उपधिरिति गाथार्थः ॥ ८६ ॥ पडलानि च रजस्त्राणं पात्र कबन्धो 'जिनानां ' जिनकल्पिकानां रजोहरणं मध्यमः, पट्टकमात्रकसहितः 'एष एव' प्रागुक्तः 'स्थविराणां' स्थविरकल्पिकानां मध्यम इति १ ॥ १२२ ॥ गाथार्थः ॥ ८७ ॥ आर्या अधिकृत्याह | उक्कोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । अवरो चउविहो खलु अज्जागं होइ विपणेओ ॥ ७८८ ॥ जिनकल्पिस्थविरकल्पनामार्याणां चोपधिः Page #265 -------------------------------------------------------------------------- ________________ CHANCHAMALAMICROMASALUSA तिण्णेव य पच्छागा अभितरवाहिणिवसणी चेव।संघाडि खंधकरणी पत्तं उक्कोस उवहिम्मि॥७८१॥ पत्ताबंधो पडला रयहरणं मत्त कमढ रयताणं । उग्गहपट्टो अड्डोरु चलणि उक्कच्छिकंचुवेकच्छी ॥७९०॥3 मुहपोती केसरिआ पत्तट्टवणं च गोच्छओ चेव। एसो चउबिहो खल्लु अजाण जहण्णओ उवही ॥७९१॥ ___ उत्कृष्टोऽष्टविध उपधिः मध्यमो भवति त्रयोदशविधस्तु, तथा जघन्यश्चतुर्विधः खलु, तत ऊर्ध्वमौपग्रहिकं जानीहीति गाथार्थः ॥ ८८ ॥ त्रय एव प्रच्छादकाः अभ्यन्तरनिवसनी बहिर्निवसनी चैव सङ्घाटी स्कन्धकरणी पात्रं उत्कृष्टोपधावा-12 र्याणामिति गाथार्थः ॥ ८९॥ पात्रबन्धः पटलानि रजोहरणं मात्रक कमढकं रजस्त्राणं अवग्रहानन्तकपट्टः अोरुकं चल-18 निरुक्कच्छिका कञ्चकः वैकच्छिका मध्यमोपधावार्याणामिति गाथार्थः ॥ ९॥ जघन्यमाह-मुखपोत्ती केसरिका पात्रस्थापनं च गोच्छकश्चैव एष चतुर्विधः खल्वार्याणां जघन्य उपधिरिति गाथार्थः॥ ९१॥ उक्तमोघोपधेर्गणनाप्रमाणे, प्रमाणमानमाहतिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं अइरेगयरं तु उक्कोसं ॥ ७९२ ॥ * है इणमन्नं तु पमाणं णिअगाहाराओं होइ निप्फन्नं । कालप्पमाणसिद्धं उअरपमाणेण य वयंति ॥७९३॥ उकोसतिसामासे दुगाउअद्धाणमागओ साहू । चउरंगुलूण भरिअं जं पज्जत्तं तु साहुस्स ॥ ७९४ ॥ CACASSESRANAAGAR P w w.jainelibrary.org Jain Education inte Page #266 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२३ ॥ Jain Education Inter एवं (यं) चेव पमाणं सविसेसयरं अणुग्गहपवत्तं । कंतारे दुब्भिक्खे रोहगमाईसु भइ अवं ॥ ७९५ ॥ | वेआवश्यकरो वा णंदीभाणं धरे उवग्गहिअं । सो खलु तस्स विसेसो पमाणजुत्तं तु सेसाणं ॥ ७९६ ॥ दिजाहि भाणपूरं तु रिद्धिमं कोइ रोहमाईसु । तहियं तस्सुवओगो सेसं कालं पडिक्कुट्ठो ॥ ७९७ ॥ तिस्रो वितस्तयः एता एव लोकप्रसिद्धाः चतुरङ्गुलं च चत्वारि चाङ्गुलानि 'भाजनस्य' पात्रस्य मध्यमप्रमाणम्, एतच्च परिधिदवरकस्य गृह्यते, अतो मानाद्धीनं पात्रं च जघन्यं भवति, 'अतिरेकतरं तु' बृहत्तरं तूक्तमानादप्युत्कृष्टं भवतीति गाथार्थः ॥ ९२ ॥ इदं पुनरन्यत् प्रमाणं पात्रस्य निजाहाराद् भवति निष्पन्नं कालप्रमाणसिद्धं उदरप्रमाणेन च वदन्त्येतन्मानमिति गाथार्थः ॥ ९३ ॥ उत्कृष्ट मासे - ज्येष्ठादौ द्विगव्यूताध्वनः आगतः साधुः, एवं कालाध्वभ्यां खिन्नः, तस्यास्य चतुरङ्गुलन्यूनं भृतं सत् सद्रवाहारस्य यत् पर्याप्तमेव साधोर्भवति भोजनम्, एतदेव मानमस्येति गाथार्थः ॥९४॥ आह च - 'एतदेव' अनन्तरोदितं प्रमाणं भोजनस्य सविशेषतरं प्रमाणमनुग्रहप्रवृत्तं द्वितीयपदेनेत्यर्थः, आह चकान्तारे दुर्भिक्षे 'रोधकादिषु' रोधकतदन्यभयेषु 'भजितव्यम्' अधिकतरमपि भवतीति गाथार्थः ॥ ९५ ॥ वैयावृत्त्यकरो वा विपुलनिर्जरार्थे नान्दीभाजनं महाप्रमाणं धारयति औपग्रहिकं, नौधिकं, स खलु 'तस्य' वैयावृत्त्यकरस्य विशेषः, प्रमाणयुक्तं तु शेषाणां साधूनामिति गाथार्थः ॥ ९६ ॥ नान्दीभाजनप्रयोजनमाह - दद्याद् यस्माद्भाजनपूरमेव ऋद्धिमान् पात्रादेर्मा नमू ॥ १२३ ॥ Page #267 -------------------------------------------------------------------------- ________________ Jain Education Inter कश्चित् नौवित्तकादिः रोधकादिष्वापद्विशेषेषु, 'तत्र' रोधकादौ 'तस्य' नान्दीभाजनस्योपयोगः, शेषकालं प्रतिक्रुष्टः तस्योपयोग इति गाथार्थः ॥ ९७ ॥ पत्ताबंधपमाणं भाणपमाणेण होइ कायवं । जह गंठिम्मि कयम्मी कोणा चतुरंगुला होंति ॥७८८॥ पात्रबन्धप्रमाणं, किमित्याह - भाजनप्रमाणेन करणभूतेन भवति कर्त्तव्यं, किंविशिष्टमित्याह - यावद् ग्रन्थी कृते सति कोणौ चतुरङ्गुलौ भवतः, त्रिकालविषयत्वात् सूत्रस्यापवादिकमिदं सदा ( तदा ) ग्रन्थ्यभावादिति गाथार्थः ॥ ९८ ॥ पत्तगठवणं तह गोच्छओ अ पायपडिलेहणी चेव । तिण्हंपि ऊ पमाणं विहत्थि चउरंगुलं चेव ॥ ७९९ ॥ पात्रस्थापनमूर्णामयं तथा गोच्छकश्च पात्रप्रतिलेखनी चैव-मुहपोत्ती, एतेषां त्रयाणामपि प्रमाणं प्रस्तुतं 'वितस्तिश्च - तुरङ्गुलं चैव' षोडशाङ्गुलानीति गाथार्थः ॥ ९९ ॥ एतेषां प्रयोजनमाहरयमाइरक्खणट्टा पत्ताबंधो अ पत्तठवणं च । होइ पमज्जणहेउं तु गोच्छओ भाणवत्थाणं ॥ ८०० ॥ पायपमज्जणहेउं केसरिआ इत्थ होइ नायवा । पडलसरूवपमाणाइ संपयं संपवक्खामि ॥ ८०१ ॥ रजःप्रभृतिरक्षणार्थं पात्रबन्धुश्चोत्तलक्षणः, पात्रस्थापनं च भवति प्रमार्जनहेतोः, एतन्निमित्तमेव गोच्छकः भाजनवस्त्राणां - पटलादीनामिति गाथार्थः ॥ ८०० ॥ पात्रप्रमार्जन हेतोः किमित्याह - केसरिका अत्र भवति ज्ञातव्या, पटलस्वरूपप्रमाणादि, आदिशब्दात् प्रयोजनं, साम्प्रतं प्रवक्ष्यामीति गाथार्थः ॥ १ ॥ www.jainelibrary.on Page #268 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२४ ॥ Jain Education Int जेहिं सविआ ण दीसइ अंतरिओ तारिसा भवे पडला | तिष्णि व पंच व सत्त व कयलीपत्तोवमा सुहुमा ( लहुया ) ॥ ८०२ ॥ | गिम्हासु तिन्नि पडला चउरो हेमंत पंच वासासु । उक्कोसगा उ एए एत्तो पुण मज्झिमे वोच्छं ॥ ८०३ ॥ गिम्हासु हुंति चउरो पंच य हेमंति छच्च वासासु । एए खलु मज्झिमगा एत्तो उ जहन्नए वोच्छं ॥ ८०४ ॥ गिम्हासु पंच पडला छप्पुण हेमंत सत्त वासासु । तिविहम्मि कालछेए पायावरणा भवे पडला ॥ ८०५ ॥ यैः 'सविता' आदित्यः न दृश्यते अन्तरितः सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि तानि च त्रीणि वा पश्च वा सप्त वा कालापेक्षया, कदलीगर्भोपमानि मसृणश्लक्ष्णानि लघूनि हुलुकानीति गाथार्थः ॥ २ ॥ एतदेव स्पष्टयति - सामान्येन तादृशानि भवन्ति स्वरूपेण पटलानि तानि च त्रीणि वा- ग्रीष्मेषु सर्वेष्वेव त्रीणि पटलानि भवन्ति, कालस्यात्यन्तरूक्षत्वात् द्रुतं पृथिवीरजःप्रभृतिपरिणतेः, तेन पटलभेदायोगादिति । चत्वारि पटलानि हेमन्ते, कालस्य स्निग्धत्वात् विमर्देन पृथ्वीरजः प्रभृतिपरिणतेः तेन पटलभेदसम्भवादिति, पञ्च वर्षासु सर्वास्वेव पटलानि भवन्ति, कालस्यात्यन्तस्निग्धत्वात् अतिचिरेण रजःप्रभृतिपरिणतेः तेन पटलभेदयोगादिति, 'उत्कृष्टान्येतानि' तत्स्वरू| पापेक्षया चेहोत्कृष्टत्वपरिग्रहः, अत्यन्तशोभनानि पटलान्येवं भवन्ति, अतः पुनः- अतः ऊर्ध्व 'मध्यमानि वक्ष्ये' मध्यमानि " पटलकमानम् ॥ १२४ ॥ Page #269 -------------------------------------------------------------------------- ________________ - BOARD स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्य इति गाथार्थः॥३॥ ग्रीष्मेषु भवन्ति चत्वारि, प्रयोजनं पूर्ववत्, पञ्च हेमन्ते, प्रयोजन पूर्ववदेव, षट् च वर्षासु, प्रयोजनं पूर्ववत्, एतानि खलु मध्यमानि पटलान्येवं भवन्ति, तेषां प्रभूततराणामेव स्वकार्यसाधनात् , 'अतस्तु' अत ऊर्दू जघन्यानि स्वरूपेण पटलानि यावन्ति भवन्ति तावन्ति वक्ष्य इति गाथार्थः॥४॥ ग्रीष्मेषु पञ्च पटलानि षट् पुनर्हेमन्ते सप्त वर्षासु, त्रयाणामपि प्रयोजनं पूर्ववत् , एवं त्रिविधे कालच्छेदे पात्रावरणानि भवन्ति पटलानि, समासप्रयोजनमेतदेतेषामिति गाथार्थः ॥५॥ उद्दिष्टसङ्ख्याभेदभावात् सङ्ख्यामानम-पटू भिधायैतेषामेव प्रमाणमानमाहअड्डाइजा हत्था दीहा बत्तीसअंगुला रुंदा । बिइअं पडिग्गहाओ ससरीराओ उ निप्फन्नं ॥ ८०६ ॥ __ अर्द्धतृतीया हस्ता दीर्घाणि-आयतानि पत्रिंशदङ्गलानि 'रुन्दानि' विस्तीर्णानि, द्वितीयं पटलमानं 'प्रतिग्रहाद्'। भाजनात् स्वशरीराच्च निष्पन्नम्, एतदुभयोचितमिति गाथार्थः॥ ६ ॥ एतत्प्रयोजनमाहतपुप्फफलोदगरयरेणुसउणपरिहार एयरक्खट्रा । लिंगस्स य संवरणे वेओदयरक्खणे पडला ॥ ८०७॥ पुष्पफलोदकरजोरेणुशकुनपरिहारः-काकादिपुरीषः एतद्रक्षार्थ, लिङ्गस्य च संवरणे-संरक्षणे स्थगने 'वेदोदयरक्षणे स्त्रीपुंवेदोदयरक्षणविषये पटलान्युपयोगीनीति गाथार्थः ॥ ७॥रजस्त्राणप्रमाणमाहमाणं तु रयत्ताणे भाणपमाणेण होइ निष्फन्नं । पायाहिणं करितं मज्झे चउरंगुलं कमइ ॥ ८०८॥ ASCCCCCASA SAMACHAROKAR Jain Education anal Page #270 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. I मानं तु 'रजस्त्राणे' रजस्त्राणविषयं भाजनप्रमाणेन भवति निष्पन्नं, तच्चैवं वेदितव्यमित्याह-प्रादक्षिण्यं कुर्वत सरजस्त्राणाउपस्थाप- दारभ्य पात्रस्य 'मध्ये चतुरङ्गुल'मिति मुखे चत्वार्यङ्गुलानि यावत् क्रमति, अधिकं तिष्ठतीति गाथार्थः॥८॥ एतत्प्र-16 दिमानं नावस्तु ३ योजनमभिधत्ते॥१२५॥ मूसगरयउकेरे वासे सिण्हा रए अ रक्खट्टा । होति गुणा रयताणे एवं भणिआ जिणिंदेहिं ॥८०९॥ 'मूषकरजउत्कर' इति, षष्ठ्यर्थे सप्तमी, मूषकरजउत्करस्य ग्रीष्मादिषु वर्षायां 'सिण्हाया' अवश्यायस्य रजसश्च रक्षार्थ ध्रियमाणे भवन्ति 'गुणाः' चारित्रवृद्ध्यादयो रजत्राणे, एवं भणितं जिनेन्द्रैरिति गाथार्थः ॥९॥ इत्थं प्रयो| जनवक्तव्यतावसानं पात्रनिर्योगमभिधाय पात्रप्रयोजनमाहछक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे अ गुणा संभोगे हवंति ते पायगहणेऽवि ॥ ८१०॥ अतरंतबालवुड्डा सेहाऽऽएसा गुरू असहुवग्गो । साहारणोग्गहालद्धिकारणा पायगहणं तु ॥ ८११ ॥ पटकायरक्षणार्थ पात्रग्रहणं जिनः प्रज्ञप्त, रक्षणं चाधाकर्मपरिशातनादिपरिहारेण, ये च गुणाः 'सम्भोगे' दूमण्डल्यां भवन्ति ते पात्रग्रहणेऽपि गुणा इति गाथार्थः ॥ १० ॥ तानेवाह-'अशक्नुवद्वालवृद्धाः' ग्लानबालवृद्धा इत्यर्थः, तथा 'शिक्षकादेशी' अभिनवप्रवजितप्राघूर्णको, तथा 'गुरुः' आचार्यादिः, तथा 'असहिष्णुवर्गः' क्षुत्पिपासाद्य Jan Education Interna R w .jainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ RSSCUSSCRECORR सहनशीलः, एतानाश्रित्य 'साधारणावग्रहकात्' साधारणावग्रहनिमित्तं तथा 'अलब्धिकारणम्' अविद्यमानलब्धिनिमित्त | 'पात्रग्रहणं तु' पात्रग्रहणमेव जिनैरभिहितं इति गाथार्थः ॥ ११॥ कल्पप्रमाणमाह कप्पा आयपमाणा अड्डाइज्जा उ आयया हत्था। दो चेव सुत्तिआ उनिओ अ तइओ मुणेयवो॥८१२॥ ___ कल्पा आत्मप्रमाणाः, सातिरेका अनतिरेकमाना वा स्थविराणाम् , अर्द्धतृतीयांस्तु 'आयता' दीर्घा हस्तान् जिनकतल्पिकानां, द्वावेव सौत्र ऊर्णामयश्च तृतीयः, एतेषां मन्तव्य इति गाथार्थः॥ १२॥ एतत्प्रयोजनमाह तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिटुं कप्पग्गहणं गिलाणमरण?या चेव ॥ ८१३ ॥ | तृणग्रहणानलसेवानिवारणार्थ तथाविधसंहननिनां, तथा धर्मशुक्लध्यानार्थ समाध्यापादनेन, दृष्टं कल्पग्रहणं जिनैः 'ग्लानमरणार्थ चैव' ग्लानमृतप्रच्छादनार्थमिति गाथार्थः ॥१३॥ अवसरप्राप्तं रजोहरणमानमाहबत्तीसंगुलदीहं चउवीसं अंगुलाई दंडो से । सेस दसा पडिपुण्णं रयहरणं होइ माणेणं ॥ ८१४ ॥ द्वात्रिंशदङ्गलं दीर्घ रजोहरणं भवति सामान्येन, तत्र चतुर्विशतिरङ्गलानि दण्डः 'से' तस्य रजोहरणस्य 'शेषाः' | अष्टाङ्गुला दशाः, प्रतिपूर्ण सह पादपुञ्छननिषद्यया रजोहरणं भवति 'मानेन' प्रमाणेनेति गाथार्थः ॥ १४ ॥ प्रयोजनमाहआयाणे निक्खेवे ठाणनिसीअणतुअट्टसंकोए । पुदि पमज्जणटा लिंगट्ठा चेव रयहरणं ॥ ८१५॥ UCCES Jan Education Interix || Page #272 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२६ ॥ Jain Education Inter 'आदाने' ग्रहणे कस्यचित् 'निक्षेपे' मोक्षे स्थाननिषीदनत्यग्वर्त्तनसङ्कोचनेषु 'पूर्वम्' आदी प्रमार्जनार्थं भूम्यादेः लिङ्गार्थ चैव साधो रजोहरणं भवतीति गाथार्थः ॥ १५ ॥ मुहपोत्तिकाप्रमाणमाह चउरंगुलं विहत्थी एअं मुहणंतगस्स उ पमाणं । वीओवि अ आएसो मुहप्पमाणाउ निष्पन्नं ॥ ८१६ ॥ चतुरङ्गुलं वितस्तिः एतत् सम्पृक्तं सत् मुखानन्तकस्य तु 'प्रमाण' प्रमाणरूपं, द्वितीयोऽपि च आदेशः अत्रैव मुखप्रमाणान्निष्पन्नं यावता मुखं प्रच्छाद्यत इति गाथार्थः ॥ १६ ॥ एतत्प्रयोजनमाह - संपातिमरयरेणूपमजणट्ठा वयंति मुहपोतीं । णासं मुहं च बंधइ तीए वसही पमजंतो ॥ ८१७ ॥ सम्पातिमरजोरेणुप्रमार्जनार्थं इति एतन्निमित्तं वदन्ति मुखपोत्तिं तीर्थकरादयः, तथा नासां मुखं च बध्नाति तया वसत्यादि प्रमार्जयन, आदिशब्दादुच्चारभूमौ नासिकाशदोषपरिहारायेति गाथार्थः ॥ १७ ॥ मात्रक प्रमाणमाहजो मागहओ पत्त्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दवग्गहणं वासावासे अहीगारो ॥ ८१८ ॥ यो मागधः प्रस्थः ' दो असतीओ पसती' इत्यादिनिष्पन्नः, एतत्सविशेषतरं मात्रकप्रमाणं भवति, 'द्वयोरपि' ऋतुबद्धवर्षाकालयोर्मात्रिकग्रहणं वैयावृत्त्यकरसंघाटकं प्रति, तथा चाह - 'द्रव्यग्रहणं' गुर्वादिप्रायोग्यग्रहणमिति, एतच्च ध्रुवलाभेसंसक्तदेशे चैवम्, अन्यदा तु सर्वसङ्घाटकानामेव तद्ग्रहणमिति, तेषामप्यध्रुवलाभादावेव नान्यदा, यत आह- वर्षा - वासेऽधिकारो मात्रकस्य, संसक्तादिसम्भवादिति गाथार्थः ॥ १८ ॥ आदेशान्तरमाह रजोहरण. १ मात्रकयोमनम् ॥ १२६ ॥ Page #273 -------------------------------------------------------------------------- ________________ सूवोदणस्स भरिओ दुगाउअद्धाणमागओ साहू । भुंजइ एगट्टाणे एअंकिर मत्तगपमाणं ॥ ८१९॥ | सूपौदनस्य भृतं श्लथस्येत्यर्थः, द्विगव्यूताध्वागतः साधुः, एतावता श्रमेण, भुङ्क्ते एकस्थाने यदुपविष्टः सन्निति किलो मात्रकप्रमाणम् , अयमाप्तवाद इति गाथार्थः ॥ १९ ॥ प्रयोजनमाह आयरिए अ गिलाणे पाहुणए दुल्लभे असंथरणे । संसत्तभत्तपाणे मत्तयभोगो अणुन्नाओ ॥ ८२०॥ । 'आचार्य'इत्याचार्ये सति मात्रकग्रहणं, तदर्थ तत्र प्रायोग्यग्रहणाद्, एवं ग्लाने च, तथा प्राघूर्णके, दुर्लभे वा घृतादौ, असंस्तरणे वा अपर्याप्तलाभेऽप्यन्यार्थ ग्रहणात् , एवं संसक्तभक्तपाने देशे काले च वर्षाकाले मात्रकभोगोऽनुज्ञातः साधूनां भगवद्भिरिति गाथार्थः॥ २०॥ चोलपट्टकप्रमाणमाह४. दुगुणो चउग्गुणो वा हत्थो चउरस्स चोलपट्टो उ।थेरजुवाणाणऽट्टा सण्हे थुल्लम्मि अविभासा ॥८२१॥ | द्विगुणश्चतुर्गुणो वा कृतः सन् हस्तश्चतुरस्रो भवति चोलपट्टस्तु अग्रसन्धारणाय, स्थविरयूनोरर्थाय-एतनिमित्तं है। श्लक्ष्णे स्थूले च विभाषा, चशब्दाद् द्विगुणचतुर्गुणे च, एतदुक्तं भवति-स्थविरस्य द्विगुगो भवति श्लश्णश्च, तदिन्द्रियस्य प्रबलसामर्थ्याभावात् , अल्पेनाप्यावरणात् , स्पर्शनानुपघातात्, यूनि विपर्यय इति गाथार्थः॥२॥रतत्प्रयोजनमाहवेउवऽवावडे वाइए अ ही खद्धपजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुदयट्टा य पट्टो उ ॥ ८२२ ॥ 'वैक्रियाप्रावृत' इत्यप्रावृतस्य वैक्रिये वेदोदयादिना, 'वातिके च' वातोच्छूने 'ही' लजा भवति, खद्धप्रजनने चैव पश्च.२२ Jan Education in For Private & Personal use only Page #274 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ -- ॥१२७॥ -- ८१९-३० - - -OCCALCAMGARCASCACANCECH स्वरूपेण महतीन्द्रिय इत्यर्थः, एते चार्यदेशोत्पन्नादिगुणवन्तोऽप्यप्रवाज्याः प्राप्नुवन्ति, अतस्तेषामनुग्रहार्थम्-अनुग्रह- मात्रकादीनिमित्तं, 'लिङ्गोदयार्थं च' लिङ्गोदयदर्शननिवारणार्थ चेति भावः, पट्टस्तु' चोलपट्ट इति गाथार्थः॥२२॥आर्यामधिकृत्याह-11 ना मानं पत्ताईण पमाणं दुहावि जह वपिणअं तु थेराणं । मोत्तूण चोलपढें तहेव अजाण दवं ॥ ८२३ ॥ प्रमाण च | पात्रादीनां प्रमाणं 'द्विधापि' गणनया स्वरूपेण च यथा वर्णितं स्थविराणां मुक्त्वा चोलपढें तथैवार्याणामपि द्रष्टव्यं, तेषां प्रमाणमिति गाथार्थः ॥ २३॥ कमढपमाणं उदरप्पमाणओ संजईण विण्णे। सइगहणं पुण तस्सा लहुसगदोसा इमासिं तु ॥८२४॥ अह उग्गहणंतग णावसंठिअं गुज्झदेसरक्खट्टा । तं पुण सरूवमाणे घणमसिणं देहमासज्ज ॥८२५॥ पट्टोवि होइ तासिं देहपमाणेण चेव विष्णेओ। छायंतोगहणंतग कडिबंधो मल्लकच्छा व ॥ ८२६ ॥ अद्धोरुगोऽविते दोऽवि गिहिउंछायए कडीभागं। जाणुपमाणा चलणी असीविआलंखिआए व॥८२७॥ अंतोनिअंसणी पुण लीणा कडि जाव अद्धजंघाओ।बाहिरिआजा खलुगाकडीइ दोरेणपडिवद्धा॥८२८॥ ॥१२७॥ छाएइ अणुकुईए गंडे पुण कंचुओ असीविअओ। एमेव य उक्कच्छिय सा णवरं दाहिणे पासे ॥८२९॥ वेकच्छिआ उ पट्टो कंचुअमुक्कच्छिअं च छाइती । संघाडीओ चउरो तत्थ दुहत्था उवसयम्मि ॥८३०॥ - ---- -- -- Jan Education in Saw.jainelibrary.com Page #275 -------------------------------------------------------------------------- ________________ Jain Education Int दोन्नि तिहत्थायामा भिक्खट्टा एक एक उच्चारे। ओसरणे चउहत्था निसण्णपच्छायणे मसिणा ॥ ८३१ ॥ कमठगमानं स्वरूपसम्बन्धि 'उदरप्रमाणतो' निजोदरप्रमाणेन संयतीनां विज्ञेयं, सदा ग्रहणं पुनस्तस्य - कमठ कस्य 'लहुसकदोषा' दिति अल्पत्वापराधाद् 'आसा' संयतीनां, लम्बनग्रहणेऽप्रीत्या अकुशल परिणामभावादिति गाथार्थः ॥ २४ ॥ अथवग्रहानन्तकं नौसंस्थितम्, एतच्च गुह्यदेशरक्षणार्थं भवति, रक्षा च दर्शनस्य मोहोदयहेतुत्वात् तत्पुनः स्वरूपमानाभ्यां यथासङ्ख्यं घनमसृणं स्वरूपेण देहमाश्रित्य प्रमाणेन भवतीति गाथार्थः ॥ २५ ॥ पट्टोऽपि भवति 'तासां' संयतीनां, किंविशिष्ट इत्याह- देहप्रमाणेनैव भवति विज्ञेयः, प्रमाणमानेन, स्वरूपतस्तु छादयन्नवग्रहानन्तकं, कटिबन्धोऽसौ भवति मल्लकच्छेवेति गाथार्थः ॥ २६ ॥ अद्धरुकमपि 'तौ द्वावपि' अवग्रहानन्तकपट्टी 'गृहीत्वा' अबष्टभ्य छादयति कटिभागं, तथा जानुप्रमाणावलम्बनेन चलनी भवति, सा चासीविता स्वरूपतो लतिकाया इवेति गाथार्थः ॥ २७ ॥ अन्तर्निवसनी पुनलींना सुश्लिष्टा, सा च कटिं यावदर्द्धजङ्घाभ्यामारभ्य, तथा बाह्या निवसनी यावत् खलुकः तावत् कव्यां दवरकेण प्रतिबद्धा भवतीति गाथार्थः ॥ २८ ॥ छादयत्यनुकुचितौ श्लधावित्यर्थः 'गण्डौ' स्तनौ पुनः कश्शुकः असीवित इति, तथा एवमेवोत्कच्छिका छादयति, सा नवरं दक्षिणे पार्श्वे भवतीति गाथार्थः ॥ २९ ॥ वेच्छिका तु पट्टो भवति सा तु कञ्चुकमुत्कच्छिकां च छादयन्ती भवति, तथा संघाव्यश्चतस्रो भवन्ति, एका द्विहस्ता द्वे त्रिहस्ते एका चतुर्हस्ता, तत्र द्विहस्ता उपाश्रये भवति, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति गाथार्थः ॥ ३० ॥ द्वे त्रिहस्तायामे भवतः, तयोर्भिक्षार्थमेका एका उच्चारे भवति, भेदग्रहणं गोचराद्युपलब्धतुल्यवेषादिपरिहारार्थे, Page #276 -------------------------------------------------------------------------- ________________ श्रीपञ्चव उपस्थाप- नावस्तु ३ ॥१२८॥ धिः ८३१-४ AAAAAAAC तथा 'समवसरणे' व्याख्याने स्नात्रादी चतुर्हस्ता, सा ह्यनिषण्णप्रच्छादनायोपयुज्यते, यतो न तत्र संयतीभिरुपवेष्टव्यं, औधिकोपसा च 'मसृणा' अशुषिरा भवतीति गाथार्थः ॥ ३१॥ ग्रहिकोपखंधेगरणी चउहत्थवित्थडा वायविहुयरक्खट्टा । दारं। खुजकरणीवि कीरइ रूववईए कुडहहेऊ ॥८३२॥ । स्कन्धकरणी चतुर्हस्तविस्तृता भवति, सा च वातविधूतरक्षार्थ, प्रयोजनान्तरमाह-कुजकरण्यपि क्रियते, सा रूप-18 वत्याः संयत्याः कुटुभनिमित्तमिति गाथार्थः ॥ ३२॥ संघाइमे परो वा सवो वेसो समासओ उवही । पासगबद्धमझुसिरो जं वाइण्णं तयं णेअं॥८३३॥ PI सङ्कात्य इतरो वा-एकाङ्गिका यथालाभसम्भवात् सर्वोऽप्येष समासत उपधिः अनन्तरोदितः पाशकबद्धः अझुपिरो भवति, यद्वाऽऽचरितमत्र विधिसीवनादि तत् ज्ञेयं सुसाध्वाचरणादित एवेति गाथार्थः ॥ ३३ ॥ उक ओघोप-! धिरोपग्रहिकमाहपीढग निसिज्ज दंडग पमजणी घट्टए डगलमाई। पिप्पलग सूई नहरणि सोहणगदुर्गजहण्णो उ॥८३४॥8 वासत्ताणे पणगं चिलिमिणिपणगं दुगं च संथारे । दंडाईपणगं पुण मत्तगतिग पायलेहणिआ॥८३५॥ चम्मतियं पट्टदुगं नायवो मज्झिमो उवहि एसो। अजाण वारओ पुण मज्झिमओ होइ अरित्तो॥८३६॥ अक्खग संथारो वा एगमणेणंगिओ अ उक्कोसो। पोत्थगपणगं फलगं उक्कोसोवग्गहो सबो ॥ ८३७ ॥ VI॥१२८। lain Education a l For Private & Personal use only Page #277 -------------------------------------------------------------------------- ________________ Jain Education पीठकं काष्ठच्छगणात्मकं लोकसिद्धमानं, त्रेहवत्यां वसतौ वर्षाकाले वा प्रियत इत्यौपग्रहिकं, संयतीनां त्वागताभ्यागतसाधुनिमित्तमिति, निषद्या पादपुञ्छणं प्रसिद्धप्रमाणं, जिनकल्पिकादीनां न भवति, निषीदनाभावात्, दण्डकोऽप्येवमेव, नवरं निवारणाभावात् एषः, प्रमार्जनी वसतेर्दण्डक पुच्छनाभिधाना एव, 'घट्टकः' पात्रमुखादिकरणाय लोहमयः, 'सूची' शीवनादिनिमित्तं वेण्वादिमया, नखरदनी प्रतीता लोहमय्येव शोधनकद्वयं कर्णशोधन कदन्तशोधनकाभिधानं | लोहमयादि जघन्यस्तु अयं जघन्यः औपग्रहिकः खलूपधिरिति गाथार्थः ॥ ३४ ॥ एनमेव मध्यममभिधातुमाह वर्षात्राणविषयं पञ्चकं, तद्यथा - कम्बलमय १ सूत्रमय २ तालपत्रसूची ३ पलाशपत्रकुट ४ शीर्षकं छत्रकं ५ चेति, लोकसिद्धप्रमाणानीति, तथा चिलिमिलीपञ्चकं, तद्यथा - सूत्रमयी ( ऊर्णामयी वाकमयी ) दण्डमयी कण्टकमयीति, प्रमाणमस्याः गच्छापेक्षया, सागारिकप्रच्छादनाय तदावरणात्मिकैवेयमिति, संस्तारद्वयं च शुषिराशुषिरभेदभिन्नं, शुषिरः तृणादिकृतः, तदन्यकृतस्त्वशुषिर इति, तथा दण्डादिपञ्चकं पुनः, तद्यथा-दण्डको विदण्डकः यष्टिर्वियष्टिः नालिका चेति, | मात्रकत्रितयं, तद्यथा- कायिकमात्रकं संज्ञामात्रकं खेलमात्रकमिति, तथा पादलेखनिका वटादिकाष्ठमयी कर्द्दमापनयनीति गाथार्थः ॥ ३५ ॥ चर्मत्रिकं वर्धतलिका कृत्तिरूपं, तथा 'पट्टद्वयं' संस्तारपट्टोत्तरपट्टलक्षणं ज्ञातव्यः मध्यम उपधिरेष औपग्रहिकः । आर्याणां वारकः पुनः सागारिकोदकनिमित्तं मध्यमोपधावुक्तलक्षणो भवत्यतिरिक्तः, नित्यं जनमध्य एव तासां वासादिति गाथार्थः ॥ ३६ ॥ एनमेवोत्कृष्टमभिधातुमाह- अज्ञाः - चन्दनकादयः संस्तारकश्च किंविशिष्ट इ Page #278 -------------------------------------------------------------------------- ________________ % AE% 5% E श्रीपञ्चव. त्याह-एकाङ्गिकोऽनेकानिकश्च-फलककम्बिमयादिः, उत्कृष्टः स्वरूपेण, तथा पुस्तकपञ्चक, तद्यथा-गण्डिकापुस्तकः आधिकोपउपस्थाप ६ छिवाटीपुस्तकः कच्छविपुस्तकः मुष्टिपुस्तकः सम्पुटकश्चेति, तथा 'फलक' पट्टिका समवसरणफलकं वा उत्कृष्ट इति प्रक्रा- ग्रहिकलक्ष. नावस्तु ३ सन्तापेक्षया औपग्रहिक उपधिः 'सर्व' इत्यक्षादिः सर्व एवेति गाथार्थः ॥ ३७॥ अनयोरौधिकौपग्रहिकयोरेवोपध्योईयोरपि णम् विशेषलक्षणमभिधातुमाह 1८३८-९ ॥१२९॥ ओहेण जस्स गहणं भोगो पुण कारणा स ओहोही। जस्स उ दुगंपि निअमा कारण सो उवग्गहिओ ॥ ८३८॥ मुच्छारहिआणेसो सम्मं चरणस्त साहगो भणिओ। जुत्तीए इहरा पुण दोसा इत्थंपि आणाई ।। ८३९ ॥ दारं । 'ओधेन' सामान्येन भोगे अभोगे वा 'यस्य' पात्रादेग्रहणम्-आदानं, भोगः पुनः 'कारणात्'निमित्तेनैव भिक्षाटना|दिना स ओघोपधिरभिधीयते, यस्य तु पीठकादेयमपि-ग्रहणं भोगश्चेत्येतन्नियमात्कारणतो-निमित्तेन बेहादिना स पीठकादि औपग्रहिकः, कादाचित्कप्रयोजननिवृत्त इति गाथार्थः ॥ ३८॥ अस्यैव गुणकारितामाह-'मूर्छारहितानाम्'। अभिष्वङ्गवर्जितानां यतीनामे(प) द्विविधोऽपि पात्रपीठकादिरूप उपधिः 'सम्यग्' अधिकरणरक्षाहेतुत्वेन चरणस्य साधको |भणितः, तीथेकरगणधरैः, 'युक्त्येति मानभोगयतनया,इतरथा पुन:-अयुक्त्या यथोक्तमानभोगाभावे दोपा 'अत्रापि' उपधी। हगृह्यमाणे भुज्यमाने वा आज्ञादय इति गाथार्थः ॥ ३९ ॥ उकमुपकरणद्वारं, सपोविधानद्वारमभिधित्सुराह 2595%20% % % Jain Education Inter Ri Page #279 -------------------------------------------------------------------------- ________________ Jain Education In कायवं च मइमया सत्तऽणुरूवं तवोवहाणंति । सुत्तभणिएण विहिणा सुपसस्यं जिणवराइणं ॥ ८४० ॥ तित्थरो चउनाणी सुरमहिओ सिज्झिअवय धुवम्मि | अहिअबलविरिओ तवोवहाणम्मि उज्जमइ ॥ ८४१ ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअवं सपच्चवायम्मि माणुस्से ? ॥ ८४२॥ वयरक्खणं परं खलु तवोवहाणम्मि जिणवरा विंति । एत्तो उ गुणविवड्डी सम्मं निअमेण मोक्खफला ८४३ | सुहजोगवुडिजणयं सुहझाणसमन्निअं अणसणाई । जमणासंसं तं खलु तवोवहाणं मुणेअवं ॥ ८४४ ॥ | अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणयाय बज्झो तवो होई ॥ ८४५ ॥ | पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽविअ अभितरओ उ नायवो ॥ ८४६ ॥ कर्त्तव्यं च ' मतिमता' बुद्धिमता'शक्त्यनुरूपं यथाशक्ति किमित्याह- 'तपउपधानं' तपोऽनुष्ठानमिति सूत्रभणितेन' विधिना' प्रकारेण 'सुप्रशस्तं' मांगल्यं जिनवराचरितं च उपधानमिति गाथार्थः ॥ ४० ॥ अस्यैव कर्त्तव्यतामाह - 'तीर्थकरो' भुवनगुरुः चतुर्ज्ञानी, मत्यादिभिर्ज्ञानैः, 'सुरमहितो' देवपूजितः सिद्धव्ये ध्रुवे, तेनैव जन्मना, अनिगूहितबलवीर्यः सन् 'तपउपधाने' अनशनादौ 'उद्यच्छते' यत्नं करोतीति गाथार्थः ॥ ४१ ॥ यत्र तीर्थकरोऽप्येवं तत्र किं पुनरवशेषैः - अतीर्थ Page #280 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थाप नावस्तु ३ ॥ १३० ॥ Jain Education Inter करादिभिः दुःखक्षय कारणात् 'सुविहितैः' साधुभिर्भवति नोद्यन्तव्यम् ?, उद्यन्तव्यमेव, 'सप्रत्यपाये' चापलादिधर्मके मानुष्य इति गाथार्थः ॥ ४२ ॥ अस्यैव प्रकृतोपयोगितामाह-व्रतरक्षणं 'परं' प्रधानं खलु, किं तदित्याह - तपउपधानम्, इह लोके काले वा जिनवरा ब्रुवते, 'अतश्च' तपउपधानाद् गुणवृद्धिः 'सम्यक्' प्रशस्ता 'नियमेन' अवश्यम्तया, मोक्षफला गुणवृद्धिरिति गाधार्थः ॥ ४३ ॥ तपउपधानस्वरूपमाह - 'शुभयोगवृद्धिजनकं' शुभानुबन्धित्वेन शुभध्यानसमन्वितमासेवना कालेऽनशनादि प्रवचनोक्तं यत् 'अनाशंसं' निरभिसन्धि तत् खलु - अनशनादि तपउपधानं मन्तव्यं, न तु स्वाग्रहप्रकाममिति गाथार्थः ॥ ४४ ॥ ओघत बाह्याभ्यन्तररूपं तर आह- 'अनशनम्' इत्वरादिरूपम् 'ऊनोदरता' अल्पाहारादिलक्षणा 'वृत्तिसङ्क्षेपः' अटनगृहमानादिः 'रसपरित्यागः' विकृतिपरिहारः कायक्लेशः ऊर्द्धस्थानादिना 'संलीनता च' इन्द्रियनो इन्द्रियगुप्तता, एतद्वाह्यं तपो भवति, वाह्यमिव बाह्यं सर्वलोकविदितत्वादेवेति गाथार्थः ॥ ४५ ॥ 'प्रायश्चित्तम्' आलोचनादि 'विनयो' ज्ञानादिगोचरः 'वैयावृत्त्यम्' आचार्यादिविषयं तथैव 'स्वाध्यायो' वाचनादिलक्षणः, 'ध्यानं' धर्मध्यानादि व्युत्सर्गोऽपि च कारणगृहीतस्य मनागशुद्धस्यान्यलाभे सत्याहारादेः, एतदभ्यतरं तु ज्ञातव्यं तपः, अभ्यन्तरमिवाभ्यन्तरं सर्वलोका विदितत्वादिति गाथार्थः ॥ ४६ ॥ केचिदनशनादि नेच्छन्त्येव तान् प्रति तद्गुणमाहनो अणसणाइविरहा पाएण चएइ संपयं देहो । चिअमंससोणिअत्तं तम्हा एअपि कायां ॥ ८४७ ॥ चिअमंससोणिअस्स उ असुहपवित्तीऍ कारणं परमं । संजायइ मोहुदओ सहकारिविसेसजोएणं ॥ ८४८ ॥ तप उपधा नम् ८४०-९ ॥ १३० ॥ Page #281 -------------------------------------------------------------------------- ________________ Jain Education I सइ तम्मि विवेगविहु साहेइ ण निअमओ निअं कजं । किं पुण ते विणो अदीहदरिसी अतस्सेवी ? ॥ ८४९ ॥ तम्हा उ अणसणाइवि पीडाजणगंपि ईसि देहस्स । बंभं व सेविअवं तवोवहाणं सया जइणा ॥ ८५० ॥ न 'अनशनादिविरहाद्' अनशनाद्यभावेन 'प्रायेण' बाहुल्येन त्यजति साम्प्रतं विशेषेण दुष्षमायां 'देहः' कायः, किं न त्यजतीत्याह - चितमांसशोणितत्वं, धातूद्रेकमित्यर्थः, यस्मादेवं 'तस्मादेतदपि' अनशनादि कर्त्तव्यं व्रतार्थिनेति गाथार्थः ॥ ४७ ॥ चितमांसशोणितदोषमाह - चितमांसशोणितस्य तु प्राणिनः किमित्याह -अशुभप्रवृत्तेः कामविषयायाः कारणं 'परमं' प्रधानं सञ्जायते 'मोहोदयः' क्लिष्टश्चित्तपरिणामः कुत इत्याह- सहकारिविशेषयोगेन, चितमांसशो णितत्वनिमित्तविशेषादिति गायार्थः ॥ ४८ ॥ विवेकादसौ न भविष्यतीति केचिदित्यत्राह - सति 'तस्मिन् ' मोहोदये विवेक्यपि सत्त्वः 'साधयति' निर्वर्त्तयति न 'नियमतः' अवश्यन्तया निजं कार्यम्-अशुभप्रवृत्तिनिरोधरूपं, किं पुनः | विवेकेन विहीनः साधयिष्यति ?, किम्भूतः ? - ' अदीर्घदर्शीं' अनालोचकः, क इत्याह- 'अतत्सेवी' अनागतमेवानशनाद्यसेवी जड इति गाथार्थः ॥ ४९ ॥ यस्मादेवं - तस्मादनशनाद्यपि सूत्रोकं पीडाजनकमपीपद्देहस्य, न चेतसः, किमिवेत्याह- 'ब्रह्मवत्' ब्रह्मचर्यवत् सेवितव्यं तपउपधानं सदा 'यतिना' प्रत्रजितेनेति गाथार्थः ॥ ५० ॥ पराभिप्रायमाहसिअ णो सुहासयाओ सुओवउत्तस्स मुणिअतत्तस्स । बंभंमि होइ पीडा संवेगाओ अ भिक्खुस्स ॥ ८५१ ॥ 'तेन' Page #282 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ १३१॥ तुल्लमिअमणसणाओ न य तं सुहझाणबाहगंपि इहं । काययंति जिणाणा किंतु ससत्तीऍ जइअवं ॥८५२॥ तपसि ता जह न देहपीडा ण यावि चिअमंससोणिअत्तं तु।जह धम्मझाणवुड्डी तहा इमं होइ कायवं ॥८५३॥ बौद्धमत खण्डनम् स्यादेतत्-न शुभाशयात् कारणात् चारित्रलाभेन श्रुतोपयुक्तस्य सतः 'मुणिततत्वस्य' ज्ञातपरमार्थस्य 'ब्रह्म' इति ८५०-५४ ब्रह्मचर्ये भवति पीडा, नेति वर्त्तते, तथा संवेगाच्च कारणात् मोक्षानुरागेण भिक्षोरिति गाथार्थः॥५१॥ अत्रोत्तरमाह४|तुल्यमिदं-शुभाशयादि अनशनादौ तपसि, न च 'तद्' अनशनादि शुभध्यानबाधकमपि 'अत्र' धर्मे कर्त्तव्यमिति | 'जिनाज्ञा' जिनवचनं, किन्तु स्वशक्त्या यतितव्यमत्र जिनाज्ञेति गाथार्थः ॥५२॥ यस्मादेवं तस्माद् यथा न देहपीडा संयमोपघातिनी, न चापि चितमांसशोणितत्वं संयमोपघातकमेव, तथा यथा धर्मध्यानवृद्धिदेहस्वास्थ्येन तथेदम्अनशनादि भवति कर्त्तव्यं, यथोक्तम्-"कायो न केवलमयं परितापनीयो, मृष्ट रसैबहुविधैर्न च लालनीयः। चित्तेन्द्रि चरन्ति यथोत्पथेषु, वश्यानि येन च तथा चरितं जिनानाम् ॥ १॥” इति गाथार्थः ॥ ५३ ॥ उपचयमाह-11 पडिवज्जइ अइमं खलु अणाआराहणेण भवस्स।सुहभावहेउभावं कम्मखयउवसमभा(भ)वेण ॥८५४॥ प्रतिपद्यते चेदम्-अनशनादि खल्वित्यवधारणे, प्रतिपद्यत एव, आज्ञाराधनेन तीर्थकृतां भव्यस्य प्राणिनः, कं प्रतिपद्यत इत्याह-'शुभभावहेतुभावं' कल्याणांशनिमित्तत्वं, कर्मक्षयोपशमभावेन आज्ञाराधनफलेन हेतुनेति गाथार्थः॥५४॥ अस्यैवानुभवसिद्धतामाह MAMANAR-4-May-MOCRACX ॥१३१॥ Jain Education inte Page #283 -------------------------------------------------------------------------- ________________ ---- - MCGMAC -- -- एअं अणुभवसिद्धं जइमाईणं विसुद्धभावाणं । भावेणऽपणेसिपि अ रायाणिदेसकारीणं ॥ ८५५ ॥ 6 'एतद् अनन्तरोदितमाज्ञाराधनस्य शुभभावहेतुत्वम् 'अनुभवसिद्धं स्वसंवेदनप्रतिष्ठितं 'यत्यादीनां' साधुश्रावकाणां विशुद्धभावानां' लघुकर्मणाम् , आस्तां तावदेतदिति निदर्शनमाह-'भावेन' अन्तःकरणबहुमानेन अन्येषामपि च प्राणिनां राजादिनिर्देशकारिणाम् , अनुभवसिद्धमेव निर्दे शसम्पादनेषु, निर्देश आज्ञेति गाथार्थः ॥ ५५ ॥ । एएणजंति केई नाणसणाई दुहपि (ति) मोक्खंगं । कम्मविवागत्तणओ भणंति एअंपि पडिसिद्ध॥८५६॥ जंइय इमं न दुक्खं कम्मविवागोऽवि सबहाणेवं। खाओवसमिअभावे एअंति जिणागमे भणि॥८५७॥ खंताइ साहुधम्मे तवगहणं सो खओवसमिअम्मि । भावम्मि विनिहिट्ठो दुक्खं चोदइअगे सवं ॥८५८॥ णय कम्मविवागोऽविहु सवोऽविहु सव्वहा ण मोक्खंग।सुहसंबंधी जम्हा इच्छिज्जइ एस समयम्मि८५९/ जे केइ महापुरिसा धम्माराहणसहा इहं लोए । कुसलाणुवंधिकम्मोदयाइओ ते विनिहिट्ठा ॥८६॥ न कयाइ खुदसत्ता किलिट्टकम्मोदयाओं संभूआ। विसकंटगाइतुल्ला धम्मम्मि दढं पयति ॥ ८६१॥ है। कुसलासयहेऊओ विसिटुसुहहेउओ अ णिअमेणं । सुद्धं पुन्नफलं चिअ जीवं पावा णिअत्तेइ ॥८६॥ अलमित्थ पसंगेणं बझंपि तवोवहाणमो एवं । कायवं बुद्धिमया कम्मक्खयमिच्छमाणेणं ॥ ८६३ ॥ ROSOCIEOAMRECORLS 4%-0%A5%-- Jain Education inte de grww.jainelibrary.org . Page #284 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥१३२॥ % अभितरं तु पायं सिद्धं सवेसिमेव उजईणं । एअस्स अकरगं पुण पडिसिद्धं सबभावेण॥ ८६४॥दार तपसः क्षा योपशमिI 'एतेन' अनन्तरोदितेन अनशनादेः शुभभावहेतुत्वेन यदपि केचन बाला भणन्तीति योगः, किमित्याह-नानश-IATTA नादि दुःखमितिकृत्वा 'मोक्षाङ्ग मोक्षकारणं, कुत इत्याह-कर्मविपाकत्वात् , कारणमपि, कर्मवदिति, एतदपि 'प्रति ८५५-६४ |षिद्धं' निराकृतमेवावसेयमिति, गाथार्थः॥५६॥ एतदेव स्पष्टयति-'यद्' यस्माद् 'इय' एवमुक्तेन प्रकारेण इदम्' अनशनादि 'न दुःखं' न दुःखहेतुः, तथा कर्मविपाकफलमपि, सर्वथा साक्षात्कारित्वेन, नैवमनशनादि, कुत इत्याह-क्षायोपशमिकभावे जीवस्वरूपे 'एतदिति भावतोऽनशनादि 'जिनागमे भणितं' वीतरागवचने पठितमिति गाथार्थः ॥ ५७॥ एतदेव प्रकटयन्नाह-क्षान्त्यादिसाधुधर्मे "खंती य महवऽजव मुत्ती तव संजमे अ बोद्धधे । सञ्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥१॥"त्ति तस्मिंस्तपोग्रहणमस्ति, स च साधुधर्मः क्षायोपशमिके भावे निर्दिष्टः, चारित्रधर्मत्वात् , दुःखं चौदयिक एव सर्व विनिर्दिष्टं भगवद्भिः, असातोदयात्मकत्वादिति गाथार्थः॥ ५८॥ कर्मविपाकत्वादिति च यदुतमत्राह-न च कर्मविपाकोऽपि सामान्येन सर्व एव 'सर्वथा' पारम्पर्यादिभेदेनापि मोक्षाङ्गं, किन्तु मोक्षाङ्गमपि, कथमित्याह-'शुभसम्बन्धी कुशलानुवन्धिनिरनुबन्धकर्मसम्बन्धी यस्मादिष्यते 'एषः' कर्मविपाकः 'समये' सिद्धान्ते मोक्षाङ्गमिति गाथार्थः॥ ५९॥ एतदेव सष्टयन्नाह-ये केचन सामान्येन 'महापुरुषा' बलदेवतीर्थकरादयः, किम्भूता इत्याह'धाराधनसहाः' चारित्राराधनसमर्थाः, इह लोके जम्बूद्वीपादो, ते किमित्याह-'कुशलानुबन्धिकर्मोदयादितः' कुशलानुबन्धिनिरनुबन्धिकर्मोदयादित्यर्थः, ते विनिर्दिष्टाः समय इति गाथार्थः॥ ६०॥ एतदेव व्यतिरेकेणाह-न कदाचित् टू % 84-84% % Jain Education in For Private & Personal use only | Page #285 -------------------------------------------------------------------------- ________________ पञ्चव. २३ Jain Education Inte 'क्षुद्रसत्त्वाः' क्रमकप्रायाः, किम्भूता इत्याह-क्लिष्टकर्मोदयात् सम्भूताः पापकम्र्मोदयोत्सन्ना इत्यर्थः । त एवं विशेष्यन्तेविषकण्टकादितुल्याः प्रकृत्या परापकारपराः 'धर्मे' चारित्रे 'दृढम्' अत्यर्थ प्रवर्त्तन्ते, न कदाचिदिति गाथार्थः ॥ ६१ ॥ | अतोऽन्ये तु प्रवर्त्तन्त इति भङ्गयाऽऽह - कुशलाशयहेतुत्वात् कारणात् तथा विशिष्टसुखहेतुतश्च कारणान्नियमन, किमि त्याह-शुद्धं पुण्यफलमेव हेतुशुद्धेः जीवं पापान्निवर्त्तयति, तत्सङ्गेऽपि न एषः ( अचारित्री), कुशलत्वादेः प्रकृष्टसुख| साधनत्वादिति गाथार्थः ॥ ६२ ॥ उपसंहरन्नाह - अलमत्र- प्रक्रमे प्रसङ्गेन, बाह्यमप्यनशनादितपउपधानमेवम्-उक्तेन न्यायेन कर्त्तव्यं, बुद्धिमता सत्त्वेन, किमधिकृत्येत्याह - कर्मक्षयमिच्छता सतेति गाथार्थः ॥ ६३ ॥ अभ्यन्तरं पुनस्तपः प्रायश्चित्तादि प्रायः सिद्धं सर्वेषामेव यतीनां - मोक्षवादिनां स्वरूपेण, 'एतस्य' अभ्यन्तरस्य तपसः अकरणं पुनः प्रतिषिद्धं सर्वभावेन सर्वेषामेव यतीनामिति गाथार्थः ॥ ६४ ॥ उक्तं तपोद्वारं, विचारद्वारमधिकृत्याह सम्मं विआरिअवं अत्थपदं भावणापहाणेणं । विसए अ ठाविअवं बहुस्सुअगुरुसयासाओ ॥ ८६५ ॥ जइ सुहुमइआराणं वंभीपमुहाइफलनिआणाणं । जं गरुअं फलमुत्तं एअं कह घडइ जुत्तीए ? ॥८६६॥ सइ एअम्मि अ एवं कहं पमत्ताण धम्मचरणं तु ? | अइआरासयभूआण हंदि मोक्खस्स हेउसि ॥ ८६७ ॥ | एवं च घडइ एवं पवज्जिडं जो तिगिच्छमइआरं । सुहुमंपि कुणइ सो खलु तस्स वित्रागम्मि अइरोद्दो८६८ ॥ । Page #286 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थाप नावस्तु ३ ॥ १३३ ॥ Jain Education Inter | पडिवक्खज्झवसाणं पाएणं तस्स खवणहेऊवि । णालोअणाइमित्तं तेसिं ओघेण तब्भावा ॥ ८६९ ॥ | एव पमत्ताणंपि हु पइअइआरं विवक्खहेऊणं । आसेवणे ण दोसोत्ति धम्मचरणं जहाऽभिहिअं ॥ ८७० ॥ | सम्मं कयपडिआरं बहुअंपि विसं न मारए जहउ | थैवंपि अ विवरीअं मारइ एसोवमा एत्थ ॥ ८७१ ॥ | जे पडिआरविरहिआ पमाइणो तेसि पुण तयं बिंति । दुग्गहिअसराहरणा अणिट्ठफलयंपिमं भणिअं ८७२ खुदइआराणं चिअ मणुआइसु असुहमो फलं नेअं । इअरेसु अ निरयाइसु गुरुअं तं अन्नहा कत्तो ? ॥८७३ ॥ एवं विआरणाए सइ संवेगाओ चरणपरिवुड्डी | इहरा समुच्छिमपाणितुल्या ( दढं ) होइ दोसा य ॥ ८७४ ॥ दारं 'सम्यकू' सूक्ष्मेण न्यायेन विचारयितव्यमर्थपदं भावनाप्रधानेन सता तस्या एवेह प्रधानत्वात्, तथा विषये च स्थापयितव्यं, तदर्थपदं, कुत इत्याह- बहुश्रुतगुरुसकाशात्, न स्वमनीषिकयेति गाथार्थः ॥ ६५ ॥ एतदेवाह - यथा 'सूक्ष्मातिचाराणां' लघुचारित्रापराधानां किंभूतानामित्याह - ब्राह्मीप्रमुखादिफलनिदानानां - कारणानां प्रमुखशब्दात् सुन्दरीपरिग्रहः, आदिशब्दात्तपस्तपनप्रभृतीनां यद् गुरुफलमुक्तं सूत्रे स्त्रीत्वकिल्बिषकत्वादि एतत् कथं घटते ? युक्त्या, कोऽस्य विषयः ? इति गाथार्थः ॥ ६६ ॥ तथा-- सत्येतस्मिंश्चैव यथार्थ एव, कथं प्रमत्तानामद्यतनसाधूनां धर्म्मचरण अर्थपदविचार: ८६५-७४ ॥ १३३ ॥ Page #287 -------------------------------------------------------------------------- ________________ मेव हन्दि मोक्षस्य हेतुरिति योगः ?, नैवेत्यभिप्रायः, किंभूतानामित्याह-'अतिचाराश्रयभूतानां प्रभूतातिचारवता|मिति गाथार्थः ॥ ६७॥ मार्गानुसारिणं विकल्पमाह-एवं च घटते एतद्-अनन्तरोदितं, प्रपद्य यश्चिकित्सां कुष्ठादेरतिचारं-तद्विरोधिनं, किमित्याह-सूक्ष्ममपि करोति स खलु तस्यातिचारः विपाकेऽतिरौद्रो भवति, दृष्टमेतद्, एवं दान्तिकेऽपि भविष्यतीति गाथार्थः॥ ६८॥ अतिचारक्षपणहेतुमाह-प्रतिपक्षाध्यवसानं क्लिष्टाच्छुद्धं तुल्यगुणमधिकगुणं वा प्रायेण 'तस्य' अतिचारस्य क्षपणहेतुरपि, यदृच्छापि क्वचिदिति प्रायोग्रहणं, नालोचनामात्रं तथाविधभावशून्यं, कुत इत्याह–'तेषामपि' ब्राहयादीनां प्राणिनामोघेन-सामान्येन तद्भावाद' आलोचनादिमात्रभावादिति गाथार्थः |॥ ६९॥ एवं प्रमत्तानामपि साधूनां 'प्रत्यतिचारम्' अतिचारं २ प्रति विपक्षहेतूनां-यथोक्ताध्यवसानानां आसेवने सति न दोषः, अतिचारक्षयात् , इत्येवं धर्माचरणं यथाभिहितं शुद्धत्वात् मोक्षस्य हेतुरिति गाथार्थः ॥ ७० ॥ अत्रैवैदंपर्य-31 माह-सम्यकृतप्रतीकारमगदमन्त्रादिना बह्वपि विषं न मारयति यथा भक्षितं सत्, स्तोकमपि च 'विपरीतम्' अकृतप्रतीकारं मारयति एषोपमा अत्र-अतिचारविचार इति गाथार्थः॥ ७१॥ विपक्षमाह-ये प्रतीकारविरहिताः अतिचारेषु प्रमादिनो द्रव्यसाधवः तेषां पुनस्तद्-धर्माचरणं 'यथोदितं' चिन्त्यं न भवतीत्यर्थः, एतदेव स्पष्टयति-दुगृहीतशरोदाहरणात् , शरो यथा दुर्गृहीतो हस्तमेवावकृन्तति, 'श्रामण्यं दुष्परामृष्टं, नरकानुपकर्षती' त्यस्मादनिष्टफलमप्येतद्-धम्म । चरणं द्रव्यरूपं भणितं मनीषिभिरिति गाथार्थः॥ ७२ ॥ एतदेव सामान्येन द्रढयन्नाह क्षुद्रातिचाराणामेवौघतो धम्मसम्बन्धिना मनुष्यादिष्वशुभफलं ज्ञेयं, स्त्रीत्वदारिद्यादि, आदिशब्दात् तथाविधतिर्यक्परिग्रहः, 'इतरेषां पुनः' महाति Jain Education in Page #288 -------------------------------------------------------------------------- ________________ 6 R- श्रीपञ्चव.. उपस्थापनावस्तु ३ ॥१३४॥ चाराणां नरकादिषु गुरुकं 'तद्' अशुभफलं, कालाद्यशुभापेक्षया, आदिशब्दात् क्लिष्टतिर्यक्परिग्रहः, इत्थं चैतदङ्गीकतव्यं तद्, अन्यथा कस्तस्य हेतुः?, महातिचारान् मुक्त्वेति गाथार्थः॥७३॥ उपसंहरन्नाह-'एवम्' उक्केन प्रकारेण विचा भावनाहे तुःभावना रणायां सत्यां सदा संवेगाद्धेतोः किमित्याह-चरणपरिशुद्धिः, शुद्धिनिकरणतया, 'इतरथा' विचारणामन्तरेण सम्मूच्छेनजप्राणितुल्यता जडतया कारणेन, असावत्यर्थं दोषाय भवति ज्ञातव्या प्रव्रज्यायामपीति गाथार्थः ॥७४॥ उक्तं विचार R८७५-८९ द्वार, भावनाद्वारमभिधातुमाहएवं पवमाणस्स कम्मदोसा य होज इत्थीसु । रागोऽहवा विणा तं विहिआणुढाणओ चेव ॥८७५॥ | एवमपि प्रवर्तमानस्य गुर्वाद्यपरित्यागेन, किमित्याह-कर्मदोषात कारणाद् भवेत् स्त्रीषु रागः, स्त्रीविषयोऽभिष्वङ्ग पर्थः, तत्र 'सम्मं भावयबा' इति वक्ष्यति, अथवा विना तं स्त्रीविषयं राग विहितानुष्ठानत एव च कारणाद् यतीनामा-1 चारत्वादेवेति गाथार्थः ॥ ७५ ॥ किमित्याहसम्मं भावेअवाइं असुहमणहत्थिअंकुससमाई । विसयविसागयभूआई णवरं ठाणाई एआई॥ ८७६ ॥ ॥१३४॥ विजणम्मि मसाणाइसु ठिएण गीअत्थसाहुसहिएणं । भावेअवं पढमं अथिरत्तं जीवलोअस्स ॥८७७॥2 जीअं जोवणमिड्डी पिअसंजोगाइ अस्थिरं सवं । विसमखरमारुआहयकुसग्गजलबिंदुणा सरिसं॥८७८॥ Jain Education Inter For Private & Personal use only Page #289 -------------------------------------------------------------------------- ________________ विसया य दुक्खरूवा चिंतायासबहुदुक्खसंजणणा ।माइंदजालसरिसा किंवागफलोवमा पावा ॥ ८७९॥ तत्तो अमाइगामस्स निआणं रुहिरमाइ भाविजा। कलमलगमंससोणिअपुरीसपुण्णं च कंकालं ॥८८०॥18 तस्सेव य समरागाभावं सइ तम्मि तह विचिंतिज्जा।संझब्भगाण व सया निसग्गचलरागयं चेव ॥८८१॥ असदारंभाण तहा सवेसिं लोगगरहणिजाणं । परलोअवेरिआणं कारणयं चेव जत्तेणं ॥ ८८२ ॥ तस्सेव यानिलानलभुअगेहितोऽवि पासओ सम्म । पगई दुग्गिज्झस्सव मणस्स दुग्गिज्झयं चेव ॥८८३॥ जच्चाइगुणविभूसिअवरधवणिरविक्खयं च भाविजा। तस्सेव य अइनिअडीपहाणयं चेव पावस्स ॥९८४॥ चिंतेइ कज्जमन्नं अण्णं संठवइ भासए अन्नं । पाढवइ कुणइमन्नं मायग्गामो निअडिसारो ॥ ८८५ ॥ तस्सेव य झाएजा भुजो पयईअ णीयगामित्तं । सइसोक्खमोक्खपावगसज्झाणरिवुत्तणं तहय ॥८८६॥ अचुग्गपरमसंतावजणगनिरयाणलेगहेउत्तं । तत्तो अ विरत्ताणं इहेव पसमाइलाभगुणं ॥ ८८७ ॥ परलोगम्मि असइ तविरागबीजाओं चेव भाविजा।सारीरमाणसाणेगदुक्खमोक्खं सुसोकखं च॥८८८॥ भावेमाणस्स इमं गाढं संवेगसुद्धजोगस्स । खिजइ किलिटुकम्मं चरणविसुद्धी तओ निअमा॥८८९॥ ROCCAPAROSA4%AA%** Jain Education a l Page #290 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ।। १३५ ।। Jain Education Inte सम्यग् भावयितव्यानि सूत्रानुसारत इत्यर्थः, 'अशुभम नोहस्त्यङ्कुश समानि' अकुशलपरिणामहस्त्यङ्कुशतुल्यानि, तथा विषयविषागदभूतानि, अगदः --- परमौषधरूपः, नवरं स्थानान्येतानि वक्ष्यमाणलक्षणानि भावयितव्यानीति गाथार्थः॥७६॥ विजने देशे श्मशानादिषु स्थितेन, आदिशब्दादारामादिपरिग्रहः, गीतार्थसाधुसहितेन, नैकाकिना, भावयितव्यं, 'प्रथमम्' आदावेव अस्थिरत्वं जीवलोकस्य सर्वत्राऽऽस्थाविघातीति गाथार्थः ॥ ७७ ॥ जीवितं यौवनं ऋद्धिः - सम्पत् प्रियसंयोगादि, आदिशब्दादप्रियत्वादिपरिग्रहः, अस्थिरं सर्वमेतत् किम्भूतमित्याह - विषमखरमारुताहत कुशाग्रजलविन्दुना सदृशम्, अतीवास्थिरमिति गाथार्थः ॥ ७८ ॥ 'विषयाश्च' शब्दादयो 'दुःखरूपाः' सम्मोहनाः विषयवतां तथा चिन्ता - ssयासबहुदुःखसञ्जननाः, तदन्वेव तथानुभवनात्, तथा मायेन्द्रजालसदृशाः तुच्छाः, किम्पाकफलोपमाः 'पापा' विरसावसाना इति गाथार्थः ॥ ७९ ॥ एवं भावनान्तरं ततश्च 'मातृग्रामस्य' स्त्रीजनस्य 'निदान' निमित्तं रुधिरादि, आदिशब्दाच्छुक्रादिपरिग्रहः, रक्तोत्कटा स्त्रीत्येवमुपन्यासः, 'भावयेदि' त्येतदभ्यस्येत्, तथा कलमलकमांसशोणितपुरीषपूर्ण च कंकालं भावयेदिति गाथार्थः ॥ ८० ॥ तस्यैव च मातृग्रामस्य समरागाभावं, नहि प्रायेण समा प्रीतिर्भवतीति प्रतीतमेतत् सति तस्मिन् समरागे तथा 'विचिन्तयेत्' भावयेत्, किमित्याह – सन्ध्याभ्रकाणामिव 'सदा' सर्वकालं 'निसचिलरागतां चैव' प्रकृत्याऽस्थिररागतामिति गाथार्थः ॥ ८१ ॥ असदारम्भाणां तथा-प्राणवधादीनां सर्वेषां लोकगर्ह णीयानां जघन्यानामित्यर्थः, 'परलोकवैरिणाम्' अन्यजन्मशत्रूणां कारणतां चैव यलेन मातृग्रामस्य चिन्तयेदिति गाथार्थः ॥ ८२ ॥ तस्यैव च मातृग्रामस्य अनिलानलभुजङ्गेभ्योऽपि पार्श्वतः सम्यक् प्रकृतिदुर्ग्राह्यस्य च मनसो दुर्ग्रा - भावनाहे तुः भावना च ८७५-८९ ॥ १३५ ॥ Page #291 -------------------------------------------------------------------------- ________________ Jain Education Intern ह्यतां चैव चिन्तयेदिति गाथार्थः ॥ ८३ ॥ तथा - जात्यादिगुणविभूषितवरधवनिरपेक्षतां च भावयेत्, धवो भर्त्ता, तस्यैव चातिनिकृतिप्रधानतां चैव पापस्य, निष्कृतिः - मायेति गाथार्थः ॥ ८४ ॥ एतदेवाह - चिन्तयति कार्यमन्यत् चेतसा, अन्यत्संस्थापयते क्रियया, भाषतेऽन्यद्वाचा, 'प्रारभते' करोत्यन्यत्, मुहुः प्रारब्धत्यागेन, सर्वथा मातृग्रामी 'निकृतिसारः ' मायाप्रधान इति गाथार्थः ॥ ८५ ॥ तथा-तस्यैव च मातृग्रामस्य 'भूयः पुनः २ प्रकृत्या नीचगामित्वमनुत्तमत्वात्, सदासौख्य मोक्षप्रापकसद्ध्यानरिपुत्वं ध्यायेत्, तथेदं वक्ष्यमाणमिति गाथार्थः ॥ ८६ ॥ तस्यैवात्युग्रपरमसन्तापजनक र कानलैकहेतुत्वं भावयेत्, 'ततश्च' मातृग्रामाद्विरक्तानामिहैव प्रशमादिलाभगुणान् भावयेदिति गाथार्थः ॥ ८७ ॥ 'परलोके च' आगामिजन्मादिरूपे 'सदा' सर्वकालं 'तद्विरागवीजादेव' मातृग्रामविरागकारणादेव भावयेत् किमित्याह - शारीरमानसानेकदुःखमोक्षं, सकलदुःखक्षयरूपमित्यर्थः किमित्याह - 'सुमोक्षं ( सौख्यं ) च' अभावरूपादिव्युदासेन निरुपमसुखरूपमिति गाथार्थः ॥ ८८ ॥ भावनागुणमाह- भावयत 'इदम्' अनन्तरोदितं तत्त्वं 'गाढं संवेगशुद्धयोगस्य' अत्यन्तं संवेगेन शुद्धव्यापारस्य, किमित्याह - क्षीयते क्लिष्टकर्म, अशुभमित्यर्थः, चरणविशुद्धिस्ततःक्लिष्टकर्मक्षयानन्तरं 'नियमात्' नियमेनेति गाथार्थः ॥ ८९ ॥ इहैव व्यापकं विधिमाह - जो जेणं बाहिज्जइ दोसेणं चेयणाइविसरणं । सो खलु तस्स विवक्खं तद्विसयं चैव भाविजा ॥८९०॥ अत्थम्मि रागभावे तस्सेव उवज्जणाइसंकेसं । भाविज्ज धम्महेउं अभावमो तह य तस्सेव ॥ ८९९ ॥ Page #292 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १३६॥ Jain Education Inter दोसम्म असइ मित्तिं माइताई अ सबजीवाणं । मोहम्मि जहाथूरं वत्थुसहावं सुपणिहाणं ॥ ८९२ ॥ taar 'दोषेण' रागादिना किंभूतेन ? - 'चेतनादिविषयेण' ख्याद्यालम्बनेन, स खलु-भावकः तस्य-रागादेर्विपक्षं तद्विपक्षीयं 'तद्विषयं' चेतनादिविषयमेव 'भावयेत्' चिन्तयेदिति गाथार्थः ॥ ९० ॥ एतदेव लेशतो दर्शयति'अर्थ' इत्यर्थविषये 'रागभावे' रागोत्पादे 'तस्यैव तु' अर्थस्य 'अर्जनादिसङ्केशम्' अर्जनरक्षणक्षयेषु चित्तदौष्ठ्यं ?, धर्म्मार्थः तद्ग्रह इत्याशङ्कयाह - भावयेत् शास्त्रानुसारेण 'धर्महेतुं' धर्मनिबन्धनं 'अभावमो'त्ति अभावमेव तथा च तस्यैव - अर्थस्य, तथा चोक्तमन्यैरपि - “धम्र्म्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ १ ॥” इति गाथार्थः ॥ ९१ ॥ द्वेषे च सति चेतनविषये मैत्रीं भावयेत्, तथा मातृत्वादि च सर्वजी - वानाम् 'उषितश्च गर्भवसतावनेकशस्त्वमिह सर्वसत्त्वाना' मित्यादिना प्रकारेण एतच्चाजीवद्वेषोपलक्षणं, तत्रापि | लोष्ठादौ स्खलनादिभावे कर्म्मविपाकं भावयेत्, तथा मोहे च सति 'यथास्थूरं' प्रतीत्यनुसारेण 'वस्तुस्वभाव' 'चेतनाचेतनधर्मी 'सुप्रणिधानं' चित्तदार्त्स्न्येन भावयेदिति गाथार्थः ॥ ९२ ॥ उक्ताधिकाराभिधाने प्रयोजनमाह एत्थ उ वयाहिगारा पायं तेसि पडिवक्खमो विसया । थाणं च इत्थिआओ तेसिंति विसेस उवएसो ॥ ८९३ ॥ अत्र तु प्रकृते व्रताधिकारात् कारणात् प्रायस्तेषां व्रतानां 'प्रतिपक्षः' प्रत्यनीका 'विषया एव' शब्दादयः, स्थानं च बाधकदोपनिकारः ८९०-२ ॥ १३६ ॥ Page #293 -------------------------------------------------------------------------- ________________ प्रधानं स्त्रियस्तेषां-विषयाणामित्यनेन हेतुना 'विशेषतो' विशेषेण उपदेशः स्त्रीविषय इति गाथार्थः ॥ ९३ ॥ प्रतिपक्षमा वनागुणमाह जह चेव असुहपरिणामओ य दढ बंधओ हवइ जीवो। तह चेव विवक्खमी खवओ कम्माण विन्नेओ ॥ ८९४ ॥ दारं यथैव तावदशुभपरिणामतः सकाशात् तत्स्वाभाव्येन 'दृढम्' अत्यर्थ बन्धको भवति जीवः, कर्मणामिति योगः, 'तथैव' तेनैव प्रकारेण 'विपक्षे शुभपरिणामे सति क्षपकः कर्मणां विज्ञेयः, तत्स्वाभाव्यादेवेति गाथार्थः॥ ९४ ॥ व्याख्यातं भावनाद्वारम् , अधुना विहारद्वारव्याचिख्यासयाऽऽहअप्पडिबद्धो असया गुरूवएसेण सवभावसु । मासाइविहारेणं विहरिज जहोचिअं नियमा ॥ ८९५॥ मोत्तूण मासकप्पं अन्नो सुत्तम्मि नत्थि उ विहारो। ता कहमाइग्गहणं? कज्जे ऊणाइभावाओ॥८९६॥ एअंपि गुरुविहाराओं विहारो सिद्ध एव एअस्स।भेएण कीस भणिओ ? मोहजयट्ठा धुवो जेणं ॥८९७॥18 इयरेसि कारणेणं नीआवासोऽवि दवओ हुज्जा।भावेण उ गीआणं न कयाइ तओ विहिपराणं॥८९८॥ गोअरमाईआणं एत्थं परिअत्तणं तु मासाओ। जहसंभवं निओगो संथारम्मी विही भणिओ॥८९९॥ Jain Education inte For Private & Personal use only Page #294 -------------------------------------------------------------------------- ________________ - ---- - श्रीपञ्चव. एअस्सवि पडिसेहो निअमेणं दवओवि मोहुदए। जइणो विहारखावणफलमित्थ विहारगहणं तु॥९००॥ विशेषोपउपस्थाप आईओच्चिअ पडिबंधवजणत्थं च हंदि सेहाणं । विहिफासणस्थमहवा सेहविसेसाइविसयं तु॥९०१॥दारं देशे हेतुः नावस्तु ३ विहारश्च ___ अप्रतिबद्धश्च सदा-अभिष्वङ्गरहित इत्यर्थः, गुरूपदेशेन हेतुभूतेन, केत्याह-'सर्वभावेषु' चेतनाचेतनेष्वप्रतिबद्धः, ॥१३७॥ ८९३-१ किमित्याह-मासादिविहारेण समयप्रसिद्धेन विहरेत् , 'यथोचितं' संहननाद्यौचित्येन 'नियमात्' नियोगेन विहरेदिति गाथार्थः ॥९५॥ पराभिप्रायमाशय परिहरति-मुक्त्वा 'मासकल्प' मासविहारं अन्यः 'सूत्रे' सिद्धान्ते नास्त्त्येव |विहारः, तथाऽश्रवणात्, तत् 'कथं' कस्मादादिग्रहणमनन्तरगाथायाम्, एतदाशझ्याह-कार्ये तथाविधे सति 'न्यूनादिभावात्' न्यूनाधिकभावात् कारणात् तदादिग्रहणमिति गाथार्थः॥९६ ॥ नन्वेवमपि गुरुविहारात् सकाशाद्विहारः | सिद्ध एव 'एतस्य' उपस्थापितसाधोः भेदेन किमिति भणितो विहार इत्याशङ्ख्याह-'मोहजयार्थ' चारित्रविघ्नजयाय ध्रुवो येन कारणेन तस्य विहार इति गाथार्थः॥ ९७ ॥ एतद्भावनायैवाह-'इतरेषां' गुर्वादीनां 'कारणेन' संयमवृद्धिहेतुना 'नित्यवासोऽपि' एकत्र बहुकाललक्षणो द्रव्यतो भवेत्-अपरमार्थावस्थानरूपेण, 'भावतस्तु' परमार्थेनैव 'गीतानां' गीतार्थभिक्षूणां न कदाचिदसौ-नित्यवासो भवति, किंभूतानां ?-'विधिपराणां' यतनाप्रधानानामिति गाथार्थः ॥ ९८॥ ॥१३७॥ अत्रैव त्रिधिमाह-गोचरादीना'मिति गोचरबहिर्भूम्यादीनाम् 'अत्र' विहाराधिकारे परावर्त्तनं तु केषांचित्कदाचिदौहै चित्येन 'मासादौ' ऋतुबद्धे मासे वर्षासु च चतुर्षु यथासम्भवं, सत्सु गोचरादिष्वित्यर्थः, 'नियोगो नियम एव 'संस्तारक' CASSAG S Jan Education Inter HMw.jainelibrary.orse Page #295 -------------------------------------------------------------------------- ________________ Jain Education इति संस्तारकपरावर्त्तने विधिर्भणितः इह तीर्थकरादिभिरिति गाथार्थः ॥ ९९ ॥ प्रकृतोपयोगमाह - एतस्यापि - विधेः प्रतिषेधात्-प्रतिषेधेन 'नियमेन' अवश्यन्तया द्रव्यतोऽपि कायविहारेणापि मोहोदये सति 'यतेः' भिक्षोः 'विहारख्यापनफलं' विहारख्यापनार्थम् ' अत्र' अधिकारे विहारग्रहणं कृतमाचार्येणेति गाथार्थः ॥ ९०० ॥ प्रयोजनान्तरमाह-आदित एवारभ्य प्रतिबन्धवर्जनार्थं स्वक्षेत्रादौ हन्दि शिक्षकाणां विहारग्रहणं, विधिस्पर्शनार्थ, अथवा प्रयोजनान्तरमेतत्, शिष्यकविशेषादिविषयमेव विशेषः - अपरिणामकादिर्विहरणशीलो वेति गाथार्थः ॥ १ ॥ उक्तं विहारद्वारम्, यतिकथाद्वारमाह सज्झायाईसंतो तित्थयरकुलाणुरूवधम्माणं । कुज्जा कहं जईणं संवेगविवडणं विहिणा ॥ ९०२ ॥ जिणधम्म सुट्टिआणं सुणिज्ज चरिआई पुवसाहूणं । साहिजइ अन्नेसिं जहारिहं भावसाराई ॥ ९०३ ॥ भयवं दसन्नभद्दो सुदंसणो थूलभद्द वइरो अ । सफलीकयगिहचाया साहू एवंविहा होंति ॥ ९०४ ॥ अणुमोएमो तेसिं भगवंताण चरिअं निरइआरं । संवेगबहुलयाए एव विसोहिज्ज अप्पाणं ॥ ९०५ ॥ इअ अप्पणो थिरत्तं तकुलवत्ती अहंति बहुमाणा । तद्धम्मसमायरणं एवंपि इमं कुसलमेव ॥ ९०६ ॥ | अण्णेसिंपिअ एवं थिरत्तमाईणि होंति निअमेणं । इह सो संताणो खलु विकहामहणो मुणेअवो ॥ ९०७ ॥ स्वाध्यायादिश्रान्तः सन् तीर्थकर कुलानुरूपधर्माणां महात्मनां किमित्याह - कुर्यात् कथां यतीनां संवेगविवर्द्धनीं Page #296 -------------------------------------------------------------------------- ________________ 16 श्रीपञ्चव. विधिना' आसनाचलनादिनेति गाथार्थः ॥ २॥ एतदेवाह-जिनधर्मसुस्थितानां सम्बन्धीनि शृणुयाच्चरितामि-चेष्टि-IP उपस्थाप- तानि पूर्वसाधूनां महात्मनां, साधयेच्चान्येभ्यः, कथयेदित्यर्थः, यथार्ह भावसाराणि, विनयपरिणत्यनुरूपाणीति गाथार्थः। ऐदम्पर्य च नावस्तु ३८॥३॥ यथा-भगवान् ! दशार्णभद्रो राजर्षिः सुदर्शनः स्थूलभद्रो वज्रश्च सफलीकृतगृहत्यागाः महापुरुषाः साधव | ९०२-९ एवंविधा भवन्तीति गाथार्थः । कथानकानि क्षुण्णत्वान्न लिखितानि ॥४॥ तथैतत्कर्त्तव्यम् , अनुमोदामहे 'तेषां' दशार्ण॥१३८॥ भद्रादीनां भगवतां चरितं निरतिचारं, यथोक्ताचारमित्यर्थः, संवेगबहुलतया 'एवम्' उक्तेन प्रकारेण सर्वत्र विशोधयेदात्मानं कर्ममलादिति गाथार्थः॥५॥ अत्रैव गुणमाह-एवं क्रियमाणे आत्मनः स्थिरत्वं भवति, तथा 'तत्कुलवर्ती' दशार्णभद्रादिकुलवती अहमित्यस्माद्बहुमानात् तद्धर्मसमाचरणं-दशार्णभद्रादिधर्मसेवनं भवति, एवमप्येतत् परोपाधिद्वारेण विशिष्टानुष्ठानं कुशलमेवावस्थान्तर इति गाथार्थः॥ ६॥ अन्येषामपि चैवम्-उक्तेन प्रकारेण स्थिरत्वादीनि भवन्ति, नियमेन श्रवणात् सकाशाद् , एवं शुभसन्तान एव, एवं तेभ्योऽपि तदन्येषां स्थिरत्वादिभावाद्, अयं च जन्मान्तरेऽपि 'विकथामथनो विकथाविनाशनो मुणितव्यः, तदन्येषां तद्विनाशनेनेति गाथार्थः॥७॥ अधिकृतद्वारगाथायां सर्वद्वा राणामेवैदम्पर्यमाह६ विस्सोअसिगारहिओ एव पयत्तेण चरणपरिणाम । रक्खिज दुल्लहं खलु लद्धमलद्धं व पाविजा ॥९०८॥3॥१३८॥ यो उवठावणएच्चिअनिअमा चरणंति दवओ जेणासाऽभवाणवि भणिआ छउमत्थगुरूण सफला य ९०९] Jan Education in l Page #297 -------------------------------------------------------------------------- ________________ अ. २४ Jain Education Inter पायं च तेण विहिणा होइ इमंति निअमोकओ सुत्ते । इहरा सामाइअमित्तओऽवि सिद्धिं गया ऽणंता ॥ ९९०॥ पुविं असंतगंपि अ विहिणा गुरुगच्छमाइसेवाए । जायमणेगेसि इमं पच्छा गोविंदमाईणं ॥ ९९९ ॥ 'विश्रोतसिकारहितः' संयमानुसारिचेतो विघातवर्जितः सन् 'एवम्' उक्तेन प्रकारेण गुर्वासेवनादिना चरणपरिणाममचिन्त्यचिन्तामणिरूपं रक्षेत, दुर्लभं खलु लब्धं सन्तम्, अलब्धं वा प्राप्नुयादेवमेवेति गाथार्थः ॥ ८ ॥ एतदेव भावयन्नाह - नोपस्थापनायामेव कृतायां सत्यां नियमाच्चरणमिति, कुत इत्याह- द्रव्यतो येन कारणेन सा अभव्यानामपि भणिता उपस्थापना अङ्गारमर्दकादीनां, छद्मस्थगुरूणां विधिकारकाणां सफला चाज्ञाराधनादिति गाथार्थः ॥ ९ ॥ उपस्थापनाविधेः फलवत्तामाह - प्रायश्चित्तेन विधिनोपस्थापनागतेन भवत्येतत् छेदोपस्थाप्यं चारित्रमिति नियमः कृतः सूत्रे, दशवैकालिकादिपाठाद्यनन्तरमुपस्थापनायाः, 'इतरथा' अन्यथा सामायिकमात्रतोऽपि अवधेः प्राप्त्या सिद्धिं गताः अनन्ताः प्राणिन इति गाथार्थः ॥ १० ॥ अनियममेव दर्शयति- 'पूर्व' उपस्थापनाकाले असदपि चैतच्चरणं विधिना गुरुगच्छादिसेवया हेतुभूतया 'जातम्' अभिव्यक्तम् अनेकेषामिदं पश्चाद् 'गोपेन्द्रादीनां' गोपेन्द्रवाचककरोटकगणिप्रभृतीनामिति गाथार्थः ॥ ११ ॥ प्रक्रान्तसमर्थनायैवाह एअं च उत्तमं खलु निवाणपसाहणं जिणा विंति । जं नाणदंसणाणवि फलमेअं चेव निद्दिट्टं ॥ ९९२ ॥ एएण उ रहिआएं निच्छयओ नेअ ताई ताईपि । सफलस्स साहगत्ता पुवायरिआ तहा चाहु ॥९९३॥ Page #298 -------------------------------------------------------------------------- ________________ श्रीपचव उपस्थापनावस्तु ३ ॥ १३९ ॥ Jain Education Inter निच्छयनअस्स चरणायविधाए नाणदंसणवहोऽवि । ववहारस्स उ चरणे हयम्मि भयणा उ सेसाणं ९१४ ‘एतत्' चारित्रं ‘उत्तमं खलु' उत्तममेव 'निर्वाणप्रसाधनं ' मोक्षसाधनं जिना ब्रुवते, अत एतदुपाये यतः कार्यः इत्यैद|म्पर्यम्, उत्तमत्वे युक्तिमाह-'यद्' यस्मात् ज्ञानदर्शनयोरपि तत्त्वदृष्ट्या फलमेतदेव - चारित्रं निर्दिष्टं तत्साधकत्वादिति गाथार्थः ॥ १२ ॥ एतेन तु पुनः- चारित्रेण रहिते 'निश्चयतः' परमार्थेन नैव 'ते' ज्ञानदर्शने ते अपि, कुत इत्याह-स्व फलस्यासाधकत्वात्, चारित्राजननादित्यर्थः, पूर्वाचार्यास्तथा चाहुरधिकृतानुपात्येतदिति गाथार्थः ॥ १३ ॥ निश्चयनयस्य दर्शनं यदुत चरणात्मविघाते सति ज्ञानदर्शनवधोऽपि, स्वकार्यासाधनेन तत्त्वतस्तयोरसत्त्वात्, व्यवहारस्य तु दर्शनं - यदुत चरणे इते सति भजना 'शेषयोः' ज्ञानदर्शनयोः, स्यातां वा नवेति गाथार्थः ॥ १४ ॥ आहणणु दंसणस्स सुत्ते पाहन्नं जुत्तिओ जओ भणिअं । सिज्झति चरणरहिआ दंसणरहिआ न सिज्झति ९१५ एवं दंसणमेव उ निवाणपसाहगं इमं पत्तं । निअमेण जओ इमिणा इमस्स तब्भावभावित्तं ॥ ९९६॥ एअस्स हे भावो जह दीणारस्स भूइभावम्मि । इअरेअरभावाओ न केवलाणंतरत्तेणं ॥ ९९७ ॥ इअ दंसणऽप्पमाया सुद्धीओ सावगाइसंपत्ती । नउ दंसणमित्ताओ मोक्खोत्ति जओ सुए भणियं ॥ ९९८ ॥ | सम्मत्तंमि उ लद्धे पलिअपुहुत्तेण सावओ होजा । चरणोवसमखयाणं सागर संखंतरा होंति ॥९९९॥ चारित्रं, केवलदर्श नपक्षनि रासः ॥ १३९ ॥ Page #299 -------------------------------------------------------------------------- ________________ एवं अप्परिवडिए सम्मत्ते देवमणुअजम्मेसुं । अन्नयरसेढिवजं एगभवेणं व सवाई ॥ ९२० ॥ नेवं चरणाभावे मोक्खत्ति पडुच्च भावचरणं तु । दवचरणम्मि भयणा सोमाईणं अभावाओ ॥९२१॥ तेसिंपि भावचरणं तहाविहं दवचरणपुवं तु । अन्नभवाविक्खाए विन्नेअं उत्तमत्तेणं ॥ ९२२ ॥ | तह चरमसरीरत्तं अणेगभवकुसलजोगओनिअमा। पाविजइ जंमोहो अणाइमंतोत्ति दुविजओ ॥९२३॥४ 8 ननु दर्शनस्य 'सूत्रे' आगमे प्राधान्यं युक्तितो गम्यते, यतो भणितमत्र, किमित्याह-'सिध्यन्ति' निर्वान्ति चरणर-151 हिताः प्राणिनो दर्शनबलात् , दर्शनरहिता न सिद्ध्यन्ति, मिथ्यादृष्टीनां सिद्ध्यभावादिति गाथार्थः ॥ १५॥ एतदेव समर्थयन्नाह-एवं सूत्रे श्रुते दर्शनमेव तु न्यायात् निर्वाणप्रसाधकमिति एतत् प्राप्तं बलात्, कथमित्याहनियमेन, यतोऽनेन-दर्शनेनास्य निर्वाणस्य तद्भावभावित्वं, न चरणेनेति गाथार्थः ॥ १६ ॥ अत्रोत्तरमाह-एतस्य' दर्शनस्य हेतुभावः सिद्धिं प्रति यथा 'दीनारस्य' रूपकविशेषस्य 'भूतिभावे' विशिष्टसम्पदुत्पत्तौ इतरेतरभावात् ततो व्यादिभवनेन, न केवलादेव दीनारादनन्तरभावेन, तथापि लोके क्वचित् व्यपदेशो दीनारात् सम्पदिति गाथार्थः ॥ १७ ॥ दार्शन्तिकयोजनामाह-'इय' एवं दर्शनाप्रमादात् सकाशात् 'शुद्धेः' चारित्रमोहमलविगमेन श्रावकत्वादिसम्प्राप्तिभर्वति भावतः श्रेण्यवसाना, न तु दर्शनमात्रात् केवलादेव मोक्ष इति, 'यतो' यस्मात् Jan Education in Page #300 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ केवलदश नपक्षनि रास सूत्रे भणितं भावमङ्गीकृत्य क्रमभवनममीषामिति गाथार्थः॥ १८॥ एतदेवाह-सम्यक्त्वे लब्धे ग्रन्थिभेदेन भावरूपे पल्योपमपृथक्त्वेन, तथाविधेन कर्मस्थितेरपगमेन, श्रावको भवति, भावतो देशविरत इत्यर्थः, 'चारित्रोपशमक्षयाणां' सर्वचारित्रोपशमश्रेणिक्षपकश्रेणीनां सागरोपमाणि सङ्ख्येयान्यन्तरं भवति, प्राक्तनरकर्मस्थितेः सङ्ख्येयेषु सागरोपमेषु क्षीणेषु भावत उत्तरोत्तरलाभो भवतीति गाथार्थः ॥ १९॥ एवमप्रतिपतिते सम्यक्त्वे सति देवमनुजजन्मसु संसरतो भवति अन्यतरश्रेणिवर्जम् , एकजन्मनि तदुभयाभावाद्, एकभवेन वा कर्मविगमापेक्षया, तथैव 'सर्वाणि' सम्यक्त्वादीनीति गाथार्थः ॥२०॥ प्रकृतयोजनामाह-नैवम्-उक्तेन प्रकारेण चरणाभावे सति मोक्ष इति, प्रतीत्य भावचरणमेव यथोदितं, 'द्रव्यचरणे' पुनः प्रव्रज्याप्रतिपत्त्यादिलक्षणे 'भजना' कदाचिद् भवति कदाचिन्न, कथमित्याह-सोमादीनामन्तकृत्केवलिनामभावात् , सोमेश्वरकथानकं प्रकटमिति गाथार्थः ॥ २१॥ तेषामपि च तत्तत्पूर्वकमेवेत्येतदाह 'तेषामपि' सोमादीनां भावचरणं 'तथाविधं' झटित्येवान्तकृत्केवलित्वफलदं 'द्रव्यचरणपूर्व तु' उपस्थापनादिद्रव्यचारिपूर्वमेव 'अन्यभवापेक्षया' जन्मान्तराङ्गीकरणेन विज्ञेयम् , उत्तमत्वेन हेतुना, उत्तममिदं न यथाकथञ्चित्प्राप्यते इति गाथार्थः॥ २२ ॥ एतदेव स्पष्टयन्नाह-तथाऽन्तकृत्केवलिफलदं चरमशरीरत्वमनेकभवकुशलयोगतः-अनेकजन्मधर्माभ्यासेन 'नियमात् ' नियमेन प्राप्यते, किमित्येवमित्याह-'यद्' यस्मात् 'मोहः' असत्प्रवृत्तिहेतुः अनादिमानितिकृत्वाऽभ्यासतः सात्मीभूतत्वाद् दुर्विजयः, नाल्पैरेव भवैर्जेतुं शक्यत इति गाथार्थः ॥ २३ ॥ अत्राह 4% AGAVब- ॥१४॥ ॥१४॥ कर Jain Education Interna Page #301 -------------------------------------------------------------------------- ________________ COMCOM+ मरुदेविसामिणीए ण एवमेअंति सुवए जेणं । सा खु किल वंदणिजा अञ्चंतं थावरा सिद्धा॥९२४॥5 18|सच्चमिणं अच्छेरगभूअं पुण भासिअं इमं सुत्ते । अन्नेऽवि एवमाई भणिया इह पुत्वसूरीहिं ॥ ९२५॥ KI 'मरुदेवीस्वामिन्याः' प्रथमतीर्थकरमातुः नैवमेतत् यदुतैवं , तथा चरमशरीरत्वमित्येवं, श्रूयते येन कारणेनागमे, है सा किल वन्दनीया, किलशब्दः परोक्षाप्तवादसंसूचकः, अत्यन्तं स्थावरा सिद्धा, कदाचिदपि त्रसत्वाप्राप्तेस्तस्या इति गाथार्थः । ॥ २४ ॥ अत्रोत्तरमाह-सत्यमिदम्-एवमेतत् आश्चर्यभूतं पुनः, नौघविषयमेव, भाषितमिदं सूत्रे मरुदेवीचरितं, तथा च अन्येऽप्येवमादयो भावाः आश्चर्यरूपा एव भणिता 'इह' प्रवचने 'पूर्वसूरिभिः' पूर्वाचारिति गाथार्थः ॥२५॥ तानेवाह-18 ६ उवसग्ग गम्भहरणं इत्थीतित्थं अभाविआ परिसा। कण्हस्स अवरकंका अवयरणं चंदसूराणं ॥९२६॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अअट्ठसय सिद्धा। अस्संजयाण पूआदसवि अणंतेण कालेणं ॥ ९२७ ॥ है नणु नेअमिहं पढिअंसचं उवलक्खणं तु एआई। अच्छेरगभूअंपिअ भणिों नेअंपि अणवरयं ॥९२८॥ है तहभवत्ताऽभावा पढममणुबट्टणादकालाओ । इत्तरगुणजोगा खलु न सवसाहारणं एवं ॥ ९२९ ॥ इअ चरणमेव परमं निवाणपसाहणंति सिद्धमिणं । तब्भावेऽहिगयं खलु सेसंपि कयं पसंगेणं ॥९३०॥ + + Jan Education Inter मा Page #302 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १४१ ॥ Jain Education In एवं वसु ठवणा समणाणं वन्निआ समासेणं । अणुओगगणाणुन्नं अओ परं संपवक्खामि ॥ ९३१ ॥ उपसर्गा भगवतोऽपश्चिमतीर्थकरस्य, गर्भहरणं सङ्क्रामणमस्यैव, 'स्त्रीतीर्थं च ' मल्लिस्वामितीर्थे च अभव्या पर्षत् भगवत एव, कृष्णस्यापरकङ्कागमनम्, अवतरणं चंद्रसूर्ययोः सह विमानाभ्यां भगवत एव समवसरण इति गाथार्थः ॥ २६ ॥ हरिवंशकुलोत्पत्तिः मिथुनापहारेण, चमरोत्पातश्च सौधर्म्मगमनं, अष्टशतसिद्धिरेकसमयेन, असंयतानां पूजा, धिग्वर्णादीनां, दशाप्येते भावा अनन्तेन कालेन भवन्तीति गाथार्थः ॥ २७ ॥ ननु नेदं - मरुदेवीचरितमिह पठितम् अश्रवणाद् एतदाशयाह- 'सत्यम्' एवमेतद्, उपलक्षणं त्वेतान्याश्चर्याणि अतोऽन्यभावेऽप्यविरोधः, तथा च आश्चर्यभूतमिति च भणितं मया पूर्व, किमुक्तं भवति ? - नैतदप्यनवरतम्, अनन्तादेव कालादेतद्भवति, यदुतासंसारं वनस्पतिभ्य उद्धृत्य सिद्ध्यतीति गाथार्थः ॥ २८ ॥ किं न सर्वेषामेतदित्याह - तथा मरुदेविकल्पितभव्यत्वाभावात् सर्वेषां तथा प्रथममनुद्वर्त्तनात् तद्वदेव 'अकालाच्च' तथाविधकालाभावाच्च तथेत्वरगुणयोगाद्धेतोः अन्येषां न साधारणमेतत् - मरुदेव्युदाहरणमिति गाथार्थः ॥ २९ ॥ प्रकृतयोजनामाह - 'इय' एवं चरणमेव ' परमं' प्रधानं निर्वाणप्रसाधनम् 'इति' एवं सिद्धमेतदिति, 'तद्भावे' चरणप्राधान्यभावेऽधिकृतं खलु शेषमप्येतदर्थमेव, गुरुगच्छाद्यासेवनाद्यपि सिद्धं, 'कृतं प्रसङ्गेन पर्याप्तमानुषङ्गिकेणेति गाथार्थः ॥ ३० ॥ एतदुपसंहारेण द्वारान्तरसम्बन्धाभिधित्सयाऽऽह तइअं दारं सम्मत्तं मरुदेवीमु केराश्चयता ॥ १४१ ॥ Page #303 -------------------------------------------------------------------------- ________________ Jain Education Inter 'एवम्' उक्तेन प्रकारेण व्रतेषु स्थापना 'श्रमणानां' साधूनां वर्णिता 'समासेन' सङ्क्षेपेण, अनुयोगगणानुज्ञां प्रागुद्दिष्टामतः परं किमित्याह - 'सम्प्रवक्ष्यामि' सूत्रानुसारतो ब्रवीमीति गाथार्थः ॥ ३१ ॥ किमित्ययं प्रस्ताव इत्याहजम्हा वयसंपन्ना कालोचिअगहिअसयलसुत्तत्था । अणुओगाणुन्नाए जोगा भणिआ जिणिंदेहिं ॥ ९३२॥ | इहरा उ मुसावाओ पवयणखिंसा य होइ लोगम्मि । सेसाणवि गुणहाणी तित्थुच्छेओ अ भावेणं ॥ ९३३ ॥ यस्माद्वतसम्पन्नाः साधवः कालोचितगृहीतसकलसूत्रार्थाः, तदात्वानुयोगवन्त इत्यर्थः, 'अनुयोगाज्ञायाः' आचार्यस्थापनारूपायाः योग्या भणिता जिनेन्द्रः, नान्य इति गाथार्थः ॥ ३२ ॥ कस्मादित्याह-दारगाहा, 'इतरथा' अनीदृशानुयोगानुज्ञायां मृषावादो गुरोस्तमनुजानतः, प्रवचनखिसा च भवति लोके, तथाभूतप्ररूपकात्, शेषाणामपि च गुणहानिः सन्नायः काभावात्, तीर्थोच्छेदश्च भावेन ततः सम्यग्ज्ञानाद्यप्रवृत्तेरिति द्वारगाथार्थः ॥ ३३ ॥ व्यासार्थं त्वाहअणुओगो वक्खाणं जिणवरवयणस्स तस्सऽणुण्णाओ । कायवमिणं भवया विहिणा सइ अप्पमत्तेनं ९३४ कालोचिअतयभावे वयणं निविसयमेवमेअंति । दुग्गयसुअंमि जहिमं दिजाहि इमाई रयणाई ॥ ९३५ ॥ किंपिअ अहिअंपि इमं णालंबणमो गुणेहिं गरुआणं । एत्थं कुसाइतुलं अइप्पसंगा मुसावाओ ॥ ९३६ ॥ अणुओगी लोगाणं किल संसयणासओ दर्द होइ । तं अलिअंति तो ते पायं कुसलाभिगमहेउं ॥ ९३७॥ Page #304 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १४२ ॥ Jain Education Interr सो थेवओ वराओ गंभीरपयत्थभणिइमग्गंमि । एगंतेणाकुसलो किं तेसि कहेइ सुहुमपयं ? ॥ ९३८ ॥ | जंकिंचिभासगं तं दट्टण बुहाण होअवण्णत्ति । पवयणधरो उ तम्मी इअ पवयणाखिंसमो आ ॥ ९३९॥ अनुयोगो व्याख्यानमुच्यते ' जिनवरवचनस्य' आगमस्य, तस्यानुज्ञा पुनरियं, यदुत कर्त्तव्यमिदं व्याख्यानं भवता विधिना, न यथा कथञ्चित्, सदाऽप्रमत्तेन सर्वत्र समवसरणादाविति गाथार्थः ॥ ३४ ॥ कालोचिततदभावे - अनुयोगाभावेवचनं निर्विषयमेवैतदिति - तदनुज्ञावचनं, दृष्टान्तमाह- 'दुर्गतसुते' दरिद्रपुत्रे यथेदं वचनं, यदुत दद्यास्त्वमेतानि रत्नानि, रत्नाभावान्निर्विषयं तथेदमप्यनुयोगाभावादिति गाथार्थः ॥ ३५ ॥ असत्प्रवृत्तिनिमित्तापोहायाह - किमपि यावत्तावद - धीतमित्येतदालम्बनं न तत्त्वत्तो भवति गुणैर्गुरुणामत्र- व्यतिकरे, कुशादितुल्यम्, अनालम्बनमित्यर्थः, कस्माद् ? - अतिप्रसङ्गात्, स्वल्पस्य श्रावकादिभिरप्यधीतत्वात्, अतो मृषावादो गुरोस्तदनुजानत इति गाथार्थः ॥ ३६ ॥ ' अनुयोगी ' | आचार्यः लोकानां किल संशयनाशको 'दृढम्' अत्यर्थे भवति, तं ' अल्लियन्ति' उपयान्ति ततस्ते लोकाः प्रायः, किमर्थमित्याह- 'कुशलाधिगमहेतोः' धर्म्मपरिज्ञानायेति गाथार्थः ॥ ३७ ॥ ततः किमित्याह-स स्तोको वराकश्च अल्पश्रुत इत्यर्थः, 'गम्भीरपदार्थ भणितिमार्गे' बन्धमोक्षस्वतत्त्वलक्षणे एकान्तेनाकुशलः - अनभिज्ञः किं तेभ्यः कथयति - लोकेभ्यः सूक्ष्मपदं - वन्धादिगोचरमिति गाथार्थः ॥ ३८ ॥ ततश्च यत्किञ्चिद्भाषकं तम् असम्बद्धप्रलापिनमित्यर्थः, दृष्ट्वा 'बुधानां ' विदुषां कालोचितसूत्रार्थता ॥ १४२ ॥ Page #305 -------------------------------------------------------------------------- ________________ भवत्यवज्ञेति, कथं क्वेत्यत्राह-प्रवचनधरोऽयमितिकृत्वा 'तस्मिन् 'प्रवचने, 'इय' एवं प्रवचनखिसा इह ज्ञेया, अहो ७ असारमेतद् यदयमेतदभिज्ञः सन्नेवमाहेति गाथार्थः ॥ ३९ ॥ द्वारम् ॥ सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहिआहिअसंपत्तिं संसारुच्छेअणिं परमं ?॥९४०॥ है अप्पत्तणओ पायं हेआइविवेगविरहओ वावि। नहु अन्नओवि सोतं कुणइ अमिच्छाभिमाणाओ॥९४१॥ है तो तेऽवि तहाभूआ कालेणवि होंति नियमओ चेव।सेसाणवि गुणहाणी इअसंताणेण विन्नेआ ॥९४२॥ ___ 'शिष्याणा'मिति शिष्येषु करोति कथमसौ तथाविधः अज्ञः सन् 'हन्दी' त्युपप्रदर्शने ज्ञानादीनां गुणानां-ज्ञानादिगुणानामधिकाधिकसंप्राप्ति, वृद्धिमित्यर्थः, किम्भूतामित्याह-संसारोच्छेदिनी सम्प्राप्तिं 'परमां' प्रधानामिति गाथार्थः॥४०॥ तथा-'अल्पत्वात्' तुच्छत्वात् कारणात् 'प्रायो' बाहुल्येन, न हि तुच्छोऽसतीं गुणसम्पदमारोपयति, तथा हेयादिविवेकविरदहतो वाऽपि, हेयोपादेयपरिज्ञानाभावत इत्यर्थः, न ह्यन्यतोऽपि-बहुश्रुतादसौऽज्ञस्ता प्राप्तिं करोति तेषु, कुत इत्याह 'मिथ्याभिमानाद्' अहमप्याचार्य एव कथं मच्छिष्या अन्यसमीपे शृण्वन्तीत्येवंरूपादिति गाथार्थः ॥ ४१ ॥ ततस्तेऽपिशिष्याः तथाभूता-मूर्खा एव कालेन बहुनापि भवन्ति नियमत एव, विशिष्टसम्पर्काभावात् , शेषाणामपि-अगीतार्थशिष्यसत्त्वानां गुणहानिः 'इय' एवं 'सन्तानेन' प्रवाहेन विज्ञेयेति गाथार्थः ॥ ४२ ॥ द्वारम् ॥ Jain Education Intel Page #306 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १४३ ॥ Jain Education Inter नाणाईणमभावे होइ विसिट्ठाणऽणत्थगं सवं । सिरतुंडमुंडणाइवि विवज्जयाओ जहऽन्नेसिं ॥ ९४३ ॥ णय समइविगप्पेणं जहा तहा कयमिणं फलं देइ । अवि आगमाणुवाया रोगचिगिच्छाविहाणं व ॥ ९४४॥ | इय दवलिंगमित्तं पायमगीआओं जं अणत्थफलं । जायइ ता विष्णेओ तित्थुच्छेओ अ भावेणं ॥ ९४५ ॥ ज्ञानादीनामभावे सति भवति विशिष्टानां किमित्याह-अनर्थकं 'सर्व' निरवशेषं शिरस्तुण्डमुण्डनाद्यपि, आदिशब्दाद्भिक्षाटनादिपरिग्रहः, कथमनर्थकमित्याह विपर्ययात् कारणाद्, यथाऽन्येषां - चरकादीनामिति गाथार्थः ॥ ४३ ॥ न च स्वमतिविकल्पेन आगमशून्येन यथा तथा कृतमिदं शिरस्तुण्डमुण्डनादि फलं ददाति स्वर्गापवर्गलक्षणम्, अपिच 'आगमानुपाताद्' आगमानुसारेण कृतं ददाति, किमिवेत्याह- रोगचिकित्सा विधानवत्, तदेकप्रमाणत्वात् परलोकस्येति गाथार्थः ॥ ४४ ॥ | 'इय' एवं द्रव्यलिङ्गमात्रं भिक्षाटनादिफलं प्रायोऽगीतार्थाद् गुरोः सकाशाद् 'यद्' यस्मादनर्थफलं विपाके जायते ' तत् ' तस्माद्विज्ञेयः तीर्थोच्छेद एव 'भावेन' परमार्थेन, मोक्षलक्षणतीर्थफलाभावादिति गाथार्थः ॥ ४५ ॥ द्वारम् ॥ कालोचिअसुत्तत्थे तम्हा सुविणिच्छियस्स अणुओगो । नियमाऽणुजाणिअवो न सवणओ चैव जह भणिअं ॥ ९४६ ॥ जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ । koko अयोग्यानुज्ञायां शिष्यनाशस्तीर्थोच्छेदः ॥ १४३ ॥ Page #307 -------------------------------------------------------------------------- ________________ Jain Education Inter अविच्छिओ अ समए तह २ सिद्धंतपडिणीओ ॥ ९४७ ॥ |सवण्णूहिं पणीयं सो उत्तममइसएण गंभीरं । तुच्छकहणाए हिट्टा सेसाणवि कुणइ सिद्धतं ॥ ९४८ ॥ अविणिच्छिओ ण सम्मं उस्सग्गववायजाणओ होइ । अविसयपओगओ सिं सो सपरविणासओ निअमा ॥ ९४९ ॥ ता तस्सेव हिअट्ठा तस्सीसाणमणुमोअगाणं च । तह अप्पणो अधीरो जोगस्सऽणुजाणई एवं ॥ ९५० ॥ कालोचितसूत्रार्थेऽस्मिन् विषये तस्मात् 'सुविनिश्चितस्य' ज्ञाततत्त्वस्यानुयोगः - उत्तलक्षणः 'नियमाद्' एकान्तेन अनुज्ञातव्यो गुरुणा, न श्रवणत एव - श्रवणमात्रेणैव, कथमित्याह-यतो भणितं सम्मत्यां सिद्धसेनाचार्येणेति गाथार्थः ॥ ४६ ॥ यथा यथा बहुश्रुतः श्रवणमात्रेण सम्मतश्च तथाविधलोकस्य 'शिष्यगणसम्परिवृतश्च' किमित्याहबहुमूढपरिवारश्च अमूढानां तथाविधापरिग्रहणाद्, 'अविनिश्चितश्च' अज्ञाततत्त्वश्च 'समये' सिद्धान्ते तथा तथाऽसौ वस्तुस्थित्या 'सिद्धान्तप्रत्यनीकः' सिद्धान्तविनाशकः, तल्लाघवापादनादिति गाथार्थः ॥ ४७ ॥ एतदेव भावयति-सर्वज्ञैः प्रणीतं 'सः' अविनिश्चितः 'उत्तमं' प्रधानमतिशयेन 'गम्भीरं' भावार्थसारं 'तुच्छकथनया' अपरिणतदेशनयाऽ Page #308 -------------------------------------------------------------------------- ________________ निश्चितसूत्रायता अनुयोग विधिः श्रीपञ्चव ः शेषाणामपि सिद्धान्तानां करोति, तथाविधलोकं प्रति सिद्धान्तमिति गाथार्थः ॥ ४८ ॥ तथा अविनिश्चितः समये न अनुयोगा- ४ सम्यगुत्सर्गापवादज्ञो भवति सर्वत्रैव, ततश्चाविषयप्रयोगतोऽनयोः-उत्सर्गापवादयोस्तथाविधः स्वपरविनाशको नियमात्, नुज्ञा ४ कूटवैद्यवदिति गाथार्थः ॥४९॥ 'तत्' तस्मात्तस्यैव-अधिकृतानुयोगधारिणो हितार्थ परलोके तथा तच्छिष्याणां भाविनाम अनुमोदकानां च तथाविधाज्ञप्राणिनां तथाऽऽत्मनश्च हितार्थ आज्ञाराधनेन धीरो गुरुः योग्याय विनेयाय ॥१४४॥ अनुजानाति एवं' वक्ष्यमाणेन विधिनाऽनुयोगमिति गाथार्थः॥५०॥ | तिहिजोगम्मि पसत्थे गहिए काले निवेइए चेव । ओसरणमह णिसिज्जारयणं संघट्टणं वेव ॥९५१॥ तत्तोपवेइआए उवविसइ गुरू उणिअनिसिजाए। पुरओअठाइ सीसोसम्ममहाजायउवकरणो॥९५२॥| तिथियोगे प्रशस्ते सम्पूर्णशुभादौ गृहीते काले विधिना निवेदिते चैव गुरोः समवसरणम्, अथ निषद्यारचनम्, उचितभूमावक्षगुरुनिषद्याकरणमित्यर्थः, 'सवाट्टनं चैव' अनिक्षेप इति गाथार्थः ॥५१॥ ततः' तदनन्तरं रचकेन साधुना प्रवेदितायां' कथितायां वसत्यामुपविशति गुरुः-आचार्य एव, न शेषसाधवः, क्वेत्याह-निजनिषद्यायां, या तदर्थमेव रचितेति, पुरतश्च शिष्यः तिष्ठति प्रक्रान्तः सम्यग्-असम्भ्रान्तः 'यथाजातोपकरणों' रजोहरणमुखवस्त्रिकादिधर इति गाथार्थः ॥५२॥ पहिति तओ पोत्तिं तीए अससीसगं पुणो कायं । पारस बंदण संदिस सज्झायं पठुवामोत्ति ॥९५३॥ EXERCRASAGAR ॥१४॥ Jain Education inte Page #309 -------------------------------------------------------------------------- ________________ पाच. २५ Jain Education Inter पट्टवसु अणुण्णाए तत्तो दुअगावि पट्टवेइति । तत्तो गुरू निसीअइ इअरोऽवि णिवेअइ तयंति ॥ ९५४ ॥ aisa दोsवि विहिणा अणुओगं पट्टविंति उवउत्ता | वंदित सीसो अणुजाणावेइ अणुओगो ॥ ९५५ ॥ अभिमंतिऊण अक्खे वंदइ देवे तओ गुरू विहिणा । ठिअ एव नमोक्कारं कड्डइ नंदिं च संपुन्नं ॥ ९५६ ॥ इअरोऽवि ठिओ संतो सुणेइ पोत्तीइ ठइअमुहकमलो। संविग्गो उवउत्तो अच्चंतं सुद्धपरिणामो ॥९५७॥ | तो कड्डिऊण नंदिं भणइ गुरू अह इमस्स साहुस्स । अणुओगं अणुजाणे खमासमणाण हत्थेणं ॥९५८॥ | दवगुणपज्जवेहि अ एस अणुन्नाउ वंदिउं सीसो । संदिसह किं भणामो? इच्चाइ जहेव सामइए ॥ ९५९ ॥ | नवरं सम्मं धारय अन्नेसिं तह पवेअह भगाइ । इच्छामणुसट्टीए सीसेण कयाइ आयरिओ ॥ ९६० ॥ तिपक्खिणीक तो उवविसए गुरु कए अ उस्सग्गे । सणिसेज्जत्तिपयक्खिण वंदण सीसस्स वावारो ॥ ९६१ ॥ | उवविसइ गुरुसमीवे सो साहइ तस्स तिन्नि वाराओ । आयरियपरंपरएण आगए तत्थ मंतपए ॥ ९६२ ॥ Page #310 -------------------------------------------------------------------------- ________________ * * * श्रीपञ्चव. देइ तओ मुट्ठीओ अक्खाणं सुरभिगंधसहिआणं । अनुयोगाअनुयोगा नुज्ञाविधिः वडंतिआओ सोऽवि अ उवउत्तो गिण्हई विहिणा ॥ ९६३ ॥ नुज्ञा ४ उद्वेति निसिज्जाओ आयरिओ तत्थ उवविसइ सीसो।तो वंदई गुरू तं सहिओ सेसेहिँ साहूहि ॥९६४॥ ॥१४५॥ ६ भणइ अ कुण वक्खाणं तत्थ ठिओ चेव तो तओ कुणइ।णंदाइ जहासत्ती परिसं नाऊण वा जोग्गं ९६५/ आयरियनिसिज्जाए उवविसणं वंदणं च तह गुरुणो । तुल्लगुणखावणट्टा न तया दुटुं दुविण्हंपि ॥९६६ ॥ वंदति तओ साहू उठुइ अतओ पुणो णिसिजाओ। तत्थ निसीअई गुरू उववूहण पढममन्ने उ॥९६७॥ | प्रत्युपेक्षते तदनन्तरं मुखवस्त्रिका द्वावपि, तथा च मुखवस्त्रिया सशिरः पुनः कार्य प्रत्युपेक्षते इति, ततः शिष्यः द्वादशावर्त्तवन्दनपुरस्सरमाह-सन्दिशत यूयं स्वाध्याय 'प्रस्थापयामः' प्रकर्षेण वर्त्तयाम इति गाथार्थः॥५३ ॥ प्रस्थाटूपय इत्यनुज्ञाते सति गुरुणा ततो 'द्वावपि' गुरुशिष्यौ प्रस्थापयत इति, 'ततः' तदनन्तरं गुरुर्निषीदति स्वनिषद्यायां,18 'इतरोऽपि' शिष्यः निवेदयति तं स्वाध्यायमिति गाथार्थः॥५४॥ ततश्च'द्वावपि' गुरुशिष्यो विधिना प्रवचनों-1 ॥१४५॥ केन अनुयोगं प्रस्थापयतः उपयुक्तौ सन्तौ, वन्दित्वा 'ततः' तदनन्तरं शिष्यः, किमित्याह-अनुज्ञापयत्यनुयोगं गुरु-18 |णेति गाथाथेः॥ ५५ ॥ अभिमन्य चाचार्यमन्त्रेणाक्षान्-चन्दनकान् वन्दते 'देवान् ' चैत्यानि ततो गुरुविधिना प्रवच RASEX Jan Education Inter | Page #311 -------------------------------------------------------------------------- ________________ Jain Education Inter नोकेन, ततः किमित्याह - स्थित एवोर्ध्वस्थानेन 'नमस्कारं पञ्चमङ्गलकमाकर्षयति-३पठति, नन्दीं च सम्पूर्णग्रन्थपद्धतिमिति गाथार्थः ॥ ५६ ॥ ' इतरोऽपि ' शिष्यः स्थितः सन्नूर्ध्वस्थानेन शृणोति, मुखवस्त्रिकया विधिगृहीतया स्थगित मुखकमलः सन्निति, स एव विशेष्यते-' संविग्नो' मोक्षार्थी उपयुक्तस्तत्रैकाग्रतया, अनेन प्रकारेणात्यन्तं 'शुद्धपरिणामः शुद्धाशय इति गाथार्थः ॥ ५७ ॥ तत ' आकृष्य ' पठित्वा नन्दीं भणति ' गुरुः ' आचार्यः - अहमस्य साधोरुपस्थितस्यानुयोगम् — उक्तलक्षणमनुजानामि क्षमाश्रमणानां प्राक्तनऋषीणां हस्तेन, न स्वमनीषिकयेति गाथार्थः ॥ ५८ ॥ कथमित्याह - ' द्रव्यगुणपर्यायैः ' व्याख्याङ्गरूपैरेषोऽनुज्ञात इति, अत्रान्तरे वन्दित्वा शिष्यः सन्दिशत यूयं किं भणामीत्यादि वचनजातं यथैव सामायिके तथैव द्रष्टव्यमिति गाथार्थः ॥ ५९ यदत्र नानात्वं तदभिधातुमाह - नवरमत्र सम्यग् धारय, आचारासेवनेनेत्यर्थः, अन्येभ्यस्तथा प्रवेदय सम्यगेवेति भणति, कदे - त्याह- इच्छाम्यनुशास्तौ शिष्येण कृतायां सत्यामाचार्य इति गाथार्थः ॥ ६० ॥ त्रिप्रदक्षिणीकृते सति शिष्येण तत उपविशति गुरुः, अत्रान्तरेऽनुज्ञाकायोत्सर्गः, च कायोत्सर्गे तदनु सनिष्पद्ये गुरौ त्रिप्रदक्षिणं वन्दनं भावसारं शिष्यस्य व्यापारोऽयमिति गाथार्थः ॥ ६१ ॥ उपविशति गुरुसमीपे तन्निषद्यायामेव दक्षिणपार्श्वे शिष्यः, 'सः' गुरुः कथयति तस्य त्रीन् वारान् किमित्याह - आचार्यपारम्पर्येणागतानि पुस्तकादिष्वलिखितानि तत्र मन्त्रपदानि विधिना | सर्वार्थसाधकानीति गाथार्थः ॥ ६२ ॥ तथा — ददाति त्रीन् मुष्टीनाचार्योऽक्षाणां - चन्दनकानां सुरभिगन्धसहितानां वर्द्धमानान् प्रति मुष्टिं सोऽपि च शिष्यः उपयुक्तः सन् गृह्णाति विधिनेति गाथार्थः ॥ ६३ ॥ एवं व्याख्याङ्गरूपानक्षान् +++ Page #312 -------------------------------------------------------------------------- ________________ नव्याचार्यप्रशंसा नुज्ञा४ श्रीपञ्चव. दत्त्वा उत्तिष्ठति निषद्यायाः आचार्य अत्रान्तरे, तत्रोपविशति शिष्योऽनुयोगी, ततो वन्दते गुरुस्तं शिष्यसहितः, अनुयोगा- शेषसाधुभिः सन्निहितैरिति गाथार्थः ॥ ६४ ॥ भणति च कुरु व्याख्यानमिति तमभिनवाचार्य, तत्र स्थित एव ततो- सौ करोति तद्व्याख्यानमिति, नन्द्यादि यथाशक्त्येति, तद्विषयमित्यर्थः, पर्षदं वा ज्ञात्वा योग्यमन्यदपीति गाथार्थः B॥ ६५ ॥ आचार्यनिषद्यायामुपविशनमभिनवाचार्यस्य, वन्दनं च तथा गुरोः प्रथममेवाचार्यस्य, तुल्यगुणल्यापनार्थे ॥१४६॥ दालोकानां न तदा दुष्टं 'द्वयोरपि' शिष्याचार्ययोः, या(जी)तमेतदिति गाथार्थः॥६६॥ वन्दंते ततः साधवः व्याख्यान-1 समनन्तरं, उत्तिष्ठति च ततः पुनर्निषद्यायाः अभिनवाचार्यः, तत्र निषद्यायां निषीदति च गुरुमौलः, उपबृंहणमत्रान्तरे, प्रथममन्ये तु-व्याख्यानादाविति गाथार्थः॥ ६७ ॥ धण्णो सि तुमंणायं जिणवयणं जेण सवदुक्खहरं । ता सम्ममिअं भवया पउंजियवं सया कालं॥९६८॥ है इहरा उ रिणं परमं असम्मजोगो अजोगओ अवरो। ता तह इह जइअवं जह एत्तो केवलं होइ ॥९६९॥ परमो अ एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेण ॥ ९७०॥ धन्योऽसि त्वं सम्यग् ज्ञातं जिनवचनं येन भवता 'सर्वदःखहरं' मोक्षहेतुः, तत्सम्यगिदं भवता-प्रवचननीत्या प्रयोक्तव्यं 'सदा' सर्वकालमनवरतमिति गाथार्थः ॥ ६८॥ इतरथा ऋणं परममेतत् , सदाऽप्रयोगे सुखशीलतया, असम्यग्योगश्चायोगतोऽप्यपरः-पापीयान् द्रष्टव्यः, तत् तथेह यतितव्यमुपयोगतो यथाऽतः केवलं भवति-परमज्ञान ॥१४६॥ Jain Education ! Page #313 -------------------------------------------------------------------------- ________________ Jain Education मिति गाथार्थः ॥ ६९ ॥ परमश्चैषः- जिनवचनप्रयोगः हेतुः केवलज्ञानस्य, अवन्ध्य इत्यर्थः कुत इत्याह- अन्यप्राणिनां मोहापनयनात्, परार्थकरणात् तथा संवेगातिशयभावेन उभयोरपीति गाथार्थः ॥ ७० ॥ एवं उबवूहे अणुओगविसज्जणट्ट उस्सग्गो । कालस्स पडिकमणं पवेअणं संघविहिदाणं ॥ ९७१ ॥ एवं तमाचार्यमनुयोगविसर्जनार्थमुत्सर्गः क्रियते, कालस्य प्रतिक्रमणं तदन्वेव, प्रवेदनं निरुद्धस्य, सङ्घविधिदानं यथाशक्ति नियोगत इति गाथार्थः ॥ ७१ ॥ | पच्छा य सोऽणुओगी पवयणकज्जम्मि निच्चमुज्जुत्तो । जोगाणं वक्खाणं करिज सिद्धंतविहिणा उ ॥ ९७२ ॥ मज्झत्था बुद्धिजुआ धम्मत्थी ओघओ इमे जोगा । तह चैव पयत्थाई (य पत्ताई ) सुत्तविसेसं समासज्ज ॥ ९७३ ॥ 3 पञ्चाच्चासावनुयोगी - आचार्यः प्रवचनकार्ये नित्यमुद्युक्तः सन् योग्येभ्यो विनेयेभ्यो व्याख्यानं कुर्यादित्याज्ञा सिद्धान्तविधिनैवेति गाथार्थः ॥ ७२ ॥ योग्यानाह - ' मध्यस्थाः ' सर्वत्रारक्तद्विष्टा: ' बुद्धियुक्ताः प्राज्ञाः ' धम्र्म्मार्थिनः परलोक भीरवः ' ओघतः ' सामान्येनैते योग्याः सिद्धान्तश्रवणस्य तथैव प्राप्तादयो योग्याः, आदिशब्दात्परिणामका दिपरिग्रहः, ' सूत्रविशेषम्' अङ्गचूडादिरूपं समाश्रित्येति गाथार्थः ॥ ७३ ॥ मध्यस्थादिपदानां गुणानाह - मज्झत्थाऽसग्गाहं एत्तोच्चि कत्थई न कुवंति । सुद्धासया य पायं होंति तहाऽऽसन्नभव्वा य ॥ ९७४ ॥ Page #314 -------------------------------------------------------------------------- ________________ माध्य श्रीपञ्चव. बुद्धिजुआ गुणदोसे सुहुमे तह बायरे य सवत्थ । सम्मत्तकोडिसुद्धे तत्तट्टिइए पवजंति ॥ ९७५॥ | अनुयोगा- धम्मत्थी दिद्वत्थे हढोब पंकम्मि अपडिबंधाउ । उत्तारिजंति सुहं धन्ना अन्नाणसलिलाओ॥ ९७६ ॥RIGHTI स्थ्याद्या: नुज्ञा ४ __ मध्यस्थाः प्राणिनः असद्ग्राहं, तत्त्वावबोधशत्रुम् , अत एव-माध्यस्थ्यात् क्वचिद्वस्तुनि न कुर्वन्ति, अपि तु मार्गानुश्च गुणाः ॥१४७॥ द सारिमतय एव भवन्ति, तथा 'शुद्धाशयाश्च' मायादिदोषरहिताः प्रायो भवन्ति मध्यस्थाः, तथाऽऽसन्नभव्याश्च, अतस्तेषु सफलः परिश्रम इति गाथार्थः ॥ ७४॥ बुद्धियुक्ताः प्राज्ञा गुणदोषान् वस्तुगतान् सूक्ष्मांस्तथा बादरांश्च सर्वत्र-विध्यादौ सम्यक्त्वकोटिशुद्धान्-कषच्छेदतापशुद्धान् तत्त्वस्थित्या-अतिगम्भीरतया प्रपद्यन्ते साध्विति गाथार्थः ॥ ७५ ॥ धम्मार्थिनः प्राणिनः 'दृष्टार्थे ' ऐहिके हढ इव-वनस्पतिविशेषः पङ्के अप्रतिबन्धात् कारणाद् 'उत्तायन्ते' पृथक् क्रियन्ते सुखं 'धन्याः' पुण्यभाजः, कुतः?-अज्ञानसलिलात्-मोहादिति गाथार्थः ॥ ७६ ॥ पत्तो अकप्पिओ इह सो पुण आवस्सगाइसुत्तस्स । जा सूअगडं ताजं जेणाधीअंति तस्सेव ॥ ९७७॥ छेअसुआईएसुअससमयभावेऽवि भावजुत्तोजो। पिअधम्मऽवजभीरूसो पुण परिणामगोणेओ॥९७८॥8॥१४७॥ सो उस्सग्गाईणं विसयविभागं जहट्रिअंचेव। परिणामेइ हिअंता तस्स इमं होइ वक्खाणं ॥ ९७९ ॥3 अइपरिणामगऽपरिणामगाण पुण चित्तकम्मदोसेणं।अहियं चिअविण्णेयं दोसुदए ओसहसमाणां९८० AUSPUSASISANG Jain Education in Page #315 -------------------------------------------------------------------------- ________________ Jain Education Inte तेसि तओच्चिय जायइ जओ अणत्थी तओ ण तं मइमं । तेसिं चेव हियट्ठा करिज्ज पुज्जा तहा चाहु ॥ ९८९ ॥ आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्तं अप्पाहारं विणासेइ ॥ ९८२ ॥ न परंपरयावि तओ मिच्छाभिनिवेस भाविअमईओ | अन्नेसिंऽपि जायइ पुरिसत्थो सुद्धरूवो अ ॥ ९८३ ॥ अवि तओ चिr पायं तब्भावोऽणाइमंति जीवाणं । इअ मुणिऊण तत्थं जोगाण करिज्ज वक्खाणं ॥ ९८४ ॥ प्राप्तश्च कल्पिकोऽत्र भण्यते स पुनरावश्यकादिसूत्रस्य यावत्सूत्रकृतं द्वितीयमङ्गं तावद् यद् येनाधीतमिति पठितमित्यर्थः तस्यैव नान्यस्येति गाथार्थः ॥ ७७ ॥ ' छेदसूत्रादिषु च ' निशीथादिषु ' स्वसमयभावेऽपि ' स्वकालभावेऽपि' भावयुक्तो यः ' विशिष्टान्तःकरणवान् 'प्रियधर्मः ' तीव्ररुचिः ' अवद्यभीरुः पापभीरुः स पुनरयमेवम्भूतः परिणामको ज्ञेयः, उत्सर्गापवादविषयप्रतिपत्तेरिति गाथार्थः ॥ ७८ ॥ एतदेवाह - ' सः ' परिणामकः उत्सर्गापवादयोर्विषयविभागमौचित्येन यथावस्थितमेव सम्यकू परिणमयति एवमेवमित्येवं हितं ' ततः तस्मात्कारणात्तस्येदं भवति व्याख्यानं, सम्यग्बोधादिहेतुत्वेनेति गाथार्थः ॥ ७९ ॥ अतिपरिणामकापरिणामकयोः पुनः शिष्ययोश्चित्र " Page #316 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १४८ ॥ Jain Education Internat कर्मदोषेण हेतुनाऽहितमेव विज्ञेयं व्याख्यानं, दोषोदये औषधसमानं, विपर्ययकारीति गाथार्थः ॥ ८० ॥ कथमित्याह' तयोः ' अतिपरिणामकापरिणामकयोः ' तत एव ' व्याख्यानात् जायते यतोऽनर्थः, विपर्यययोगात्, ततो न 'तद्' व्याख्यानं मतिमान् गुरुस्तयोरेव - अतिपरिणामकापरिणामकयोर्हिताय अनर्थप्रतिघातेन कुर्यात्, नेति वर्त्तते, पूज्याः ' पूर्वगुरवः तथा चाहुरिति गाथार्थः ॥ ८१ ॥ आमे घटे निषिक्तं सत् यथा जलं तं घटमानं विनाशयति, इय' एवं सिद्धान्तरहस्यमप्यल्पाधारं प्राणिनं विनाशयतीति गाथार्थः ॥ ८२ ॥ न परम्परयापि ' ततः ' अतिपरि| णामकादेः मिथ्याभिनिवेशभावितमतेः सकाशाद् अन्येषामपि श्रोतॄणां जायते पुरुषार्थः शुद्धरूप एव, [अ] मिथ्याप्ररूप| णादिति गाथार्थः ॥ ८३ ॥ एतदेवाह - अपिच ' तक एव ' अतिपरिणामादिक एव प्रायो मिथ्याभिनिवेशभावितमतेः सकाशात्, तस्य च भावः तद्भावो - मिथ्याभिनिवेशभावोऽनादिमानितिकृत्वा जीवानां भावनासहकारिविशेषाद्, 'इय' एवं मत्वा ' तदर्थ ' तद्धितायैव योग्येभ्यो विनेयेभ्यः कुर्याद् व्याख्यानं विधिनेति गाथार्थः ॥ ८४ ॥ उवसंपण्णाण जहाविहाणओ एव गुणजुआणंपि । सुत्तत्थाइकमेणं सुविणिच्छिअमप्पणा सम्मं ॥ ९८५ ॥ उपसम्पन्नानां सतां : यथाविधानतः ' सूत्रनीत्या एवं गुणयुक्तानामपि, नान्यथा, तदपरिणत्यादिदोषात् कथं कर्त्तव्यमित्याह- सूत्रार्थादिक्रमेण यथाबोधं सुविनिश्चितमात्मना सम्यग् न शुकप्रलापप्रायमिति गाथार्थः ॥ ८५ ॥ तद्भावनायैवाह| उवसंपयाय कप्पो सुगुरुसगासे गहि असुत्तत्थो । तदहिगगहणसमत्थोऽणुन्नाओ तेण संपजे ॥ ९८६ ॥ उपसंपदादिविधिः ॥ १४८ ॥ Page #317 -------------------------------------------------------------------------- ________________ Jain Education | अप्परिणयपरिवारं अप्परिवारं च णाणुजाणावे । गुरुमेसोऽवि सयं विअ एतदभावे ण धारिजा ॥ ९८७॥ उपसम्पन्नानां स कल्पो-व्यवस्था स्वगुरुसकाशे यथासम्भवं गृहीतसूत्रार्थः सन् तत्प्रथमतया तदधिकग्रहणसमर्थः प्राज्ञः सन्ननुज्ञातस्तेन गुरुणोपसम्पद्यते विवक्षितसमीप इति गाथार्थः ॥ ८६ ॥ तत्रापि - 'अपरिणतपरिवारं' शिक्षकप्राय परिवारम्, 'अपरिवारं च ' एकाकिप्रायं नानुज्ञापयेत् गुरुं शिष्यः, अनेकदोषप्रसङ्गाद्, 'एषोऽपि ' | गुरुः स्वयमेवैतदभावे - परिणतपरिवाराद्यभावे न धारयेद्, विसर्जयेदिति गाथार्थः ॥ ८७ ॥ तत्र दो संदिहस्त अंति तत्थ मिह परिच्चाओ (च्छाउ ) । साहुअमग्गे चोअण तिदु(गु) वरि गुरुसम्मए चागो ॥ ९८८ ॥ गुरुफरुसाहि कहणे सुजोगओ अह निवेअणं विहिणा । सुखंधादो निअम आव्वऽणुपालणा चेव ॥ ९८९ ॥ अस्सामित्तं पूआ इअराविक्खाए जीअ सुहभावा । परिणमइ सुअं आहवदाणगहणं अओ चैव ॥ ९९०॥ सन्दिष्टः सन् गुरुणा सन्दिष्टस्य गुरोः समीपे, उपसम्पद्येतेति वाक्यशेषः, तत्र ' मिथः ' परस्परं परीक्षा भवति तयोः, साधूनाममार्गे चोदनं करोत्यागन्तुकः, मिथ्यादुष्कृतादाने त्रयाणां वाराणामुपरि गुरुकथनं, तत्सम्मते शीतलतया त्यागः, असम्मते निवासः, तेषामपि तं प्रति अयमेव न्याय इति गाथार्थः ॥ ८८ ॥ गुरोरपि तं प्रति परुपाधिककथनं Page #318 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १४९ ॥ Jain Education Int जीतं वर्त्तते, सुयोगतः प्रतिपत्तिशुद्धौ सत्याम्, 'अथ ' अनन्तरं निवेदनं गुरवे विधिना प्रवचनोक्तेन, उपसम्पदित्यर्थः, तत्र श्रुतस्कन्धादौ नियमः - एतावन्तं कालं यावदित्येवमर्हदादिसाक्षिकी स्थापना, कायोत्सर्गपूर्विकेत्यन्ये, उभयनियमश्चायम् ' आभाव्यानुपालना चैव शिष्येण नालबद्धवल्लिव्यतिरिक्तं देयं, गुरुणाऽपि स सम्यक् पालनीय इति गाथार्थः ॥ ८९ ॥ इह प्रयोजनमाह - अस्वामित्वं भवति, निःसङ्गतेत्यर्थः तथा पूजा गुरोः कृता भवति, ' इतरापेक्षया' अनालबद्धवल्लिनिवेदनेन इतरगुर्वपेक्षयेति भावः, तथा 'जीत' मिति कल्पोऽयमेव, एवं भगवता दृष्ट इति 'शुभभावादित्यनेन प्रकारेण शुभाशयोपपत्तेः परिणमति श्रुतं यथार्थतया चारित्रशुद्धिहेतुत्वेन शिष्यस्य नान्यथेत्याभाव्यदानं शिष्येण कर्त्तव्यं, ग्रहणमत एव तस्य गुरुणापि कर्त्तव्यं, तदनुग्रहधिया, न लोभादिति गाथार्थः ॥ ९० ॥ अथ व्याख्यानयितव्यं किमपि श्रुतं कथमित्याह अह वक्खाणेअवं जहा जहा तस्स अवगमो होइ । आगमिअमागमेणं जुत्तीगम्मं तु जुत्तीए ॥ ९९९ ॥ यथा यथा श्रोतुरवगमो भवति, परिज्ञेत्यर्थः, तत्रापि स्थितिमाह-आगमिकं वस्तु आगमेन, यथा 'स्वर्गेऽप्सरसः, उत्तराः कुरव' इत्यादि, युक्तिगम्यं पुनर्युक्त्यैव, यथा देहमात्रपरिणाम्यात्मेत्यादीति गाथार्थः ॥ ९१ ॥ किमित्येतदेवमित्याहजम्हा उ दोहवि इहं भणिअं पन्नवगकहणभावाणं । लक्खणमणघमईहिं पुवायरिएहिं आगमओ ॥ ९९२ ॥ कथन विधिः ॥ १४९ ॥ Page #319 -------------------------------------------------------------------------- ________________ Jain Education Inter | जो हेउवायपक्खम्मि हेउओ आगमे अ आगमिओ। सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो ॥ ९९३ ॥ आणागिज्झो अत्थो आणाए चैव सो कहेयवो । दिट्ठतिअ दिट्टंता कहणविहि विराहणा इहरा ॥ ९९४ ॥ यस्मात् द्वयोरपि 'अत्र' प्रवचने भणितं प्रज्ञापककथनभावयोः, पदार्थयोरित्यर्थः, 'लक्षणं' स्वरूपं, कैरित्याह- 'अनघमतैः(तिभिः)’अवदातबुद्धिभिः पूर्वाचार्यैः, कुत इत्याह-आगमात् नतु स्वमनीषिकयैवेति गाथार्थः॥ ९२ ॥ किंभूतं तदित्याह - यो 'हेतुवादपक्षे' युक्तिगम्ये वस्तुनि 'हेतुको' हेतुना चरति, आगमे चागमिको, न तत्रापि मतिमोहनीं युक्तिमाह, 'स' एवंभूतः स्वसमयप्रज्ञापको भगवदनुमतः, सिद्धान्तविराधकोऽन्यः, तल्लाघवापादनादिति गाथार्थः ॥ ९३ ॥ तथा-- आज्ञाग्राह्योऽर्थः - आगमग्राह्यः आज्ञयैवासौ कथयितव्यः आगमेनैवेत्यर्थः, दाष्टन्तिको 'दृष्टान्ताद् ' दृष्टान्तेन, कथनविधिरेष सूत्रार्थे, विराधनेतरथा कथनस्येति गाथार्थः ॥ ९४ ॥ तो आगमहेउगयं सुअम्मि तह गोरखं जणंतेणं । उत्तमनिदंसणजुअं विचित्तणयगब्भसारं च ॥ ९९५ ॥ भगवंते तप्पच्चयकारि (य) गंभीरसारभणिईहिं । संवेगकरं निअमा वक्खाणं होइ कायव्वं ॥ ९९६ ॥ होंति उ विवज्जयम्मी दोसा एत्थं विवज्जयादेव । ता उवसंपन्नाणं एवं चिअ बुद्धिमं कुज्जा ॥ ९९७ ॥ 'तत्' तस्मादागमहेतुगतं यथाविषयमुभयोपयोगेन व्याख्यानं कर्त्तव्यमिति योगः, श्रुते तथा गौरवं जनयता, न यथा तथाभिधानं, न हेयबुद्धिं प्रकुर्वता, तथा उत्तमनिदर्शनयुतं - अहीनोदाहरणवत्, तथा 'विचित्रनयगर्भसारं च' निश्च Page #320 -------------------------------------------------------------------------- ________________ 984 श्रीपञ्चव. याद्यनेकनयार्थप्रधानमिति गाथार्थः ॥ ९५॥ भगवति सर्वज्ञे तत्प्रत्ययकारिता-सर्वज्ञ एवमाहेत्येव, गम्भीरसारअनुयोगा- भणितिभिः, न तुच्छग्राम्योक्तिभिरिति, संवेगकरं नियमाच्छोतृणामौचित्येन व्याख्यानं भवति कर्त्तव्यं, नान्यथेति । विधिनुज्ञा ४ गाथार्थः॥ ९६ ॥ एतदेवाह-भवन्ति तु 'विपर्यये' अन्यथाकरणे दोषा अत्र, कुत इत्याह-एतद्विपर्ययादेव कारणात् , रपवादा॥१५॥ भावश्च 'तत्' तस्मादुपसम्पन्नानां सतां शिष्याणामेव यथोक्तबुद्धिमान् कुर्यात् व्याख्यानमिति गाथार्थः ॥ ९७ ॥ कालादन्यथाकरणे अदोषाशङ्कां परिहरन्नाहकालोऽवि वितहकरणे णेगंतेणेह होइ सरणं तु।णहि एअम्मिवि काले विसाइ सुहयं अमंतजु॥९९८॥ | एत्थं च वितहकरणं नेअं आउहिआउ सव्वंपि । पावं विसाइतुलं आणाजोगोअ मंतसमो ॥९९९ ॥ |ता एअम्मिवि काले आणाकरणे अमूढलक्खेहिं । सत्तीए जइअव्वं एत्थ विही हंदि एसो ॥१०००॥ ___ कालोऽपि 'वितथकरणे' विपरीतकरणे नैकान्तेनेह-प्रक्रमे भवति शरणमेव, कुत इत्याह-नह्येतस्मिन्नपि काले-दुष्षमा-18 लक्षणे विषादि प्रकृतिदुष्टं सत् सुखदममन्त्रयुतं तु भवतीति गाथार्थः॥ ९८ ॥ अत्र च प्रक्रमे वितथकरणं ज्ञेयं आकु४ट्टिकया-उपत्यकरणेन सर्वमपि 'पाप' निन्द्यं विषादितुल्यं, विपाकदारुणत्वाद्, 'आज्ञायोगश्च' सूत्रव्यापारश्च अत्र | ॥१५ ॥ मन्त्रसमः,तद्दोषापयनादिति सूत्रार्थः ॥ ९९ ॥ उपसंहरन्नाह-यस्मादेवं तस्मादेतस्मिन्नपि काले-दुष्षमारूपे 'आज्ञाकरणे' सौत्रविधिसम्पादने अमूढलक्षैः सद्भिः शक्त्या यतितव्यमुपसम्पदादौ, अत्र विधिरेष व्याख्यानकरणे, हन्दीत्युपदर्शने, एप च वक्ष्यमाणलक्षण इति गाथार्थः ॥ १०.०॥ Jain Education inte Page #321 -------------------------------------------------------------------------- ________________ पाव. २६ Jain Education Intern | मज्जण निसिज्ज अक्खा किइकम्मुस्सग्ग वंदणं जिट्टे । भासतो होइ जिट्टो न उ पज्जाएण तो वंदे ॥१००१॥ ठाणं पमज्जिऊणं दोन्नि निसिज्जाउ होंति कायद्वा । एक्का गुरुणो भणिआ बीआ पुण होइ अक्खाणं ॥ १००२ ॥ | दो चैव मत्तगाईं खेले काइअ सदोसगस्सुचिए। एवंविहोऽवि णिचं वक्खाणिजत्ति भावत्थो ॥१००३॥ जावइआ उ सुणिती सवेवि हु ते तओ अ उवउत्ता । पडिलेहिऊण पोत्तिं जुगवं वंदति भावणया ॥ १००४॥ | सवेऽवि उ उस्सग्गं करिंति सच्चे पुणोऽवि वंदंति । नासन्ने नाइदूरे गुरुवयणपडिच्छगा होंति ॥१००५॥ मार्जनं व्याख्यास्थानस्य, निषद्या गुर्वादेः, अक्षाः - चन्दनका उपनीयन्ते, 'कृतिकर्म्म' वन्दनमाचार्यांय, कायोत्सर्गेऽनुयोगार्थ, वन्दनं ज्येष्ठविषयम्, इह भाषमाणो भवति ज्येष्ठः नतु पर्यायेण ततो वन्देत तमेवेति गाथार्थः ॥ १ ॥ व्या|सार्थ त्वाह-स्थानं प्रमृज्य, व्याख्यास्थानं, द्वे निषद्ये भवतः कर्त्तव्ये सम्यगुचितकल्पैः, तत्रैका गुरोर्भणिता निषीदननिमित्तं द्वितीया पुनर्भवति मनागुच्चतरा अक्षाणां समवसरणोपलक्षणमेतदिति गाथार्थः ॥ २ ॥ विधिविशेषमाहद्वे एव मात्रके भवतः - श्लेषमात्रकं कायिकमात्रकं च, सदोषकस्य गुरोः, न सर्वस्य, उचिते भूभागे भवतः, ऐदंपर्यमाह-एवंविधोऽपि सदोषः सन् नित्यं व्याख्यानयेदिति प्रस्तुतभावार्थ इति गाथार्थः ॥ ३ ॥ यावन्तः शृण्वन्ति व्याख्यानं सर्वेऽपि Page #322 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥ १५१ ॥ Jain Education Inter 3 साधवः ते ' ततश्च तदनन्तरमुपयुक्ताः सन्तः प्रत्युपेक्ष्य पोर्त्ति तथा कार्य च युगपद्वन्दन्ते गुरुं न विषमं, भावनताः सन्त इति गाथार्थः ॥ ४ ॥ सर्वेऽपि च भूयः कायोत्सर्गं कुर्वन्ति अनुयोगप्रारम्भार्थं, तत्समाप्तौ च सर्वे पुनरपि वन्दन्ते गुरुमेव, ज्येष्ठार्यमित्यन्ये, तदनु नासन्ने नातिदूरे गुर्ववग्रहं विहाय गुरुवचनप्रतीच्छका भवन्त्युपयुक्ता इति गाथार्थः ॥ ॥ ५ ॥ श्रवणविधिमाह - निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं उवउत्तेहिं सुणेअवं ॥१००६ ॥ अहिकखंतेहिं सुभासिआई वयणाई अत्थमहुराई । विम्हिअमुहेहिं हरिसाग एहिं हरिसं जणं तेहिं ॥ १००७॥ गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवयंति ॥ १००८ ॥ निद्राविकथापरिवर्जितैः सद्भिः बाह्यचेष्टया, तथा गुप्तैः - संवृतैः बाह्य चेष्टयैव, कृतप्राञ्जलिभिः, अनेन प्रकारेण भक्तिबहुमानपूर्व गुरौ उपयुक्तैः सूत्रार्थे श्रोतव्यमिति गाथार्थः ॥ ६ ॥ तथा-अभिकाङ्क्षद्भिः - अभिलषद्भिः सुभाषितानि गुरोः सम्बन्धीनि वचनानि ' अर्थमधुराणि परलोकानुगुणार्थानि विस्मितमुखैः शोभनार्थोपलब्ध्यागतहर्षैः रोमोद्गमादिना हर्ष जनयद्भिरुपयुक्ततया गुरोरिति गाथार्थः ॥ ७ ॥ अत्र फलमाह - गुरुपरितोषगतेन, गुरौ परितोषजातेनेत्यर्थः, गुरुभक्त्या तथैव विनयेन, भक्तिः - उपचारः विनयो-भावप्रतिबन्धः, ईप्सितसूत्रार्थानां विचित्राणां क्षिप्रं पारं समुपयान्ति, अनेनैव विधिना कर्म्मक्षयोपपत्तेरिति गाथार्थः ॥ ८ ॥ व्याख्या नस्य श्रवणस्य च विधिः गा. | १००१-८ ॥ १५१ ॥ Page #323 -------------------------------------------------------------------------- ________________ वक्खाणसमत्तीए जोगं काऊण काइआईणं । वंदति तओ जि, अण्णे पुवच्चिअ भणंति ॥१००९॥ ६|चोएइ जई जिट्ठो कहिंचि सुत्तत्थधारणाविकलो । वक्खाणलद्धिहीणो निरत्थयं वंदणं तम्मि ॥१०१०॥|| अह वयपरिआएहिं लहुओऽविह भासगो इहं जिट्रो । रायणिअवंदणे पुण तस्सऽविआसायणा भंते!॥१०११॥ जइऽवि वयमाइएहिं लहुओ सुत्तत्थधारणापडुओ। वक्खाणलद्धिमं जो सो चिअइह घिप्पई जिट्रो ॥ १०१२ ॥ आसायणावि नेवं पडुच्च जिणवयणभासगं जम्हा। वंदणगं रायणिओ तेण गुणेणंपि सो चेव ॥१०१३॥ ण वयो एत्थ पमाणं ण य परिआओ उ निच्छयणएणं। ववहारओ उजुज्जइ उभयणयमयंपुण पमाणं॥१०१४॥ निच्छयओ दुन्नेअं को भावे कम्मि वहई समणो ?।ववहारओ उ कीरइ जो पुवठिओ चरित्तम्मि॥१०१५॥ ववहारोऽवि हु बलवं जं छउमत्थंपि वंदई अरहा । जा होइ अणाभिन्नो जाणतो धम्मयं एयं ॥१०१६॥ X Jan Education Inter w.jainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ एत्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाउ | भासंत जिट्ठगस्स उ काय होइ किइकम्मं ॥ १०९७ ॥ व्याख्यानसमाप्तौ सत्यां किमित्याह-योगं कृत्वा कायिकादीनाम्, आदिशब्दाद् गुरुविश्रामणादिपरिग्रहः, वन्दन्ते ततो ज्येष्ठ-प्रत्युच्चारकं श्रवणाय, अन्ये पूर्वमेव भणन्ति यदुतादावेव ज्येष्ठं वन्दंत इति गाथार्थः ॥ ९॥ चोदयति कश्चिद्॥ १५२ ॥ यदि तु 'ज्येष्ठः ' पर्यायवृद्धः कथञ्चित् सूत्रार्थधारणाविकलो जडतया कर्म्मदोषात् ततश्च व्याख्यानलब्धिहीनोऽसौ वर्त्तते एवं च निरर्थकं वन्दनं तस्मिन्निति गाथार्थः ॥ १० ॥ अथ वयःपर्यायाभ्यां लघुरपि कश्चिद् भाषक इह ज्येष्ठो गृह्यते रत्नाधिकवन्दने पुनस्तस्यापि लघोः आशातना भदन्त ! भवतीति गाथार्थः ॥ ११ ॥ अत्राह यद्यपि 'वय आदिभिः' वयसा पर्यायेण च लघुकः सन् ' सूत्रार्थधारणापटुः ' दक्षः व्याख्यानलब्धिमान् यः कश्चित् स एवेह प्रक्रमे गृह्यते ज्येष्ठः, न तु वयसा पर्यायेणै (ण) वेति गाथार्थः ॥ १२ ॥ आशातनापि नैवं भवति प्रतीत्य जिनवचन भाषकं, यस्माद् वन्दनकं तद्रत्नाधिकस्तेन गुणेनापि - भाषणलक्षणेन स एवेति गाथार्थः ॥ १३ ॥ एतदेव भावयतिन वयोsत्र- प्रक्रमे सामान्यगुणचिन्तायां वा प्रमाणं, न च ' पर्यायोऽपि' प्रत्रज्यालक्षणः निश्चयनयेन व्यवहारतस्तु युज्यते वयः पर्यायश्च, उभयनयमतं पुनः प्रमाणं सर्वत्रैवेति गाथार्थः ॥ १४ ॥ यतः - निश्चयतो दुर्विज्ञेयमेतत् - को भावे कस्मिन् शुभाशुभतरादौ वर्त्तते श्रमणः, ततश्चाकर्त्तव्यमेवैतत्प्राप्नोति, व्यवहारतस्तु क्रियत एवैतद् यः पूर्वम्-आदौ स्थितश्चारित्रे, आदौ प्रत्रजित इति गाथार्थः ॥ १५ ॥ युक्तं चैतदित्याह-व्यवहारोऽपि बलवान् वत्तते, यत् छद्मस्थमपि सन्तं Jain Education Inter 9 भाषकस्य ज्येष्ठता विन्द्यता च गा. १००९-१७ ॥ १५२ ॥ Page #325 -------------------------------------------------------------------------- ________________ OGRESS चिरप्रव्रजितं वन्दते 'अर्हन' केवली यावद्भवत्यनभिज्ञःस चिरप्रवजितः, जानानो धर्मतामेना-व्यवहारगोचरामिति गाथार्थः ॥ १६ ॥ यद्येवं कः प्रकृतोपयोग इत्याह-अत्र तु ' जिनवचनाद्' 'भासन्तो होती'त्यादेः सूत्रात् सूत्राशा-1 |तनायां दोषबहुलत्वात् कारणाद् भाषमाणज्येष्ठस्यैव कर्त्तव्यं भवति ‘कृतिकर्म ' वन्दनं नेतरस्येति गाथार्थः ॥ १७ ॥ व्याख्येयमाहवक्खाणेअवं पुण जिणवयणं णंदिमाइ सुपसत्थं । जं जम्मि जम्मि कालेजावइअं भावसंजुत्तं ॥१०१८॥ सिस्से वा णाऊणं जोग्गयरे केइ दिठिवायाई । तत्तो वा निजूढं सेसं ते चेव विअरंति ॥ १०१९॥ | व्याख्यानयितव्यं पुनस्तेन जिनवचनं, नान्यत्, नन्द्यादि सुप्रशस्त-संवेगकारि यत् यस्मिन् यस्मिन् काले यावत प्रचरति 'भावसंयुक्तं' भावार्थसारमिति गाथार्थः॥ १८॥ शिष्यान् वा ज्ञात्वा योग्यतरान् कांश्चन दृष्टिवादादि, व्याख्यानयितव्यम्, ततो वा-दृष्टिवादादेः ' नियूंढम्'आकृष्टं शेष नन्द्यादि, त एव योग्याः वितरन्ति-तदन्येभ्यो ददतीति गाथार्थः ॥ १९ ॥ नियूंढलक्षणमाहसम्म धम्मविसेसो जहि कसछेअतावपरिसुद्धो। वणिजइ निजूढं एवंविहमुत्तमसुआइ ॥ १०२० ॥ पाणवहाईआणं पावट्ठाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो अ विही एस धम्मकसो ॥१०२१॥ Jain Education Inter Trawarjainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ लक्षणं श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१५३॥ AGROCADAMROSAROSCORNX वज्झाणुट्ठाणेणं जेण न बाहिजई तयं नियमा। संभवइ अ परिसुद्धं सो उण धम्मम्मि छेउत्ति॥१०२२॥ निर्मूढ़ जीवाइभाववाओ बंधाइपसाहगो इहं तावो। एएहिं सुपरिसुद्धो धम्मो धम्मत्तणमुवेइ ॥१०२३॥ | पादच सम्यग् धर्मविशेषः पारमार्थिकः यत्र ग्रन्थरूपे कपच्छेदतापपरिशुद्ध:-त्रिकोटिदोषवर्जितः वर्ण्यते, सम्यक् नियूंढमेवंविधं गा. भवति ग्रन्थरूपं, तच्चोत्तमश्रुतादि, उत्तमश्रुतं-स्तवपरिज्ञा इत्येवमादीति गाथार्थः ॥ २०॥ कषादिस्वरूपमाह-प्राणवधा १०१८-२३ दीनां पापस्थानानां सकललोकसम्मतानां यस्तु प्रतिषेधः शास्त्रे, ध्यानाध्ययनादीनां यश्च विधिस्तत्रैव, एष धर्मकषो|| वर्तत इति गाथार्थः ॥ २१॥'बाह्यानुष्ठानेन' इतिकर्तव्यतारूपेण येन न बाध्यते तद्' विधिप्रतिषेधद्वयं नियमात्, सम्भवति चैतत्परिशुद्ध-निरतिचार, स पुनस्तादृशः प्रक्रमादुपदेशोऽर्थो वा धर्माच्छेद इति गाथार्थः ॥ २२ ॥ जीवादिभावषादः-पदार्थवादः बन्धादिप्रसाधकः' बन्धमोक्षादिगुणः इह ताप उच्यते, एभिः कषादिभिः सुपरिशुद्धः सन् धर्मः श्रुसानुष्ठानरूपः धर्मस्वमुपैति, सम्यग्भवतीति गाथार्थः ॥ २३ ॥ एपहिं जो न सुद्धो अन्नयरंमि उ ण सुट्ठ निव्वडिओ। ॥१५३॥ __ सोतारिसओ धम्मो नियमेण फले विसंवयह ॥ १०२४ ॥ एसो उ उत्तमो जं पुरिसत्यो इत्थ वंचिओ नियमा। वंचिजइ सयलेसुं कल्लाणेसुं न संदेहो ॥१२०५॥ Jain Education inte P leaw.jainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ 964%* * ** एस्थ य अवंचिए ण हि वंचिजइ तेसु जेण तेणेसो। सम्मं परिक्खिअबो बुहेहिं मइनिउणदिट्ठीए ॥ १०२६ ॥ हैकल्लाणाणि अइहइं जाइं संपत्तमोक्खबीअस्स । सुरमणुएसु सुहाई नियमेण सुहाणुबंधीणि ॥१०२७॥ सम्मं च मोक्खवीअंतं पुण भूअत्थसदहणरूवं । पसमाइलिंगगम्मं सुहायपरिणामरूवं तु ॥ १०२८ ॥ तम्मि सइ सुहं नेअं अकलुसभावस्स हंदि जीवस्स। अणुबंधो असुहो खलु धम्मपवत्तस्स भावेण ॥ १०२९ ॥ एभिः कषादिभिर्यो न परिशुद्धस्त्रिभिरपि अन्यतरस्मिन् वा कषादौ न सुष्ठ निर्घ(ब)टितः, न व्यक्त इत्यर्थः, टूस तादृशो धर्मः-श्रुतादिः 'नियमाद्' अवश्यन्तया ' फले' स्वसाध्ये विसंवदति-न तत्साधयतीति गाथार्थः॥२४॥ एष चोत्तमो 'यद्' यस्मात् पुरुषार्थो वर्तते, 'अत्र' धर्मे वञ्चितः स नियमाद् वश्यते लोकः सकलेषु कल्याणेषु वक्ष्यमाणेषु, न सन्देहः, इत्थमेवैतदिति गाथार्थः ॥ २५ ॥ अत्र चावश्चितः सन् न हि वक्ष्यते तेषु कल्याणेषु येन हेतुना तेनैप सम्यग परीक्षितव्यः श्रुतादिधर्मः बुधैर्मतिनिपुणदृष्ट्या-सूक्ष्मबुद्ध्येति गाथार्थः॥ २६॥ कल्याणानि चात्र-विचारे यानि सम्प्राप्त|मोक्षबीजस्य प्राणिनः सुरमनुष्येषु सुखानि विचित्राणि नियमेन शुभानुबन्धीनि, न्याय्यत्वादिति गाथार्थः ॥२७॥ सम्यक्त्वं - C4% AAAA%CC * *** X Jan Education in ww.jainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ -C496 श्रीपञ्चव. अनुयोगा- नुज्ञा ४ सम्यक्त्वं श्रुताच्चतत् | गा. 1१०२४-४१ ॥१५४॥ च मोक्षबीज वर्तते, तत्पुनः स्वरूपेण भूतार्थश्रद्धानरूपं तथा प्रशमादि लिङ्गगम्यमेतत् शुभात्मपरिणामरूपं, जीवधर्म इति गाथार्थः ॥ २८ ॥ तस्मिन् सति सुखं ज्ञेयं-सम्यक्त्वे अकलुषभावस्य हन्दि जीवस्य-शुद्धाशयस्य, अनुबन्धश्च शुभः खलु तस्मिन् सति धर्मप्रवृत्तस्य 'भावेन' परमार्थेनेति गाथार्थः ॥२९ भूअस्थसदहाणं च होइ भूअथवायगा पायं । सुअधम्माओ सो पुण पहीणदोसस्स वयणं तु ॥१०३०॥ जम्हा अपोरिसेअंनेगंतेणेह विजई वयणं । भूअथवायगं न य सवं अपहीणदोसस्स ॥१०३१॥ आह तओऽवि ण नियमा जायइ भूअत्थसदहाणं तु। जं सोऽवि पत्तपुबो अणंतसो सबजीवेहि॥१०३२॥ ___णयअस्थि कोइ अन्नो एत्थं हेऊ अपत्तपुड्वोत्ति । जमणादौ संसारे केण समं णप्पडि (णं सद्धिं ण पडि ) जोगो ॥ १०३३ ॥ पच्छावि तस्स घडणे किं कारणमह अकारणं तं तु।निच्चं तब्भावाई कारणभावे अणाहेऊ ॥१०३४॥ तस्सवि एवमजोगा कम्मायत्ता य सवसंजोगा। तंपुक्कोसर्टिईओ गंठिं जाऽणंतसो पत्तं ॥ १०३५॥ ण य एयभेयओ तं अन्नं कम्मं अणेण चरियत्थं । सइभावाऽणाइमया कह सम्मं कालभेएणं ?॥१०३६॥ |॥१५४॥ For Private & Personal use only P Jain Education inte ow.jainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ BAXSHA किं अन्नेण तओ चिअ पायमिअंजं च कालभेएणं । एत्थवि तओऽवि हेऊ नणु सो पत्तो पुरा बहुहा ॥१०३७॥ सवजिआणं चिअजं सुत्ते गेविजगेसु उववाओ। भणिओणय सो एअंलिंगं मोत्तुं जओ भणियं ॥१०३८॥ जे दंसणवावन्ना लिंगग्गहणं करिति सामण्णे। तेसिं पिअ उववाओ उक्कोसो जाव गेविज्जा ॥ १०३९ ॥ लिंगे अजहाजोगं होइ इमं सुत्तपोरिसाईअं । जं तत्थ निच्चकम्मं पन्नत्तं वीअरागेहिं ॥१०४०॥ एवं पत्तोऽयं खलु न य सम्मत्तं कहं तओ एअं ? । कह वेसोच्चिअ एअस्स कालभेएण हेउत्ति ॥१०४१॥ भूतार्थश्रद्धानं च सम्यक्त्वं भवति, भूतार्थवाचकात् प्राय इति · श्रुतधर्माद्'आगमात्, स पुनः प्रक्षीणदोषस्य वचनमेवेति गाथार्थः॥३०॥ किमित्यत्राह-यस्मादपौरुषेयं नैकान्तेनेह विद्यते वचनं, पुरुषव्यापाराभावेऽनुपलब्धेः, भूतार्थवाचकं न च सर्वमप्रक्षीणदोषस्य वचनमिति, तस्माद्यथोक्त एव श्रुतधर्म इति गाथार्थः ॥ ३१॥ ___ आह-' ततोऽपि' श्रुतधर्मात् न नियमात् 'जायते' भवति भूतार्थश्रद्धानं तु-सम्यक्त्वं, कुत इत्याह-यदसावपि श्रुतधर्मः प्राप्तपूर्वोऽनन्तशः सर्वजीवैः द्रव्यलिङ्गग्रहण इति गाथार्थः ॥ ३२॥न चास्ति कश्चिदन्योऽत्र हेतुः सम्यक्त्वस्याप्राप्तपूर्व इति, कथमित्याह-यदनादौ संसारे संसरतः केन सार्द्ध न घटितो योगः ?, सर्वेण घटित इति गाथार्थः॥३३॥ ********SORS SHAARIGACARA OGOS Jain Education inte eww.jainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ मात सम्यक्त्वं श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१५५॥ पश्चादपि तस्य-हेतोरपरस्य घटने किं कारणम् ?, अथाकारणं तदपरहेतुघटनं नित्यं तद्भावाभावी, तदविशेषात् , कारणाभावे चापरहेतुघटनस्य नाहेतुः कश्चिदपर इति गाथार्थः॥३४॥ एतदेवाह-तस्यापि-हेतुघटनहेतोरेवमयोगाद्, अकारणसकारणत्वेनोक्तदोषानिवृत्त्या, उपचयमाह-कायत्ताश्च कर्मपरिणतिहेतुकाश्च सर्वसंयोगा'बाह्याभ्यन्तराः, तदपि कम्मोंत्कृष्टस्थितेरारभ्य ग्रन्धिं यावत् कर्मग्रन्थिमनन्तशः-अनन्तां वारां प्राप्तम् , आगमोऽयमिति गाथार्थः॥ ३५ ॥ न चैतअदत इति-जातावेकवचनं न चैतद्देदेभ्यः-उत्कृष्टस्थितिग्रन्थ्यपान्तरालवर्तिभ्यः तदन्यत्कर्म, ततश्चैतदन्तर्गतेनैवानेन भाव्यम्, एतच्च अत्र व्यतिकरे चरितार्थ-निष्ठितप्रयोजनं इत्यर्थः । कुत इत्याह-सकृद्धावाद् अनादिमता कालेन बहुधाsप्राप्ते, एवं सति सम्यक्त्वं कथं कालभेदेन-अतीतादिना ?, उक्तवत्तत्त्वतो हेत्वविशेषादिति गाथार्थः ॥ ३६॥ अत्रोत्तरमाह-किमन्येन हेतुनाऽत्र ?, तत एव-श्रुतधर्मात् प्राय 'इदं' सम्यक्त्वं भवति, औपशमिकव्यवच्छेदार्थ प्रायोग्रहणं, यच्च कालभेदेनैतदतीतादिना भवति 'अत्रापि' कालभेदेन भवने 'तक एव' श्रुतधर्म एव हेतुः, अत्राह-नन्वसौ-श्रुतधर्मःप्राप्तः पुरा 'बहुधा' अनेकश इति गाथार्थः॥ ३७॥ एतदेव स्पष्टयन्नाह-सर्वजीवानामेव सांव्यवहारिकराश्यन्त. गैतानां 'यद्' यस्मात् 'सूत्रे' प्रज्ञापनादौ ग्रैवेयकेषु नवस्वप्युपपातो भणितः, तन्मुक्तशरीराणामानन्त्याभिधानात्, न चासो-उपपातः एतल्लिङ्गं जिनप्रणीतं मुक्त्वा, यतो भणितमागमज्ञैः पूर्वसूरिभिरिति गाथार्थः ॥ ३८ ॥ किं तदित्याहये 'ब्यापन्नदर्शना' निवादयः 'लिङ्गग्रहणं कुर्वन्ति' प्रतिदिन रजोहरणादिधारणमनुतिष्ठन्ति, न क्रीडया, अपि तु श्रामण्ये'। श्रमणभावविषयं (ये) स्वबुद्ध्या, तेषामपि च अपिशब्दादनादिमिथ्यादृष्टीनामपि च उपपात 'उत्कृष्टः' सर्वोत्तमो यावद् | 4-24 r. ॥१५५॥ Jain Education inte T ww.jainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ Jain Education ग्रैवेयकाणि, क्रियामात्रफलमेतन्निरनुबन्धित्वात्तुच्छमिति गाथार्थः ॥ ३९ ॥ यदि नामैवं ततः किमित्याह - लिङ्गे च यथोदिते सति 'यथायोगं' यथासम्भवं भवति 'अदः' श्रुतधर्म्मः प्राणिनाम्, उपपत्तिमाह-सूत्रपौरुष्यादि 'यद्' यस्मात् ' तत्र' लिङ्गे ' नित्यकर्म्म' नित्यकरणीयं प्रज्ञप्तं वीतरागैर्भगवद्भिरिति गाथार्थः ॥ ४० ॥ निगमयन्नाह - 'एवम्' उक्तेन प्रकारेण प्राप्तोऽयं खलु श्रुतधर्म्मः न च सम्यक्त्वम्, इयता कालेन सिद्धिप्रसङ्गात्, तत् कथं ' केन प्रकारेण 'ततः ' श्रुतधम्माद्' एतत्' सम्यक्त्वं ?, कथं वा एष एव श्रुतधर्म्मः एतस्य - सम्यक्त्वस्य कालभेदेन भवतः सतो हेतुः १, नैव, तद्भावभावित्वाभावादिति गाथार्थः ॥ ४१ ॥ अत्रोत्तरमाह भण्णइ पत्तो सो ण उ उल्लसिअं जीववीरिअं कहवि । होउल्लसिए अ तयं तंपि अपायं तओ चेव ॥१०४२॥ जह खाराईहिंतो असइंपि अपत्तवेहपरिणामो । विज्झइ तेहिंतो चि जचमणी सुज्झइ तओ उ॥ १०४३ ॥ तह सुअधम्माओच्चिय असइंपि अपत्तविरिअपरिणामो । उस तत्तो चि भवो जीवो विसुज्झइ अ ॥ १०४४ ॥ तस्सेव य (वे ) स सहावो जं तावइएसु तह अईएसु । सुअसंजोएसु तओ तहाविहं वीरिअं लहइ ॥ १०४५॥ भण्यते प्राप्तोऽसौ श्रुतधर्म्मः पुरा बहुधैव, न तूल्लसितं कर्म्मविजयाय 'जीववीर्यम्' आत्मसामर्थ्यं कथमपि, तथा xxx Page #332 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. भनुयोगानुज्ञा ४ श्रुतादीयोल्लास: कालादीनां हेतुता गा. १०४३-५२ ॥१५६॥ R- स्वभावत्वात्, भवत्युल्लसिते च जीववीये 'त'सम्यक्त्वं, 'तदपि च ' जीववीर्योल्लसनं प्रायस्तत एव-श्रुतधर्मा. दिति गाथार्थः॥४२॥ कथमेतदेवमित्याह-यथा 'क्षारादिभ्यः' क्षारमृत्पुटपाकादिभ्यः असकृदपि तथास्वभावतया। |'अप्राप्तवेधपरिणामः' अनासादितशुद्धिपूर्वरूप इत्यर्थः 'जात्यमणिः'पद्मरागादिरिति योगः 'विध्यति' शुद्धिपूर्वरू- पमासादयति ' तेभ्य एव' क्षारमृत्पुटपाकादिभ्यो जात्यमणिः 'शुद्ध्यति' एकान्तनिर्मलीभवति, तत एव-क्षारादेरिति गाथार्थः॥४३॥ दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह-तथा श्रुतधर्मादेव यथोक्तलक्षणात् सकाशाद् असकृदयप्राप्तवीर्यपरिणामः-अनासादिततथाविधकुशलभावः समुल्लसति, स्ववीर्यस्फुरणेन, 'तत एव' स्ववीर्योल्लासात् श्रुतधमाद्वा पारम्पर्येण भव्यो जीवो' विशुद्ध्यति च' सम्यग्दर्शनादिक्रमेण सिद्ध्यतीति गाथार्थः॥४४॥ इहैव भावार्थमाहतस्यैवेष स्वभावो जीवस्य यत्तावत्सु, तस्य यावन्तस्ते, 'तथाऽतीतेषु' तेन प्रकारेण-तदाचार्यसन्निधानादिना व्यपगतेषु दा'श्रुतसंयोगेषु' द्रव्यश्रुतसम्बन्धिषु 'ततः तदनन्तरं ततः स्वभावाद्वा तथाविधं वीर्य लभते, यथाविधेन ग्रन्थि भित्त्वा दर्शनाद्यवाप्य सिद्ध्यतीति गाथार्थः ॥ ४५ ॥ आहेवं परिचत्तो भवया णिअगोऽत्थ कम्मवाओ उ।भणिअपगाराओ खल्लु सहाववायम्भुवगमेणं॥१०४६॥ भण्णइ एगंतेणं अम्हाणं कम्मवाय नो इट्टो।ण यणो सहाववाओ सुअकेवलिणा जओ भणि॥१०४७॥ आयरियसिद्धसेणेण सम्मईए पइटिअजसेणं । दूसमणिसादिवागरकप्पत्तणओ तदक्खणं ॥ १०४८॥ CASEXXX ॥१५६॥ * * Jain Education Inter For Private &Personal use Only R aw.jainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ कालो सहाव निअई पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ होति सम्मत्तं ॥१०४९ ॥ संवेऽवि अ कालाई इअ समुदाएण साहगा भणिआ। जुजंति अ एमेव य सम्म सवस्त कज्जस्स॥१०५०॥18) नवि कालाईहितो केवलएहिं तु जायए किंचि । इह मोग्गरंधणाइवि ता सवे समुदिया हेऊ ॥१०५१॥ एत्थंपि ता सहावो इट्टो एवं तओ ण दोसो णं।सो पुण इह विन्नेओ भवत्तं चेव चित्तं तु ॥१०५२॥ __ आह-एवं सति परित्यक्तो भवता जैनेन निजोऽत्र-अधिकारे कर्मवाद एव, कथमित्याह-भणितप्रकारात् खल्वि. त्यवधारणे स्वभाववादाभ्युपगमेन हेतुनेति गाथार्थः॥४६॥ भण्यतेऽत्र नैकान्तेनास्माकं-जैनानां कर्मवाद एवेष्टः, न च न स्वभाववाद इष्टः, श्रुतकेवलिना यतो भणितं वक्ष्यमाणमिति गाथार्थः॥४७॥ केनेत्याह-आचार्यसिद्धसेनेन सम्मत्यां भणितं वक्ष्यमाणं, सम्मत्यां वा प्रतिष्ठितयशसा तेन, तथा दुष्पमानिशादिवाकरकल्पत्वात् कारणात्तदाख्येन दिवाकरनाम्नेति गाथार्थः॥४८॥ यद्भणितं तदाह-कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारणं 'एकान्ता' एते कालादय एव कारणं विश्वस्येत्येवम्भूताः मिथ्यात्वं, त एव समासतो भवन्ति सम्यक्त्वं, सर्व एव समुदिताः सन्तः फलजनकत्वेनेति गाथार्थः॥४९॥ एतदेव स्पष्टयति-सर्वेऽपि च कालादयः-अनन्तरोपन्यस्ताः 'इय' (इति) समुदायेन इतरेतरापेक्षाः साधकाः भणिताः प्रवचनः, युज्यन्ते चैवमेव सम्यक् साधकाः सर्वस्य कार्यस्य-रन्धनादेः, अन्यथा साधकवायोगादिति गाथार्थः ॥ ५० ॥ एतदेवाह-नहि कालादिभ्यः-अनन्तरोदितेभ्यः केवलेभ्य एव जायते किश्चित् कार्य सCACCRECTOR-4 पश्चव.२७ Jan Education Internal mbainelibrary.org 10 Page #334 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १५७ ॥ Jain Education In जातमिह लोके मुद्गरन्धनाद्यपि बाह्यम्, आस्तां तावदन्यद्, यत एवं तत् सर्वे - कालादयः समुदिता एव हेतवः, सर्वस्य कार्यस्येति गाथार्थः ॥ ५१ ॥ अत्रापि प्रक्रमे तावत् स्वभाव इष्ट एवम् उक्तेन प्रकारेण ततो न दोषो 'नः' | अस्माकं, कर्म्मवादत्यागस्वभावाभ्युपगमरूपः, 'स पुनः स्वभावोऽत्र-प्रक्रान्ते विज्ञेयः किम्भूत इत्याह- भव्यत्वमेव - अनादिपारिणामिकभावलक्षणं चित्रं तु तदा तथापाकादियोग्यतयेति गाथार्थः ॥ ५२ ॥ 'तुल्यमेवैतं ' दित्याशङ्कापनोदायाहएवं एतेणं तुलं चिअ जइ उ सहजीवाणं । ता मोक्खोऽवि हु तुल्लो पावइ कालादभेएणं॥ १०५३ ॥ ण य तस्सेगंतेणं तहासहावस्स कम्ममाईहिं । जुज्जइ फले विसेसोऽभव्वाणवि मोक्खसंगं च ॥ १०५४॥ कम्माइ तस्सभावत्तणंपि नो तस्स तस्सभावत्ते । फलभेअसाहगं हंदि चिंतिअवं सुबुद्धी ॥ १०५५ ॥ अह देसणाइ णेवंसहावओ (मो) जं तओ अभवाणं । नो खलु मोक्खपसंगो कहं तु अन्नत्थ तं एवं? ॥१०५६ ॥ एतदपि भव्यत्वमेकान्तेन-सर्वथा तुल्यमेव-अविशिष्टमेव यदि तु सर्वजीवानां भव्यानामिष्यते ततो मोक्षोऽपि - तद्योग्यताफलरूपः 'तुल्यः प्राप्नोति' सदृश एवापद्यते, कथमित्याह - 'कालाद्यभेदेन' काललिङ्गक्षेत्राद्यभेदेनेति गाथार्थः ॥५३॥ न च 'तस्य' भव्यत्वस्यैकान्तेन - सर्वथा 'तथास्वभावस्य' तुल्यस्वभावस्य सतः 'कर्मादिभ्यः' कर्म्मकालपुरुषकारेभ्यो 'युज्यते' घटते फले विशेषः -- मोक्षाख्ये कालादिभेदलक्षणः, कुत इत्याह- अभव्यानामपि मोक्षसङ्गात्, तेषामेतत्स्वभावत्वेऽपि देशनादिभ्यः तद्विशेषापत्तेरिति गाथार्थः ॥ ५४ ॥ तत्तुल्यतायामपि कर्म्मादेस्तत्स्वभावत्वात् स फलभेद इति मोहनिरा कालादे हैतुता भव्यत्व चित्रता ॥ १५७ ॥ Page #335 -------------------------------------------------------------------------- ________________ Jain Education Inte करणायाह - 'कर्म्मादेः' कर्म्म कालपुरुषकारत्रातस्य 'तत्स्वभावत्वं' भव्यत्वोपक्रमणादिस्वभावत्वं यथोक्तफलहेतुर्भविष्यति, अत्राह - एतदपि कर्मादि तत्स्वभावत्वमपि कल्प्यमानं न 'तस्य' भव्यत्वस्य 'अतत्स्वभावत्वे' कर्मादिभिस्तथोपक्रमणाद्य| स्वभावत्वे किञ्चिदित्याह, 'फलभेदसाधकं' काललिङ्गक्षेत्रादिभेदेन मोक्षसाधकमित्यर्थः । हन्दीत्युपदर्शने चिन्तयितव्य मेतत् 'सुबुद्ध्या' निपुणबुद्ध्या अभव्यमोक्षप्रसङ्गादिद्वारेणेति गाथार्थः ॥ ५५ ॥ अथ देशनादि - देशनानुष्ठानादि 'नैवंस्वभावं' न मोक्षजननस्वभावं, 'यद्' यस्मात्ततोऽभव्यानां प्राणिनां (नो) खलु मोक्षप्रसङ्ग इति दोषाभाव इति, अत्राह - कथं त्वन्यत्र - मोक्षगामिनि सत्त्वे 'तद्' देशनादि ' एवं ' मोक्षजननस्वभावमिति गाथार्थः ॥ ५६ ॥ इहैवाक्षेपपरिहारशेषमाह - भवते सइ एवं तुले एअंमि कम्ममाईण । तमभवदेसणासममित्थं निअमेण दट्ठवं ॥ १०५७ ॥ अह अहोसभया ण मयं सइ तस्स तस्सभावत्तं । एवं च अत्थओ णणु इट्ठो अ मईअपक्खोत्ति ॥ १०५८॥ जं तमणाइसरूवं एक्कंपि हु तं अणाइमं चेव । सो तस्स तहाभावोऽवि अप्पभूओत्ति काऊण ॥१०५९॥ भव्यत्वे सत्येवं - देशनादिमोक्षजनन स्वभावमित्याशङ्कयाह - 'तुल्ये' सर्वथा सदृश एव 'एतस्मिन्' भव्यत्वे सर्वजीवानां 'कर्म्मादीनां कर्मकालपुरुषकाराणां 'तत्' तत्स्वभावत्वं भव्यत्वोपक्रमणादिरूपं अभव्यदेशनासमं, तत्त्वतो न तत्स्वभावत्वमभव्यभव्यत्ववत्सदृशस्यासादृश्य कारणानुपपत्तेः 'अत्र' व्यतिकरे नियमेन द्रष्टव्यम् - अवश्यन्तयैतदेवं भावनीयम्, एवमपि तथाभ्युपगमे सत्यभव्यमोक्षप्रसङ्गोऽनिवृत्त एवेति गाथार्थः ॥ ५७ ॥ अथैतद्दोषभयात् कारणात् न मतं सदा Page #336 -------------------------------------------------------------------------- ________________ GANGANAG श्रीपञ्चव. 'तस्य' भव्यत्वस्य 'तत्स्वभावत्वम्' अनुपक्रमणादिखभावत्वम् , अत्राह-एवं चार्थतोऽनूपक्रमणादिरूपत्वाभ्युपगमात्र आक्षेपादि अनुयोगा- इष्ट एव-अभ्युपगत एव मदीयः पक्ष इति गाथार्थः॥ ५८॥ ततश्च एतदेव भावयति-यत्तद्भव्यत्वमनादिस्वरूप | समुदायनुज्ञा ४ वर्तते, एकमपि च तद्, अनादिमये च न तु प्रकारवद्, अतः स 'तस्य' भव्यत्वस्य तथाभावोऽपि न्यायसाधित उपक्र- साध्यता मणादिरूपः आत्मभूतः, स्वो भावः स्वभाव इतिकृत्वेष्ट एव मदीयः पक्ष इति गाथार्थः ॥ ५९॥ स्वभाववाद एव तर्हि ॥१५८॥ तत्त्ववादः, अनङ्गं शेषाः कादय इत्याशङ्याहणय सेसाणवि एवं कम्माईणं अणंगया एत्थं। तं चिअ तहासहावं जं तेऽवि अविक्खइ तहेव ॥१०६०॥ तस्समुदायाओ चिअ तत्तेण तहा विचित्तरूवाओ। इअसो सिअवाएणंतहाविहं वीरिअंलहइ॥ १०६१॥ | न च शेषाणामप्येवं-स्वभावस्थापने कर्मादीनामनङ्गताऽत्र-विचारे, कुत इत्याह-तदेव-भव्यत्वं तथास्वभावं यत् दूतानपि-कर्मादीनपेक्षते जीववीर्योल्लसनं प्रति, तथैव चित्रतया भवतीति गाथार्थः ॥ ६०॥ ततश्च-तत्समुदायादेव स्वभावादिसमुदायादेव 'तत्त्वेन' परमार्थेन 'तथा' तेन प्रकारेण विचित्ररूपात् समुदायात् 'इय' एवं स प्रक्रान्तो जीवः 'स्याद्वादेन' अन्योऽन्यापेक्षया तथाविधं वीर्य लभते, यत उल्लसत्यपूर्वकरणेनेति गाथार्थः॥ ६१ ॥ तत्तो अदवसम्मं तओ अ से होइ भावसम्मं तु । तत्तो चरण कमेणं केवलनाणाइसंपत्ती ॥ १०६२ ॥8॥१५८॥ जिणवयणमेव तत्तं एत्थ रुई होइ दवसम्मत्तं । जहभावा णाणसद्धा परिसुद्धं तस्स सम्मत्तं ॥ १०६३ ॥ - A R an Education inte For Private & Personal use only Sawainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ Jain Education Interna सम्मं अन्नायगुणे सुंदररयणम्मि होइ जा सद्धा । ततोऽतगुणा खलु विन्नायगुणम्मि बोद्धव्वा ॥ १०६४ ॥ | तम्हा उ भावसम्मं एवंविहमेव होइ नायवं । पसमाइलिंगजणयं निअमा एवंविहं चैव ॥ १०६५ ॥ तत्तो अविभावा परिसुद्धो हेठ ( होइ ) चरणपरिणामो । ततो दुक्खविमोक्खो सासयसोक्खो तओ मोक्खो ॥ १०६६ ॥ ततश्च 'द्रव्यसम्यक्त्वं' वक्ष्यमाणस्वरूपं, ततश्च द्रव्यसम्यक्त्वात् 'से' तस्य भवति 'भावसम्यक्त्वमेव' वक्ष्यमाणलक्षणं, ततश्चरणक्रमेण-चरणोपशमलक्षणेन केवलज्ञानादिसम्प्राप्तिर्भवति, आदिशब्दात् सिद्धिपरिग्रह इति गाथार्थः ॥ ६२ ॥ द्रव्यसम्यक्त्वादिस्वरूपमाह - जिनवचनमेव तत्त्वं नान्यदित्यत्र रुचिर्भवति द्रव्यसम्यक्त्वम्, अनाभोगवदुचिमात्रं, 'यथाभावाद्' यथावस्थित (व) स्तुग्राहिणः ज्ञानाच्छ्रद्धापरिशुद्धं स्वकार्यकारितया भावसम्यक्त्वं-नैश्चयिकमिति गाथार्थः ॥ ६३ ॥ एतदेव भावयति - 'सम्यग् (ग) ज्ञातगुणे' मनाग्ज्ञातगुण इत्यर्थः 'सुन्दर रत्ने' चिन्तामण्यादौ भवति या 'श्रद्धा' उपादेयविषया 'ततः' श्रद्धाया अनन्तगुणैव तीव्रतया विज्ञातगुणे तस्मिन् बोद्धव्येति गाथार्थः ॥ ६४ ॥ यस्मादेवं तस्माद् भावसम्यक्त्वमेवंविधमेव यथोक्तलक्षणं भवति ज्ञातव्यं प्रशमादिलिङ्गजनकं, स्वकार्यकृदित्यर्थः, नियमादेवंविधमेव, नाम्यदिति गाथार्थः ॥ ६५ ॥ ततश्च' यथोदितात् सम्यक्त्वात् तीव्रो भावः शुभः, ततः तीव्रभावात् परिशुद्धो भवति निष्क ainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. लङ्कश्चरणपरिणामो भावरूप इत्यर्थः, 'ततः चरणपरिणामात् सकाशाद्दुःखविमोक्षः-घातिकर्मभवोपग्राहिकर्मविमोक्षः । द्रव्यभावअनु योगा- शाश्वतसौख्यस्ततो मोक्ष इति गाथा ६॥ प्रासङ्गिकमभिधाय प्रकृते मीलयति | सम्यक्त्वे नुज्ञा ४ सुअधम्मस्स परिक्खा तओ कसाईहिं होइ कायवा । तत्तो चरित्तधम्मो पायं हेउ (होइ) त्ति काऊणं कषशुद्ध्य शुद्धी ॥१५९॥ 'श्रुतधर्मस्य' चारित्रधर्मव्यवस्थाकारिणः 'परीक्षा' विचारणा ततः 'कषादिभिः' कपच्छेदतापैर्भवति कर्त्तव्या, किमि-IN त्यत्राह-'ततः' श्रुतधर्मात् चरित्रधर्मः 'प्रायो' बाहुल्येन भवतीतिकृत्वा, तस्मिन् परीक्षिते स परीक्षित एवेति गाथार्थः६७ सुहुमो असेसविसओ सावजे जत्थ अत्थि पडिसेहो। रागाइविअडणसहं झाणाइ अ एस कससुद्धो ॥ १०६८ ॥ जह मणवयकाएहि परस्स पीडा दढं न कायवा । झाएअत्वं च सया रागाइविवक्खजालं तु ॥१०६९॥ इथूलो ण सबविसओ सावजे जत्थ होइ पडिसेहो।रागाइविअडणसहं न य झाणाईवि तह(य)सुद्धो१०७०13 जह पंचहिं बहूएहि व एगा हिंसा मुसंविसंवाए। इच्चाओ झाणम्मि अ झाएअवं अगाराई॥१०७१॥ PI 'सूक्ष्मो' निपुणोऽशेषविषयः, व्याप्येत्यर्थः, 'सावधे' सपापे यत्रास्ति प्रतिषेधः श्रतधर्मे, तथा रागादिविकुट्टनसह- ॥१५९॥ |समर्थ ध्यानादि च, एष कषशुद्धः श्रुतधर्म इति गाथार्थः ॥६८॥ इत्थं लक्षणमभिधायोदाहरणमाह-यथा मनोवाकायैः। करणभूतैः परस्य पीडा दृढं न कर्त्तव्या, क्षान्त्यादिभेदेन, तथा ध्यातव्यं च सदा विधिना रागादिविपक्षजालं तु यथो-18 SAMRAGRAMMAX MARACCURACK Jain Education Inter Ovw.jainelibrary.org Page #339 -------------------------------------------------------------------------- ________________ Jain Education Inte 1 चितमिति गाथार्थः ॥ ६९ ॥ व्यतिरेकतः कपयुद्धमाह — स्थूलः - अनिपुणः न सर्वविषयः - अव्यापकः सावद्ये वस्तुनि यत्र भवति प्रतिषेधः आगमे, रागादिविकुट्टनसमर्थं न च ध्यानाद्यपि यत्र स 'तदशुद्धः' कपाशुद्ध इति गाथार्थः ॥ ७० ॥ अत्रैवोदाहरणमाह-यथा पञ्चभिः कारणैः - प्राण्यादिभिः बहुभिश्च - एकेन्द्रियादिभिरेका हिंसा, यथोक्तं- 'प्राणी प्राणि ज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ १ ॥ तथा 'अनस्थिमतां शकटभरेणैको घात' इति, तथा मृषा विसंवादे वास्तव इति, आह - "असन्तोऽपि स्वका दोषाः, पापशुद्ध्यर्थमीरिताः । न मृषायै विसं वादविरहात्तस्य कस्यचित् ॥ १ ॥" इत्यादौ विचारे, तथा ध्याने च ध्यातव्यमकारादि, यथोक्तम् - "ब्रह्मोकारोऽत्र विज्ञेयः, अकारो विष्णुरुच्यते । महेश्वरो मकारस्तु त्रयमेकत्र तत्त्वतः ॥ १ ॥” इति गाथार्थः ॥ ७१ ॥ छेदमधिकृत्याह| सइ अप्पम त्तयाए संजमजोएस विविहभेएसु । जा धम्मिअस्स वित्ती एअं बज्झं अणुट्ठाणं ॥ १०७२ ॥ एएण न वाहिज्जइ संभवइ अ तं दुर्गापि निअमेण । एअवयणेण सुद्धो जो सो छेएण सुद्धोति ॥ १०७३ ॥ जह पंचसु समिईसुं तीसु अ गुत्तीसु अप्पमतेणं । सवं चिअ कायवं जड़णा सह काइगाईवि ॥ १०७४ ॥ जे खलु पमायजणगा वसहाई तेवि वज्जणिज्जाउ । महुअरवित्तीअ तहा पालेअवो अ अप्पाणो ॥ जत्थ उपमत्तयाए संजमजोएसु विविहभेएसु । नो धम्मिअस्स वित्ती अणणुट्टाणं तयं होइ ॥ १०७६ ॥ एएणं वाहिज्जइ संभवइ अ तद्दुगं न णिअमेण । एअवयणोववेओ जो सो छेपण नो सुद्धो ॥ १०७७ ॥ १०७५ ॥ Page #340 -------------------------------------------------------------------------- ________________ शुद्धी श्रीपञ्चव. |जह देवाणं संगीअगाइकजम्मि उज्जमो जइणो। कंदप्पाईकरणं असम्भवयणाभिहाणं च ॥१०७८॥ छेदशुद्ध्यअनुयोगातह अन्नधम्मिआणं उच्छेओ भोअण गिहेगऽपणं । असिधाराइ अएअंपावं बझं अणुटाणं ॥१०७९॥| नुज्ञा ४ < सदाऽप्रमत्ततया हेतुभूतया 'संयमयोगेषु' कुशलव्यापारेषु 'विविध[प्र]भेदेषु' अनेकप्रकारेषु या 'धाम्मिकस्य' साधोः13 ॥१६०॥ वृत्तिः' वर्तना एतद्वाह्यमनुष्ठानमिहाधिकृतमिति गाथार्थः॥ ७२ ॥ एतेन' अनुष्ठानेन न बाध्यते, सम्भवति च वृद्धिं याति 'तद्वितयमपि' विधिप्रतिषेधरूपं नियमेन, 'एतद्वचनेन' यथोदितानुष्ठानोक्त्या शुद्धो य आगमः स छेदेन शुद्ध इति गाथार्थः ॥ ७३ ॥ इहैवोदाहरणमाह-यथा पञ्चसु समितिषु-ईर्यासमित्यादिरूपासु तिसृषु च गुप्तिषु-मनोगुप्त्या-18 |दिषु अप्रमत्तेन सता सर्वमेवानुष्ठानं कर्त्तव्यं 'यतिना' साधुना, सदा कायिकाद्यपि, आस्तां तावदन्यदिति गाथार्थः॥७॥ तथा-ये खलु प्रमादजनकाः परम्परया वसत्यादयः, आदिशब्दात स्थानदेशपरिग्रहः, तेऽपि वजेनीया एव, सवेथा 'मधुकरवृत्त्या' गृहिकुसुमपीडापरिहारेण तथा पालनीय एवात्मा, नाकाले त्याज्य इति गाथार्थः ॥७५ ॥ अत्र व्यतिरेक-18 माह-यत्र तु प्रमत्ततया हेतुभूतया 'संयमयोगेषु' संयमव्यापारेषु विविधभेदेषु' विचित्रेष्वित्यर्थः नो 'धार्मिकस्य'। तथाविधयतेः 'वृत्तिः' वत्तंना अननुष्ठानं वस्तुस्थित्या तद्भवति.तत्कार्यासाधकत्वादिति गाथार्थः॥७६॥ एतेन-अनुष्ठानेन बाध्यते सम्भवति च वृद्धिमुपगच्छति च तदद्वयं' विधिप्रतिषेधरूपं न नियमेन, 'एतद्वचनोपेतः' इत्थंविधानुष्ठानवचनेन ॥१६॥ (चनः)अन्यः आगमः स छेदेन-प्रस्तुतेन न शुद्ध इति गाथार्थः ॥७७॥अत्रैवोदाहरणमाह-यथा देवानां सङ्गीतकादिनिमित्तमुद्यमो 'यते' प्रवजितस्य, यथोक्तम्-"सङ्गीतकेन देवस्य, प्रीती रावणवाद्यतः । तत्रीत्यर्थमतो यत्नः, तत्र कार्यो|8 ACCAKACA Jan Education Intern कन Ki .jainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ -SAMACHAMACHAR विशेषतः॥१॥” तथा कन्दप्पादिकरणं भ्रतक्षेपादिना, तथाऽसभ्यवचनाभिधानं च-ब्रह्मघातकोऽहमित्यादि, एवं किल तवेदनीयकर्मक्षय इति गाथार्थः॥७८॥ तथा अन्यधार्मिकाणां' तीर्थान्तरीयाणामुच्छेदो-विनाशः, यथोक्तम्"अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना। उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥१॥" इति । तथा भो. जनं गृह एवैकान्नं तदनुग्रहाय, तथा असिधारादि चैतत् प्रकृष्टेन्द्रियजयाय, एतत्पापं-पापहेतुत्वाद्वाह्यमनुष्ठानमशोभनमिति गाथार्थः ॥ ७९ ॥ इहैव तापविधिमाह जीवाइभाववाओ जो दिखूढाहिं णो खल्लु विरुद्धो। बंधाइसाहगो तह एत्थ इमो होइ तावोत्ति ॥१०८० ॥६ है एएण जो विसुद्धो सो खल्लु तावेण होइ सुद्धोत्ति। एएणवा असुद्धो सेसेहिवि तारिसो नेओ॥१०८१ ॥ है संतासंते जीवे णिच्चाणिञ्चायणेगधम्मे अ।जह सुहबंधाईआ जुजंति न अण्णहा निअमा ॥ १०८२ ॥ संतस्स सरूवेणं पररूवेणं तहा असंतस्स । हंदि विसिट्टत्तणओ होति विसिट्टा सुहाईआ ॥ १०८३ ॥? इहरा सत्तामित्ताइभावओ कह विसिट्टया एसिं?। तयभावम्मि तयत्थे हन्त पयत्तो महामोहो॥ १०८४ ॥ निच्चो वेगसहावो सहावभूअम्मि कह णु सो दुक्खे ?। तस्सुच्छेअनिमित्तं असंभवाओ पयटिज्जा ॥१०८५॥ एगंतानिच्चोऽवि अ संभवसमणंतरं अभावाओ । परिणामहेउविरहा असंभवाओ उतस्स त्ति ॥१०८६॥ SANSARGANISARGAGACANCY Jain Education Internal HANwainelibrary.org Page #342 -------------------------------------------------------------------------- ________________ *** श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१६॥ CUSSBASIS ण विसिट्टकज्जभावो अणईअविसिटुकारणत्ताओ। तापशुद्ध्य शुद्धी एगंतऽभेअपक्खे निअमा तह भेअपक्खे अ॥ १०८७ ॥ पिंडो पडोव ण घडो तप्फलमणईअपिंडभावाओ। तयईअत्ते तस्स उ तहभावा अन्नयाइत्तं ॥ १०८८ ॥16 एवंविहो उ अप्पा मिच्छत्ताईहिँ बंधई कम्मं । सम्मत्ताईएहि उ मुच्चइ परिणामभावाओ ॥ १०८९ ॥ ___ 'जीवादिभाववादः' जीवाजीवादिपदार्थवादः यः कश्चित् दृष्टेष्टाभ्यां-वक्ष्यमाणाभ्यां न खलु विरुद्धः, अपि तु युक्त एव, 'बन्धादिसाधकः तथा' निरुपचरितबन्धमोक्षव्यञ्जकः 'अत्र' श्रुतधर्मे एष भवति ताप इति गाथार्थः॥ ८॥ एतेन यो विशुद्धः-जीवादिभाववादेन स खलु तापेन भवति शुद्धः, स एव नान्य इति । एतेन वाऽशुद्धः सन् 'शेषयोरपि' कषच्छेदयोस्तादृशो ज्ञेयः-न तत्त्वतः शुद्ध इति गाथार्थः॥८१ ॥ इहैवोदाहरणमाह-सदसद्रूपे जीवे, स्वरूपपररूपाभ्यां, नित्यानित्याद्यनेकधम्मिणि च, द्रव्यपर्यायाभिधेयपरिणामाद्यपेक्षया, यथा 'सुखबन्धादयः' सुखादयोऽनुभूयमानरूपा बन्धादयोऽभ्युपगताः 'युज्यन्ते' घटन्ते, न 'अन्यथा' अन्येन प्रकारेण नियमाद् युज्यन्त इति गाथार्थः ॥१६॥ ॥ ८२॥ एतदेवाह-'सतो' विद्यमानस्य 'स्वरूपेण' आत्मनियतेन, 'पररूपेण' अन्यसम्बन्धिना तथाऽसतः स्वरूपेणैवाविद्यमानस्य, न च स्वसत्त्वमेवान्यासत्त्वम्, अभिन्ननिमित्तत्वे सदसत्त्वयोविरोधात्, तथाहि-सत्त्वमेवासत्त्वमिति व्याहतं, न च तत्तत्र नास्ति, स्वसत्त्ववदसत्त्वे तत्सत्त्वप्रसङ्गादिति पररूपासत्त्वधर्मकं स्वरूपसत्त्वं विशिष्टं भवति, अन्य NROCHOCOCCCCCRECORDCROREOGA Jan Education inte For Private & Personal use only el ainelibrary.org Page #343 -------------------------------------------------------------------------- ________________ COMCOMSUALCOMESCORENA था वैशिष्ट्यायोगात् , तदाह-हन्दि विशिष्टत्वादुक्तेन प्रकारेण भवन्ति विशिष्टाः-स्वसंवेद्याः सुखादयः, आदिशब्दाहःखबन्धादिपरिग्रह इति गाथार्थः॥ ८३ ॥ विपक्षे बाधामाह-'इतरथा' यथा स्वरूपेण सत् तथा पररूपेणापि भावे सत्तामात्रादिभावाद्, आदिशब्दादसत्त्वमात्रादिग्रह इति, कथं विशिष्टता प्रत्यात्मवेद्यतया 'तेषां' सुखादीनां ?, 'तदभावे' विशिष्टसुखाद्यभावे 'तदर्थो' विशिष्टसुखार्थों हन्त 'प्रयत्नः' क्रियाविशेषो महामोहोऽसम्भवप्रवृत्त्येति गाथार्थः ॥ ८४ ॥ नित्योऽप्येकस्वभावः स्थिरतया, 'स्वभावभूते' आत्मभूते कथं न्वसौ नित्यः सन् दुःखे, किमित्याह-'तस्य दुखस्योच्छेदनिमित्त-विनाशाय असम्भवाद्धेतोः प्रवर्तेत कथं ?, नैवेति गाथार्थः ॥ ८५ ॥ एकान्तेनानित्योऽपि चनिरन्वयनश्वरः 'सम्भवसमनन्तरम्' उत्पत्त्यनन्तरम् 'अभावाद्' अविद्यमानत्वात् 'पारिणामिकहेतुविरहात्' तथाभा-18 विकारणाभावेन 'असम्भवाच' कारणात् 'तस्ये'त्येकान्तानित्यस्य स कथं प्रवर्तेत ?, नैवेति गाथार्थः॥८६॥ एतदेव समर्थयन्नाह-'न विशिष्टकार्यभावो' न घटादिकार्योत्पादो न्याय्यः 'अनतीतविशिष्टकारणत्वात्' अनतिक्रान्तनियतकारणत्वादित्यर्थः 'एकान्ताभेदपक्षे कार्यकारणयोर्नित्यत्वपक्ष इत्यर्थः, 'नियमाद्' अवश्यमेव नेति, तथा 'भेदपक्षे च' कार्यकारणयोरेकान्तानित्यत्वपक्ष इत्यर्थः, नियमादवश्यमेव नेति गाथार्थः॥ ८७ ॥ उभयत्र निदर्शनमाह-पिण्डवत् पटवदिति च दृष्टान्तौ, न घटस्तत्फलं-पिण्डफलमिति प्रतिज्ञा, अनतीतपिण्डभावत्वाद् अभेदपक्षे, पिण्डवद्धेतोः समानत्वाद्, भेदपक्षे पटवत्, 'तदतीतत्वे' घटस्य पिण्डातीततायां 'तस्यैव तथाभावात्' पिडस्यैव घटरूपेण भावाद् 'अन्वयादिस्वम्' अन्वयव्यतिरेकित्वं वस्तुन इति गाथार्थः॥८॥अतः सदसन्नित्यानित्यादिरूपमेव वस्तु, तथा चाह-एवंविध एवा Jain Education in T ww.jainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ मा-सदसन्नित्यादिरूपः मिथ्यात्वादिभिः करणभूतैर्बध्नाति 'कर्म' ज्ञानावरणादि, सम्यक्त्वादिभिस्तु करणभूतैर्मुच्यते, परिणामिअनुयोगाकुत इत्याह-'परिणामभावात्' परिणामत्वादिति गाथार्थः ॥ ८९ ॥ तावाद: नुज्ञा ४ सकडुवभोगोऽवेवं कहंचि एगाहिकरणभावाओ । इहरा कत्ता भोत्ता उभयं वा पावइ सयावि॥१०९०॥8 ॥१६२॥ वेएइ जुवाणकयं वुड्डो चोराइफलमिहं कोई । ण य सो तओ ण अन्नो पच्चक्खाईपसिद्धीओ॥ १०११॥ णय णाणण्णो सोऽहं किं पत्तो? पावपरिणइवसेणं । अणुहवसंधाणाओ लोगागमसिद्धिओ चेव ॥१०९२॥ ? इअ मणुआइभवकयं वेअइ देवाइभवगओ अप्पा।तस्सेव तहाभावा सबमिणं होइ उववण्णं ॥१०९३॥ एगंतेण उनिच्चोऽणिच्चो वा कह णु वेअई सकडं ?। एगसहावत्तणओ तयणंतरनासओ चेव ॥१०९४॥ स्वकृतोपभोगोऽप्येवं-परिणामित्वादात्मनि कथञ्चिदेकाधिकरणभावाच्चित्रस्वभावतया युज्यते, 'इतरथा' नित्यायेकस्वभावतायां कर्त्ता भोका उभयं वा, वाशब्दादनुभयं वा, प्राप्नोति सदापि, कर्नाघेकस्वभावत्वादिति गाथार्थः ॥९॥ एतदेव भावयति-'वेदयते' अनुभवति 'युवकृतं' तरुणकृतमित्यर्थः वृद्धश्चौर्यादिफलं-बन्धनादि इह कश्चित् , लोकसिद्धमेतत् ,न चासौ-वृद्धस्ततो-यूनो नान्यः, किन्त्वन्यः, प्रत्यक्षादिप्रसिद्धेः कारणादिति गाथार्थः ॥९१॥ न च नानन्यः, ॥१६॥ किन्त्वन्योऽपि, कथमित्याह-सोऽहं किं प्राप्तो बन्धनादि? पापपरिणतिवशेन चौर्यप्रभवेन अनुभवसन्धानात् सोऽहमि-* त्यनेन प्रकारेण, 'लोकागमसिद्धितश्चैव' सोऽयमिति लोकसिद्धिः, तत्पापफलमित्यागमसिद्धिरिति गाथार्थः॥ ९२॥'एवं RA-%CRIGANGANAGAR Jain Education Intern ainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ पश्चच. २८ Jain Education Int वृद्धवद् मनुष्यादिभवकृतं पुण्यादि 'वेदयते' अनुभवति देवादिभवगतः सन् 'आत्मा' जीव इति, 'तस्यैव' मनुष्यादेः 'तथाभावाद्' देवादित्वेन भावात्, सर्वमिदं निरुपचरितं स्वकृतभोगादि भवत्युपपन्नं, नान्यथेति गाथार्थः ॥ ९३ ॥ एकान्तेन तु नित्योऽविकारी अनित्यो वा निरन्वयी कथं नु वेदयते स्वकृतं ?, नैवेत्यर्थः, कथमित्याह - एकस्वभावत्वान्नित्यस्य, तदनन्तरनाशतश्चैवानित्यस्येति गाथार्थः ॥ ९४ ॥ जीवसरीराणंपि हु भेआभेओ तहोवलंभाओ । मुत्ता मुत्तत्तणओ छिकम्मि पवेअणाओ अ ॥ १०९५ ॥ | उभयकडोभयभोगा तयभावाओ अ होइ नायवो । बंधाइविसयभावा इहरा तयसंभवाओ अ॥ १०९६॥ | एत्थ सरीरेण कडं पाणवहासेवणाऍ जं कम्मं । तं खलु चित्तविवागं वेएइ भवंतरे जीवो ॥१०९७ ॥ न उतं चैव सरीरं णरगा इसु तस्स तह अभावाओ । भिन्नकडवेअणम्मि अ अप्पसंगो बला होइ ॥ १०९८ ॥ एवं जीवेण कडं कूरमणपयट्टएण जं कम्मं । तं पड़ रोद्दविवागं वेएइ भवंतरसरीरं ॥ १०९९ ॥ ण उ केवलओ जीवो तेण विमुक्कस्स वेयणाभावो । ण य सो चेव तयं खलु लोगाइविरोह भावाओ ॥११००॥ एवं चिअ देहवहे उवयारे वावि पुण्णपावाई । इहरा घडाइभंगाइनायओ नेव जुजंति ॥ ११०१ ॥ तयभेअम्मि अ निअमा तन्नासे तस्स पावई नासो । इअ परलोआभावा बंधाईणं अभावाओ ॥ ११०२॥ Page #346 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १६३ ॥ Jain Education Int | देहेणं देहम्मि अउवघायाणुग्गहेहिं बंधाई । ण पुण अमुत्तोऽमुत्तस्स अप्पणो कुणइ किंचिदवि ॥११०३॥ जीवशरीरयोरपि भेदाभेदः, कथञ्चिद्भेदः कथञ्चिदभेद इत्यर्थः, तथोपलम्भात् कारणात्, मूर्त्तामूर्त्तत्वात् तयोः अन्यथा योगाभावात् स्पृष्ठे शरीरे प्रवेदनाच्च, न चामूर्त्तस्यैव स्पर्श इति गाथार्थः ॥ ९५ ॥ उभयकृतोभयभोगात् कारणात् 'तदभावाच्च' भोगाभावाच्च भवति ज्ञातव्यः जीवशरीरयोर्भेदाभेदः, बन्धादिविषयभावात् कारणाद्, 'इतरथा' एकान्तभेदादौ 'तदसम्भवाच्च' बन्धाद्यसम्भवाच्चेति गाथार्थः ॥ ९६ ॥ एतदेव प्रकटयन्नाह — अत्र शरीरेण कृतं कथमित्याह - प्राणव|धासेवनया हेतुभूतया यत् कर्म तत् खलु चित्रविपाकं सद्वेदयते 'भवान्तरे' अन्यजन्मान्तरे जीव इति गाथार्थः ॥ ९७ ॥ न तु तदेव शरीरं येन कृतमिति, कुत इत्याह- नरकादिषु 'तस्य' शरीरस्य तथाऽभावादिति, भिन्नकृतवेदने चाभ्युपगम्यमानेऽतिप्रसङ्गोऽनवस्थारूपः बलाद् भवतीति गाथार्थः ॥ ९८ ॥ एवं जीवेन कृतं तत्प्राधान्यक्रूरमनःप्रवृत्तेन यत् कर्म - पापादि 'तत्प्रति' तन्निमित्तं रौद्रविपाकं तीव्र वेदनाकारित्वेन वेदयति भवान्तरशरीरं तथाऽनुभवादिति गाथार्थः ॥ ९९ ॥ न तु केवलो जीवो वेदयते, 'तेन' शरीरेण विमुक्तस्य सतः वेदनाऽभावात् कारणात्, न च स एव जीवस्तच्छरीरमिति, लोकादिविरोधभावाद्, आदिशब्दात्समयग्रह इति गाथार्थः ॥ ११०० ॥ 'एवमेव' जीवशरीरयोर्भेदाभेद एव देहवधे सति उपकारे वा देहस्य पुण्यपापे भवतः, 'इतरथा' एकान्तभेदादौ 'घटादिभङ्गादिज्ञाततः' घटादिविनाशकरणोदाहरणेन नैव युज्येते पुण्यपापे इति गाथार्थः ॥ १ ॥ अभ्युपचयमाह - ' तदभेदे च 'जीवशरीराभेदे च नियमात् 'तन्नाशे' जीवशरीरयोर्भेदा भेदः गा. १०९५ ११०३ ॥ १६३ ॥ . Page #347 -------------------------------------------------------------------------- ________________ देहनाशे 'तस्य' जीवस्य प्राप्नोति नाशः, 'इय' एवं परलोकाभावात् कारणात् बन्धादीनामपि प्रस्तुतानामभाव एवेति दगाथार्थः ॥२॥ देहेन का देह एव विषये उपघातानुग्रहाभ्यां हेतुभूताभ्यां बन्धादयः प्राप्ताः, न पुनरमूर्त आत्मा-18 ऽऽमूर्तस्यात्मनोऽपरस्य करोति किञ्चिदपि, मुक्तकल्पत्वादिति गाथार्थः॥३॥ अकरितो अण बज्झइ अइप्पसंगा सदेव बंधाओ। तम्हा भेआभेए जीवसरीराण बंधाई ॥११०४॥ मोक्खोऽवि अ बद्धस्सा तयभावे स कह कीस वा ण सया?। किं वा हेऊहि तहा कहं च सो होइ पुरिसत्थो? ॥११०५॥ । तम्हा बद्धस्स तओ बंधोऽवि अणाइमं पवाहेण । इहरा तयभावम्मी पुत्वं चिअ मोक्खसंसिद्धी । | अकुर्वश्च न बध्यते न्यायतः, कुत इत्याह-अतिप्रसङ्गात् , मुक्त सदैवभावाद् बन्धस्य, अकर्तृत्वाविशेषाद्, यत एवं तस्मा द्भेदाभेदे जात्यन्तरात्मके जीवशरीरयोर्बन्धादयो, नान्यथेति गाथार्थः॥४॥ मोक्षोऽपि च बद्धस्य सतो भवति, 'तदभावे' बन्धाभावे स कथं मोक्षः, नैव, किमिति वा न सदाऽसौ !, बन्धाभावाविशेषात् , किंवा हेतुभिस्तथा ? यथा-1 |ऽऽदिभिः, कथं चासो भवति पुरुषार्थः?,अयत्नसिद्धत्वादिति गाथार्थः॥५॥ यत एवम्-तस्माद्वद्धस्यैव असौ-मोक्षः, बन्धोऽप्यनादिमान् 'प्रवाहेण सन्तत्या, 'इतरथा' एवमनङ्गीकरणेन तदभावे' बन्धाभावे सति 'पूर्वमेव' आदावेव मोक्षसं-15 सिद्धिः, तद्रूपत्वात्तस्येति गाथार्थः॥६॥ अत्राह Jan Education Inter ww.jainelibrary.org Page #348 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा नुज्ञा ४ ॥ १६४ ॥ Jain Education Intert अणुभूअवत्तमाणो बंधो कयगोत्तिणाइमं कह णु ? । जह उ अईओ कालो तहाविहो तह पवाहेण 'अनुभूत वर्त्तमान' इति (अनुभूत) वर्त्तमानभावो बन्धः कृतक इतिकृत्वा स एवम्भूतोऽनादिमान् कथं नु ?, प्रवाहतो - पीतिभावः, अत्रोत्तरम् - यथैवातीतः कालः 'तथाविधः' अनुभूतवर्त्तमानभावोऽप्यनादिमान् तथा प्रवाहेण बन्धोऽप्यनादिमानिति गाथार्थः ॥ ७ ॥ मोक्षोपपत्तिमाह दीसइ कम्मावचओ संभवई तेण तस्स विगमोऽवि । कणगमलस्स व तेण उ मुक्को मुक्कोत्ति नायवो ॥ ११०८ ॥ दृश्यते कर्म्मापचयः कार्यद्वारेण सम्भवति तेन कारणेन 'तस्य' कर्म्मणो विगमोऽपि सर्वथा, कनकमलस्येति निदर्शनं, 'तेन' कर्म्मणा मुक्तः सर्वथा मुक्तो ज्ञातव्य इति गाथार्थः ॥ ८ ॥ | एमाइभाववाओ जत्थ तओ होइ तावसुद्धोत्ति । एस उवाएओ खलु बुद्धिमया धीरपुरिसेण ॥ ११०९ ॥ एवमादिभाववादः - पदार्थवादो यत्रागमेऽसौ भवति तापशुद्धः - तृतीयस्थानसुन्दर इति एष उपादेयः खलु एष एव नान्यः, 'बुद्धिमता' प्राज्ञेन 'धीरपुरुषेण' स्थिरेणेति गाथार्थः ॥ ९ ॥ एअमिहमुत्तमसुअं आईसद्दाओ थयपरिण्णाई । वण्णिजइ जीए थउ दुविहोऽवि गुणाइभावेण ॥ १११०॥ एतदिहोत्तमश्रुतमुत्तमार्थाभिधानात्, आदिशब्दाद् द्वारगाथोक्ताः स्तवपरिज्ञादयः प्राभृतविशेषा गृह्यन्ते, केयं स्तवप कर्तृत्वं बन्धानादि ता ११०४ १० ॥ ॥ १६४ ॥ Page #349 -------------------------------------------------------------------------- ________________ शेत्याह-वर्ण्यते यस्यां ग्रन्थपद्धतौ स्तवः द्विविधोऽपि द्रव्यभावरूपः 'गुणादिभावेन' गुणप्रधानरूपतयेति गाथार्थः ॥१०॥ एतदेवाह दवे भावे अ थओ दवे भावे अ (भावथय ) रागओ विहिणा। जिणभवणाइविहाणं भावथओ संजमो सुद्धो ॥ ११११ ॥ जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई। भिअगाणतिसंधाणं सासयवुड्डी समासेणं॥१११२॥ दवे भावे अ तहा सुद्धा भूमी पएसऽकीला य । दवेऽपत्तिगरहिआ अन्नेसि होइ भावे उ ॥ १११३ ॥ धम्मत्थमुजएणं सबस्स अपत्तिअं न कायवं । इअ संजमोऽवि सेओ एत्थ य भयवं उदाहरणं॥१११४॥ है सो तावसासमाओ तेसिं अप्पत्तिअं मुणेऊणं । परमं अबोहिबीअंतओ गओ हंतऽकालेऽवि ॥१११५॥ इय सवेणऽविसम्मं सक्कं अप्पत्तिअंसइ जणस्सानियमापरिहरिअवं इअरम्मि सतत्तचिंताओ॥१११६॥दा 'द्रव्य' इति द्रव्यविषयो 'भाव' इति भावविषयः स्तवो भवति, तत्र 'द्रव्ये द्रव्यविषयः 'भावस्तवरागतो' वक्ष्यमाणभावस्तवानुरागेण विधिना वक्ष्यमाणेन जिनभवनादिविधानं, 'विधान'मिति यथासम्भवं करणम् , आदिशब्दाजिनबिम्बपूजापरिग्रहः, भावस्तवः पुनः 'संयमः' साधुक्रियारूपः 'शुद्धो' निरतिचार इति गाथार्थः ॥११ ॥ तत्र-जिनभवनकार -CONGRESSAGESAXCCCNSKAR Jain Education Intern lvww.jainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ 44 श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१६५॥ SABSEACRORES HOROSAROSAL णविधिरयं द्रष्टव्यः, यदुत शुद्धा भूमिर्वक्ष्यमाणया शुद्ध्या, तथा दलं च-काष्ठादि शुद्धमेव, तथा 'भृतकानतिसन्धान भूमिशुद्धिः कर्मकराव्यंसनं, तथा 'स्वाशयवृद्धिः' शुभभाववर्द्धनं, समासेनैष विधिरिति द्वारगाथासमासार्थः॥१२॥ व्यासार्थ त्वाह गा.११११ ग्रन्थकारः-द्रव्ये भावे च तथा शुद्धा भूमिः, यथासङ्ख्यं स्वरूपमाह-प्रदेशे तपस्विजनोचिते, 'अकीला वा' अस्थ्यादिरहिता 'द्रव्य' इति द्रव्यशुद्धा, अप्रीतिरहिता-अन्येषां प्राणिनामसमाधिरहिता आसन्नानां भवति 'भावे तु' भावशुद्धेति गाथार्थः ॥ १३ ॥ एतदेव समर्थयते-धर्मार्थमुद्यतेन प्राणिना सर्वस्य जन्तोरप्रीतिर्न कार्या सर्वथा, 'इय' एवं पराप्रीत्यकरणेन संय-18 मोऽपि श्रेयान् , नान्यथा, अत्र चार्थे भगवानुदाहरणं-स्वयमेव च वर्द्धमानस्वामीति गाथार्थः ॥ १४ ॥ कथमित्याह'स' भगवांस्तापसाश्रमात् , पितृव्यभूत(मित्र)कुलपतिसम्बन्धिनः, 'तेषां' तापसानाम् 'अप्रीतिम्' अप्रणिधानं मत्वा, मनःपर्यायेण, किंभूतम् ?-'परम' प्रधानमबोधिबीजं, गुणद्वेषेण, 'ततः तापसाश्रमाद' गतो भगवान् , हन्तेत्युपदर्शनेऽकालेऽपि-14 प्रावृष्यपीति गाथार्थः ॥ १५॥ कथानकम् आवश्यकादवसेयम् ॥ 'इय' एवं सर्वेणापि परलोकार्थिना सम्यगुपायतः शक्यमप्रणिधानं 'सदा सर्वकालं 'जनस्य' प्राणिनिवहस्य 'नियमाद' अवश्यन्तया परिहर्तव्यं-कार्यम् , 'इतरस्मिन्' अशक्ये ह्यप्रणिधाने स्वतत्त्वचिन्तैव कर्त्तव्या, ममैवायं दोष इति गाथार्थः ॥१६॥ उक्ता भूमिशुद्धिः, काष्ठादिशुद्धिमाह-18 कट्ठाईवि दलं इह सुद्धं जं देवयाइ भ (याउव ) वणाओ। ॥१६५॥ नो अविहिणोवणीअं सयं च काराविरं जं नो ॥ १११७ ॥ - - Jan Education inte For Private & Personal use only Ji Page #351 -------------------------------------------------------------------------- ________________ तस्सवि अ इमो नेओ सुद्धासुद्धपरिजाणणोवाओ। तकहगहणाओ जो सउणेअरसन्निवाओ उ ॥ १११८ ॥ नंदाइ सुहो सद्दो भरिओ कलसो त्थ सुंदरा पुरिसा। सुहजोगाइ अ सउणो कंदिअसहाइ इअरो उ ॥ १११९ ॥ सुद्धस्सऽवि गहिअस्सा पसत्थदिअहम्मि सुहमुहुत्तेणं । संकामणम्मिवि पुणो विन्नेआ सउणमाईआ ॥ ११२० ॥ दारं ॥ काष्ठाद्यपि दलं कारणमत्र-विधाने शुद्धं यद्देवताद्युपवनाद्, आदिशब्दाच्छ्शानग्रहः, नाविधिना बलीवादिमार-13 णेनोपनीतम्-आनीतं, स्वयं च कारितं यन्नेष्टिकादि, तच्छुद्धमिति गाथार्थः॥१७॥ तस्यापि चाय-वक्ष्यमाणो ज्ञेयः शुद्धाशुद्धपरिज्ञानोपायः काष्ठादेः, क इत्याह-तत्कथाग्रहणादौ प्रस्तुते यः शकुनेतरसन्निपात एव, तत्र नान्दीशब्दादयः शकुनाः, इतरे अशकुना इति गाथार्थः॥१८॥ एतदेवाह-नान्द्यादिः शुभः शब्दः, आनन्दकृत्, तथा भृतः कलशः, शुभोदःकादेः, अथ सुन्दराः पुरुषाः, धर्मचारिणः, 'शुभयोगादिश्च' व्यवहारलग्नादिः, शकुनो वर्तते, आक्रन्दितशब्दादिस्त्वितरःअपशकुन इति गाथार्थः ॥ १९ ॥ उक्ता दलशुद्धिः, विधिशेषमाह-शुद्धस्यापि गृहीतस्य काष्ठादेः प्रशस्ते दिवसे शुक्लपञ्च CACAGARRIGANGACAS Jain Education inte For Private & Personal use only Page #352 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १६६॥ Jain Education Inte म्यादौ शुभमुहूर्त्तेन केनचित् किमित्याह - सङ्क्रामणेऽपि पुनस्तस्य काष्ठादेर्विज्ञेयाः शकुनादय इति गाथार्थः ॥ २० ॥ कारवणेऽवि अ तस्सिह भिअगाणऽइसंघणं न कायवं । अवियाहिगप्पयाणं दिट्ठादिटुप्फलं एअं ॥ ११२१ ॥ ते तुच्छ्गा वराया अहिएण दृढं उर्विति परितोस । तुट्टा य तत्थ कम्मं तत्तो अहियं पकुवंति ॥१२२३ ॥ धम्मपसंसाए तह केइ निबंधंति बोहिबीआई | अन्ने उ लहुअकम्मा एत्तो ञ्चिअ संपबुज्झंति॥११२३ ॥ लोए अ साहुवाओ अतुच्छभावेण सोहणो धम्मं । पुरिसोत्तमप्पणीओ पभावणा एव तित्थस्स ॥ ११२४ ॥ दारं ॥ कारणेऽपि च तस्य जिनभवनस्येह 'भृतकानां' कर्मकराणामतिसन्धानं न कर्त्तव्यम्, अपि च अधिकप्रदानं कर्त्तव्यं, दृष्टादृष्टफलमेतद्-अधिकदानमिति गाथार्थः ॥ २१ ॥ कथमित्याह - ते भृतकास्तुच्छा वराकाः, अल्पा इत्यर्थः, अधिकेन प्रदत्तेन दृढमुपयान्ति परितोषं, तथास्वभावत्वात्, तुष्टाश्च 'तत्र' प्रक्रान्ते कर्म्मणि 'ततः' प्राक्तनात् कर्म्मणो दत्ताद्वा अधिकं प्रकुर्वन्ति, दृष्टं फलमेतदिति गाथार्थः ॥ २२ ॥ धर्म्मप्रशंसा तथोर्जिता चारत्वेन केचन भृतका निबध्नन्ति बोधिबीजानि, कुशलभावाद्, अन्ये तु लघुकर्माणो भृतका अत एव - औदार्यपक्षपातात् 'सम्प्रबुध्यन्ति' मार्गमेव प्रतिपद्यन्त इति गाथार्थः ॥ २३ ॥ लोके च साधुवादो भवति 'अतुच्छभावेन' अकार्पण्येन शोभनो धर्म इत्येवंभूतः, तथा पुरुषो - दलशुद्धिः भृतकाव्यसनं गा. १११७२४ ॥ १६६॥ Page #353 -------------------------------------------------------------------------- ________________ त्तमप्रणीतः, सर्वत्र दयाप्रवृत्तः, प्रभावनैवं तीर्थस्य भवतीति गाथार्थः ॥ २४ ॥ उक्तं फलं भृतकानतिसन्धानं, स्वाश-18 यवृद्धिमाह सासयवुड्डीवि इहं भुवणगुरुजिणिंदगुणपरिन्नाए । तबिंबठावणत्थं सुद्धपवित्तीउ नियमेण ॥११२५॥ द पिच्छिस्सं एत्थं इह वंदणगनिमित्तमागए साहू । कयपुन्ने भगवंते गुणरयणणिही महासत्ते ॥११२६॥ पडिबुझिस्संति इहं दट्टण जिणिंदविंबमकलंकं । अण्णेऽवि भवसत्ता काहिति तओ परं धम्मं ॥११२७॥ ता एअमेव वित्तं जमित्थमुवओगमेइ अणवरयं । ___इअ चिंताऽपरिवडिआ सासयवुड्डी उ मोक्खफला ॥ ११२८ ॥ स्वाशयवृद्धिरप्यत्र प्रक्रमे भुवनगुरुजिनेन्द्रगुणपरिज्ञया हेतुभूतया-भवाम्भोधिनिमग्नसत्त्वालम्बनभूतोऽयमित्येवं, 'तद्विम्बस्थापनार्थ' जिनबिम्बस्थापनायैव शुद्धप्रवृत्तेः कारणात् , नियमेन' अवश्यन्तया स्वाशयवृद्धिरिति गाथार्थः ॥२५॥ तथा-द्रक्ष्याम्यत्र-भवनेऽहं वन्दननिमित्तमागतान् साधून-मोक्षसाधकान् भगवतः, किम्भूतानित्याह-कृतपुण्यान् भग-* वतः तानेव, तथा गुणरत्ननिधीन् तानेव, महासत्त्वान् द्रष्टव्यानिति गाथार्थः ॥ २६ ॥ तथा-'प्रतिभोत्स्यन्ते' प्रतिबोधं यास्यन्ति 'इह' जिनभवने दृष्ट्वा जिनेन्द्रबिम्बं मोहतिमिरापगमहेतुमकलङ्कमन्येऽपि 'भव्यसत्त्वा' लघुकर्माणः करिष्यन्ति Jan Education Inter Page #354 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १६७ ॥ Jain Education In ततः परं 'ध' संयमरूपमिति गाथार्थः ॥ २७ ॥ 'तत्' तस्मादेतदेव 'वित्तं' धनं यदत्र - जिनभवने उपयोगमेति - गच्छति अनवरतं - सदा, 'इय' एवं चिन्ताऽप्रतिपतिता सती स्वाशयवृद्धिरुच्यते, मोक्षफलेयमिति गाथार्थः ॥ २८ ॥ व्याख्याताऽधिकृतद्वारगाथा, एष तावत्समासतो जिनभवन कारणविधिः, अत्रानन्तरकरणीयमाहणिफाइअ जयणाए जिणभवणं सुंदरं तहिं बिंबं । विहिकारिअमह विहिणा पइट्ठविजा असंभंतो ॥ ११२९ ॥ जिणबिंबकारणविही काले संपूइऊण कत्तारं । विहवोचिअमुलप्पणमणहस्स सुहेण भावेण ॥ ११३० ॥ तारिसयस्साभावे तस्सेव हिअत्थमुज्जओ णवरं । णिअमेइ बिंबमोल्लं जं उचिअं कालमासज्ज | | ११३१ ॥ निष्पाद्य 'यतनया' परिणतोदकादिग्रहणरूपया 'जिनभवनं' जिनायतनं सुन्दरं 'तत्र' भवने बिम्बं भगवतः विधिका रितं सद् अथ विधिना वक्ष्यमाणेन प्रतिष्ठापयेद् 'असम्भ्रान्तः' अनाकुलः सन्निति गाथार्थः ॥ २९॥ 'विधिकारित' मित्युक्तं | तमाह - जिनबिम्बकारण विधिरयं द्रष्टव्यः, यदुत काले शुभे सम्पूज्य कर्त्तारं वासचन्दनादिभिः विभवोचितमूल्यार्पणं सगौरवमस्य अनघस्येति - अपापस्य शुभेन 'भावेन' मनःप्रणिधानेनेति गाथार्थः ॥ ३० ॥ अपवादमाह - तादृशस्य- अनघस्य कर्त्तुरभावे तस्यैव कर्त्तर्हितार्थमुद्यतोऽनर्थपरिजिहीर्षया नवरं नियमयति सङ्ख्यादिना बिम्बमूल्यं द्रम्मादि यदुचितं कालमाश्रित्य न परं व्यंसयति नात्मानमिति गाथार्थः ॥ ३१ ॥ स्वाशयः बिम्वस्थापना गा. ११२५ ३१ ॥ १६७ ॥ . Page #355 -------------------------------------------------------------------------- ________________ CACANCCCRACCIDCROSECORDS णिप्फण्णस्स य सम्मं तस्स पइट्टावणे विही एसो।सटाणे सुहजोगे अभिवासणमुचिअपूजाए॥११३२॥ चिइवंदण थुइवुड्डी उस्सग्गो साहु सासणसुराए। थयसरण पूअकाले ठवणा मंगलगपुवा उ ॥ ११३३ ॥ दारगाहा ॥ सत्तीए संघपूआ विसेसपूआउ बहुगुणा एसा । जं एस सुए भणिओ तित्थयराणंतरो संघो ॥११३४॥ गुणसमुदाओ संघो पवयण तित्थंति होति एगट्ठा । तित्थयरोऽविअ एअंणमए गुरुभावओ चेव॥११३५॥ तप्पुविआअरहया पूइअपूआ य विणयकम्मं च । कयकिञ्चोऽविजह कहूं कहेइ णमए तहा तित्थ॥११३६॥ हा एअम्मि पूइअम्मी णत्थि तयं जं न पूइअं होइ।भुवणेऽवि पूयणिजं न गुणटाणं तओ अण्णं ॥११३७॥ हूँ तप्पूआपरिणामो हंदि महाविसयमो मुणेअवो। तद्देसपूअओऽवि हु देवयपूआइणाएणं ॥ ११३८॥ है। निष्पन्नस्य च 'सम्यक्' शुभभाववृद्ध्या तस्य प्रतिष्ठापने विधिरेषः-वक्ष्यमाणलक्षणः, स्वस्थाने यत्र तद् भविष्यति, शुभ योगे कालमधिकृत्य, अभिवासना क्रियते 'उचितपूजया' विभवानुसारत इति गाथार्थः ॥ ११३२॥ चैत्यवन्दना सम्यक् । स्तुतिवृद्धिः, तत्र कायोत्सर्गः 'साधु रित्यसम्मूढः 'शासनदेवतायाः' श्रुतदेवतायाः, तत्र स्तवस्मरणं चतुर्विशतिस्तवस्य, पूजा जातिपुष्पादिना, स्थापना उचितसमये 'मङ्गलपूर्वा' नमस्कारपूर्वेति गाथार्थः ॥ ३३ ॥ शक्त्या सङ्घपूजा विभवोचि Jain Education Interni For Private & Personal use only all Page #356 -------------------------------------------------------------------------- ________________ वन-सई तीर्थसंज्ञिनं नमतिकवान, प्रवचनं तीर्थमिति भवन्त्यमा माथाथः ॥ ३४॥ एतदेवाह-माह-यदेपास सङ्घ तीर्थसंज्ञिन नमति बनापूर्विका अर्हता, तदुक्तान भवति, यद्वा किमन्यन रिति गाथार्थः ॥ ३६॥ श्रीपञ्चव. तया, किमित्यत आह-विशेषपूजाया-दिगादिगतायाः सकाशाद्बहुगुणा 'एषा' सङ्घपूजा, विषयमहत्त्वाद्, एतदाह-यदेष संघपूजा अनुयोगा श्रुते भणितः-आगम उक्तः तीर्थकरानन्तरः सङ्घ इत्यतो महानेष इति गाथार्थः ॥३४॥ एतदेवाह-गुणसमुदायः सङ्घः, 8 पूजा च स्तवपरित अनेकप्राणिस्थसम्यग्दर्शनाद्यात्मकत्वात् , प्रवचनं तीर्थमिति भवन्त्येकार्थिकाः, एवमादयोऽस्य शब्दा इति, तीर्थकरोऽपि गा.११३२ज्ञायां चैनं-सई तीर्थसंज्ञिनं नमति धर्मकथादौ गुरुभावत एव, 'नमस्तीर्थायेति वचनादेतदेवमिति गाथार्थः॥ ३५॥ अत्रै॥१६८॥ वोपपत्त्यन्तरमाह-'तत्पूर्विका तीर्थपूर्विका अर्हता, तदुक्कानुष्ठानफलत्वात्, 'पूजितपूजा चेति भगवता पूजितस्य पूजा भवति, पूजितपूजकत्वाल्लोकस्य, विनयकर्म च कृतज्ञताधर्मगर्भ कृतं भवति, यद्वा किमन्येन ?, कृतकृत्योऽपि स भगवान् यथा कथां कथयति धर्मसम्बद्धा नमति तथा तीर्थ, तीर्थकरनामकर्मोदयादेवौचित्यप्रवृत्तेरिति गाथार्थः ॥ ३६॥ 'एतस्मिन्' सङ्घ पूजिते नास्ति 'तद्' वस्तु यत् न 'पूजितम्' अभिनन्दितं भवति, किमित्यत आह-भुवनेऽपि सर्वत्र | पूज्यं पूजनीयं न गुणस्थानं कल्याणतः 'ततः' सङ्घादन्यदिति गाथार्थः ॥ ११३८ । 'तत्पूजापरिणामः' सङ्घपूजापरि णामः हन्दि महाविषय एव मन्तव्यः, सङ्घस्य महत्त्वात् , तद्देशपूजातोऽपि एकत्वेन सर्वपूजाऽभावे, 'देवतापूजादिज्ञा-12 ६ तेन' देवतादेशपादादिपूजोदाहरणेनेति गाथार्थः ॥ ३८ ॥ विधिशेषमाहतत्तो अ पइदिणं सो करिज पूअं जिणिंदठवणाए। विहवाणुसारगुरुई काले निअयं विहाणेण॥११३९॥ ॥१६८॥ जिणपूआएँ विहाणं सुईभूओ तीइ चेव उवउत्तो । अण्णंगमच्छिवंतो करेइ जं पवरवत्थूहि ॥११४०॥ ESSASARAMANANCEOGAON Jain Education inte |vww.jainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ सुहगंधधूवपाणिअसवोसहिमाइएहिं ता णवरं । कुंकुमगाइविलेवणमइसुरहिं मणहरं मल्लं ॥ ११४१ ॥ विविहणिवेअणमारत्तिगाइ धूवथयवंदणं विहिणा । जहसत्ति गीअवाइअणच्चणदाणाइअंचेव॥११४२॥ विहिआणुढाणमिणति एवमेअं सया करिताणं । होइ चरणस्स हेऊ णो इहलोगादविक्खाए॥११४३॥ I 'ततश्च प्रतिष्ठानन्तरं प्रतिदिनमसौ-श्रावकः कुर्यात् 'पूजाम्' अभ्यर्चनरूपां जिनेन्द्रस्थापनायाः-प्रतिमाया इत्यर्थः, 'विभवानुसारगुर्वीम्' उचितवित्तत्यागेन काले उचित एव नियतां भोजनादिवद्, 'विधानेन' शुचित्वादिनेति गाथार्थः ॥३९॥ एतदेवाह-जिनपूजाया विधानमेतत्-शुचिभूतः सन् स्नानादिना 'तस्यामेव' पूजायामुपयुक्तः-प्रणिधानवान अन्यदङ्गं-शिरःप्रभृत्यस्पृशन् करोति यां पूजां प्रवरवस्तुभिः-सुगन्धिपुष्पादिभिरिति गाथार्थः॥४०॥अत्रैव विधिशेषमाहशुभगन्धधूपपानीयसर्वोषध्यादिभिस्तावत्स्नपनं प्रथममेव, भूयः कुङ्कुमादिविलेपनं, तदन्वतिसुरभि गन्धेन मनोहारि दर्शनेन माल्यमिति गाथार्थः ॥४१॥ विविधं निवेदनमिति-चित्रं निवेद्यम्, आरत्रिकादि, तदनु धूपः, तथा स्तवः, तदनु वन्दनं, 'विधिना' विश्रब्धादिना, तथा यथाशक्ति सङ्गीतवादित्रनर्त्तनदानादि चैव, आदिशब्दाचितस्मरणमिति गाथार्थः॥४२॥ विहितानुष्ठानमिदमित्येवं च चेतस्याधाय एतत् सदा कुर्वतां भवति चरणस्य हेतुरेतदेव, नेहलोकाद्यपेक्षया, आदिशब्दात्कीर्त्यादिपरिग्रह इति गाथार्थः ॥ ४३ ॥ -CACACA-CRAC- पञ्चव, २९ Jan Education Inted He Page #358 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १६९ ॥ Jain Education In एवं चिअ भावथए आणाआराहणाय राओऽवि । जं पुण इअविवरीअं तं दवथओऽवि णो होइ ॥ ११४४ ॥ भावे अइप्पसंगो आणाविवरीअमेव जं किंचि । इह चित्ताणुट्टाणं तं थओ भवे सवं ॥ ११४५ ॥ जं बीअरागगामी अह तं णणु सिटृणाइवि स एव । सिअ उचिअमेव जं तं आणाआराहणा एवं ॥ ११४६ ॥ जं पुण एअवित्तं एगंतेणेव भावसुण्णंति । तं विसअंमिवि ण तओ भावथयाहेउओ निअमा ( उचिओ) | ११४७ ॥ | भोगाइफलविसेसो उ अत्थि एत्तोऽवि विसयभेएणं । तुच्छो अ तओ जम्हा हवइ पगारंतरेणावि ॥११४८॥ 'एवमेव ' अनेनैव विधिना कुर्वतामेतद्भाव स्तवे - वक्ष्यमाणलक्षणे आज्ञाऽऽराधनात् कारणाद् रागोऽपि तद्रागाच्च द्रव्यस्तवत्वं यत्पुनर्जिनभवनकारणादि ' एवंविपरीतं' यादृच्छिकं तद्रव्यस्तवोऽपि न भवति, उत्सूत्रत्वादिति गाथार्थः ॥ ४४ ॥ अभ्युपगमे दोषमाह - 'भावे' द्रव्यस्तवभावे च तस्य 'अतिप्रसङ्गः' अतिव्याप्तिः, कथमित्याह - 'आज्ञाविपरीतं' आगमविपरीतमेवं यत्किञ्चिदिह - लोके चित्रानुष्ठानं गृहकरणादि तद्रव्यस्तवो यथोक्तलक्षणः भवेत् सर्व, निमित्ताविशेषादिति गाथार्थः ॥ ४५ ॥ यद्वीतरागगाम्यनुष्ठानमथ तद्द्रव्यस्तव इति, अत्राह - ननु 'शिष्टनाद्यपि' आक्रोशनाद्यपि वीतरागगामि सद् द्रव्यस्तव एव, निमित्ताविशेषादितिभावः स्यात् - उचितमेव यद् वीतरागगाम्यनुष्ठानं तद् द्रव्यस्तव इति, भावस्तव हेतुः द्रव्यस्तवः गा. ११४८. ॥ १६९ ॥ Page #359 -------------------------------------------------------------------------- ________________ अत्राह-आज्ञाराधनं 'एवं' तदुचितान्वेषणप्रवृत्त्येति गाथार्थः॥४६॥ भावार्थदर्शनेन प्रकृतयोजनामाह-यत्पुनरनुष्ठानं 'एतद्वियुक्तम्' औचित्यान्वेषणादिशून्यमेकान्तेनैव भावशून्यमित्याज्ञानिरपेक्षतया 'तद्' अनुष्ठानं "विषयेऽपि' वीतरागादौ 'न तक' इति न द्रव्यस्तवः, कुत इत्याह-'भावस्तवाहेतुत्वात्' भावस्तवस्याकारणत्वेन, उचित इति यथाभूतो भावस्तवाङ्गं न, अप्रधानस्तु भवतीति गाथार्थः॥४७॥ भोगादिफलविशेषस्तु सांसारिक एवास्त्यतोऽपि-द्रव्यस्त वात् सकाशाद् 'विषयभेदेन' स्तूयमानविशेषेण, तुच्छस्त्वसौ-भोगादिफलविशेषः, कस्माद् !, भवति प्रकारान्तरेMणापि-अकामनिर्जरादिना यत इति गाथार्थः॥४८॥ उचियाणुढाणाओ विचित्तजइजोगतुल्लमो एस । जंता कह दवथओ? तद्दारेणऽप्पभावाओ॥११४९॥ जिणभवणाइविहाणहारेणं एस होइ सुहजोगो।उचियाणुटाणं चिअतुच्छो जइजोगओणवरं ॥११५०॥ सवत्थ णिरभिसंगत्तणेण जइजोगमो महं होइ। एसो उ अभिस्संगा कत्थऽवि तुच्छेऽवि तुच्छो उ॥११५१॥3 जम्हा उ अभिस्संगोजीवं दूसेइ नियमओ चेव।तसिअस्स जोगो विसघारिअजोगतुल्लोत्ति ॥११५२॥ है जइणो अदूसिअस्सा हेआओ सबहा णिअत्तस्स । सुद्धो अउवादे एअकलको सबहा सो उ॥ ११५३ ॥ असुहतरंडुत्तरणप्पाओ दवत्थओऽसमत्थो । णइमाइसु इअरो पुण समत्तबाहुत्तरणकप्पो ॥ ११५४॥ Jain Education Interne ww.jainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. कडुगोसहाइजोगा मंथररोगसमसण्णिहो वावि । पढमो विणोसहेणं तक्खयतुल्हो उ बीओ उ ॥ ११५५ ॥ अनुयोगा- ५ पढमाउ कुसलबंधो तस्स विवागेण सुगइमाईआ । तत्तो परंपराए बिइओऽवि हु होइ कालेणं ॥ ११५६ ॥ स्तवपरि ज्ञायां ॥ १७० ॥ Jain Education Inter अथोचितानुष्ठानकारणाद्विचित्रयतियोग्यतुल्य एवैषः, विहितत्वात्, यद्यस्मात् 'तत्' तस्मात् कथं द्रव्यस्तवः ?, भावस्तव एवास्तु, अत्रोत्तरं तद्द्वारेण-द्रव्यद्वारेणाल्पभावात् — स्तोकभावोपपत्तेरिति गाथार्थः ॥ ४९ ॥ एतदेव स्पष्टयति - जिनभवनादिविधानद्वारेण-द्रव्यानुष्ठानलक्षणेन एष भवति 'शुभयोगः' शुभव्यापारः, ततश्चोचितानुष्ठानमपि च सन्नेष तुच्छो यतियोगतः सकाशान्नवरमिति गाथार्थः ॥ ६० ॥ तथा चाह - सर्वत्र निरभिष्वङ्गत्वेन हेतुना यतियोग एव महान् भवत्यतः सकाशाद्, एष तु द्रव्यस्तवोऽभिष्वङ्गात् कारणात् क्वचित्तच्छेऽपि वस्तुनि तुच्छ एव भवतीति गाथार्थः ॥ ५१ ॥ यस्मात्त्वभिष्वङ्गः प्रकृत्यैव जीवं दूषयति नियमत एव, तथाऽनुभूतेः, तथा दूषितस्य योगः सर्व एव तत्त्वतः विषघारितयोगतुल्योऽशुद्ध इति गाथार्थः ॥ ५२ ॥ यतेरदूषितस्य, सामायिकभावेन, हेयात् सर्वथा निवृत्तस्य, तत्स्वभावतया, शुद्धश्च उपादेये वस्तुनि आज्ञाप्रवृत्त्याऽतोऽकलङ्कः सर्वथा स एव यतियोग इति गाथार्थः ॥ ५३ ॥ अनयोरेवोदाहरणेन स्वरूपमाह--' अशुभतरण्डोत्तरणप्रायः ' कण्टकानुगतसाल्मलीतरण्डोत्तरणतुल्यो द्रव्यस्तवः, सापायत्वाद्, असमस्तश्च तत एव सिद्ध्यसिद्धेः, नद्यादिषु स्थानेषु, इतरः पुनः भावस्तवः समस्तबाहूत्तरणकल्पः, तत एव मुक्तेरिति गाथार्थः ॥ ५४ ॥ इदमेवोदाहरणान्तरेणाह - ' कटुकौषधादियोगात् ' कटुकौषधादिसम्बन्धेन 'मन्थर रोगशमसन्निभो सरागेतरौ द्रव्यभावौ गा. ११५६ ॥ १७० ॥ Page #361 -------------------------------------------------------------------------- ________________ Jain Education It वाऽपि विलम्बितरोगोपशमतुल्यो वापि 'प्रथमो' द्रव्यस्तवः, विनौषधेन स्वत एव 'तत्क्षयतुल्यश्च' रोगक्षयकल्पश्च 'द्वितीयो' भावस्तव इति गाथार्थः ॥ ५५ ॥ अनयोरेव फलमाह - 'प्रथमात् ' द्रव्यस्तवात् कुशलबन्धो भवति, तस्य - कुशलबन्धस्य विपाकेन हेतुना 'सुगत्यादयः' सुगतिसम्पद्विवेकादयः, 'ततः' द्रव्यस्तवात्परम्परया 'द्वितीयोऽपि' भावस्तवो भवति, कालेनाभ्यासत इति गाथार्थः ॥ ५६ ॥ एतदेव विशेषेणाह - | जिणबिंबपइट्टावणभावजिअकम्मपरिणइवसेणं । सुगईअ पट्टावणमणहं सइ अप्पणो जम्हा ॥११५७॥ | तत्थवि अ साहुदंसणभावज्जिअकम्मओ उ गुणरागो। काले अ साहुदंसण जहकमेणं गुणकरं तु ॥ ११५८॥ पडिबुज्झितणे भावजिअकम्मओ उ पडिवत्ती । भावचरणस्स जायइ एअं चिअ संजमो सुद्धो ॥ ११९५९ ॥ भावत्थओ अ एसो थोअल्बोचिअपवित्तिओ णेओ । णिरवेक्खाणाकरणं कयकिच्चे हंदि उचिअं तु ॥ ११६० ॥ | एअं च भावसाहू विहाय णऽण्णो चएइ काउं जे। सम्मं तग्गुणणाणाभावा तह कम्मदोसा य ॥ १९६१ ॥ जिनबिम्बप्रतिष्ठापन भावार्जितकर्मपरिणतिवशेन - एतत्सामर्थ्येन सुगतौ प्रतिष्ठापनमनघं सदाऽऽत्मनो यस्मात् कारणादिति गाथार्थः ॥ ५७॥ 'तत्रापि च' सुगतौ साधुदर्शनभावार्जितकर्मणस्तु सकाशाद् गुणरागो भवति, काले च साधुदर्शनं Page #362 -------------------------------------------------------------------------- ________________ ज्ञायां श्रीपञ्चव. जायते यथाक्रमेण गुणकरं तत एवेति गाथार्थः॥५८॥ प्रतिभोत्स्यन्तेऽन्ये प्राणिन इति भावार्जितकर्मणस्तु सकाशात् भावफलं अनुयोगा- प्रतिपत्तिः भावचरणस्य मोक्षकहेतोर्जायते, एतदेव भावचरणं संयमः शुद्ध इति गाथार्थः॥ ५९॥ भावस्तवश्वैषः-शुद्धः शीलाङ्गानि स्तवपरि- संयमः, कुत इत्याह-स्तोतव्योचितप्रवृत्तेः कारणात् विज्ञेय इति, तथा हि निरपेक्षाऽऽज्ञाकरणमेव कृतकृत्ये स्तोतव्ये * गा.११७२ हन्धुचितं, नान्यत् , निरपेक्षत्वादिति गाथार्थः ॥ ६॥ एतच्च' एवमाज्ञाकरणं भावसाधु 'विहाय' मुक्त्वा नान्यः क्षुद्रः ॥१७॥ हि शक्नोति कर्तुमिति, कुत इत्याह-'सम्यक्तद्गुणज्ञानाभावात्' इत्थमाज्ञाकरणगुणज्ञानाभावात्, तथा 'कर्मदोषाच' चारित्रमोहनीयकर्मापराधाच्चेति गाथार्थः ॥ ६१ ॥ दुष्करत्वे कारणमाहजं एअं अट्ठारससीलंगसहस्सपालणं णे । अञ्चंत भावसारं ताई पुण होंति एआइं ॥ ११६२ ॥ जोए करणे सण्णा इंदिअ भोमाइ समणधम्मे ।सीलंगसहस्साणं अट्ठारसगस्स णिप्फत्ती ॥११६३॥ करणाइ तिण्णि जोगा मणमाइणि उ भवंति करणाई। आहाराई सन्ना चउ सोत्ताइंदिआपंच ॥ ११६४॥ |भोमाईणव जीवा अजीवकाओ अ समणधम्मो आखताइ दसपगारो एव ठिए भावणा एसा ॥११६५॥ ण करेइ मणेणाहारसन्नविष्पजढगो उणियमेण । सोइंदियसंवुडो पुढविकायारंभ खंतिजुओ ॥ ११६६ ॥ इय महवाइजोगा पुढविकाए हवंति दस भेआ। आउक्कायाईसुवि इअ एअंपिंडिअंतु सयं ॥ ११६७॥ PROGRECRACY EGRANAMREKARANA ॥१७१॥ (Hr Jan Education Inter Page #363 -------------------------------------------------------------------------- ________________ Jain Education Intern | सोइंदिएण एअं सेसहिवि जं इमं तओ पंच । आहारसण्णजोगा इअ से साहिं सहस्सदुगं ॥ ११६८ ॥ | एवं मणेण वइमाइएस एअंति छस्सहस्साइं । न करण सेसेहिंपि अ एए सवेऽवि अट्ठारा ॥ १९६९ ॥ एत्थ इमं विपणेअं अइअंपजं तु बुद्धिमंतेहिं । एकंपि सुपरिसुद्धं सीलंगं सेससभावे ॥ ११७० ॥ एको वाऽऽयपएसो संखेअपएससंगओ जह उ । एअंपि तहा णेअं सतत्तचाओ इहरहा उ ॥ ११७१ ॥ जम्हा समग्गमेअपि सवसावज्जजोगविरईओ । तत्तेणेगसरूवं ण खंडरूवत्तणमुवेइ ॥ ११७२ ॥ 'यद्' यस्माद् 'एतद्' अधिकृताज्ञाकरणमष्टादशशीलाङ्गसहस्रपालनं ज्ञेयमत्यन्तमात्र सारं, तानि पुनः शीलाङ्गानि भवन्त्येतानि वक्ष्यमाणानीति गाथार्थः ॥ ६२ ॥ योगाः - मनोव्यापारादयः करणानि - मनःप्रभृतीनि संज्ञा - आहारादिविषयाः इन्द्रियाणि-स्पर्शादीनि भौम्यादयः - पृथिव्यादिजीवाजीव द्विपञ्चकं श्रमणधर्म्मश्च क्षान्त्यादि, अस्मात् कदम्बकाच्छीलाङ्गसहस्राणां चारित्र हेतुभेदानामष्टादशकस्य निष्पत्तिर्भवतीति गाथार्थः ॥ ६३ ॥ व्यासार्थं त्वाह - ' करणादयः' कृतकारितानुमतिरूपाः त्रयो योगाः प्रतिकरणं, मनआदीनि तु भवन्ति करणानि - मनोवाक्कायरूपाणि त्रीण्येव, आहारादिसंज्ञाश्चतस्रः - आहारभयमैथुन परिग्रहविषयाः, श्रोत्रादीनि पश्चानुपूर्व्या इन्द्रियाणि पञ्च, स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि, उत्तरोत्तरगुणावाप्तिसाध्यानि शीलाङ्गानीति ज्ञापनार्थमिन्द्रियेषु पश्चानुपूर्वीति गाथार्थः ॥ ६४ ॥ भौम्यादयो नव . Page #364 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १७२ ॥ Jain Education Inter जीवाः- पृथ्व्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, अजीवकायश्च पुस्तकचर्म्मतृणशुषिरपञ्चकरूपः, | श्रमणधर्म्मस्तु क्षान्त्यादिर्दशप्रकारः - क्षान्तिमाद्देवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपः, एवं स्थिते यन्त्रे सति तत्र भावना एषा - वक्ष्यमाणा शीलाङ्गनिष्पत्तिविषया इति गाथार्थः ॥ ६५ ॥ न करोति मनसा किम्भूतः सन्- आहारसंज्ञाविप्रमुक्तस्तु नियमेन, तथा श्रोत्रेन्द्रियसंवृत्तः किमित्याह -- पृथिवीकायारम्भं क्षान्त्यादियुक्त इति गाथार्थः ॥ ६६ ॥ एवं मार्दवादियोगात् - माद्देवयुक्त आर्जवादियुक्त इति श्रुत्या पृथिवीकाये भवन्ति दश भेदाः, यतो दश क्षान्त्यादिपदानि, अप्कायादिष्वप्येवं प्रत्येकं दशैव, एते सर्व एव पिण्डितं तु शतं यतो दश पृथिव्यादय इति गाथार्थः ॥ ६७ ॥ श्रोत्रेन्द्रियेणैतल्लब्धं, शेषैरपीन्द्रियैर्यदिदं शतमेव लभ्यते ततः पञ्च शतानि पञ्चत्वादिन्द्रियाणाम्, आहारसंज्ञायोगादेतानि पञ्च, एवं शेषाभिरपि भयसंज्ञाद्याभिः पञ्च पश्चेति सहस्रद्वयं निरवशेषं यतश्चतस्रः संज्ञा इति गाथार्थः ॥ ६८ ॥ एतन्मनसा सहस्रद्वयं लब्धं वागादिनैतत्सहस्रद्वयमिति पट् सहस्राणि त्रीणि करणानीतिकृत्वा, न करोतीत्यनेन योगेनैतानि, शेषेणापि योगेनैतानि षट् पडिति एतानि सर्वाण्यष्टादश भवति, त्रयो योगाः इतिकृत्वेति गाथार्थः ॥ ६९ ॥ 'अत्र' शीलाङ्गाधिकारे इदं विज्ञेयम् 'ऐदम्पर्य' भावार्थगर्भरूपं बुद्धिमद्भिः पुरुषैः, यदुतैकमपि सुपरिशुद्धं शीलाङ्गं, यादृक् शीलाङ्गमुच्यते तादृगित्यर्थः किमित्याह – 'शेषसद्भावे' तदपरशीलाङ्गभाव एवेति गाथार्थः ॥ ७० ॥ निदर्शनमाह - एकोऽप्यात्मप्रदेशोऽत्यन्तसूक्ष्मो ऽसङ्ख्येयप्रदेश सङ्गतः - तदन्याविनाभूतो यथैव, केवलस्यासम्भवाद्, 'एतदपि शीला तथा ज्ञेयम्-अन्याविनाभूतमेव, स्वतत्त्वत्यागः 'इतरथा तु' केवलत्वे, आत्मप्रदेशत्वशीलाङ्गत्वाभाव इति गाथार्थः ॥ ७१ ॥ शीलाङ्गानि ॥ १७२ ॥ Page #365 -------------------------------------------------------------------------- ________________ Jain Education एतद्भावनायाह — यस्मात् समग्रमेतदपि - शीलाङ्गं सर्वसावद्ययोगविरतिरेवाखण्डा तत्त्वेनैकस्वरूपं वर्त्तते, न खण्डरूप - त्वमुपैति, अतः केवलाङ्गाभाव इति गाथार्थः ॥ ७२ ॥ एअं च एत्थ एवं विरईभावं पडुच्च दट्ठवं । ण उ बज्झंपि पवित्तिं जं सा भावं विणावि भवे ॥ ११७३॥ जह उस्सग्गंमि ठिओ खित्तो उदगम्मि केणवि तवस्सी । daeपवित्तकाओ अचलिअभावोऽपवतो अ ॥ ११७४ ॥ एवं चिअ मज्झत्थो आणाई कत्थई पयहंतो । सेहगिलाणादिऽट्ठा अपवत्तो चैव नायो ॥ ११७५ ॥ आणापरतंतो सो सा पुण सव्वण्णुवयणओ चेव । एगंतहिआ विज्जगणाएणं सहजीवाणं ॥ ११७६ ॥ भावं विणावि एवं होइ पवित्ती ण बाहए एसा । सवत्थ अणभिसंगा विरईभावं सुसाहुस्स ॥ ११७७॥ उस्सुत्ता पुण बाहइ समइविगप्पसुद्धावि णिअमेणं । गीअणिसिद्धपवज्जणरूवा णवरं णिरणुबंधा ॥ ११७८॥ | इअरा उ अभिणिवेसा इअरा ण य मूलछिज्जविरहेणं । होएसा एत्तोच्चि पुवायरिआ इमं चाहु ॥ ११७९ ॥ fart उ विहारो विइओ गीअत्थमीसिओ भणिओ । एतो त अविहारो णाणुण्णाओ जिणवरेहिं ॥ ११८० ॥ Page #366 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां गीअस्स ण उस्सुत्ता तजुत्तस्सेयरस्सवि तहेव । णिअमेण चरणवं जं न जाउ आणं विलंघेइ॥११८१॥ माध्यस्थ्यं न य गीअत्थो अण्णं ण णिवारइ जोग्गयं मुणेऊणं । एवं दोण्हवि चरणं परिसुद्धं अण्णहाणेव॥११८२॥18॥ | हेतुः | एतच्च-शीलमत्रैवं-सर्वसावद्ययोगनिवृत्त्यात्मकं विरतिभावमान्तरं प्रतीत्य द्रष्टव्यं, न तु बाह्यामपि प्रवृत्तिं प्रतीत्य, कुत इत्याह-यदसौ-प्रवृत्तिर्भाव विनापि भवति क्वचित् , माध्यस्थ्यादेवेति गाथार्थः॥ ७३ ॥ निदर्शनमाह-यथा कायोत्सर्गे स्थितः सन् क्षिप्त उदके केनचित्तपस्वी मोहात् , स उदकवधप्रवृत्तकायोऽपि, तस्य क्षारतया, महात्माऽचलितभावोऽप्रवृत्त एव, माध्यस्थ्यादिति गाथार्थः॥ ७४ ॥ दाान्तिकयोजनामाह-एवमेव मध्यस्थः सन् आज्ञातः क्वचित् प्रवर्त्तमानः-वस्तुनि शिक्षकग्लानाद्यर्थमालम्बनादप्रवृत्त एव ज्ञातव्यः तत्त्वत इति गाथार्थः॥७५॥ आज्ञापरतन्त्रोऽसौ-प्रवर्तकः, सा पुनः सर्वज्ञवचनत एव आज्ञा एकान्तहिता वर्तते, वैद्यकज्ञातेन हितम् , एतदपि यथावत्सर्वजी-10 वानां, दृष्टादृष्टोपकारादिति गाथार्थः ॥ ७६ ॥ भावं विनाऽप्येवम्-उक्तवद् भवति प्रवृत्तिः क्वचित्, न बाधते चैषा सर्वत्रानभिष्वङ्गात्कारणाद्विरतिभावं सुसाधोरिति गाथार्थः॥ ७७ ॥ उत्सूत्रा पुनः प्रवृत्तिर्बाधते विरतिभावं स्तमतिविक|ल्पशुद्धाऽपि, तत्त्वतोऽशुद्धत्वात् , नियमेन बाधते गीतार्थनिषिद्धप्रतिपत्तिरूपा, नवरं प्रवृत्तिरनभिनिवेशाद्धेतोनिरनु ॥१७३ बन्धा-अनुबन्धकमरहितेति गाथार्थः ॥७८ ॥ 'इतरा तु' गीतार्थनिषिद्धप्रतिपत्तिरूपा प्रवृत्तिः 'अभिनिवेशात्' मिथ्याभिनिवेशेन 'इतरा' सानुबन्धा, न च मूलच्छेद्यविरहेण-चारित्राभावमन्तरेण भवत्येषा-सानुबन्धा प्रवृत्तिः, अत एव HEACOCONCERNOR ॥१७३॥ Jain Education in Page #367 -------------------------------------------------------------------------- ________________ कारणात् पूर्वाचार्याः-भद्रबाहुप्रभृतयः इदमाहुर्वक्ष्यमाणमिति गाथार्थः ॥ ७९ ॥ गीतार्थश्च विहारः, तदभेदोपचारात्, द्वितीयो गीतार्थमिश्रो भणितो, विहार एव, 'अतो' विहारद्वयात् तृतीयविहारः-साधुविहरणरूपः नानुज्ञातो जिनवरैभगवद्भिरिति गाथार्थः ॥८०॥ अस्य भावार्थमाह-गीतार्थस्य नोत्सूत्रा प्रवृत्तिः, 'तद्युक्तस्य' गीतार्थयुक्तस्येतरस्यापि-अगी-2 तार्थस्य 'तथैव' नोत्सूत्रेति,कुत इत्याह-'नियमेन'अवश्यन्तया चरणवान् यद्-यस्मात् कारणात् 'न जातुन कदाचिदाज्ञांडू 'विलयति' उत्क्रामतीति गाथार्थः॥८॥न च गीतार्थः सन् अन्यमगीतार्थ न निवारयति अहितप्रवृत्तं,योग्यतां मत्वा निवारणीयस्य, एवं' द्वयोरपि-गीतार्थागीतार्थयोश्चरणं परिशुद्धं, वारणप्रतिपत्तिभ्याम् , अन्यथा नैवोभयोरपीति गाथार्थः॥८॥ ता एव विरइभावो संपुण्णो एत्थ होइ णायवो। णिअमेणं अट्ठारससीलंगसहस्सरूवो उ ॥ ११८३॥ ऊणत्तं ण कयाइवि इमाण संखं इमं तु अहिगिच्च।जं एअधरा सुत्ते णिहिट्ठा वंदणिज्जा उ॥११८४ ॥ __ 'तत्' तस्मादेवम्-उक्तवद्विरतिभावः 'सम्पूर्णः' समग्रः अत्र व्यतिकरे भवति ज्ञातव्य इति, 'नियमेन' अवश्यन्तया । अष्टादशशीलाङ्गसहस्ररूप एव, सर्वत्र पापविरतेरेकत्वादिति गाथार्थः ।। ८३ ॥ ऊनत्वं न कदाचिदपि एतेषां-शीलाङ्गानां सङ्ख्यामेतामेवाधिकृत्य-आश्रित्य, 'यद्' यस्माद् 'एतद्धराः' अष्टादशशीलाङ्गसहस्रधारिणः सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीया, नान्ये, 'अट्ठारससीलंगसहस्सधारा' इत्यादिवचनप्रामाण्यादिति गाथार्थः ॥ ८४॥ यस्मादेवं तस्मादेतत् महानेव कश्चित्कर्तुमलं न तु यः कश्चिदित्येतदाह Jan Education inte For Private & Personal use only Doww.jainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ ज्ञायां श्रीपञ्चव. ता संसारविरत्तो अणंतमरणाइरूवमेअं तु । गाउं एअविउत्तं मोक्खं च गुरूवएसेणं ॥ ११८५ ॥ विहितानअनुयोगा परमगुरुणो अ अणहे आणाएँ गुणे तहेव दोसे अ। स्तवपरि गा.११८९ मोक्खत्थी पडिवजिअ भावेण इमं विसुद्धेणं ॥ ११८६ ॥ विहिआणुढाणपरो सत्तणुरूवमिअरपि संधंतो।अण्णत्थ अणुवओगा खवयंतो कम्मदोसेऽवि॥११८७॥18 ॥१७४॥ सवत्थ निरभिसंगो आणामित्तमि सवहा जुत्तो। एगग्गमणो धणिअंतम्मि तहाऽमूढलक्खो अ॥११८८॥ तह तिल्लपत्तिधारयणायगयो राहवेहगगओ वा। एअं चएइ काउं ण तु अण्णो खुद्दसत्तोत्ति ॥११८९॥ PI यतो दुष्करमेतच्छीलं 'तत्' तस्मात् संसाराद्विरक्तः सन् , कथमित्याह-अनन्तमरणादिरूपम् , आदिशब्दाजन्मज रादिग्रहः, एव (त) मेव संसारं ज्ञात्वा एतद्वियुक्तं' मरणादिवियुक्तं मोक्षं च ज्ञात्वा 'गुरूपदेशेन' शास्त्रानुसारेणेति गाथार्थः दा॥८५ ॥ तथा-'परमगुरोश्च' भगवतोऽनघान् आज्ञायाः गुणान् ज्ञात्वा तथैव दोषांश्च विराधनायाः मोक्षार्थी सन्द्र प्रतिपद्य च भावेनेदं-शीलं विशुद्धेनेति गाथार्थः॥८६॥ विहितानुष्ठानपरः 'शक्त्यनुरूपं' यथाशकीत्यर्थः, 'इतरदपि । शक्त्यनुचितं सन्धयन् भावप्रतिपत्त्या, अन्यत्र विहितानुष्ठानाद् अनुपयोगाच्छक्तः, क्षपयन् कर्मदोषानपि-प्रतिबन्धकानिति गाथार्थः॥ ८७ ॥ सर्वत्र वस्तुनि 'निरभिष्वङ्गो' मध्यस्थः, आज्ञामात्रे भगवतः सर्वथा युक्तः, वचनैकनिष्ठ इत्यर्थः, SORRARIANAGAR ॥१७४॥ Jan Education inte For Private & Personal use only Page #369 -------------------------------------------------------------------------- ________________ एकाग्रमना अत्यर्थ विस्रोतसिकारहितः 'तस्याम्' आज्ञायां, तथाऽमूढलक्षश्च सत्प्रतिपत्त्येति गाथार्थः ॥ ८८ ॥ तथा तैलपात्रधारकज्ञातगतोऽपायावगमादप्रमत्तः, राधावेधकगतो वा अत एव, कथानके प्रतीते, 'एतत्' शीलं शक्नोति पालयितुं, न त्वन्यः क्षुद्रसत्त्व इति, अनधिकारित्वादिति गाथार्थः ॥ ८१ ॥ उपचयमाहएत्तोच्चिअ णिहिटो पुवायरिएहिं भावसाहुत्ति । हंदि पमाणठिअत्थो तं च पमाणं इमं होइ॥११९०॥ सत्थुत्तगुणी साहू ण सेस इह णो पइण्ण इह हेऊ।अगुणत्ता इति णेओ दिटुंतो पुण सुवण्णं च ॥११९१॥ विसघाइरसायणमंगलथविणए पयाहिणावत्ते। गुरुए अडज्झऽकुत्थे अट्ठ सुवण्णे गुणा हुंति ॥११९२ ॥8 इअ मोहविसं घायइ सिवोवएसा रसायणं होइ। गुणओ अमंगलत्थं कुणइ विणीओ अजोगत्ति॥११९३॥ मग्गणुसारि पयाहिण गंभीरो गुरुअओ तहा होइ । कोहग्गिणा अडज्झो अकुत्थ सइ सीलभावेण ॥ ११९४ ॥ एवं दिटुंतगुणा सज्झम्मिवि एत्थ होति णायवा । ण हि साहम्माभावे पायं जं होइ दिटुंतो॥११९५ ॥ चउकारणपरिसुद्धं कसछेअत्तावताडणाए अ।जं तं विसघाइरसायणाइगुणसंजु होइ ॥ ११९६ ॥ पञ्चष.३० Jan Education in Page #370 -------------------------------------------------------------------------- ________________ Sak ११९० स्तवपरि ॥१७५॥ श्रीपञ्चव. इअरम्भि कसाईआ विसिट्टलेसा तहेगसारत्तं । भावसाधुअनुयोगा लक्षणं गा. अवगारिणि अणुकंपा वसणे अइनिञ्चलं चित्तं ॥ ११९७ ॥ ज्ञायां । तं कसिणगुणोवेअंहोइ सुवण्णं न सेसयं जुत्ती। णवि णामरूवमित्तेण एवं अगुणो हवइ साहू ॥११९८॥ 6] १२०४ जुत्तीसुवण्णयं पुण सुवगवण्णं तु जइवि कीरित्ता (जा)। ___णहु होइ तं सुवण्णं सेसेहिं गुणेहिऽसंतेहिं ॥ ११९९ ॥ जे इह सुत्ते भणिआ साहुगुणा तेहिं होइ सो साहू। वण्णेणं जच्चसुवण्णयं व संते गुणणिहिम्मि॥१२००॥2 जो साहू गुणरहिओ भिक्ख हिंडइ ण होइ सो साह।वण्णेणं जुत्तिसुवण्णयं वसंते गुणणिहिम्मि ॥१२०१॥ || द उदिट्टकडं भुंजइ छक्कायपमद्दणो घरं कुणइ। पञ्चक्खं चजलगए जो पिअइ कहण्णु सो साहू ?॥१२०२॥18 अण्णे उ कसाईआकिर एए एत्थ होइ णायवा । एआहिँ परिक्खाहिं साहुपरिक्खेह कायदा ॥ १२०३ ॥ ॥१७५॥ तम्हा जे इह सत्थे साहुगुणा तेहिं होइ सो साहू । अञ्चंतसुपरिसुद्धेहिँ मोक्खसिद्धित्ति काऊणं ॥१२०४॥ BI अत एव-अस्य दुरनुचरत्वात् कारणात् निर्दिष्टः' कथितः 'पूर्वाचार्यैः' भद्रबाहुप्रभृतिभिः 'भावसाधु'रिति परमार्थि कयतिरित्यर्थः, हन्दीति पूर्ववत् 'प्रमाणस्थितार्थ' इति प्रमाणेनैव, नान्यथा, तच्च प्रमाणं साधुव्यवस्थापकमिदं भवति C For Private & Personal use only Jain Education Intel Page #371 -------------------------------------------------------------------------- ________________ Jain Education Inter वक्ष्यमाणमिति गाथार्थः ॥ ९० ॥ शास्त्रोक्तगुणी साधुः - एवम्भूत एव न शेषाः - शास्त्रबाह्याः, 'नः' अस्माकं 'प्रतिज्ञा' पक्ष इत्यर्थः, इह न शेषा इत्यत्र 'हेतुः' साधकः अगुणत्वादिति ज्ञेयः, तद्गुणरहितत्वादित्यर्थः, दृष्टान्तः पुनः सुवर्णमिवात्र व्यतिरेकत इति गाथार्थः ॥ ९१ ॥ सुवर्णगुणानाह - विषघाति सुवर्ण, तथा रसायनं - वयः स्तम्भनं, 'मङ्गलार्थे' मङ्गलप्रयोजनं, विनीतं कटकादियोग्यतया, प्रदक्षिणावर्त्तमग्नितप्तं प्रकृत्या, गुरु सारतया, अदाह्यं सारतयैव, अकुथनीयमत एव, एवमष्टौ सुवर्णे गुणाः भवन्त्यसाधारणा इति गाथार्थः ॥ ९२ ॥ दान्तिकमधिकृत्याह - इति मोहविषं घातयति केषां - चित् शिवोपदेशात्, तथा रसायनं भवति, अत एव, परिणतान्मुख्यं, गुणतश्च मङ्गलार्थं करोति, प्रकृत्या विनीतश्च योग्य इतिकृत्वा एष गाथार्थः ॥ ९३ ॥ मार्गानुसारित्वं सर्वत्र प्रदक्षिणावर्त्तता, गम्भीरश्चेतसा गुरुः, तथा भवति क्रोधाग्निनाऽदाह्यो, ज्ञेयोऽकुथनीयः सदोचितेन शीलभावेनेति गाथार्थः ॥ ९४ ॥ एवं दृष्टान्तगुणा - विषघातित्वादयः साध्येऽप्यत्र - साधौ भवन्ति ज्ञातव्याः, न हि साधर्म्याभावे एकान्तेनैव प्रायो यद् - यस्माद्भवति दृष्टान्त इति गाथार्थः ॥ ९५ ॥ चतुष्कारणपरिशुद्धं चैतद्भवति, कषेण छेदेन तापेन ताडनया चेति, यदेवम्भूतं तद्विषघातिरसायनादिगुणसंयुक्तं भवति, नान्यत्, परीक्षेयमिति गाथार्थः ॥ ९६ ॥ 'इतरस्मिन्' साधौ कपादयो यथासङ्खयमेते, यदुत - विशिष्टा लेश्या कपः, तथैकसारत्वं छेदः, अपकारिण्यनुकम्पा तापः, व्यसनेऽतिनिश्चलं चित्तं ताडना, एषा परीक्षेति गाथार्थः ॥ ९७ ॥ तत्कृनगुणोपेतं सद् भवति सुवर्ण तात्त्विकं, न शेषकं 'युक्ति' रिति युक्तिसुवर्ण, नापि नामरूपमात्रेण बाह्येन एवमगुणः सन् भावापेक्षया भवति साधुरिति गाथार्थः ॥ ९८ ॥ युक्तिसुवर्णकं पुनः अतात्त्विकं सुवर्णवर्णमिव यद्यपि क्रियेत कथञ्चित् Page #372 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १७६ ॥ Jain Education Int तथापि न भवति तत् सुवर्ण, शेषैर्गुणैः- विषघातित्वादिभिरसद्भिरिति गाथार्थः ॥ ९९ ॥ प्रस्तुतमधिकृत्याह - य इह शास्त्रे भणिता मूलगुणादयः साधुगुणास्तैर्भवत्यसौ साधुः वर्णेन सता जात्यसुवर्णवत् सति 'गुणनिधौ' विषघातित्वादिरूप इति गाथार्थः ॥ १२०० ॥ दान्तिकमधिकृत्याह - यः साधुर्गुणरहितः सन् भिक्षामटति न भवत्यसौ साधुः, एतावता वर्णेन सता केवलेन, युक्तिसुवर्णवद्, असति गुणनिधौ - विषघातित्वादिरूप इति गाथार्थः ॥ १ ॥ उद्दिश्य कृतं भुङ्क्ते, आकुट्टिकया, पटुकायप्रमर्दनो निरपेक्षतया, गृहं करोति देवव्याजेन, प्रत्यक्षं च जलगतान् प्राणिनो यः पिवत्याकुट्टिकया एव, कथं न्वसौ साधुर्भवति ?, नैवेति गाथार्थः ॥ २ ॥ अन्ये त्वाचार्याः इत्थमभिदधति - कपादयः प्रागुक्ताः किल एतेउद्दिष्टभोक्तृत्वादयः 'अत्र' साध्वधिकारे भवन्ति ज्ञातव्या यथाक्रमं किमुक्तं भवतिः - ताभिः परीक्षाभिः भावसाराभिः साधु परीक्षा 'इ' प्रक्रमे कर्त्तव्येति गाथार्थः ॥ ३ ॥ निगमयन्नाह - तस्माद् य इह शास्त्रे भणिताः साधुगुणाः - प्रतिदिन - क्रियादयस्तैः करणभूतैर्भवत्यसौ भावसाधुः, नान्यथा, अत्यन्तसुपरिशुद्धैः, तैरपि न द्रव्यमात्ररूपैः, मोक्षसिद्धिरितिकृत्वा, भावमन्तरेण तदनुपपत्तेरिति गाथार्थः ॥ ४ ॥ प्रकृतयोजनामाह अलमित्थ पसंगेणं एवं खलु होइ भावचरणं तु । पडिबुज्झिस्संतऽपणे भावजिअकम्मजोएणं ॥ १२०५ ॥ अपरिवडिअसुहचिंताभावज्जियकम्मपरिणईओ उ । एअस्स जाइ अंतं तओ स आराहणं लहइ ॥ १२०६ ॥ निच्छयणया जमेसा चरणपडिवत्तिसमयओ पभिई । आमरणंतमजस्सं संजम परिपालणं विहिणा १२०७ जिनबिम्बफलम् गा. १२०५-८ ॥ १७६ ॥ Page #373 -------------------------------------------------------------------------- ________________ Jain Education आराहगो अ जीवो सत्तट्ठभवेहिँ सिज्झई णिअमा । संपाविऊण परमं हंदि अहक्खायचारित्तं ॥ १२०८ ॥ अलमत्र प्रसङ्गेन- प्रमाणाभिधानादिना एवं खलु भवति भावचरणम् - उक्तस्वरूपं, कुत इत्याह-प्रतिभोत्स्यन्ते अन्ये प्राणिन इति भावार्जितकर्मयोगेन जिनायतनविषयेणेति गाथार्थः ॥ ५ ॥ अप्रतिपतितशुभचिन्ताभावाज्र्जितकर्म्मपरिण| तेस्तु सकाशाजिनायतनविषायायाः 'एतस्य' चरणस्य यात्यन्तं, ततः स आराधनां लभते शुद्धामिति गाथार्थः ॥ ६ ॥ एतदेवाह - निश्चयमताद् यदेषा-आराधना चरणप्रतिपत्तिसमयतः प्रभृति आमरणान्तमजस्रम् - अनवरतं संयमपरिपालनं विधिनेति गाथार्थः ॥ ७ ॥ आराधकश्च जीवः परमार्थतः सप्ताष्टभिर्भवैः - जन्मभिः सिद्ध्यति नियमात् कथमित्याहसम्प्राप्य 'परमं' प्रधानं हन्दि 'यथाख्यातचारित्रम्' अकषायमिति गाथार्थः ॥ ८ ॥ दव्वत्थयभावत्थयरूवं एअम्मि ( एअमिह ) होइ दट्ठबं । अण्णोण्णसमणुविद्धं णिच्छयओ भणियविसयं तु ॥ १२०९ ॥ 1 जइणोऽवि हु दवत्थयभेओ अणुमोअणेण अत्थित्ति । एअं च इत्थ णेअं इय सिद्धं तंतजुत्ती ॥ | तंतम्मि वंदनाए पूअणसक्कारहेउमुस्सग्गो । जइणोऽवि हु निदिट्ठो ते पुण दवत्थयसरूवे ॥ मलाइएहिं पूआ सक्कारो पवरवत्थमाईहिं । अपणे विवज्जओ इह दुहावि दवत्थओ एत्थ ॥ १२९० ॥ १२११ ॥ १२१२ ॥ Page #374 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां यतेद्रव्यस्तवः गा. १२०९१८ ॥१७७॥ ओसरणे वलिमाई ण वेह जं भगवयाऽवि पडिसिद्धं । ता एस अणुण्णाओ उचिआणं गम्मई तेण ॥ १२१३ ॥ ण य भयवं अणुजाणइ जोगं मोक्खविगुणं कयाइ (ई) वि [ पणेअं] । तयणुगुणोऽवि अ जोगो ण बहुमओ होइ अण्णेसिं ॥ १२१४ ॥ जो चेव भावलेसो सो चेव य भगवओ बहुमओ उ। न तओ विणेअरेणंति अत्थओ सोऽवि एमेव ॥ १२१५ ॥ कजं इच्छंतेणं अणंतरं कारणंपि इ8 तु । जह आहारजतत्तिं इच्छंतेणेह आहारो ॥ १२१६ ॥ जिणभवणकारणादिवि भरहाईणं न वारिअं तेणं । जह तेसिं चिअ कामा सल्लविसाईहिं वयणेहिं ॥ १२१७ ॥ ता तंपि अणुमयं चिअ अप्पडिसेहाओं तंतजुत्तीए । इअ सेसाणवि एत्थं अणुमोअणमाइ अविरुद्धं ॥ १२१८ ॥ POLOSHISHIGOARSLASSESSORAX ॥१७७॥ Jain Education inte Page #375 -------------------------------------------------------------------------- ________________ Jain Education Inte द्रव्यस्तव भावस्तव रूपमेतद् - अनन्तरोक्तमिह भवति द्रष्टव्यं किम्भूतमित्याह - अन्योऽन्यसमनुविद्धं, न केवलं, निश्चयतो भणितविषयमेवेति गाथार्थः ॥ ९ ॥ यतेरपि द्रव्यस्तवभेदो, लेशः, अनुमोदनेनास्त्येव द्रव्यस्तवस्य, एतच्चात्र ज्ञेयमनुमोदनमेवं शु(सिद्धं तन्त्रयुक्त्या वक्ष्यमाणयेति गाथार्थः ॥ १० ॥ 'तन्त्रे' सिद्धान्ते वन्दनायां, पूजनसत्कारहेतुः - एतदर्थमित्यर्थः, कायोत्सर्गे यतेरपि निर्दिष्टः, 'पूयणवत्तियाए सक्कारवत्तियाए 'ति वचनात् तौ पुन: पूजनसत्कारौ द्रव्यस्तवस्वरूपौ, नान्यरूपाविति गाथार्थः ॥ ११ ॥ एतदेवाह - माल्यादिभिः पूजा, तथा सत्कारः प्रवरवस्त्रालङ्कारादिभिः, अन्ये विपर्ययः इह-प्रवचने, वस्त्रादिभिः (पूजा माल्यादिभिः) सत्कार इति व्याचक्षते, सर्वथा द्विधापि, यथाऽस्तु तथाऽस्तु, द्रव्यस्तवोऽत्राभिधेय इति गाथार्थः ॥ १२ ॥ तन्त्र एव युक्त्यन्तरमाह-समवसरणे बल्यादि द्रव्यस्तवाङ्गं, न चेह यद् 'भगवताऽपि' तीर्थकरेण प्रतिषिद्धं, तदेषोऽत्र द्रव्यस्त वोऽनुज्ञातः उचितेभ्यः प्राणिभ्यो गम्यते तेन भगवतेति गाथार्थः ॥१३॥ न च भगवाननुजानाति 'योगं' व्यापारं मोक्षविगुणं कदाचिदपि, मोहाभावात् नच तदनुगुणोऽप्यसौ योगः न बहुमतो भवत्यन्येषां, किन्तु बहुमत एवेति गाथार्थः ॥ १४ ॥ य एव भावलेशो बल्यादौ क्रियमाणे स एव च भगवतस्तीर्थकरस्य बहुमत इत्याशङ्कयाह - नासौभावलेशो विनेतरेण-द्रव्यस्तं वेनेत्यर्थतः सोऽपि - द्रव्यस्तव एवमेव- अनुमत इति गाथार्थः ॥ १५ ॥ एतदेवाह - कार्यमिच्छताऽनन्तरं - मोक्षफलकारि कारणमपीष्टमेव भवति, कथमित्याह - यथाऽऽहारजां तृप्तिमिच्छता इहलोके आहार इष्ट इति गाथार्थः ॥ १६ ॥ भवनादावपि विधिमाह - जिनभवणकारणाद्यपि द्रव्यस्तवरूपं भरतादीनां श्रावकाणां न वारितं *৫%%%%%%% Page #376 -------------------------------------------------------------------------- ________________ द्रव्यस्तवस्योपचारिकविनयता गा.१२१९ ज्ञायां श्रीपञ्चव. तेन भगवता, यथा 'तेषामेव' भरतादीनां कामाः शल्यविषादिभिर्वचनैर्निवारिताः, 'सलं कामा विसं कामा' इति गाथार्थः अनुयोगा ॥ १७ ॥ तत्तदप्यनुमतमेव-जिनभवनकारणादि, अप्रतिषेधात् कारणात् , तन्त्रयुक्त्या 'परमतमप्रतिषिद्धमनुमत'मिति स्तवपरि तन्त्रयुक्तिरित्यनया, 'इय' भगवदनुज्ञानात् शेषाणामप्यत्र साधूनामनुमोदनाद्यविरुद्धम् , आदिशब्दात् कारणादिपरिग्रह इति गाथार्थः॥१८॥ युक्त्यन्तरमाह॥१७८॥ जं च चउद्धा भणिओ विणओ उवयारिओ उ जो तत्थ । सो तित्थयरे निअमा ण होइ दवत्थया अन्नो ॥ १२१९ ॥ एअस्स उ संपाडणहेउं तह हंदि वंदणाएवि । पूअणमाउच्चारणमुववण्णं होइ जइणोऽवि ॥ १२२०॥ इहरा अणत्थगं तंण य तयणुच्चारणेण सा भणिआ।ता अभिसंधारणमो संपाडणमिट्टमेअस्स ॥ १२२१ ॥ है सक्खा उ कसिणसंजमदवाभावेहिं णो अयं इट्ठो। गम्मइ तंतठिईए भावपहाणा हि मुणउत्ति ॥१२२२ ॥ HI यश्चतुर्द्धा भणितो विनयः, ज्ञानदर्शनचारित्रौपचारिकभेदात् , औपचारिकस्तु विनयः यस्तत्र-विनयमध्ये स तीर्थकरे 'नियमाद्' अवश्यन्तया न भवति द्रव्यस्तवादन्यः, अपि तु द्रव्यस्तव एवेति गाथार्थः॥ १९ ॥ एतस्यैव' द्रव्यस्तवस्य 'सम्पादनहेतोः' सम्पादनार्थ तथा हन्दीत्युपप्रदर्शनं वन्दनायामपि सूत्ररूपायां पूजनाधुच्चारणं 'पूयणवत्तियाए' इत्यादि ॥१८॥ Jan Education inte Page #377 -------------------------------------------------------------------------- ________________ उपपन्नं भवति, न्याय्यमित्यर्थः, यतेरपीति गाथार्थः॥२०॥ इतरथा त्वनर्थकं तदुच्चारणं, न च तदनुच्चारणेन सा वन्दना भणिता यतेः, 'तत्' तस्माद् 'अभिसन्धारणेन' विशिष्टेच्छारूपेण सम्पादनमिष्टमेतस्य-द्रव्यस्तवस्येति गाथार्थः *॥२१॥ साक्षात् स्वरूपेणैव कृत्स्नसंयमद्रव्याभावाभ्यां कारणाभ्यां नायमिष्टो, द्रव्यस्तव इति गम्यते, 'तन्त्रस्थित्या' पूर्वापरनिरूपणेन, गर्भार्थमाह-भावप्रधाना हि मुनय इतिकृत्वोपसर्जनमयमिति गाथार्थः ॥ २२॥ ६ एएहितो अण्णे धम्महिगारीह जे उतेसिं तु।सक्खं चिअविण्णेओ भावंगतया जओ भणिओ ॥१२२३॥ है अकसिणपवत्तयाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो दवथए कूवदिटुंतो ॥ १२२४ ॥ | एतेभ्यो' मुनिभ्योऽन्ये धर्माधिकारिण इह. ये श्रावकास्तेषां तु साक्षादेव विज्ञेयः स्वरूपेणैव भावाङ्गतया हेतुभूतया, यतो भणितं वक्ष्यमाणमिति गाथार्थः॥ २३ ॥ अकृत्स्नप्रवर्तकानां संयममधिकृत्य, विरताविरतानां प्राणिनामेष खलु ६ युक्तः, स्वरूपेणैव, संसारप्रतनुकरणः शुभानुबन्धात् द्रव्यस्तवः, तस्मिन् कूपदृष्टान्तोऽत्र प्रसिद्धकथानकगम्य इति गाथार्थः २४६ सो खल्लु पुप्फाईओ तत्थुत्तो ण जिणभवणमाईऽवि । आईसदा वुत्तो तयभावे कस्स पुप्फाई ? ॥१२२५॥ RI स खलु-द्रव्यस्तवः पुष्पादिः तत्रोक्तः, 'पुप्फादीयं ण इच्छंति' प्रतिषेधप्रत्यासत्तेः, न जिनभवनादिरपि, अनधिकारा-II दित्याशङ्याह-आदिशब्दादुक्को जिनभवनादिरपि, 'तदभावे' जिनभवनाद्यभावे कस्य पुष्पादिरिति गाथार्थः ॥२५॥ kणणु तत्थेव य मुणिणो पुप्फाइनिवारणं फुडं अत्थिाअस्थि तयं सयकरणं पडुच्च णऽणुमोअणाईवि ॥१२२६॥ NAAMKARMA Jain Education inte Page #378 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां साधोः कारणं पूजाहिंसानिरासागा. १२२३४४ ॥१७९॥ SUUSAASSASSUOSIUS सुबइ अवयररिसिणा कारवणंपिड अणुद्वियमिमस्स।वायगगंथेसु तहा एअगया देसणा चेव ॥ १२२७॥ ननु 'तत्रैव च' स्तवाधिकारे मुनेः पुष्पादिनिवारणं स्फुटमस्ति, 'तो कसिणसंजमें'त्यादिवचनाद्, एतदाशङ्याहअस्ति तत् सत्यं, किन्तु स्वयं करणं प्रतीत्य निवारणं, नानुमोदनाद्यपि प्रतीत्येति गाथार्थः॥२६॥ एतदेव समर्थयतिश्रूयते च वज्रर्षिणा पूर्वधरेण कारणमपि, तत्त्वतः करणमपि, अनुष्ठितमेतस्य-द्रव्यस्तवस्य 'माहेसरीउ पुरिअ' मित्यादिवचनाद, वाचकग्रन्थेषु तथा धर्मरत्नमालादिषु 'एतद्गता' जिनभवनादिद्रव्यस्तवगता देशना चैव श्रूयते, 'जिनभवन'मित्यादिवचनादिति गाथार्थः ॥२७॥ आहेवं हिंसावि हु धम्मायणदोसयारिणित्ति ठि। एवं च वेअविहिआ णिच्छिजइ सेहवामोहो॥१२२८॥ पीडागरत्ति अह सा तुल्लमिणं हंदि अहिंगयातेऽवि।। ण य पीडाऔं अधम्मो णिअमा विजेण वभिचारो ॥ १२२९ ॥ अह तेसिं परिणामे सुहं तु तेसिपि सुबई एवं। तज्जणणेऽवि ण धम्मो भणिओ परदारगाईणं ॥ १२३० ॥ सिअ तत्थ सुहो भावो तं कुणमाणस्स तुल्लमेअंपि । इअरस्सवि अ सुहो चिअ णेओ इअरं कुणंतस्स ॥ १२३१ ॥ ॥१७९॥ Jain Education in m al Page #379 -------------------------------------------------------------------------- ________________ Jain Education Inter एगिंदिआइ अह ते इअरे थोवत्ति ता किमेएणं ? । धम्मत्थं सवच्चि वयणा एसा ण दुट्ठत्ति ॥ १२३२ ॥ एअंपि न जुत्तिखमं ण वयणमित्ताउ होइ एवमिअं । संसारमोअगाणऽवि धम्मादोसप्पसंगाओ ॥१२३३ ॥ सिअ तं न सम्म वयणं इअरं सम्मवयणंति किं माणं ? | अह लोगो चिअ अंतहा अपाढा विगाणा य ॥ १२३४ ॥ | अह पाढोऽभिमउच्चि विगाणमवि एत्थ थोवगाणं तु । इत्थंपि णप्पमाणं सवेसि विदंसणाओ उ॥१२३५॥ किं तेसि दंसणेणं अप्पबहुत्तं जहित्थ तह चेव । सवत्थ समवसेअं णेवं वभिचारभावाओ ॥ ९२३६ ॥ | अग्गाहारे वहुगा दीसंति दिआ तहा ण सुद्दति । ण य तदंसणओ चिअ सवत्थ इमं हवइ एवं ॥१२३७॥ | ण य बहुगाणवि एत्थं अविगाणं सोहणंति निअमोऽयं । ण य णो थेवाणं हु मूढेअरभावजोएण ॥ १२३८ ॥ रागाइविरहिओ कोऽवि पमाया विसेसकारित्ति । जं सवेऽविअ पुरिसा रागाइजुआ उ परपक्वे ॥ १२३९ ॥ एवं च वयणमित्ता धम्मादोसा ति मिच्छगाणंपि । घाएँताण दिअवरं पुरओ णणु चंडिकाईणं ॥१२४० ॥ Page #380 -------------------------------------------------------------------------- ________________ यज्ञविसह शता श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१८॥ MAHAR णय तेसिपि ण वयणं एत्थ निमित्तंति जंण सवे उ।तं तह घायंति सया अस्सुअतच्चोअणा वक्का ॥२१४१॥ अह तंण एत्थ रूढं एअंपिण तत्थ तुल्लमेवेयं । अह तं थेवमणुचिअं इममि एआरिसं तेसिं ॥ १२४२ ॥ अह तं वेअंगं खलु न तंपि एमेव इत्थविण माणं। अह तत्थासवणमिणं सिएअमुच्छण्णसाहं तु ॥१२४३॥ ण य तवयणाओ चिअ तदुभयभावोत्ति तुल्लभणिईओ। अण्णावि कप्पणेवं साहम्मविहम्मओ दुट्ठा ॥ १२४४ ॥ आह-एवं द्रव्यस्तवविधाने हिंसापि धर्माय क्रियमाणा न दोषकारिणीति स्थितं न्यायतः, तामन्तरेण द्रव्यस्तवाभावात् , ततः किमित्याह-एवं च स्थिते सति वेदविहिता यागविधाने नेष्यते सेह-हिंसेति व्यामोहो भवतां, साधारणत्वादिति गाथार्थः॥ २८ ॥ पीडाकारिणीत्यथ सा वेदविहिता हिंसा, एतदाशल्याह-तुल्यमिदं हन्यधिकृतायामपि-जिनभवनादिहिंसायाम् , उपपत्त्यन्तरमाह-न च पीडातोऽधर्मों 'नियमाद्' एकान्तेनैव, वैद्येन व्यभिचारात्, तस्मात् पीडाकरणेऽपि तदभावादिति गाथार्थः॥ २९ ॥ अथ 'तेषां जिनभवनादौ हिंस्यमानानां परिणामे सुखमेवेत्यदोषः, एतदाशब्याह-'तेषामपि' यागे हिंस्यमानानां श्रूयते एतत् , स्वर्गपाटात् , उपपत्त्यन्तरमाह-'तजननेऽपि' सुखजननेऽपि न धर्मो भणितः पारदारिकादीनां, तस्मादेतदपि व्यभिचारीति गाथार्थः ॥ ३० ॥ स्यात् 'तत्र' जिनभवनादौ शुभो भावः तां | सूॐॐॐॐॐॐॐॐॐॐॐ ॥१८ ॥ Jan Education Intes For Private & Personal use only Page #381 -------------------------------------------------------------------------- ________________ CCCCC हिंसां कुर्वत इत्येतदाशङ्ख्याह-तुल्यमेतदपि, कथमित्याह-इतरस्यापि च वेदविहितहिंसाकर्तः शुभ एव ज्ञेयो भावः, 'इतरां' वेदविहितां हिंसां कुर्वतो यागविधानेनेति गाथार्थः ॥ ३१ ॥ एकेन्द्रियादयोऽथ ते जिनभवनादौ हिंस्यन्त इत्याशङ्याह-इतरे स्तोका इति वेदात् यागे हिंस्यन्ते, तत्किमेतेन-भेदाभिनिवेशेन ?, धर्मार्थ सर्वैव, सामान्येन वचनाद्, एषाहिंसा न दुष्टेति गाथार्थः ॥ ३२ ॥ एवं पूर्वपक्षमाशङ्याह-एतदपि न युक्तिक्षमं यदुक्तं परेण, कुत इत्याह-न वचनमा-10 त्रादनुपपत्तिकाद् भवत्येवमेतत् सर्वमेव, कुत इत्याह-संसारमोचकानामपि वचनाद्धिंसाकारिणां 'धर्मादोषप्रसङ्गात् धर्मप्रसङ्गात् अदोषप्रसङ्गाच्चेति गाथार्थः ॥३३॥ स्यात् 'तत्' संसारमोचकवचनं न सम्यग्वचनमित्याशङ्ख्याह-'इतरत्' वैदिक सम्यग वचन मिति किं मानं ?, अथ लोक एवं मानमित्याशङ्कयाह-नैतत्तथा, लोकस्य प्रमाणतया अपाठात्, प्रमाणमध्ये पटूसङ्ख्याविरोधात्, तथा विगानाच्च, नहि वेदवचनं प्रमाणमित्येकवाक्यता लोकस्येति गाथार्थः॥ ३४ ॥ अथ पाठोऽभिमत एव लोकस्य प्रमाणमध्ये, पण्णामुपलक्षणत्वात् , विगानमप्यत्र-वेदवचनाप्रामाण्ये स्तोकानांमेव लोकानामित्येतदाशङ्याह-अत्रापि-एवं कल्पनायां न प्रमाणं, सर्वेषां लोकानामदर्शनाद्, अल्पबहुत्वे निश्चयाभावादिति गाथार्थः ॥ ३५ ॥ किं तेषां सर्वेषां लोकानां दर्शनेन ?, अल्पबहुत्वं यथाऽत्र-मध्यदेशादौ वेदवचनप्रामाण्यं प्रति तथैव सर्वत्र क्षेत्रान्तरेष्वपि समवसेयं, लोकत्वादिहेतुभ्य इत्याशङ्कयाह-नैवं, व्यभिचारभावात् कारणादिति गाथार्थः॥ ३६॥ एतदेवाह-अग्राहारे बहवो दृश्यन्ते 'द्विजाः' ब्राह्मणास्तथा न शूद्रा इति ब्राह्मणवद्ववो दृश्यन्ते, न च तदर्शनादेव' अग्रा| हारे बहुद्विजदर्शनादेव 'सर्वत्र' भिल्लपयादावप्येतद्भवति एवं-द्विजबहुत्वमिति गाथार्थः ॥ ३७॥ उपपत्त्यन्तरमाह पञ्चव. ३१| Jan Education in For Private & Personal use only ww.jainelibrary.org Page #382 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १८१ ॥ Jain Education Inte न च बहूनामप्यत्र - लोकेऽविगानम् - एकवाक्यतारूपं शोभनमिति नियमोऽयं, न च न स्तोकानामपि न शोभनमेव, कुत ४ नवेदवज्जि - इत्याह- 'मूढेतरभावयोगेन' बहूनामपि मूढव्यापारभावात् स्तोकानामपि चाभावादिति गाथार्थः ॥ ३८ ॥ न च रागादिविरहितः सर्वज्ञः कश्चित् प्रमाता विशेषकारीति य एवं वेद वैदिकमेव प्रमाणं नेतरदिति, कुत इत्याह-यत्सर्व एव पुरुषाः सामान्येन रागादियुक्ता एव, परपक्षे सर्वज्ञानभ्युपगमादिति गाथार्थः ॥ ३९ ॥ दोषान्तरमाह – 'एवं च' प्रमाणविशेषापरिज्ञाने सति वचनमात्रात् सकाशात् धर्म्मादोपौ ते प्राप्नुतः म्लेच्छानामपि - भिल्लादीनां क्केत्याह - घातयतां 'द्विजवरं' ब्राह्मणमुख्यं पुरतो ननु 'चण्डिकादीनां' देवताविशेषाणामिति गाथार्थः ॥ ४० ॥ न च ' तेषामपि' म्लेच्छानां न वचनम् अत्र निमित्तमितिद्विजघाते, किन्तु वचनमेव, कुत इत्याह-यन्न सर्व एव म्लेच्छाः 'तं' द्विजवरं तथा घातयन्ति तदा, 'अश्रुततच्चोदनावाक्याद्' द्विजघात चोदनावाक्यात् इति गाथार्थः ॥ ४१ ॥ अथ 'तत्' म्लेच्छप्रवर्त्तकं वचनं नात्र रूढं लोक इत्याशङ्कयाहएतदपि वैदिकं न 'तत्र' भिल्ललोके रूढमिति तुल्यमेव 'इदम्' अन्यतरारूढत्वम्, अथ तत् म्लेच्छप्रवर्त्तकं स्तोकमनुचितम् - असंस्कृतमित्याशङ्कयाह - 'इदमपि' वैदिकं चोदनारूपमीदृशमेव - स्तोकादिधर्मकं तेषां म्लेच्छानामाशयभेदादिति गाथार्थः ॥ ४२ ॥ अथ तद्वेदाङ्गं खलु द्विजप्रवर्त्तकमित्याशङ्कयाह-न तदपि म्लेच्छप्रवर्त्तकमेवमेव वेदे इत्यत्रापि न मानं, अथ 'तत्र' वेदेऽश्रवणमिदं - मानं, न हि तद्वेदे श्रूयत इत्याशङ्कयाह- स्यादेतद्-उत्सन्नशाखमेवै तदपि सम्भाव्यत इति गाथार्थः ॥ ४३ ॥ न च 'तद्वचनाद्' वेदवचनादेव 'तदुभयभावो' धर्म्मादोपभाव इति, कुत इत्याह- तुल्यभणितेः, म्लेच्छवचना नभवन हिंसा ॥ १८१ ॥ Page #383 -------------------------------------------------------------------------- ________________ Jain Education Inte देवैतदुभयमित्यपि वक्तुं शक्यत्वादित्यर्थः, अन्यापि कल्पना ब्राह्मणपरिगृहीतत्वादिरूपा 'एवम् उक्तवत् भिल्लपरिगृहीतत्वादिना प्रकारेण साधर्म्यवैधर्म्यतः कारणाद् दुष्टेति गाथार्थः ॥ ४४ ॥ यस्मादेवम्— तम्हा ण वयणमित्तं सवत्थऽविसेसओ बुहजणेणं । एत्थ पवित्तिनिमित्तंति एअ दट्ठव्वयं होइ ॥ १२४५ ॥ किं पुण विसिगं चिअ जं दिट्टिट्ठाहि णो खलु विरुद्धं । तह संभवंस (त) रूवं विआरिडं सुद्धबुद्धीए || १२४६ ॥ |जह इह दवथयाओ भावावयकप्पगुणजुआ सेओ। पीडुवगारो जिणभवणकारणादित्ति न विरुद्धं ॥ १२४७॥ तस्मात् न वचनमेव ( मात्र ) मुपपत्तिशून्यं सर्वत्राविशेषतः कारणाद् बुधजनेन - विद्वज्जनेन 'अत्र' लोके प्रवृत्तिनिमितमिति हितादौ एवं ( एतत् ) द्रष्टव्यं भवति, नेति वर्त्तते इति गाथार्थः ॥ ४५ ॥ किं पुनः १, विशिष्टमेव वचनं प्रवृ त्तिनिमित्तमिति द्रष्टव्यं किम्भूतमित्याह-यत् दृष्टेष्टाभ्यां न खलु विरुद्धं, तृतीयस्थान सङ्कान्तमित्यर्थः, तथा सम्भवद्रूपं यत्, न पुनरत्यन्तासम्भवीति विचार्य शुद्धबुद्ध्या - मध्यस्थयेति गाथार्थः ॥ ४६ ॥ यथा इह प्रवचने द्रव्यस्तवात्, किम्भूतादित्याह - भावापत्कल्पगुणयुक्तात्, नान्यथारूपात् 'श्रेयो' ज्यायान् पीडयोपकारो बहुगुणभावाद् जिनभवनकारणादेः द्रव्यस्तवादिति न विरुद्धमेतदिति गाथार्थः ॥ ४७ ॥ एतदेव स्पष्टयति सइ सवत्थाभावे जिणाण भावावयाऍ जीवाणं । तेसिं णित्थरणगुणं णिअमेणिह ता तदायतणं ॥ १२४८॥ Page #384 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १८२ ॥ Jain Education Inter तब्बिवस्स पट्टा साहुनिवासो अ देसणाईआ । एक्किक्कं भावावयणित्थरणगुणं तु भवाणं ॥ १२४९ ॥ पीडागरीवि एवं इत्थं पुढवाइहिंस जुत्ता उ । अण्णेसिं गुणसाहणजोगाओ दीसह इहेव ॥ १२५० ॥ सदा सर्वत्र क्षेत्रेऽभावे जिनानां भावापदि जीवानां सत्यां 'तेषां' जीवानां निस्तरणगुणं नियमेन तावदिह - लोके 'तदायतनं' जिनायतनमिति गाथार्थः ॥ ४८ ॥ ' तद्विम्बस्य' जिनबिम्बस्य प्रतिष्ठा तत्र तथा साधुनिवासश्च विभागतो, देशनादयश्च, आदिशब्दाद् ध्यानादिपरिग्रहः, 'एकैकं' तद्विम्बप्रतिष्ठादि अत्र भावापन्निस्तरणगुणमेव भव्यानां प्राणिनामिति गाथार्थः ॥ ४९ ॥ पीडाकारिण्यप्येवमत्र - जिनभवने पृथिव्यादिहिंसा युक्तैव, अन्येषां प्राणिनां गुणसाधनयोगात्, दृश्यत एतच्च गुणसाधनमिहैवेति गाथार्थः ॥ ५० ॥ आरंभवओ य इद्मा आरंभंतरणिवत्तिआ पायं । एवंपि हु अणिआणा इट्ठा एसावि मोक्खफला ॥१२५१॥ ता एईऍ अहम्मो णो इह जुत्तंपि विज्जणायमिणं । हंदि गुणंतरभावा इहरा विजस्सवि अधम्मो ॥१२५२॥ णय वेअगया एवं सम्मं आवयगुणविणआ एसा । ण य दिट्ठगुणा तज्जुयतयंतरणिवित्तिआ नेव ॥ १२५३ ॥ ण अ फलुद्दे सपवित्तिउ इअं मोक्खसाहिगा वित्ति | मोक्खफलं च सुवयणं सेसं अत्थाइवयणसमं ॥१२५४ ॥ अग्गी मा एआओ एणाओ मुंचउत्ति अ सुईवि । तप्पावफला अंधे तमंमि इच्चाइ असईवि ॥ १२५५ ॥ जिनगृहात् भावापनाशादि १२४५ ५० ॥ १८२ ॥ . Page #385 -------------------------------------------------------------------------- ________________ Jain Education अत्थि जओ ण य एसा अण्णत्था तीरई इहं भणिअं । अविणिच्छयाण एवं इह सुबइ पाववयणं तु ॥ १२५६॥ परिणामे असुहं णो तेसिं इच्छिज्जइ ण य सुहंपि । मंदापत्थकयसमं ता तमुवण्णा समित्तं तु ॥ १२५७ ॥ इअ दिट्ठेटुविरुद्धं जं वयणं एरिसा पवित्तस्स । मिच्छाइभाव तुलो सुहभावो हंदि विपणेओ ॥ १२५८ ॥ आरम्भवतश्चेयं विहिता आरम्भान्तरनिवृत्तिदा प्रायः, विधिना कारणात् एवमपि चानिदाना विहितपरस्य इष्टा चैषापि - पीडा मोक्षफला, नाभ्युदयायैवेति गाथार्थः ॥ ५१ ॥ 'तत्' तस्मादस्यां - पीडायामधम्र्मो न, गुणभावेनेति, इह युक्तमपि वैद्यज्ञातमिदं प्रागुक्तं, हन्दि गुणान्तरभावाद्दर्शितं चैतद्, 'इतरथा' अविधिना गुणान्तराभावे वैद्यस्याप्यधर्म एव पीडायामिति गाथार्थः ॥ ५२॥ न च वेदगताऽप्येवं - जिनभवनादिगतहिंसावत् सम्यगापद्गुणान्विता एषा - हिंसा, तामन्तरेणापि जीवानां भावापदोऽभावात् न च दृष्टगुणा, साधुनिवासादिवत् तथाऽनुपलब्धेः, तद्युक्ततदन्तरनिवृत्तिदा - हिंसायुक्त क्रियान्तर निवृत्तिदा नैव, न हि प्राकू तद्वधप्रवृत्ता याज्ञिका इति गाथार्थः ॥ ५३ ॥ न च फलोद्देशप्रवृत्तित 'इयं' हिंसा मोक्षसाधिकापीति, 'श्वेतं वायव्यामजमालभेत भूतिकाम' इत्यादिश्रुतेः, मोक्षफलं च 'सुवचनं' स्वागम इत्यर्थः, शेषमर्थादिवचनसमं, फलभावेऽप्यर्थशास्त्रादितुल्यमिति गाथार्थः ॥ ५४ ॥ इहैवागमविरोधमाह-अग्निर्मा एतस्माद् - हिंसाकृताद् 'एनसः पापान्मुञ्चत्विति च्छान्दसत्वान्मोचयतु इति च श्रुतिरपि विद्यते वेदवागित्यर्थः, 'तत्पापफला' तदुक्तहिंसापापफला, 'तमसी' त्यादि च स्मृतिरपि विद्यते - " अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे” । “हिंसा Page #386 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥१८३॥ SCORMASSACX नाम भवेद्धम्मो, न भूतो न भविष्यती"ति गाथार्थः ॥ ५५॥ अस्ति यतः श्रुतिः स्मृतिश्च न चैषा-श्रुतिः स्मृतिश्च | पूजाहि'अन्यार्थी' अविधेर्दोषनिष्पन्नपापा शक्यते इह वक्तुं, कुत इत्याह-अविनिश्चयात्-प्रमाणाभावादित्यर्थः, न चैवमिह साया जिनभवनादौ श्रूयते पापवचनं प्रवचन इति गाथार्थः॥५६॥ परिणामे च सुखं न तेषां' जिनभवनादौ हिंस्यमानानामिष्यते अनिन्दा तन्निमित्तं जैनैः, नच सुखमपि मन्दापथ्यकृतसमं, विपाकदारुणमिष्यते, यस्मादेवं तत् तस्मात्तदुपन्यासमात्रमेव यदुक्तम्- १२५१'अह तेसिं परिणामे'त्यादिनेति गाथार्थः ॥५७॥ 'इ' एवं दृष्टेष्टविरुद्धं यद्वचनं ईदृशात् प्रवृत्तस्य सतः म्लेच्छादिभावतुल्यः शुभभावो हन्दि विज्ञेयो, मोहादिति गाथार्थः ॥ ५८ ॥ 'एगिदिआइ अह तं' इत्यादि यदुक्तं तत्परिहारार्थमाहएगिदिआइभेओऽवित्थं गणु पावभेअहेउत्ति । इट्ठो तहावि समए तह सुद्ददिआइभेएणं ॥ १२५९ ॥3 |सुदाण सहस्सेणवि ण बंभवज्झेह घाइएणंति।जह तह अप्पबहुत्तं एत्थवि गुणदोसचिंताए॥ १२६० ॥ एकेन्द्रियादिभेदोऽप्यत्र-व्यतिकरे ननु पापभेदहेतुरित्येवमिष्टः, तथापि स्वमते 'तथा' तेन प्रकारेण शूद्रद्विजातिभेदेनेति गाथार्थः॥ ५९ ॥ एतदेवाह-शूद्राणां सहस्रेणापि न ब्रह्महत्या इह घातितेनेति यथा भवतां तथाऽल्पबहुत्वमत्रापि गुणदोषचिन्तायां ज्ञेयमिति गाथार्थः ।। ६०॥ अप्पा य होति एसा एत्थं जयणाऍ वट्टमाणस्स। जयणा यधम्मसारो विन्नेआ धम्म(सव)कज्जेसु ॥१२६१॥ ॥१८३॥ जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तबुड्डिकरी जयणा एगंतसुहावहा जयणा ॥ १२६२ ॥ AAAAAASHRESEARSA Jain Education Inte l w w.jainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥ १२६३ ॥ एसाय होइ नियमा तयहिगदोसविणिवारणी जेण। तेण णिवित्तिपहाणा विन्नेआ बुद्धिमंतेणं ॥१२६४ ॥ सा इह परिणयजलदलविसुद्धरूवाओँ होइ विणणेआ।अथवओ महंतो सबो सो धम्महेउत्ति ॥१२६५॥ । अल्पा च भवत्येषा-हिंसाऽत्र यतनया वर्तमानस्य-जिनभवनादौ, यतना च धर्मसारो-हृदयं विज्ञेया 'सर्वकार्येषु ग्लानादिष्विति गाथार्थः ॥ ६१॥ यतनेह धर्मजननी, ततः प्रसूतेः, यतना धर्मस्य पालनी चैव, प्रसूतरक्षणात्, तद्वद्धिकारिणी यतना, इत्थं तद्वद्धेः, एकान्तसुखावहा यतना, सर्वतोभद्रत्वादिति गाथार्थः॥१२॥ यतनया वर्तमानो जीवः परमार्थेन सम्यक्त्वज्ञानचरणानां त्रयाणामपि श्रद्धाबोधासेवनभावेन हेतुना आराधको भणितः, तथा प्रवृत्तेरिति । गाथार्थः॥ ६३ ॥ एषा च भवति नियमात्-यतना तदधिकदोषविनिवारणी येन अनुबन्धेन तेन निवृत्तिप्रधाना तत्त्वतः विज्ञेया बुद्धिमता सत्त्वेनेति गाथार्थः॥ ६४ ॥ 'सा' यतना 'इह' जिनभवनादौ परिणतजलदलविशुद्धिरूपैव भवति विज्ञेया, प्रासुकग्रहणेन, अर्थव्ययो महान् यद्यपि तत्र तथापि सर्वोऽसौ धर्महेतुः, स्थाननियोगादिति गाथार्थः॥६५॥ प्रसङ्गमाह एत्तो च्चिअनिदोसं सिप्पाइविहाणमो जिणिदस्स। लेसेण सदोसंपि हु बहुदोसनिवारणत्तेणं ॥१२६६॥ 18|वरवोहिलाभओ सो सबुत्तमपुण्णसंजुओ भयवं । एगंतपरहिअरओ विसुद्धजोगो महासत्तो ॥१२६७॥ Jain Education Intern Neww.jainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ ७० श्रीपञ्चव. बहुगुणं पयाणं तं णाऊणं तहेव देसेइ । ते रक्खंतस्स तओ जहोचिअं कह भवे दोसो ?॥१२६८॥ यतनाअनुयोगा-तत्थ पहाणो अंसो बहुदोसनिवारणेह जगगुरुणो।नागाइरक्खणे जह कडणदोसेऽवि सुहजोगो॥१२६९॥131 गुणाः स्तवपरि शिल्पादेज्ञायां 181 अत एव यतनागुणात् निर्दोष शिल्पादिविधानमपि जिनेन्द्रस्य आद्यस्य लेशेन सदोषमपि सन् बहुदोषनिवारणं, निवारण- निदोषता त्वेनानुबन्ध इति गाथार्थः ॥६६॥ एतदेवाह-वरबोधिलाभतः सकाशादसौ-जिनेन्द्रः सर्वोत्तमपुण्यसंयुक्तो भगवान् | १२६१॥१८४॥ एकान्तपरहितरतः, तत्स्वाभाव्याद्, विशुद्धयोगो महासत्त्व इति गाथार्थः ॥ ६७॥ यद्बहुगुणं 'प्रजानां' प्राणिनां तद् ज्ञात्वा तथैव देशयति भगवान् , तान् रक्षतस्ततो यथोचितमनुबन्धतः कथं भवेदेषः ?, नैवेति गाथार्थः॥ ६८॥ एतदेव स्पष्टयति-तत्र' शिल्पादिविधाने प्रधानोंऽशः बहुदोषनिवारणा 'इह' जगति जगद्गुरोः, ततश्च नागादिरक्षणे यथा जीवितरक्षणेन आकर्षणादोषेऽपि कण्टकादेः शुभयोगो भवतीति गाथार्थः ॥ ६९॥ एव णिवित्तिपहाणा विण्णेआ तत्तओ अहिंसे।जयणावओव(उ) विहिणा पूआइगयावि एमेव॥१२७०॥ | एवं निवृत्तिप्रधाना अनुवन्धमधिकृत्य विज्ञेया तत्त्वतः अहिंसा इयं-जिनभवनादिहिंसा, यतनावतस्तु विधिना क्रियमाणा, पूजादिगताऽप्येवमेव-तत्त्वतोऽहिंसेति गाथार्थः॥ ७१॥ प्रसङ्गमाह ॥१८४॥ हासिअपूआउवगारो ण होइ इह कोइ पूइणिजाणं। कयकिच्चत्तणओ तह जायइ आसायणा चेवं ॥१२७१॥ तअहिंगनिवत्तीए गुणंतरं णस्थि एत्थ निअमेणं। इअ एअगया हिंसा सदोसमो होइ णायवा ॥ १२७२॥ SCROSCORECAMKALAM SC-SCAGARCANCSC-LOGAGRICS Jan Education Intel For Private & Personal use only Page #389 -------------------------------------------------------------------------- ________________ SORRORSCARRORGANA उवगाराभावेऽवि हु चिंतामणिजलणचंदणाईणं । विहिसेवगस्स जायइ तेहिंतो सो पसिद्धमिणं॥१२७३॥ इअ कयकिच्चेहितो तब्भावे णत्थि कोइवि विरोहो।एत्तोच्चिअ ता(ते)पुजा का खलु आसायणा तीए?१२७४४ अहिगणिवित्तीवि इहं भावेणाहिगरणा णिवित्तीओ। तदंसणसुहजोगा गुणंतरं तीऍ परिसुद्धं ॥ १२७५॥ 8 |ता एअगया चेवं हिंसा गुणकारिणित्ति विन्नेआ।तह भणिअणायओ च्चिय एसा अप्पेह जयणाए॥१२७६॥ तह संभवंतरूवं सवं सवण्णुवयणओ एअं । तं णिच्छिअकहिआगमपउत्तगुरुसंपयाएहिं ॥१२७७॥ | स्यात्-पूजयोपकारः-तुष्ट्यादिरूपः न भवति कश्चिदिह 'पूज्यानां' तीर्थकृतां, कृतकृत्यत्वादिति युक्तिः, तथा जायते । आशातना चैवम्-अकृतकृत्यत्वापादनेनेति गाथार्थः ॥ ७१ ॥ तदधिकनिवृत्त्या हेतुभूतया गुणान्तरं नास्त्यत्र नियमेन पूजादौ, इय(इति) एतद्गता' पूजादिगता हिंसा सदोषैव भवति ज्ञातव्या, कस्यचिदनुपकारादिति गाथार्थः॥७२॥ अत्रो१त्तरम्-उपकाराभावेऽपि विषयादेः चिन्तामणिज्वलनपूजनादिभ्यः सकाशात् विधिसेवकस्य पुंसः जायते तेभ्य एव 'स उपकारः, प्रसिद्धमेतलोक इति गाथार्थः ॥ ७३ ॥ एवं 'कृतकृत्येभ्यः' पूज्येभ्यः सकाशात् 'तद्भावे' उपकारभावे नास्ति | कश्चिद्विरोध इति, अत एव कृतकृत्यत्वाद् गुणात् 'ते' भगवन्तः पूज्याः, एवं च का खल्बाशातना 'तया'पूजयेति गाथार्थः | 81॥ ७४ ॥ अधिकनिवृत्तिरप्यत्र-पूजादौ भावेनाधिकरणान्निवृत्तेः कारणात् , तद्दर्शनशुभयोगात् गुणान्तरं तस्यां' पूजायां CASSACROSRAEGAA Jan Education in For Private & Personal use only W ww.jainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ पूजाशुद्धिः श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१८५॥ AARCANCE परिशुद्धमिति गाथार्थः ॥ ७५ ॥ 'तत्' तस्मात् 'एतद्गताऽपि' पूजागताऽप्येवं हिंसा गुणकारिणी विज्ञेया, तथा भणित-18 न्यायत एव-अधिकनिवृत्त्यादेरेषा-हिंसाऽल्पेह यतनयेति गाथार्थः ॥ ७६॥ तथा सम्भवद्रूपं सर्व सर्वज्ञवचनत एतद्, अपौरुषेयदुक्तं तत् निश्चित्यसर्वज्ञावगतकथितागमप्रयुक्तानिवारितगुरुसम्प्रदायेभ्यः सकाशादिति गाथार्थः ॥ ७७॥ योक्तिस्वं० वेअवयणं तु नेवं अपोरसेअंतु तं मयं जेणं । इअमचंतविरुद्धं वयणं च अपोरसेअंच ॥ १२७८॥ |१२७१जं वुच्चइत्ति वयणं पुरिसाभावे अ नेअमेअंति । ता तस्सेवाभावो णिअमेण अपोरसेअत्ते ॥ १२७९ ॥ तवावारविउत्तं ण य कत्थइ सुबईह तं वयणं । सवणेऽवि अ णासंका अदिस्सकत्तुब्भवाऽवेइ ॥१२८०॥ अदिस्सकत्तिगं णो अपणं सुबइ कहं णु आसंका ?।सुबइ पिसायवयणं कयाइ एअंतु ण सदेव॥१२८१॥ वण्णायपोरसेअं लोइअवयणाणवीह सवेसि । वेअम्मि को विसेसो ? जेण तहिं एसऽसग्गाहो ॥१२८२॥ ण य णिच्छओवि हु तओ जुजइ पायं कहिंचि सण्णाया। जं तस्सऽत्थपगासणविसएह अइंदिया सत्ती ॥ १२८३ ॥ नो पुरिसमित्तगम्मा तदतिसओऽविहु ण बहुमओ तुम्हें । लोइअवयणेहिंतो दिटुं च कहिंचि वेहम्मं ॥ १२८४ ॥ EARCRORAGARCASEARCASE Jain Education inte R w w.jainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ Jain Education Inter ताणिह पोरसेआणि अपोरसेआणि वेयवयणाणि । सग्गुवसिअमुहाणं दिट्ठो तह अत्थभेओऽवि ॥१२८५॥ वेदवचनं तु न एवं सम्भवत्स्वरूपं, अपौरुषेयमेव तन्मतं येन कारणेन, इदमत्यन्तविरुद्धं वर्त्तते यदुत वचनं चापौरुपेयं चेति गाथार्थः ॥ ७८ ॥ एतद्भावनायाह - 'यद्' यस्मादुच्यत इति वचनम् अयमन्वर्थः, पुरुषाभावे तु नैवमेतत्, नोच्यत इत्यर्थः, तत् 'तस्यैव' वचनस्याभावो नियमेनापौरुषेयत्वे सत्यापद्यत इति गाथार्थः ॥ ७९ ॥ तद्व्यापारविरहितं शून्यं न क्वचित् श्रूयते इह वचनं लोके, श्रवणेऽपि च सति नाशङ्काऽदृश्य कर्युद्भवाऽपैति प्रमाणाभावादिति गाथार्थः ॥ ८० ॥ अवश्यकर्तृकं 'नो' नैवान्यत् श्रूयते कथं न्वाशङ्का ?, विपक्षादृष्टेरित्यर्थः, अत्राह - श्रूयते पिशाचवचनं, कदाचिल्लौकिकमेतद्, 'एतत्तु' वैदिकमपौरुषेयं न सदैव श्रूयत इति गाथार्थः ॥ ८१ ॥ यथाऽभ्युपगमदूषणमाह-वर्णाद्यपरुपेयं लौकिकवचनानामपीह सर्वेषां वर्णसत्त्वादिवाचकत्वादेः पुरुषैरविकरणात्, वेदे को विशेषो येन तत्रैषोऽसद्ग्रहःअपौरुषेयत्वासग्रह इति गाथार्थः ॥ ८२ ॥ न च निश्चयोऽपि 'ततो' वेदवाक्यात् युज्यते प्रायः क्वचिद्वस्तुनि सच्या याद्, 'यद्' यस्मात् 'तस्य' वेदवचनस्यार्थप्रकाशनविषये 'इह' प्रक्रमेऽतीन्द्रिया शक्तिरिति गाथार्थः ॥ ८३ ॥ नो पुरुषमात्रगम्या एषा, तदतिशयोऽपि न बहुमतो युष्माकम्, अतीन्द्रियदर्शी, लौकिकवचनेभ्यः सकाशात् दृष्टं च कथञ्चिद्वैधर्म्य वेदवचनानामिति गाथार्थः ॥ ८४ ॥ तानीह पौरुषेयाणि - लौकिकानि अपौरुषेयाणि वेदवचनानीति वैधर्म्य, स्वर्गोर्वशीप्रमुखानां शब्दानां दृष्टस्तथाऽर्थभेदोऽपि, अप्सरोर्व्यादिरूप इति गाथार्थः ॥ ८५ ॥ एवं य एव लौकिकास्त एव वैदिकाः स एव चैषामर्थ इति यत्किञ्चिदेतत् ॥ ww.jainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ श्रीपश्चव. अनुयोगा स्तवपरिज्ञायां ॥ १८६॥ Jain Education Inte न यं तं सहावओ च्चिय सत्थपगासणपरं पईओ | समयविभेआजोगा मिच्छत्तपगासजोगा य ॥१२८६॥ इंदीवरम्मि दीवो पगासई रत्तयं असंतंपि । चंदोऽवि पीअवत्थं धवलं न य निच्छओ तत्तो ॥ १२८७॥ न च 'तद्' वेदवचनं स्वभावत एव स्वार्थप्रकाशनपरं प्रदीपवत्, कुत इत्याह- 'समयविभेदायोगात् ' सङ्केतभेदाभावादित्यर्थः, मिथ्यात्वप्रकाशयोगाच्च क्वचिदेतदापत्तेरिति गाथार्थः ॥ ८६ ॥ एतदाह- इन्दीवरे दीपः प्रकाशयति रक्ततामसतीमपि, चन्द्रोऽपि पीतवस्त्रं धवलमिति प्रकाशयति, न निश्चयः ततो, वेदवचनव्यभिचारिण इति गाथार्थः ॥ ८७ ॥ एवं नो कहिआगमपओगगुरुसंपयायभावोऽवि । जुज्जइ सुहो इहं खलु णाएणं छिण्णमूलत्ता ॥ १२८८ ॥ काइ इओ कस्स इह णिच्छयमो कहिंचि वत्थुम्मि । जाओत्ति कहइ एवं जं सो तत्तं स वामोहो ॥ १२८९ ॥ तत्तो अ आगमो जो विणेअसत्ताण सोऽवि एमेव । तस्स पओगो चेवं अणिवारणगं च णिअमेणं॥१२९० ॥ वं परंपरा माणं एत्थ गुरुसंपयाओऽवि । रूवविसेसट्टवणे जह जच्चधाण सबेसिं ॥ १२९१ ॥ एवं कथितागमप्रयोगगुरुसम्प्रदाय भावोऽपि प्रवृत्त्यङ्गभूतो युज्यते शुभ इह खलु - वेदवचने न्यायेन, 'छिन्नमूलत्वात् तथाविधवचनासम्भवादिति गाथार्थः ॥ ८८ ॥ न कदाचिद् 'अतो' वेदवचनात् कस्यचिदिह निश्चय एव क्वचि - संप्रदाया भावः १२८६९१ ॥ १८६ ॥ Page #393 -------------------------------------------------------------------------- ________________ पञ्चय. ३२ Jain Education Inter द्वस्तुनि जात इति कथयति, एवं सति यदसौ वैदिकस्तत्त्वं स व्यामोहः, स्वतोऽप्यज्ञत्वादिति गाथार्थः ॥ ८९ ॥ ' ततश्च' वैदिकादाचार्यात् आगमो - यो व्याख्यारूप: विनेयसत्त्वानां संबन्धी सोऽप्येवमेव - व्यामोह एव, 'तस्य' आगमार्थस्य प्रयोगोऽप्येवं व्यामोह एव, अनिवारणं च नियमेन व्यामोह एवेति गाथार्थः ॥ ९० ॥ नैवं परम्परया मानं अत्र व्यतिकरे गुरुसम्प्रदायोऽपि, निदर्शनमाह - रूपविशेषस्थापने सितेतरादौ यथा जात्यन्धानां सर्वेषामनादिमतामिति गाथार्थः ॥ ९१ ॥ पराभिप्रायमाह- भवओऽवि अ सवण्णू सवो आगमपुरस्सरो जेणं । ता सो अपोरुसेओ इअरो वाऽणागमा जो उ ॥१२९२ ॥ नोभयमवि जमणाई बीअंकुरजीवकम्मजोगसमं । अहवऽत्थतो उ एवं ण वयणउ वत्तहीणं तं ॥ १२९३ ॥ भवतोऽपि च सर्वज्ञः सर्व आगमपुरस्सरः येन कारणेन, स्वर्ग केवलार्थिना तपोध्यानादिकं कर्त्तव्यमित्यागमः, अतः प्रवृत्तेरिति, तदसावपौरुषेय आगमः, अनादिमत्सर्वज्ञसाधनत्वात्, 'इतरो वा' सर्वज्ञो नागमादेव, कस्यचित्तमन्तरेणापि भावादिति गाथार्थः ॥ ९२ ॥ अत्रोत्तरम् - 'न' नैतदेवमुभयमपि - आगमः सर्वज्ञश्च 'यद्' यस्मादनादि बीजाङ्कुरजीवककर्मयोगसमं, न ह्यत्रेदं पूर्वमिदं नेति व्यवस्था, ततश्च यथोक्तदोशभावः, अथवा अर्थत एवैवं - बीजाङ्कुरादिन्यायः, सर्व एव कथंचिदागमार्थमासाद्य सर्वज्ञो ज्ञातः, तदर्थश्च तत्साधक इति 'न वचनतो' न वचनमेवाश्रित्य मरुदेव्यादीनां प्रकारान्तरेणापि भावात् इतश्च न वचनतोऽनादिः यतो वऋधीनं तत्, न ह्यनाद्यपि वक्तारमन्तरेण वचनप्रवृत्तिः, उपाया Page #394 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १८७ ॥ Jain Education Inte न्तराभावात् तदर्थप्रतिपत्तिस्तु क्षयोपशमादेरविरुद्धा, तथा दर्शनाद्, एतत् सूक्ष्मधिया भावनीयमिति गाथार्थः ॥ ९३ ॥ वेयवयणम्मि सवं णाएणासंभवंतरूवं जं । ता इअरवयणसिद्धं वत्थू कह सिज्झई तत्तो ॥ १२९४ ॥ हि रणगुणाऽरणे कदाचिदवि होंति उवलसाधम्मा । एवं वयणंतरगुणा ण होंति सामण्णवयणम्मि ॥ १२९५ ॥ ता एवं सपणाओ ण बुहेणऽट्टाणठावणाए उ । सइ लहुओ कायवो चास पंचासणाएणं ॥ १२९६ ॥ तह वेए चिअ भणिअं सामण्णेणं जहा ण हिंसिज्जा । भूआणि फलुदेसा पुणो अ हिंसिज्ज तत्थेव ॥१२९७ ॥ ता तस्स पमाणत्तेऽवि एत्थ णिअमेण होइ दोसोति । फलसिद्धीवि सामण्णदोसविणिवारणाभावा ॥ १२९८ ॥ जह विजगम्मि दाहं ओहेण निसेहिउं पुणो भणिअं । गंडाइखयनिमित्तं करिज्ज विहिणा तयं चेव ॥१२९९॥ तत्तोऽवि कीरमाणे ओहणि सेहुब्भवो तहिं दोसो । जायइ फलसिद्धीअवि एअं इत्थंपि विपणेअं ॥। १३०० ॥ वेदवचने 'सर्वम्' आगमादि न्यायेनासम्भवद्रूपं 'यद्' यस्मादितरवचन सिद्धं सद्रूपवचन सिद्धं वस्तु - हिंसादोपादि कथं सिद्ध्यति ? ततो- वेदवचनादिति गाथार्थः ॥ ९४ ॥ न हि रत्नगुणाः शिरःशूलशमनादयः 'अरत्ने' घर्घरघट्टादौ कदाचिदपि विशेषेऽपि सामान्य दोषाः ॥ १८७ ॥ Page #395 -------------------------------------------------------------------------- ________________ CRICALCCORDCRACANCY भवन्ति उपलसाधाकारणाद, एवं वचनान्तरगुणाः-हिंसादोषादयो न भवन्ति सामान्यवचने, विशेषगणायोगादिति गाथार्थः॥ ९५॥ तदेवं सच्यायो विशेषवचनतो न बुधेन 'अस्थानस्थापनया' वचनान्तरे नियोगेन सदा लघुः कर्त्तव्यः, कथमित्याह-चाशपंचाशन्यायेनासम्भविनोऽसम्भवेनेति गाथार्थः॥९६॥ तत्र युक्तिमाह-तथा वेद एव भणितं 'सामान्येन' उत्सर्गेण यथा 'न हिंस्याद्भूतानि,' फलोद्देशात् पुनश्च हिंस्यात् तत्रैव भणितम् 'अग्निहोत्रं जुहुयात् स्वर्ग-18 काम' इतीति गाथार्थः॥ ९७ ॥ तत्तस्य प्रमाणत्वेऽपि-वेदस्यात्र नियमेन-चोदनायां भवति दोष इति फलसिद्धावपि सत्यां, कुत इत्याह-सामान्यदोषनिवारणाभावात्-औत्सर्गिकवाक्यार्थदोषप्राप्तेरेवेति गाथार्थः॥ ९८ ॥ इहैव निदर्शनपूमाह-यथा वैद्यके 'दाहम्' अग्निविकारमोघे-उत्सर्गत निषिध्य दुःखकरत्वेन पुनर्भणितं तत्रैव फलोदेशेन गण्डादिक्षय निमित्तं, व्याध्यपेक्षयेत्यर्थः, कुर्याद्विधिना 'तमेव' दाहमिति गाथार्थः ॥ ९९ ॥ ततोऽपि वचनात क्रियमाणेऽपि दाहे 'ओघनिषेधोदभव' इत्यौत्सर्गिकनिषेधविषयः तत्र दोषो-दुःखकरत्वलक्षणो जायते, 'फलसिद्धावपि' गण्डक्षयादिरूपायां सत्याम् , एवमत्रापि-वेदे विज्ञेयं, चोदनातोऽपि प्रवृत्तस्य फलभावेऽप्युत्सर्गनिषेधविषयः दोष इति गाथार्थः ॥ १३०० ॥ है कयमित्थ पसंगेणंजहोचिआवेव दवभावथया।अण्णोऽण्णसमणुविद्धानिअमेणं होति नायवा॥१३०१॥ अप्पविरिअस्स पढमो सहकारिविसेसभूअमो सेओ। इअरस्स बज्झचाया इअरोचिएस परमत्थो ॥ १३०२ ॥ ROCAMSAROS CAROGRAM" Jain Education Inter For private & Personal Use Only Doww.jainelibrary.org Page #396 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १८८ ॥ Jain Education Inter दवत्थयंपि काउं ण तरड़ जो अप्पवीरिअत्तेणं । परिसुद्धं भावथयं काही सोऽसंभवो एस | १३०३ ॥ जं सो उक्किट्ठयरं अविक्खई वीरिअं इहं णिअमा । णहि पलसयंपि वोढुं असमत्थो पवयं वहई ॥ १३०४ ॥ जो बज्झच्चाएणं णो इत्तिरिअपि णिग्गहं कुणइ । इह अप्पणो सया से सवच्चाएण कह कुज्जा ? ॥१३०५ ॥ आरंभच्चारणं णाणाइगुणेसु वडमाणेसु । दवट्ठयहाणीवि हु न होइ दोसाय परिसुद्धा ॥ १३०६ ॥ कृतमत्र प्रसङ्गेन द्रव्यस्तवादिविचारे, एवं यथोदि (चि) तावेव प्रधानगुणभावतो द्रव्यभावस्तवावित्यन्योऽन्यसमनुविद्धौ नियमेन भवतः ज्ञातव्यौ, अन्यथा स्वरूपाभाव इति गाथार्थः ॥ १ ॥ अनयोर्विधिमाह – अल्पवीर्यस्य प्राणिनः 'प्रथमो' द्रव्यस्तवः सहकारिविशेषभूतो वीर्यस्य श्रेयानिति, 'इतरस्य' बहुवीर्यस्य साधोर्वाह्यत्यागादिति - बाह्यद्रव्यस्तव त्यागेन इतर एव श्रेयान् भावस्तव इत्येषः परमार्थोऽत्र द्रष्टव्य इति गाथार्थः ॥ २ ॥ विपर्यये दोषमाह - द्रव्यस्तवमपि कर्त्तुमौचित्येन न शक्नोति यः सत्त्वोऽल्पवीर्यत्वेन हेतुना परिशुद्धं भावस्तवं यथोक्तमित्यर्थः करिष्यति असावसम्भव एषः, दलाभावादिति गाथार्थः ॥ ३ ॥ एतदेवाह - यदसौ-भावस्तव उत्कृष्टतरमपेक्षते वीर्य-शुभात्मपरिणामरूपमिह नियमात्, अतोऽल्पवीर्यः कथं करोत्येनमिति, नहि पलशतमपि वोढुमसमर्थः मन्दवीर्यः सत्त्वः पर्वतं वहति, पलशततुल्यो द्रव्यस्तवः पर्वततुल्यस्तु भावस्तव इति गाथार्थः ॥ ४ ॥ एतदेव स्पष्टयति — यो बाह्यत्यागेन, बाह्यं वित्तं, नेत्वरमपि निग्रहं करोति वन्दनादौ इहात्मनः क्षुद्रः, सदाऽसौ - यावज्जीवं 'सर्वत्यागेन' बाह्याभ्यन्तरत्यागेन कथं कुर्यात् आत्मनो निग्रहमिति द्रव्यभावस्तवयोरधिकारिणौ ॥ १८८ ॥ w Page #397 -------------------------------------------------------------------------- ________________ Jain Education गाथार्थः ॥ ९ ॥ अनयोरेव तु गुरुलाघवविधिमाह - आरम्भत्यागेन हेतुना ज्ञानादिगुणेषु वर्द्धमानेषु सत्सु द्रव्यस्तवहानिरपि तत्कर्त्तुर्न भवति दोषाय 'परिशुद्धा' सानुबन्धेति गाथार्थः ॥ ६ ॥ इहैव तन्त्रयुक्तिमाह तोचि णिदिट्ठो धम्मम्मि चउविहम्मिवि कमोऽअं । इह दाणसी तव भावणामए अण्णहाऽजोगा || १३०७ ॥ संतं वज्झमणिच्चं थाणे दाणंपि जो ण विअरेइ । इय खुड्डगो कहं सो सीलं अइदुद्धरं धरइ ? ॥। १३०८ ॥ अस्सीलो अ ण जायइ सुद्धस्स तवस्स हंदि विसओऽवि । जहसत्तीऍवस्सी भावइ कह भावणाजालं ? ॥ १३०९ ॥ इत्थं च दाणधम्मो दद्वत्थयरूवमो गहेअवो । सेसा उ सुपरिसुद्धा णेआ भावत्थय सरूवा ॥ १३१० ॥ 'अत एव ' द्रव्यस्तवादिभावात् निर्दिष्टो भगवद्भिः धर्मे चतुर्विधेऽपि क्रमोऽयं वक्ष्यमाणः 'इह' प्रवचने दानशीलतपोभावनामये धर्मे, अन्यथाऽयोगादस्य धर्मस्येति गाथार्थः ॥ ७ ॥ एतदेवाह - 'सद्' विद्यमानं 'बाह्यम्' आत्मनो भिन्नम् 'अनित्यम्' अशाश्वतं 'स्थाने' पात्रादौ 'दानमपि' पिण्डादि यो 'न वितरति' न ददाति क्षौद्यात्, 'इय' एवं क्षुद्रकोवराकः कथमसौ शीलं महापुरुषसेवितमतिदुर्द्धरं धारयति १, नैवेति गाथार्थः ॥ ८ ॥ अशीलश्च न जायते नियमत एव Page #398 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. शुद्धस्य तपसो मोक्षाङ्गभूतस्य हन्दि विषयोऽपि, यथाशक्ति वा 'अतपस्वी' मोहपरतन्त्रो भावयति कथं भावनाजालं. दानादिअनुयोगा तत्त्वतो नैवेति गाथार्थः ॥ ९॥ अत्र च-प्रक्रमे दानधर्मः द्रव्यस्तवरूप एव ग्राह्यः, अप्रधानत्वात्, शेषास्तु सुपरिशद्धाः स्तवपरि क्रमः ज्ञायां अज्ञानपशीलधर्मादयो ज्ञेयाः भावस्तवस्वरूपाः, प्रधानत्वादिति गाथार्थः ॥ १० ॥ इहैवातिदेशमाह रिज्ञातिइअ आगमजुत्तीहि अ तं तं सुत्तमहिगिच्च धीरेहिं । वत्थयादिरूवं विवेइयत्वं सबुद्धीए ॥ १३११॥ ॥१८९॥ देश: है 'इय' एवमागमयुक्तिभिस्तत्तत्सूत्रमधिकृत्य 'धीरैः' बुद्धिमद्भिः द्रव्यस्तवादिरूपं सम्यगालोच्य विवेक्तव्यं स्वबुद्ध्येतिर गाथार्थः ॥ ११॥ उपसंहरन्नाह एसेह थयपरिपणा समासओवपिणआ मए तुम्भं। वित्थरओ भावत्थो इमीऍ सुत्ताओं णायवो ॥१३१२॥ हा एपेह स्तवपरिज्ञा पद्धतिः समासतो वर्णिता मया युष्माकं, विस्तरतो भावार्थः 'अस्याः' स्तवपरिज्ञायाः सूत्रात् ज्ञातव्य 81 * इति गाथार्थः॥१२॥ एवंविहमण्णपि हु सो वक्खाणेइ नवरमायरिओ। णाऊण सीससंपयमुजुत्तो पवयणहिअम्मि ॥१३१३॥ RT एवंविधमन्यदपि गम्भीरार्थ ज्ञानपरिज्ञादि स व्याख्यानयति नवरमाचार्यः स्थापितः सन् , ज्ञात्वा शिष्यसम्पदमौचि-8] है त्येन उद्युक्तः प्रवचनहिते-माहात्म्ये इति गाथार्थः ॥ १३ ॥ इअअणुओगाणुण्णा लेसेण णिदंसिअत्ति इयरा उ। एअस्स चेव कजइ कयाइ अण्णस्स गुणजोगा१३१४ । ACCHANA ॥१८९॥ Jain Education in IPL R w.jainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ Jain Education Intern 'इय' एवमनुयोगानुज्ञा 'लेशेन' सङ्क्षेपेण निदर्शितेति, इतराऽनुज्ञा एतस्यैव क्रियते आचार्यस्य, कदाचिदन्यस्य क्रियते गुणयोगात् कारणादिति गाथार्थः ॥ १४ ॥ अस्या योग्यमाह - सुत्तत्थे णिम्माओ पिअदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपण्णो गंभीरो लद्धिमंतो अ ॥ १३१५ ॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी अ । एवंविहो उ भणिओ गणसामी जिणवरिं देहिं ॥ १३१६ ॥ सूत्रार्थे ‘निर्मातः' निष्ठितः ‘प्रियदृढ धर्म्मः' उभययुक्तः 'अनुवर्त्तनाकुशलः' उपायज्ञः 'जातिकुलसम्पन्नः' एतद्वयसमन्वितः 'गम्भीरो' महाशयो लब्धिमांश्च, उपकरणाद्यधिकृत्येति गाथार्थः ॥ १५ ॥ ' संग्रहोपग्रहनिरतः ' सङ्ग्रहः उपदेशादिना उपग्रहो वस्त्रादिना, व्यत्ययः इत्यन्ये, 'कृतकरणः' अभ्यस्तक्रियः प्रवचनानुरागी च, प्रकृत्या परार्थप्रवृत्तः, एवंविध एव 'भणितः प्रतिपादितो 'गणस्वामी' गच्छधरो जिनवरेन्द्रैर्भगवद्भिरिति गाथार्थः ॥ १६ ॥ तथा अत्था करणा कुलजा परिणामिआ य गंभीरा । चिरदिक्खिआय वुड्डा अजावि पवित्तिणी भणिआ ॥ १३१७ ॥ 'गीतार्था' श्रुतोचितागमा 'कृतकरणा' अभ्यस्तक्रिया कुलजा विशिष्टा 'पारिणामिकी च' उत्सर्गापवादविषयज्ञा 'गम्भीरा' महाशया 'चिरदीक्षिता च ' दीर्घपर्याया वृद्धा वयोऽवस्थया 'आर्याऽपि संयत्यपि प्रवर्त्तिनी भणिता जिनवरेन्द्रैरिति गाथार्थः ॥ १७ ॥ Page #400 -------------------------------------------------------------------------- ________________ C AAS श्रीपञ्चव. एअगुणविप्पमुक्के जो देइ गणं पवित्तिणिपयं वा।जोऽवि पडिच्छइ नवरं सोपावइ आणमाईणि॥१३१८ ॥ आचार्याअनुयोगा- एतद्गुणविप्रमुक्त प्राणिनि यो ददाति 'गणं' साध्वादिगच्छं 'प्रवर्तनीपदं वा' महत्तरिकापदमित्यर्थः, योऽपि प्रती दिगुणाः स्तवपरि-18च्छति नवरं यशःकामितया स प्रामोत्याज्ञादीन् दोषानिति गाथार्थः ॥ १८ ॥ तथा च अयोग्ये ज्ञायां दोषाः बूढो गणहरसदो गोअमपमुहेहिं पुरिससीहेहिं । जो तं ठवेइ अपत्ते जाणंतो सो महापावो ॥ १३१९॥ ॥१९०॥ व्यूढो गणधरशब्दो गौतमप्रमुखैः पुरुषसिंहः महात्मभिः यस्तं स्थापयत्यपात्रे जानानः स महापापो-मूढ इति गाथार्थः॥१९॥ कालोचिअगुणरहिओ जो अठवावेइ तह निविटंपि।णो अणुपालइ सम्मं विसुद्धभावो ससत्तीए॥१३२०॥ PI कालोचितगुणरहितः सन् यश्च स्थापयति गणधरशब्द, तथा निविष्टमपि सन्तं नानुपालयति सम्यगेनमेव विशुद्ध-13 भावः सन् स्वशक्त्या, सोऽपि महापाप इति गाथार्थः ॥ २० ॥ एव पवत्तिणिसदो जो बूढो अजचंदणाईहिं । जो तं ठवइ अपत्ते जाणतो सो महापावो ॥ १३२१ ॥ PI एवं प्रवर्तिनीशब्दः आर्यामधिकृत्य यो व्यूढः आर्याचन्दनाद्याभिः प्रवर्तिनीभिः यस्तं स्थापयत्यपात्रे जानामः सन् स महापापः-तद्विराधक इति गाथार्थः ॥ २१ ॥ कालोचिअगुणरहिआ जाअठवावेइ तह णिविटुंपि। णो अणुपालइ सम्मं विसुद्धभावा ससत्तीए॥१३२२॥ RAKASAMRAGAUR Jan Education inte Vipw.jainelibrary.org Page #401 -------------------------------------------------------------------------- ________________ Jain Education Int कालोचित गुणरहिता सती या च स्थापयति प्रवर्त्तिनीशब्दं तथा निविष्टमपि सन्तं नानुपालयति सम्यगेनमेव विशुद्धभावा सती स्वशक्त्या साऽपि महापापेति गाथार्थः ॥ २२ ॥ इहैव दोषमाह लोगम्मि अ उवघाओ जत्थ गुरू एरिसा तर्हि सीसा । लट्ठयरा अण्णेसिं अणायरो होइ अ गुणेसु ॥१३२३॥ | गुरुअरगुणमलणाए गुरुअरबंधोत्ति ते परिच्चत्ता । तदहिअनिओअणाए आणाकोवेण अप्पावि ॥ १३२४ ॥ तम्हा तित्थयराणं आराहिंतो जहोइअगुणेसु । दिज्ज गणं गीअत्थे णाऊण पवित्तिणिपयं वा ॥ १३२५॥ लोके चोपघातो भवत्येतत्स्थापने, यत्र गुरवः 'ईदृशा' अनाभोगवन्तः तत्र शिष्याः 'लष्टतराः' शोभनतरा इत्यतिशयवचनम्, एवं च क्रियमाणेऽन्येषां प्राणिनामनादरो भवति च गुणेषु गणधरादिसम्बन्धिषु तदभावेऽपि तत्पदसिद्धेरिति गाथार्थः ॥ २३ ॥ स्वपरपरित्याग एवमित्येतदाह - गुरुतरगुणमलनया गणधरादिपदे सत्ययोग्यानां गुरुतरो बन्ध | इत्येवं ते परित्यक्ता भवन्ति, अनर्थयोजनात्, एवं तदहित नियोजनया हेतुभूतया आज्ञाकोपेन च भगवतः आत्माऽपि परित्यक्त इति गाथार्थः ॥ २४ ॥ 'तत्' तस्मात्तीर्थकराज्ञामाराधयन् साधुः यथोदितगुणेषु साधुषु दद्याद् गणं गीतार्थो ज्ञात्वा गुणान् प्रवर्त्तनीपदं वेति गाथार्थः ॥ २५ ॥ स्वलब्धियोग्यमाह दिक्खाव एहिं पत्तो धिइमं पिंडेसणाइविष्णाआ । पेढाइधरो अणुवत्तओ अ जोगो सलडीए ॥ १३२६ ॥ ‘दीक्षावयोभ्यां प्राप्तः' चिरप्रत्रजितः परिणतश्च धृतिमान् संयमे पिण्डेषणादिविज्ञाता, आदिशब्दाद्वस्त्रैषणादिपरिग्रहः, Page #402 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९१ ॥ Jain Education In 'पीठादिधरः' कल्पपीठनिर्युक्तिज्ञाता अनुवर्त्तकश्च सामान्येन योग्यः, स्वलब्धेरिति गाथार्थः ॥ २६ ॥ अस्यैव विहारविधिमाहएसोऽवि समं गुरुणा पुढो व गुरुदत्तजोग्ग परिवारो । विहरइ तयभावम्मी विहिणा उ समत्तकप्पेणं ॥ १३२७॥ जाओ अ अजाओ अ दुविहो कप्पो उ होइ णायवो । ramasa अदुविहो समत्तकप्पो अ असमत्तो ॥ १३२८ ॥ गीअत्थ जायकप्पो अग्गीओ खलु भवे अजाओ उ । पणगं समत्तकप्पो तदूणगो होइ असमत्तो ॥ १३२९ ॥ उउबद्धे वासासु उ सत्त समत्तो तदूणगो इअरो । असमत्ताजायाणं आहेण ण होइ आहवं ॥ १३३० ॥ हवइ समत्ते कप्पे कयम्मि अण्णोऽण्णसंगयाणंपि । गीअजुआणाभवं जहसंगारं दुवेहंपि ॥ १३३१ ॥ 'एषोऽपि ' स्वलब्धिमान् समं गुरुणा पृथग् वा गुरोः गुरुदत्तयोग्यपरिवारः सन् विहरति, तदभावेऽपि गुरुदत्तपरिवाराभावेऽपि विधिनैव समाप्तकल्पेन विहरतीति गाथार्थः ॥ २७ ॥ समाप्तकल्पाभिधित्सयाऽऽह-जातश्चाजातश्च द्विविधः कल्पस्तु भवति ज्ञातव्यः, 'कल्पो' व्यवस्थाभेदः, एकैकोऽपि च द्विविधः - समाप्तकल्पोऽसमाप्तकल्पश्चेति गाथार्थः ॥ २८ ॥ 'गीतार्थो' गीतार्थयुक्तो जातकल्पः, व्यक्ततया निष्पत्तेः, अगीतार्थः खलु -अगीतार्थयुक्तो भवेदजातस्तु, अव्यक्तत्वेनाजा तत्वात्, पञ्चकं साधूनां समाप्तकल्पः, तन्त्र्यूनः सन् भवत्यसमाप्त कल्प इति गाथार्थः ॥ २९ ॥ को दोष इत्याह - ऋतुबद्धे एषा कल्पव्यवस्था, वर्षासु तु सप्त साधवः समाप्तः तत्र्यून इतर :- असमाप्त कल्पः, तत्फलमाह - असमाप्ताजातानां साधूनाम् ओघेन न जाताजातादिकल्पः ॥ १९१ ॥ Page #403 -------------------------------------------------------------------------- ________________ ROCALCREACOCCA भवत्याभाव्यं नाम किञ्चिदिति गाथार्थः॥३०॥ भवति समाप्ते कल्पे कृते सति आभाव्यम् , अन्योऽन्यसङ्गतानामपि विजातीयकुलाद्यपेक्षया गीतार्थयुक्तानामाभाव्यं 'यथासंगारं' यथासङ्केतं द्वयोरपि गीतार्थागीतार्थयोरपि गाथार्थः ॥ ३१ ॥ साध्वीमधिकृत्य स्वलब्धियोग्यतामाहवइणीवि गुणगणेणंजा अहिआ होइ सेसवइणीणादिक्खासुआइणा परिणया य जोगासलद्धीए॥१३३२॥ __ व्रतवत्यपि गुणगणेन या अधिका भवति ‘शेषव्रतवतीभ्यः' साध्वीभ्य इत्यर्थः, दीक्षाश्रुतादिना परिणता च योग्या | स्वलब्धेः, एवंभूतेति गाथार्थः ॥ ३२॥ केइण होइ सलद्धी वयणीणं गुरुपरिक्खियं तासिं।जसबमेव पायं लहुसगदोसा य णिअमेणं॥१३३३ ॥ तं च ण सिस्सिणिगाओ उचिए विसयम्मि होइ उवलद्धी। कालायरणाहिं तह पत्तंमि ण लहुत्तदोसावि ॥ १३३४ ॥ जायसमत्तविभासा बहुतरदोसा इमाण कायवा।सुत्ताणुसारओ खलु अहिगाइ कयं पसंगेणं ॥१३३५॥ | केचनाभिदधति स्वलब्धिन भवति व्रतवतीनां, कुत इत्याह-गुरुपरीक्षितं तासां 'यत्' यस्मात् सर्वमेव प्रायो वस्त्रादि, तथाऽल्पत्वदोषाश्च नियमेन भवन्ति तासामिति गाथार्थः ॥ ३३ ॥ तच्च न यत्केचनाभिदधति, कुत इत्याह-शिष्यादौ दी भिक्षादावुचिते विषये भवत्येव स्वलब्धिः, न तु न भवति, कालाचरणाभ्यां तथा भवति परिणते वयसि, आचरितमेतत् , RROCR-COCK- Jan Education in For Private & Personal use only अ w w.jainelibrary.org " Page #404 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९२ ॥ Jain Education Inter तथा पात्रे न लघुत्वदोषा अपीति गाथार्थः ॥ ३४ ॥ जातसमाप्तविभाषा बहुतरदोषात् कारणादासां कर्त्तव्या, व्रतवतीनां सूत्रानुसारतः खल्वधिकादि- द्विगुणादिरूपा, कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः इति गाथार्थः ॥ ३५ ॥ एत्थाऽणुजाणणविही सीसं काऊण वामपासम्म । देवे वंदेइ गुरू सीसो वंदितो भइ ॥ १३३६ ॥ | इच्छाकारेणऽम्हं दिसाइ अणुजाणहत्ति आयरिओ । इच्छामोत्ति भणित्ता उस्सग्गं कुणइ उ तयत्थं १३३७॥ चिउवीसत्थय नवकार पारणं कड्डिउं थयं ताहे । नवकारपुवयं चिअ कड्डेइ अणुण्णणंदिन्ति ॥ १३३८ ॥ | सीसोऽवि भाविअप्पा सुणेइ जह बंदिउं पुणो भणइ | इच्छाकारेणऽम्हं दिसाइ अणुजाणह तहेव ॥१३३९॥ आह गुरू खमासमणाणं हत्थेणिमस्स साहुस्स । अणुजाणिअं दिलाइ सीसो वंदित तो भणइ ॥ १३४० ॥ | संदिसह किं भणामो वंदित्तु पवेअहा गुरू भणइ । वंदितु पवेअयई भणइ गुरू तत्थ विहिणा उ ॥ १३४१ ॥ वंदितु तओ तुभं पवेइअं संदिसहत्ति साहूणं । पवेएमि भणइ सीसो गुरुराह पवेअय तओ उ ॥१३४२॥ | वंदित्तु णमोक्कारं कडुंतो से गुरुं पयक्खिणई । सोऽवि अ देवाईणं वासे दाऊण तो पच्छा ॥ १३४३ ॥ सीसम्म पक्खिवंतो भण्णइ तं गुरुगुणेहिं वड्डाहि । एवं तु तिष्णि वारा उवविसइ तओ गुरू पच्छा १३४४ ॥ | सेसं जड़ सामइए दिसाइ अणुजाणणाणिमित्तं तु । णवरं इह उस्सग्गो उवविसइ तओ गुरुसमीवे ॥ १३४५॥ व्रतिन्याः स्वलब्धिः पददानविधिः | ॥ १९२ ॥ Page #405 -------------------------------------------------------------------------- ________________ RECRUter दिति अ तो वंदणयं सीसाइ तओ गुरुवि अणुसटुिं । दोण्हवि करेइ तह जह अण्णोऽवि अ बुज्झई कोई ॥ १३४६ ॥ । अत्र प्रक्रमे अनुज्ञाविधिरयं-शिष्यं कृत्वा वामपार्श्वे आत्मनः देवान् वन्दते 'गुरुः' आचार्यः, शिष्यो वन्दित्वाऽत्रान्तरे ततो भणति, वक्ष्यमाणमिति गाथार्थः॥ ३६ ॥ 'इच्छाकारेण' स्वेच्छाक्रिययाऽस्माकं दिगाद्यनुजानीतेति भणति, अत्रान्तरे आचार्य इच्छाम इति भणित्वा तदनन्तरं कायोत्सर्ग करोति, तदनन्तरं,दिगाद्यनुज्ञार्थमिति गाथार्थः ॥३७॥ चतुर्विंशतिस्तवपाठनमस्कारपारणं 'नमोऽरहताणंती'त्येवम् 'आकृष्य' पठित्वा स्तवं पूर्वोक्तं ततो नमस्कारपूर्वकमेवाकर्षतिपठति अनुज्ञानन्दीमिति गाथार्थः॥ ३८॥ शिष्योऽपि भावितात्मा सन् शृणोत्युपयुक्तः, अथ वन्दित्वा पुनर्भणति शिष्यः-इच्छाकारेणास्माकं भगवन् ! दिगाद्यनुजानीतेति, तथैव भणतीति गाथार्थः॥३९॥ आह गुरुस्त्वत्रान्तरे क्षमाश्रमणानां हस्तेन, न स्वमनीषिकया, अस्य साधोः प्रस्तुतस्य अनुज्ञातं दिगादि प्रस्तुतं, शिष्यो वन्दित्वाऽत्रान्तरे ततोभणति, वक्ष्यमाणमिति गाथार्थः॥४०॥ सन्दिशत किं भणामि?, अत्र प्रस्तावे वन्दित्वा प्रवेदयैवं गुरुर्भणति, वन्दित्वा प्रवेदयति शिष्यो, भणति गुरुस्तत्र विधिना तु, वक्ष्यमाणमिति गाथार्थः॥४१॥ वन्दित्वा भणति ततः, किमित्याह-युष्माकं प्रवेदितं सन्दिशत साधूनां प्रवेदयामि, एवं भणति शिष्यः, अत्रान्तरे गुरुराह-प्रवेदय, 'ततस्तु' तद-15 नन्तरमिति गाथार्थः॥ ४२ ॥ किमित्याह-वन्दित्वा नमस्कारमाकर्षन् 'सः' शिष्यः गुरुं प्रदक्षिणीकरोति, सोऽपि चर . Jain Education Intel w w.jainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ १९३ ॥ Jain Education Inter गुरुर्देवादीनां वासान् दत्त्वा ' ततः' तदनन्तरं पश्चादिति गाथार्थः ॥ ४३ ॥ किमित्याह - शिरसि प्रक्षिपन् वासान् भणति 'तं' साधु-गुरुगुणैर्वर्द्धस्वेति, एवमेव त्रीन् वारान् एतद्, उपविशति 'ततः' तदनन्तरं गुरुः, पश्चादिति गाथार्थः ॥ ४४ ॥ 'शेष' प्रादक्षिण्यादि यथा सामाधिके तथैव द्रष्टव्यं दिगाद्यनुज्ञानिमित्तं तु नवरमिह कायोत्सर्गे नियमत एव, उपविशति ततो गुरुसमीपे स साधुरिति गाथार्थः ॥ ४५ ॥ ददति च ततो वन्दनं शिष्यादयः सर्व एव ततो गुरुरप्यनुशास्ति मौलः 'द्वयोरपि' गच्छगणधरयोः करोति तथा संवेगसारं यथाऽन्योऽपिच सच्चो बुध्यते कश्चिदिति गाथार्थः ॥ ४६ ॥ गणधरानुशास्तिमाह उत्तममिअं पयं जिणवरेहिं लोगुत्तमेहिं पण्णत्तं । उत्तमफलसंजणयं उत्तमजणसेविअं लोए ॥१३४७॥ धण्णाण णिवेसिज्जइ धण्णा गच्छंति पारमेअस्स । गंतुं इमस्स पारं पारं वच्चेति दुक्खाणं ॥ १३४८ ॥ | संपाविऊण परमे णाणाई दुहिअतायणसमत्थे । भवभयभीआण दढं ताणं जो कुणइ सो घण्णो ॥१३४९ ॥ अण्णाणवाहिगहिआ जइवि न सम्मं इहाउरा होंति । तहवि पुण भावविजा तेसिं अवर्णिति तं वाहिं ॥ १३५० ॥ ता तंऽसि भावविज्जो भवदुक्खनिवीडिया तुहं एए। हंदि सरणं पवण्णा मोएअब्बा पयत्तेणं ॥ १३५१ ॥ अनुज्ञाविधिः गणिशिक्षा ॥१९३॥ . Page #407 -------------------------------------------------------------------------- ________________ Jain Education Inter मोएइ अप्पमत्तो पर हिअकरणम्मि णिच्चमुजुत्तो । भवसोक्खापविद्धो पडबद्धो मोक्खसोक्खम्मि ॥ १३५२ ॥ ता एरिसोचिअ तुमं तहवि अ भणिओऽसि समयणीईए । णिअयावत्थासरिसं भवया णिचंपि कायां ॥ १३५३ ॥ उत्तममिदं गणधरपदं जिनवरैर्लोकोत्तमैर्भगवद्भिः प्रज्ञप्तम् उत्तमफलसञ्जनकं मोक्षजनकमित्यर्थः, उत्तमजनसेवितं, गणधराणामुत्तमत्वात्, लोक इति गाथार्थः ॥ ४७ ॥ धन्यानां निवेश्यते एतद्, धन्या गच्छन्ति पारमेतस्य — पदस्य, गत्वाऽस्य विधिना पारं पारं व्रजन्ति दुःखानां, सिद्ध्यन्तीति गाथार्थः ॥ ४८ ॥ सम्प्राप्य 'परमान्' प्रधानान् ज्ञानादीन् गुणान् दुःखितन्त्राणसमर्थान् किमित्याह - भवभयभीतानां प्राणिनां दृढं त्राणं यः करोति स 'धन्यो' महासत्त्व इति | गाथार्थः ॥ ४९ ॥ अज्ञानव्याधिगृहीताः सन्तो यद्यपि न सम्यगिहातुरा भवन्ति व्याधिदोषात्, तथापि पुनर्भाववैद्याःतात्विकस्तेषामपनयन्ति व्याधिं - अज्ञानलक्षणमिति गाथार्थः ॥ ५९ ॥ तत्त्वमसि भाववैद्यो वर्त्तसे, भवदुःखनिपीडिताः | सन्तस्तवैते - साध्वादयः हन्दि शरणं प्रपन्नाः प्रत्रभ्यादिप्रतिपत्त्या, मोचयितव्याः प्रयत्नेन सम्यक्त्वकारणेनेति गाथार्थः ॥ ५१ ॥ मोचयति चाप्रमत्तः सन् परहितकरणे नित्योद्युक्तो य इति भवसौख्याप्रतिबद्धो - निःस्पृहः, प्रतिबद्धो मोक्षसौख्ये, नान्यत्रेति गाथार्थः ॥ ५२ ॥ तदीदृश एव त्वं पुण्यवान्, तथापि च भणितोऽसि मया समयनीत्या करणेन, Page #408 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा- स्तवपरिज्ञायां ॥१९४॥ -COSMROSCORRENCE निजावस्थासदृशं कुशलमेव भवता नित्यमपि कर्त्तव्यं, नान्यदिति गाथार्थः ॥ ५३ ॥ गच्छानुशास्तिमाह साधुशिक्षा तुब्भेहिपि न एसो संसाराडविमहाकडिल्लंमि । सिद्धिपुरसत्थवाहो जत्तेण खणंपि मोत्तवो ॥ १३५४ ॥ णय पडिकूलेअवं वयणं एअस्स नाणरासिस्स। एवं गिहवासचाओ जं सफलो होइ तुम्हाणं ॥१३५५॥18 इहरा परमगुरूणं आणाभंगो निसेविओ होइ।विहला य होंति तम्मी निअमाइहलोअपरलोआ॥१३५६॥ ता कुलवहुणाएणं कजे निब्भथिएहिवि कहिंचि । एअस्स पायमूलं आमरणंतं न मोत्तवं ॥१३५७॥ णाणस्स होइ भागी थिरयरओदंसणे चरित्ते। धण्णा आवकहाए गुरुकुलवासंण मुंचंति ॥ १३५८ ॥ | युष्माभिरपि नैषः-गुरुः संसाराटवीमहाकडिल्ले-महागहने सिद्धिपुरसार्थवाहः, तत्रानपायनयनाद्, यत्नेन क्षणमपि मोक्तव्यो, नेति वर्तते इति गाथार्थः ॥५४॥न च प्रतिकूलयितव्यमश(मास)क्त्या वचनमेतस्य ज्ञानराशेःगुरोः, एवं गृहवासत्यागः प्रव्रज्यया यत् सफलो भवति युष्माकम् , आज्ञाराधनेनेति गाथार्थः ॥ ५५ ॥ 'इतरथा' तद्वचनप्रतिकूलनेन परमगरूणां' तीर्थकृतामाज्ञाभतो निषेवितोभवति, निष्फलौ च भवतः तस्मिन' आज्ञाभङ्गे सति नियमादिहलोकपरलोकाविति गाथार्थः॥५६॥ तत्कुलवधूज्ञातेन-उदाहरणेन कार्ये निभत्सितैरपि सद्भिः कथञ्चिदेतस्य-गुरोः पदोमूलं-समी- ॥१९॥ पमामरणान्तं न मोक्तव्यं-सर्वकालमिति गाथार्थः ॥५७॥ गुणमाह-ज्ञानस्य भवति भागी, गुरुकुले वसन्, स्थिरतरो दर्शने चारित्रे च, आज्ञाराधनदर्शनादिना, अतो धन्या यावत्कर्थ-सर्वकालं गुरुकुलवासं न मुञ्चन्तीति गाथार्थः ॥ ५८॥ Jain Education inte A w w.jainelibrary.org Page #409 -------------------------------------------------------------------------- ________________ Jain Education In एवं चिअ वयिणीणं अणुसट्ठि कुणइ एत्थ आयरिओ । तह अजचंदणमिगावईण साहेइ परमगुणे ॥ १३५९ ॥ एवमेव व्रतवतीनां - साध्वीनामनुशास्तिं करोत्यत्र व्यतिकरे आचार्यः मौल:, तथा आर्यचन्दनामृगापत्योः सम्बन्धिनः कथयति परमगुणानिति, अत्र कथानकं प्रतीतमेवेति गाथार्थः ॥ ५९ ॥ भणइ सलद्धी अंपि हु पुवं तुह गुरुपरिक्खिआ आसि। लद्धी वत्थाईणं णिअमा एगंतनिदोसा ॥ १३६० ॥ भणति स्वoब्धिकमपि मौलगुरुः- पूर्व तव, इतः कालाद्, गुरुपरीक्षिता आसीत्, केत्याह - लब्धिर्वस्त्रादीनां प्राप्तिरित्यर्थः, नियमादेकान्तनिर्दोषा, गुरुपारतन्त्र्यादिति गाथार्थः ॥ ६० ॥ इहि तु सुआयतो जाओसि तुमंति एत्थ वत्थुम्मि । ता जह बहुगुणतरयं होइ इमं तह णु काय ॥ १३६१ ॥ इदानीं स्वलब्ध्यनुज्ञायाः श्रुताय तो जातोऽसि त्वमित्यत्र वस्तुनि - वस्त्रादिलब्ध्यादौ तद् यथा बहुगुणतरं भवत्येतद्वस्त्रादिलव्ध्यादि तथैव कर्त्तव्यं, सर्वत्र सूत्रात् प्रवर्त्तितव्यमिति गाथार्थः ॥ ६१ ॥ उट्टित्तु सपरिवारो आयरिअं तिप्पदक्खिणीकाउं । वंदइ पवेयणम्मी ओसरणे चैव य विभासा ॥ १३६२ ॥ उत्थाय सपरिवारोऽभिनवगुरुः आचार्य त्रिः प्रदक्षिणीकृत्य मौलं वन्दते सम्यक्, प्रवेदने समवसरणे चैव विभाषा, येषां यथाऽऽचरितमिति गाथार्थः ॥ ६२ ॥ अह समयविहाणेणं पालेइ तओ गणं तु मज्झत्थो । णिप्फाएइ अ अपणे णिअगुणसरिसे पयत्तेणं ॥ १३६३॥ Page #410 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९५ ॥ Jain Education Intert अथ 'समयविधानेन' सिद्धान्तनीत्या पालयत्यसौ गणमेव शेषकृत्यरहितो मध्यस्थः सन् निष्पादयति चान्यान् शिष्यान् निजगुणसदृशान् - आत्मतुल्यान् 'प्रयलेन' उद्युक्ततयेति गाथार्थः ॥ ६३ ॥ अणुओगगणाणुण्णा एवेसा वण्णिआ समासेणं । संलेहणत्ति दारं अओ परं कित्तइस्सामि ॥ १३६४ ॥ अनुयोगगणानुज्ञा एवम् उक्तेन प्रकारेण एषा वर्णिता समासेन, संलेखनेति द्वारमतः परं पञ्चमं कीर्त्तयिष्या मीति गाथार्थः ॥ किमित्येवमित्याह अणुओगगणाणुष्णा कयाऍ तयणुपालणं विहिणा । जंता करेइ ( धीरो ) सम्मं जाऽऽवइओ चरमकालो उ ॥ १३६५ ॥ • अनुयोगगणानुज्ञायां कृतायां सत्यां 'तदनुपालनम्' अनुयोगादिपालनं विधिना 'यद्' यस्मात्तावत्करोति 'धीरः' ऋषिर्यावदापतितः क्रमेण चरमकाल इति गाथार्थः ॥ ६५ ॥ इति गणानुज्ञावस्तु ४ । अथ संलेखनावस्तु, संलेखनामाह | संलेहणा इह खलु तवकिरिया जिणवरेहिं पण्णत्ता । जं तीऍ संलिहिज्जइ देहकसायाइ णिअमेणं ॥ १३६६ ॥ संलेखना इह खलु प्रक्रमे तपःक्रिया विचित्रा जिनवरैः प्रज्ञप्ता, किमित्याह - 'यद्' यस्मात्तया संलिख्यते - कृशीकियते देहकषायादि, बाह्यमान्तरं च, नियमेनेति गाथार्थः ॥ ६६ ॥ अतिप्रसङ्गपरिहारमाह पुनः शिक्षा संलेखनोपोद्घातः ॥ १९५ ॥ Page #411 -------------------------------------------------------------------------- ________________ Jain Education Internati ओहेणं सवचि तवकिरिआ जइवि एरिसी होइ । तहवि अ इमा विसिट्टा घिप्पइ जा चरिमकालम्मि ॥ १३६७ ॥ ‘ओघेन' सामान्येन सर्वैव तपःक्रिया आदित आरभ्य यद्यपीदृशी- देहकपायादिसंलेखनात्मिका भवति, तथापि चैषाप्रस्तुता विशिष्टा गृह्यते तपःक्रिया या चरमकाले देहत्यागायेति गाथार्थः ॥ ६७ ॥ एतदेवाह परिवालिऊण विहिणा गणिमाइपयं जईणमिअमुचिअं । अब्भुजुओ विहारो अहवा अन्भुज्जुअं मरणं ॥ १३६८ ॥ परिपाल्य विधिना - सूत्रोकेन गण्यादिपदम् आदिशब्दा दुपाध्यायादिपरिग्रहः, यतीनामुचितमिदं चरमकाले यदुताभ्युद्यतो बिहारः - जिनकल्पादिरूपः अथवाऽभ्युद्यतं मरणं - पादपोपगमनादीति गाथार्थः ॥ ६८ ॥ एसो अ विहारोवि हु जम्हा संलेहणासमो चेव । ता ण विरुद्धो णेओ एत्थं संलेहणादारे ॥ १३६९ ॥ एष च विहारोऽभ्युद्यतः यस्मात् संलेखनासम एव वर्त्तते 'तत्' तस्मान्न विरुद्धो ज्ञेयः 'अत्र' प्रस्तुते संलेखनाद्वारे, भण्यमान इति गाथार्थः ॥ ६९ ॥ भणिऊण इमं पढमं लेसुद्देसेण पच्छओ वोच्छं । दाराणुवाइगं चिअ सम्मं अब्भुज्जुअं मरणं ॥ १३७० ॥ ainelibrary.org Page #412 -------------------------------------------------------------------------- ________________ ज्ञायां श्रीपञ्चव. भणित्वा 'एनम्' अभ्युद्यतविहारं प्रथम' लेशोद्देशेन' सङ्केपेण 'पृष्ठतः' ऊर्ध्वं वक्ष्ये द्वारानुपात्येव, प्रस्तुतमित्यर्थः, अव्युच्छि अनुयोगा- सम्यक्' सिद्धान्तनीत्याऽभ्युद्यतं मरणमिति गाथार्थः ॥ ७१ ॥ तत्र द्वारगाथामाह त्तिचिस्तवपरिअवोच्छित्तीमण पंच तुलण उवगरणमेव परिकम्मो । न्तादि तवसत्तसुएगत्ते उवसग्गसहे अ वडरुक्खे ॥ १३७१ ॥ दारगाहा ॥ ॥१९॥ अव्यवच्छित्तिमनः प्रयुङ्क्ते, तथा पञ्चानामाचार्यादीनां तुलना स्वयोगविषया, उपकरणमेवेति वक्तव्यम् , उचित परिकर्म-इन्द्रियादिजयः, तपःसत्त्वश्रुतैकत्वेषूपसर्गसहश्चेति पश्च भवन्तीत्यर्थः भावनाः, 'वटवृक्ष' इत्यपवादात्तदधःप्रति पद्यत इति गाथार्थः ॥ ७१ ॥ व्यासार्थमाहहूँ सो पुवावरकाले जागरमाणो उ धम्मजागरि। उत्तमपसत्थझाणो हिअएण इमं विचिंतेइ ॥ १३७२ ॥ अणुपालिओ उदीहोपरिआओ वायणा तहा दिण्णा। णिप्फाइआय सीसा मझं किं संपयं जुत्तं?१३७३॥ किंणु विहारेणऽब्भुजएण विहरामऽणुत्तरगुणेणं। आऊ अब्भुज्जयसासणेण विहिणाअणुमरामि॥१३७४॥ ॥१९६॥ पारद्धावोच्छित्तीइण्हि उचिअकरणा इहरहा उ। विरसावसाणओणो इत्थंदारस्स संपाओ॥१३७५॥दारं 81 'स' गणी वृद्धः सन् पूर्वापरकाले सुप्तः सुप्तोत्थितो वा रात्री जाग्रत् धर्मजागरिकां-धर्मचिन्तां कुर्वन्नित्यर्थः HAMARRIAGRA Jan Education Interie VMww.jainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ Jain Education In उत्तमप्रशस्तध्यानः' प्रवृद्धशुभयोगः हृदयेनेदं वक्ष्यमाणं वस्तु विचिन्तयन्तीति गाथार्थः ॥ ७२ ॥ अनुपालित एव दीर्घः पर्यायः - प्रव्रज्यारूपः, वाचना तथा दत्ता उचितेभ्यः, निष्पादिताश्च शिष्याः, कृत ऋणमोक्षः, मम किं साम्प्रतं युक्तम्, एतच्चिन्तयतीति गाथार्थः ॥ ७३ ॥ किन्नु विहारेणाभ्युद्यतेन – जिनकल्पादिना विहराम्यनुत्तरगुणेन, एतत्कालापेक्षया, उताभ्युद्यतशासनेन विधिना — सूत्रोकेनानुम्रिये इति गाथार्थः ॥ ७४ ॥ प्रारब्धाव्यवच्छित्तिः - प्रव्रज्यानि, र्वहणमखण्डं इदानीमुचितकरणाद्भवति, इतरथा तु—तदकरणे विरसावसानतः कारणात् न प्रारब्धाव्यवच्छित्तिः, तन्त्र्यूनत्वादिति, अत्र द्वारस्य-अन्यवच्छित्तिमनःसंज्ञितस्य सम्पात इति गाथार्थः ॥ ७५ ॥ अभ्युद्यतविहाराभ्युद्यतमरण स्वरूपमाह- जिणसुद्ध जहालंदा तिविहो अब्भुज्जओ इह विहारो । अन्भुजयमरणपि अ पाउगमे इंगिणि परिण्णा ॥ १३७६ ॥ 'जिन शुद्धयथालन्दाः' जिनकल्पिकाः शुद्धपरिहारिकाः यथालन्दिकाश्चेति त्रिविधोऽभ्युद्यतः 'इह' प्रवचने बिहारः, अभ्युद्यतमरणमपि च इह त्रिविधमित्याह - ' पादपोपगमनेङ्गितपरिज्ञाः पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति | गाथासमासार्थः ॥ ७६ ॥ व्यासार्थस्त्वस्याः प्रस्तुतं द्वारमेत्र सयमेव आउकालं गाउं पुच्छित्तु वा बहुं सेसं । सुबहुगुणलाभकंखी विहारमब्भुज्जयं भयई ॥ १३७७ ॥ Page #414 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९७ ॥ Jain Education Intern स्वयमेवायुःकालं ज्ञात्वा बहु शेषं श्रुतातिशयेन, प्रष्टुं वा श्रुतातिशययुक्तमन्यं, बहु शेषं ज्ञात्वा सुबहुगुणलाभकाङ्क्षी सन् साधुः विहारं - क्रियारूपमभ्युद्यतं भजते, प्रधानमिति गाथार्थः ॥ ७८ ॥ प्रसङ्गमभिधाय 'पञ्च तुलने' ति द्वारं व्याचि - ख्यासुराह— | गणिउवझायपवित्ती थेरगणच्छेइआ इमे पंच। पायमहिगारिणो इह तेसिमिमा होइ तुलणा उ ॥ १३७८॥ गणणिक्खे वित्तिरिओ गणिस्स जो वा ठिओ जहिं ठाणे । जो तं अप्पसमस्स उ णिक्खिवई इत्तरं चैव ॥ १३७९ ॥ | पिच्छामु ताव एए केरिसया होंतिमस्स ठाणस्स ? | जोग्गाणवि पाएणं णिवहणं दुक्करं होइ ॥ १३८० ॥ णय बहुगुणचाएणं थेवगुणपसाहणं बुहजणाणं । इट्टं कयाइ कज्जं कुसला सुपइट्टिआरंभा ॥ १३८१ ॥ द्वारं । 'गणी' गच्छाधिपाचार्यः 'उपाध्यायः' सूत्रप्रदः 'प्रवृत्तिः' उचिते प्रवर्त्तकः स्थविरः स्थिरीकरणात् 'गणावच्छेदकः' गणदेशपालनाक्षमः, एते पञ्च पुरुषाः प्रायः अधिकारिण 'इह' अभ्युद्यतविहारे, एतेषामियं वक्ष्यमाणा भवति तुलनेति गाथार्थः ॥ ७८ ॥ गणनिक्षेप 'इत्वरः' परिमितकालो गणिनो भवति, यो वा स्थितो यत्र स्थाने - उपाध्यायादौ स तत्पदमात्मसमस्यैव निक्षिपतीत्वरमेव अपरस्य साधोरिति गाथार्थः ||७९ || पश्यामस्तावदेते-अभिनवाचार्यादयः कीदृशा भव इत्वरगणनिक्षेपः ॥ १९७॥ Page #415 -------------------------------------------------------------------------- ________________ Jain Education Intern न्त्यस्य स्थानस्य - प्रस्तुतस्य, उचिता नवेति, अयोग्यानामनारोपणमेवेत्याशङ्कयाह – योग्यानामपि सामान्येन प्रायो निर्वहणं प्रस्तुतस्य दुष्करं भवति, लोकसिद्धमेतदिति गाथार्थः ॥ ८० ॥ युक्त्या तुलनाप्रयोजनमाह-न च बहुगुणत्या गेन प्रामाणिकेन स्तोकगुणप्रसाधनं 'बुद्धजनानां ' विदुषामिष्टं कदाचित्कार्य, नैवेत्यर्थः किमित्यत आह-कुशलाः सुप्रतिष्ठितारम्भा भवन्तीति गाथार्थः ॥ ८१ ॥ उपकरणद्वारमाश्रित्याह उवगरणं सुद्धे सण माणजुअं जमुचिअं सकप्पस्स । तं गिण्हइ तयभावे अहागडं जाव उचिअं तु ॥ १३८२ ॥ जाए उचिए अ तयं वोसिरइ अहागडं विहाणेण । इअ आणानिरयस्सिह विष्णेअं तंपि तेण समं ॥ २३८३ ॥ | आणा इत्थ पमाणं विष्णेआ सबहा उ परलोए। आराहणाऍ तीए धम्मो बज्झं पुण निमित्तं ॥ १३८४ ॥ उवगरणं उवगारे तीए आराहणस्स वहतं । पावइ जहत्थनामं इहरा अहिगरणमो भणिअं ॥ १३८५॥ दारं । उपकरणं - वस्त्रादि शुद्धैषणामानयुक्तं यदुचितं स्वकल्पस्य, समयनीत्या, तद् गृह्णात्युत्सर्गेणादित एव तदभावे सति यथाकृतं गृह्णाति यावदुचितम्, अन्यद् भवति तावदेवेति गाथार्थः ॥ ८२ ॥ जाते सत्युचितोपकरणे 'तत्' प्राक्तनं व्युत्सजति यथाकृतं - उपकरणं विधानेन - सौत्रेण, 'इय' तत्त्यागनिःस्पृहतया आज्ञानिरतस्येह - लोके विज्ञेयं 'तदपि' मौलमुपकरणं तेन समं - पाश्चात्येनेति गाथार्थः ॥ ८३ ॥ किमित्यत आह-आज्ञाऽत्र प्रमाणं विज्ञेया सर्वचैव परलोके न त्वन्यत् किंचिद्, आराधनेन तस्या धर्मः, आज्ञात्वात्, बाह्यं पुनर्निमित्तमिति गाथार्थः ॥ ८४ ॥ उपकरणमप्युपकारे 'तस्या ' Page #416 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगा- स्तवपरि ज्ञायां ॥१९८॥ आज्ञायाः आराधनस्य वर्तमानं सत् प्रामोति यथार्थनाम-उपकरणमिति, 'इतरथा' तदाराधनोपकाराभावे सत्यधिकरण-12पकरणमेव भणितं तदुपकरणमिति गाथार्थः ॥ ८५ ॥ परिकर्मद्वारमभिधातुमाह परिकर्मणी परिकम्मं पुण इह इंदियाइविणिअमणभावणा णेआ। तमवायादालोअण विहिणा सम्मं तओ कुणइ ॥ १३८६ ॥ इंदिअकसायजोगा विणियमिआ तेण पुवमेव णणु।सच्चं तहाविजयई तज्जय सिद्धिं गणेतो उ॥१३८७॥ इंदिअजोगेहिं तहाणेहऽहिगारो जहा कसाएहिं । एएहिं विणा णेए दुहवुड्डीबीअभूआउ ॥ १३८८ ॥2 जेण उ तेऽवि कसाया णो इंदिअजोगविरहओ हुंति । तविणिअमणंपि तओ तयत्थमेवेत्थ कायवं ॥१३८९॥ दारं । _ परिकर्म पुनरिह-प्रक्रमे इन्द्रियादिविनियमनभावना ज्ञेया, भावना-अभ्यासः, 'तत्' परिकर्म अपायाद्यालोचनवि-18 धिना इन्द्रियादीनां सम्यक् ततः करोतीति गाथार्थः॥८६॥ इन्द्रियकषाययोगाः सर्व एव विनियमितास्तेन-साधुना पूर्वमेव ननु, अत्रोत्तरं-सत्यमेतत्, तथापि यतते सः 'तजयाद्' इन्द्रियादिजयात् सिद्धिं गणयन्, प्रस्तुतस्येति गाथार्थः ॥८७॥ इन्द्रिययोगैस्तथा नेहाधिकारः प्रक्रमे यथा कपायैः, किमित्यत्राह-एभिर्विना नैते-इन्द्रिययोगा दुःखवृद्धिबी MARRIGARRORA Jain Education inte NI Page #417 -------------------------------------------------------------------------- ________________ पश्चच. ३४ Jain Education In भूता इति गाथार्थः ॥ ८८ ॥ येन पुनः कारणेन तेऽपि कषाया नेन्द्रियाऽऽयोगविरहिता भवन्ति, तद्विनियमनमपि ततः कारणात्तदर्थमेव-कषायविनियमनार्थमत्र कर्त्तव्यमिति गाथार्थः ॥ ८९ ॥ तपोभावनादिप्रतिपादनायाहपरिकमिअभावोऽब्भत्थं पोरिसाइ तिगुणतवं । कुण छुहाविजयट्ठा गिरिणइसीहेण दिट्टंतो ॥ १३९० ॥ इक्किक्कं ताव तवं करेइ जह तेण कीरमाणेणं । हाणी ण होइ जइआवि होइ छम्मासुवस्सग्गो ॥१३९१ ॥ अप्पाहारस्स ण इंदिआई विसएसु संपयति । नेअ किलम्मइ तवसा रसिएसु न सज्जई आवि ॥१३९२॥ तवभावणाऍ पंचिंदिआणि दंताणि जस्स वसमेंति । इंदिजग्गायरिओ समाहिकरणाई कारेइ || १३९३ ॥ इअ तवणिम्माओ खलु पच्छा सो सत्तभावणं कुणइ । निदाभयविजयट्टा तत्थ उ पडिमा इमा पञ्च ॥ १३९४ ॥ इय (ति) परिकमितभावः सन् इन्द्रियादिविनियमनेनानभ्यस्तम् - असात्मीभूतं पूर्वं पौरुष्यादीत्युपलक्षणमेतत् त्रिगुणं तपः करोति, त्रिवारासेवनेन, क्षुद्विजयाय - सात्मीभावेन क्षुद्विजयार्थं गिरिनदीसिंहेनात्र दृष्टान्तः, यथाऽसौ Page #418 -------------------------------------------------------------------------- ________________ R श्रीपञ्चष. अनुयोगा भावने स्तवपरिज्ञायां ॥१९९॥ CARELUGARCARLS गिरिनदी वेगवतीमसकृदुत्तरणेनापि प्रगुणमुत्तरति, एवमसावबाधकं तपः करोतीति गाथार्थः॥ ९०॥ तदेवाह तपःसत्त्व एकैकं पौरुष्यादि तावत्तपः करोति सात्मीभावेन यथा तेन तपसा क्रियमाणेन हानिन भवति विहितस्य यदापि भवति कथश्चित षण्मासानुपसर्गों दिव्यादिरिति गाथार्थः॥९॥ तपस एवं गुणान्तरमाह-अल्पाहारस्य तपसा न इन्द्रियाणिस्पर्शनादीनि 'विषयेषु' स्पर्शादिषु सम्प्रवर्त्तन्ते, धातुद्रेकाभावात्, न च क्लाम्यन्ति तपसा, सम्पन्नेषु रसिकेषु-अशनादिषु १ न सज्यते चापि, अपरिभोगेनानादरादिति गाथार्थः॥ ९२ ॥ तपोभावनया हेतुभूतया पञ्चेन्द्रियाणि दान्तानि सन्ति यस्य वशमागच्छन्ति प्राणिनः स इन्द्रिययोग्याचार्यः-इन्द्रियप्रगुणनक्रियागुरुः 'समाधिकरणानि' समाधिव्यापारान् कारयतीन्द्रियाणीति गाथार्थः ॥ ९३ ॥ द्वारान्तरसम्बन्धाभिधित्सयाऽऽह-'इ' एवं तपोनिर्मातः खलु पश्चादसौ मुनिः सत्त्वभावनां करोति, सत्त्वाभ्यासमित्यर्थः, निद्राभयविजयार्थमेतत् करोति, तत्र तु प्रतिमाः सत्त्वभावनायामेताः पञ्चेति गाथार्थः॥ ९४॥ पढमा उवस्सयम्मी बीया बाहिं तइया चउकमि ।। सुन्नघरम्मि चउत्थी तह पंचमिआ मसाणंमि ॥ १३९५॥ एआसु थेवथेवं पुवपवत्तं जिणेइ णिहं सो । मूसगछिक्का उ तहा भयं च सहसुब्भवं अजिअं ॥ १३९६ ॥ एएण सो कमेणं डिंभगतकरसुराइकयमेाजिणिऊण महासत्तो वहइ भरं निभओसयलं॥ १३९७ ॥ MSACACANCARNAME ॥१९९॥ ww.jainelibrary.org Jain Education inte Page #419 -------------------------------------------------------------------------- ________________ Jain Education Inter अह सुत्तभावणं सो एगग्गमणो अणाउलो भयवं । कालपरिमाणहेउं सब्भत्थं सबहा कुणइ ॥ १३९८॥ उसासाओ पाणू ओ अ थोवो तओऽविअ मुहुत्तो । एएहिं पोरिसीओ ताहिपि णिसाइ जाणेइ ॥ १३९९ ॥ एत्तो उवओगाओ सदेव सोऽमूढलक्खयाए उ । दोसं अपायमाणो करेइ किचं अविवरीअं ॥ १४०० ॥ || मेहाइच्छपणेसुं उभओकालं अहव उवसग्गे । पेहाइ भिक्खपंथे जाणइ कालं विणा छायं ॥ १४०१ ॥ प्रथमोपाश्रये प्रतिमा, द्वितीया बहिरुपाश्रयस्य, तृतीया चतुष्के स्थानसम्बन्धिनि, शून्यगृहे चतुर्थी स्थानसम्बन्धिन्येव, तथा पञ्चमी श्मशाने प्रतिमेति गाथार्थः ॥ ९५ ॥ एतासु प्रतिमासु स्तोकस्तोकं यथा समाधिना पूर्वप्रवृत्तां जयति निद्रामसौ - ऋषिः, मूषिकास्पृष्टादौ तथा, आदिशब्दान्मार्जारादिपरिग्रहः, भयं च सहसोद्भवमजितं जयतीति गाथार्थः ॥ ९६ ॥ अनेनासौ क्रमेण यथोपन्यस्तेन डिम्भकतस्करसुरादिकृतमेतद्-भयं जित्वा महासत्त्वः सर्वासु प्रतिमासु वहति भरं प्रस्तुतं निर्भयः सन् सकलमिति गाथार्थः ॥ ९७ ॥ श्रुतभावनामाह - अथ सूत्रभावनामसौ -ऋषिरेका प्रमनाः अन्तःकरणेन, अनाकुलो वहिर्वृत्या, भगवानसौ कालपरिमाणहेतोः, तदभ्यासादेव तद्गतेः स्वभ्यस्तां सर्वथा करोति उच्च्छ्रासादिमानेनेति गाथार्थः ॥ ९८ ॥ एतदेवाह - उच्छासात् 'प्राण' इत्युच्छ्रासनिश्वासः, 'ततश्च' प्राणात् Page #420 -------------------------------------------------------------------------- ________________ एकत्वमावना श्रीपञ्चव. अनुयोगा- स्तवपरिज्ञायां मेघा ॥२०॥ AAAAACARECRACCOCA स्तोकः' सप्तप्राणमानः, 'ततोऽपि च' स्तोकात् 'मुहूर्तः' द्विघटिककाल एभिः' मुहूत्तैः पौरुष्यः, 'ताभिरपि' पौरुषीभिः निशादि' निशादिवसादि जानाति सूत्राभ्यासत इति गाथार्थः ॥ ९९ ॥अतः उपयोगात् सूत्राभ्यासगर्भात् सदैवासावमूढलक्षतया कारणेन दोषमप्राप्नुवन्-निरतिचारः सन् करोति 'कृत्यं' विहितानुष्ठानमविपरीतमिति गाथार्थः ॥ १४००॥ मेघादिच्छन्नेषु विभागेषु 'उभयकालं' प्रारम्भसमाप्तिरूपम् अथवोपसर्गे-दिव्यादौ प्रेक्षादावुपकरणस्य भिक्षापथोः औचित्येन जानाति कालं योग्य, विना छाययेति गाथार्थः॥१॥ एकत्वभावनामभिधातुमाहएगत्तभावणं तह गुरुमाइसु दिट्ठिमाइपरिहारा । भावइ छिण्णममत्तो तत्तं हिअयम्मि काऊणं ॥१४०२॥ एगो आया संजोगिअं तुऽसेसं इमस्स (पिमं तु) पाएणं । दुक्खणिमित्तं सवं मोत्तुं (एयं) मज्झत्थभावं तु ॥ १४०३ ॥ इय भाविअपरमत्थो समसुहदुक्खोऽबहीअरो होइ। तत्तो अ सो कमेणं साहेइ जहिच्छिअं कजं ॥ १४०४ ॥ एगत्तभावणाए ण कामभोगे गणे सरीरे वा । सजइ वेरग्गगओ फासेइ अणुत्तरं करणं ॥ १४०५ ॥ दारं ॥ ॥२०॥ Jan Education in For Private & Personal use only Page #421 -------------------------------------------------------------------------- ________________ एकत्वभावनां तथाऽसौ-यतिगुर्वादिषु दृष्ट्यादिपरिहाराद्-दर्शनालापपरिहारेण 'भावयति' अभ्यस्यति छिन्नममत्त्वः सन् तत्त्वं हृदये कृत्वा वक्ष्यमाणमिति गाथार्थः ॥२॥ एक आत्मा तत्त्वतः, संयोगिकं त्वशेषमप्येतदेहादि प्रायेण, दुःखनिमित्तं सर्वमेतद्धि वस्तु, मध्यस्थभावो यस्य सर्वत्रेति गाथार्थः॥३॥ 'इय' एवं भावितपरमार्थः सन् समसुखदुःखो मुनिरबहिश्चरो भवति, आत्माराम इत्यर्थः, ततश्च असौ क्रमेण अवदायमा(तम)नाः साधयति यथेष्ट कार्य, चारित्ररूपमिति गाथार्थः॥४॥ एकत्वभावनया भाव्यमानया न कामभोगयोः, तथा गणे शरीरे वा 'सज्यते' सङ्गं गच्छति, एवं वैराग्यगतः सन् स्पृशत्यनुत्तरं करणं-प्रधानयोगनिमित्तमिति गाथार्थः॥ ५॥ बलभावनामाहइअ एगत्तसमेओ सारीरं माणसं च दुविहंपि । भावइ बलं महप्पा उस्सग्गधिइसरूवं तु॥१४०६॥ पायं उस्सग्गेणं तस्स ठि(धि)ई भावणाबला एसो। संघयणेवि हु जायइ इण्हि भाराइबलतुल्लो ॥१४०७॥ सइ सुहभावेण तहा जंता सुहभावथिजरूवा उ । एत्तो च्चिअ कायवा धिई णिहाणाइलाभेव ॥ १४०८॥ धिइबलणिबद्धकच्छो कम्मजयट्ठाएँ उज्जओ मइमं । सवत्था अविसाई उवसग्गसहो दढं होइ ॥ १४०९ ॥ दारं ॥ 14 एवमेकत्वभावनासमेतः सन् शारीरं मानसं च द्विविधमप्येतद् भावयति वलं महात्माऽसौ कायोत्सर्गधृतिस्वरूपं -SACROKARMECCAMECOUGC Jain Education a l Page #422 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥ २०१ ॥ Jain Education Inters यथासङ्ख्यमिति गाथार्थः ॥ ६ ॥ प्रायः कायोत्सर्गेण तस्य यतेः स्थि(धृतिः, भावना बलाच्चैप - कायोत्सर्गः, संहननेऽपि सति जायते इदानीं भारादिबलतुल्यः, शक्तौ सत्यामप्यभ्यासतो भारवहनिदर्शनादिति गाथार्थः ॥ ७ ॥ सदा शुभभावेन तथा तस्य स्थितिरिति वर्त्तते, 'यद्' यस्मादेवं तत् शुभभावस्थैर्यरूपा अत एव स्थितिसम्पादनार्थं कर्त्तव्या धृतिस्तेन, निधानादिलाभ इवेष्टसिद्धेरिति गाथार्थः ॥ ८ ॥ धृतिबलनिबद्धकक्षः सन् कर्म्मजयार्थमुद्यतो मतिमानेष सर्वत्राविषादी भावेनोपसर्गसहो दृढम् - अत्यर्थ भवतीति गाथार्थः ॥ ९ ॥ चरमभावनामभिधाय विशेषमाहसवासु भावणासुं एसो उ (य) विही उ होइ ओहेणं । एत्थं चसदगहिओ तयंतरं चेव केइति ॥१४१०॥ सर्वासु भावनासु अनन्तरोदितासु एष च विधिस्तु वक्ष्यमाणो भवत्योघेन, अत्र चशब्दगृहीतो द्वारगाथायां तदन्तरं - विध्यन्तरमेव केचनेति गाथार्थः ॥ १० ॥ traforesaat गच्छे ठिअ कुणइ दुविह परिकम्मं । आहारोव हिमासु ताहे पडिवज्जई कप्पं ॥ १४११ ॥ जिनकल्पिक प्रतिरूपी - तत्सदृशो गच्छ एवं स्थितः सन् करोति द्विविधं परिकर्म्म - बाह्यमान्तरं च आहारोपध्यादिषु विषयेषु ततस्तत्कृत्वा प्रतिपद्यते कल्पमिति गाथार्थः ॥ ११ ॥ एतदेवाहतइआए अलेवार्ड पंचण्णयरीऍ भयइ आहारं । दोपहऽण्णयरीऍ पुणो उवहिं च अहागडं चेव ॥१४९२ ॥ बलभावना परिकर्म च ॥२०१॥ . Page #423 -------------------------------------------------------------------------- ________________ Jain Education Intern तृतीयायां पौरुष्यामलेपकृतं बल्लादि पञ्चान्यतरया पुनरेषणया 'भजते' सेवते आहारं द्वयोरन्यतरया पुनरेषणयोपधिं च भजते, यथाकृतं चैवोपधिं, नान्यां, तत्रौघत एवैषणा आहारस्य सप्त, यथोक्तम् – “संसट्ठाऽसंसद्वा उद्धड तह होइ अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥ तत्थ पंचसु महो, एक्काए अभिग्गहो असणस्स एक्काए चेव पाणस्स, वस्त्रस्य त्वेषणाश्चतस्रो, यथोक्तम् - उद्दिट्ठ पेह अंतर उज्झियधम्मा चउबिहा भणिआ । वत्थेसणा जईणं जिणेहिं जिअरागदोसेहिं ॥ १ ॥ एत्थंपि दोसु गिण्हइ"त्ति गाथाभावार्थः ॥ पाणिपडिग्गहपत्तो सचेल ( सचेलचेल ) भेएण वावि दुविहं तु । जो जरूवो होही सो तह परिकम्मए अप्पं ॥ १४१३ ॥ दारं ॥ पाणिप्रतिग्रहः - अपात्रपात्रवद्भेदेन सचेलाचेलभेदेन वापि द्विविधं तु प्रस्तुतं परिकर्म्म, यो यथारूपो भविष्यति जिनकल्पिकः सः ' तथा ' तेनैव प्रकारेण परिकर्म्मयत्यात्मानमिति गाथार्थः ॥ १३ ॥ चरमद्वाराभिधित्सयाऽऽह निम्माओ अ तहिं सो गच्छाई सवहाऽणुजाणित्ता | बोइआण सम्मं पच्छा उववूहिओ विहिणा ॥ १४१४ ॥ खामेइ तओ संघं सबालवुडं जहोचिअं एवं । अचंतं संविग्गो पुवविरुद्धे विसेसेण ॥ १४१५ ॥ Page #424 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ २०२ ॥ Jain Education Int जं किंचि पमाएणं ण सुट्टु भे वहिअं मए पुविं । तं भे खामेमि अहं णिस्स हो णिक्कसाओत्ति ॥ १४१६ ॥ निर्मातश्च 'तत्र' परिकर्म्मण्यसौ गच्छादि सर्वधानुज्ञाप्य प्रागुक्तं पदं, पूर्वोदितानां सम्यग् इत्वरस्थापितानां पश्चादुपवृह्य विधिना तेनैवेति गाथार्थः ॥ १४ ॥ क्षामयति ततः सङ्घ सामान्येन सबालवृद्धं यथोचितमेव वक्ष्यमाणनीत्या अत्यन्तं संविग्नः सन् पूर्वविरुद्धान् विशेषेण कांश्चनेति गाथार्थः ॥ १५ ॥ यत्किञ्चित्प्रमादेन हेतुना न सुष्ठु 'भे' भवतां वर्त्तितं मया पूर्व तद् 'भे' युष्मान् क्षमयाम्यहं निःशल्यो निष्कषायोऽस्मि संवृत्त इति गाथार्थः ॥ १६ ॥ Card अणुकूले महाविभूईऍ अह जिणाईणं । अभासे पडिवज्जइ जिणकप्पं असइ वडरुक्खे || १४१७ ॥ दारं ॥ दाराणुवायमो इह सो पुण तइआए भावणासारं । काऊण तं विहाणं णिरविक्खो सबहा वयइ ॥ १४१८ ॥ द्रव्यादावनुकूले सति महाविभूत्या - दानादिकयाऽथ जिनादीनामतिशयिनामभ्यासे प्रतिपद्यते जिनकल्पमुत्सर्गेण, असति च वटवृक्षेऽपवाद इति गाथार्थः ॥ १७ ॥ द्वारानुपातो द्रष्टव्यः स पुनः - ऋषिस्तृतीयायां पौरुष्यां भावनासारं सत् कृत्वा तत् नमस्कारादिप्रतिपत्तिविधानं निरपेक्षः सन् सर्वथा व्रजति तत इति गाथार्थः ॥ १८ ॥ पक्खीपत्तुवगरणे गच्छारामा विणिग्गए तम्मि । चक्खुविसयं अईए अयंति आनंदिया साहू ॥ १४१९ ॥ प्रतिपत्तिः ॥ २०२ ॥ Page #425 -------------------------------------------------------------------------- ________________ Jain Education Inter पक्षिपत्रोपकरणे - अमुकस्तोकोपधौ गच्छारामात् सुखसेव्याद्विनिर्गते 'तस्मिन्' जिनकल्पिके चक्षुर्विषयमतीते - अदर्शनीभूते आगच्छन्ति स्ववसतिमानन्दिताः साधवः, तत्प्रतिपत्येति गाथार्थः ॥ १९ ॥ आभोएउं खेत्तं णिवाघाएण मासणिवाहिं । गंतूण तत्थ विहरइ एस विहारो समासेण ॥ १४२० ॥ 'आभोज्य' विज्ञाय क्षेत्रं निर्व्याघातेन हेतुभूतेन 'मासनिर्वाहि' मासनिर्वहणसमर्थ, गत्वा तत्र क्षेत्रे विहरति-स्वनीतिं पालयति, एष विहारः समासेनास्य भगवत इति गाथार्थः ॥ २० ॥ I एत्थ य सानायारी इमस्स जा होइ तं पवक्खामि । भयणाऍ दसविहाए गुरूवएसानुसारेण ॥ १४२१ ॥ अत्र च क्षेत्रे सामाचारी- स्थितिरस्य या भवति जिनकल्पिकस्य तां प्रवक्ष्यामि 'भजनया' विकल्पेन दशविधायां सामाचार्या वक्ष्यमाणायां गुरूपदेशानुसारेण, न स्वमनीषिकयेति गाथार्थः ॥ २१ ॥ दशविधामेवादावाह इच्छा मिच्छ तहकार आवस्सि निसीहिया य आपुच्छा । पडिपुच्छ छंदण णिमंतणा य उवसंपया चेव ॥ १४२२ ॥ इच्छा मिथ्या तथा तथाकार इति, कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छाकारो मिथ्याकारः तथाकार इति, तथा परभणने सर्वत्रेच्छाकारः, दोषचोदने मिथ्याकारः, गुर्वादेशे तथाकारः, तथा आवश्यकी नैषेधिकी च आपृच्छा, वसतिनिर्गमे आवश्यकी, प्रवेशे नैषेधिकी, स्वकार्यप्रवृत्तावापृच्छा, तथा प्रतिपृच्छा छन्दना निमन्त्रणा च तत्रादिष्टकरण Page #426 -------------------------------------------------------------------------- ________________ श्रीपञ्चव.16 काले प्रतिपृच्छा, पूर्वगृहीतेनाशनादिना छन्दना, निमन्त्रणा भवत्यगृहीतेन, उपसंपञ्चैव श्रुतादिनिमित्तमिति 18|जिनकल्पअनुयोगा-1 गाथार्थः ॥ २२ ॥ अत्र जिनकल्पिकसामाचारीमाह सामाचारी स्खवपरिज्ञायां ___ आवस्सिणिसीहिमिच्छापुच्छणमुवसंपयंमि गिहिएसु । अण्णा सामायारी ण होइ से सेसिआ पंच ॥ १४२३ ॥ ॥२०३॥ __ आवश्यकी नैषेधिकी 'मिथ्ये'ति मिथ्याकारं पृच्छामुपसम्पदं गृहिष्वौचित्येन सर्व करोति, अन्याः सामाचार्य: इच्छाकार्याद्या न भवन्ति 'से' तस्य शेषाः पञ्च, प्रयोजनाभावादिति गाथार्थः॥ २३ ॥ आदेशान्तरमाहआवस्सिअंनिसीहिअ मोत्तुं उवसंपयं च गिहिएसु।सेसा सामायारीण होइ जिणकप्पिए सत्त ॥१४२४॥ _ आवश्यिकी नैषिधिकी मुक्त्वा उपसम्पदं च गृहिष्वारामादिष्वोघतः, शेषाः सामाचार्यः पृच्छाद्याः अपि न भवन्ति | जिनकल्पिके सप्त, प्रयोजनाभावादेवेति गाथार्थः ॥ २४ ॥ अहवावि चकवाले सामायारी उ जस्स जा जोग्गा। सा सवा वत्तवा सुअमाईआ इमा मेरा ॥१४२५॥ अथवाऽपि 'चक्रवाले' नित्यकर्मणि सामाचारी तु यस्य या योग्या जिनकल्पिकादेः सा सर्वा वक्तव्या, अत्रान्तरे | श्रुतादिका चेयं मर्यादा-वक्ष्यमाणाऽस्येति गाथार्थः ॥ २५ ॥ ॥२०३॥ |सुअसंघयणुवसग्गे आयके वेअणा कइ जणा उ।थंडिल्ल वसहि केच्चिर उच्चारे चेव पासवणे ॥१४२६॥ RCRAC-4404 W Jan Education Intel w w.jainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ ओवासे तणफलए सारक्खणयायसंथवणया य।पाहुडिअअग्गिदीवे ओहाण वसे कइ जणाओ॥१४२७॥ भिक्खायरिआ पाणय लेवालेवे अ तह अलेवे अ । आयंबिलपडिमाई जिणकप्पे मासकप्पे उ ॥ १४२८ ॥ दारगाहा ॥ | श्रुतसंहननोपसर्ग इत्येतद्विषयोऽस्य विधिः वक्तव्यः, तथाऽऽतको वेदना कियन्तो जनाश्चेति द्वारत्रयमाश्रित्य, तथा स्थाण्डिल्यं वसतिः कियच्चिरं द्वाराण्याश्रित्य, तथा उच्चारे चैव प्रश्रवणे चेत्येतद्विषय इति गाथार्थः॥ २६ ॥ तथा अवकाशे तृणफलके एतद्विषय इत्यर्थः, तथा संरक्षणता च संस्थापनता चेति द्वारद्वयमाश्रित्य, तथा प्राभृतिकाग्निदीपेषु एतद्विषयः, तथाऽवधानं वसिष्यन्ति कति जनाश्चेत्येतद् द्वारद्वयमाश्रित्येति च गाथासमुदायार्थः॥२७॥ भिक्षा चर्या पानक इत्येतद्विषयो, लेपालेपे वस्तुनि, तथा अलेपे च एतद्विषयश्चेत्यर्थः, तथाऽऽचाम्लप्रतिमे समाश्रित्य, जिनकल्पे है मासकल्पस्त्वेतवारमधिकृत्य विधिर्वक्तव्य इति गाथासमुदायार्थः ॥ २८ ॥ एतास्तिस्रोऽपि द्वारगाथाः, आसामवयवार्थः प्रतिद्वारे स्पष्ट उच्यते, तत्र श्रुतद्वारमधिकृत्याहआयारवत्थु तइयं जहणणयं होइ नवमपुवस्सातहियं कालण्णाणं दस उक्कोसेण भिण्णाइं॥१४२९॥दारं 8 आचारवस्तु तृतीयं सङ्ख्यया जघन्यकं भवति नवमपूर्वस्य सम्बन्धि श्रुतपर्यायः, तत्र कालज्ञानं भवतीतिकृत्वा, दश पूर्वाण्युत्कृष्टतस्तु भिन्नानि श्रुतपर्याय इति गाथार्थः ॥ २९ ॥ संहननद्वारमाश्रित्याह Jan Education in Tww.jainelibrary.org Page #428 -------------------------------------------------------------------------- ________________ श्रुतसंहननोपसर्गा तंकद्वारा श्रीपञ्चव. पढमिल्लुयसंघयणा धिईएँ पुण वज्जकुड्डसामाणा । अनुयोगा पडिवजति इमं खलु कप्पं सेसा ण उ कयाइ ॥ १४३० ॥ दारं ॥ सवपरिज्ञायां प्रथमेल्लुकसंहननाः-वज्रऋषभनाराचसंहनना इत्यर्थः धृत्या पुनर्वन कुड्यसमानाः, प्रधानवृत्तय इति भ प्रतिपद्यन्ते एनं खलु कल्पम्-अधिकृतं जिनकल्पं, शेषा न तु कदाचित् , तदन्यसंहननिन इति गाथार्थः॥३०॥ ॥२०४॥ उपसर्गद्वारविधिमाह दिवाई उवसग्गा भइआ एअस्स जइ पुण हवंति । तो अवहिओ विसहइ णिचलचित्तो महासत्तो ॥ १४३१ ॥ दारं ॥ ला दिव्यादय उपसर्गा भाज्याः 'अस्य' जिनकल्पिकस्य, भवन्ति वा न वा, यदि पुनर्भवन्ति कथश्चित्ततोऽव्यथितः 5सन् विसहते तानुपसर्गान् निश्चलचित्तो 'महासत्त्वः' स्वभ्यस्तभावन इति गाथार्थः ॥ ३१ ॥ आतङ्कद्वारविधिमाह आयंको जरमाई सोऽवि हु भइओ इमस्स जइ होइ ।' णिप्पडिकम्मसरीरो अहिआसइ तंपि एमेव ॥ १४३२ ॥ दारं ॥ आतडो-ज्वरादिः सद्योघाती रोगः असावपि भाज्योऽस्य, भवति वा न वा, यदि भवति कथञ्चित्ततः निष्प्रतिकम्मेशरीरः सन्नधिसहते तमप्यातङ्कमेवमेव-निश्चलचित्ततयेति गाथार्थः॥ ३२ ॥ वेदनाद्वारविधिमाह ॥२०४॥ Jan Education in For Private & Personal use only Kiww.jainelibrary.org Page #429 -------------------------------------------------------------------------- ________________ पञ्चव. ३५ Jain Education Inte अब्भुवगमिआ उवकमा य तस्स वेअणा भवे दुविहा । धुवलोआई पढमा जराविवागाइआ बीआ १४३३ अभ्युपगमिकी औपक्रमिकी च ' तस्य ' जिनकल्पिकस्य वेदना भवति द्विविधा, ध्रुवलोचाद्या प्रथमा वेदना, ज्वरविपाकादिका द्वितीया वेदनेति गाथार्थः ॥ ३३ ॥ कियन्तो जना इति द्वारविधिमाह - एगो अ एस भयवं णिरवेक्वे सब हेव सवत्थ । भावेण होइ निअमा वसहीओ दवओ भइओ ॥१४३४॥ दारं एक एवैष भगवान् जिनकल्पिकः निरपेक्षः सर्वथैव सर्वत्र वस्तुनि भावेन - अनभिष्वङ्गेन भवति नियमात् वसत्यादौ, द्रव्यतो भाज्य-एको वाऽनेको वेति गाथार्थः ॥ ३४ ॥ स्थाण्डिल्यद्वार विधिमाह उच्चारे पासवणे उस्सग्गं कुणइ थंडिले पढमे । तत्थेव य परिजुण्णे कय किच्चो उज्झई वत्थे ॥१४३५॥ दारं । उच्चारे प्रश्रवणे, एतद्विषयमित्यर्थः, व्युत्सर्गं करोति स्थाण्डिल्ये प्रथमे - अनवपातादिगुणवति, तत्रैव च परिजीर्णानि सन्ति कृतकृत्यः सन्नुज्झति वस्त्राणीति गाथार्थः ॥ ३५ ॥ वसतिद्वारविधिमाह - अममत्ताऽपरिकम्मा दारविलब्भंगजोगपरिहीणा | विसही राणवि मोत्तूण पमज्जणमकज्जे ॥ १४३६ ॥ दारं ॥ अममत्वा ममेयमित्यभिष्वङ्गरहिता अपरिकर्मा - साधुनिमित्तमालेपनादिपरिकर्म्मवर्जिता, ' द्वारबिलभग्नयोगपरि Page #430 -------------------------------------------------------------------------- ________________ द्वाराणि श्रीपञ्चव. क्षीणा'द्वारबिलयोगः-स्थगनपूरणरूपःभग्नयोगः-पुनः संस्करणम् एतच्छ्रन्या जिनवसतिः, अस्यानपवादानुष्ठानपरत्वात्, कियजसलेखना- स्थविराणामप्येवंभूतैव वसतिः मुक्त्वा प्रमार्जनं वसतेरेव अकार्य इति-पुष्टमालम्बनं विहायैवंभूतेति गाथार्थः ॥ ३६॥ नादीनि वस्तुनि कियच्चिरद्वारविधिमाह५ जिनकल्प: केच्चिरकालं वसहिह एवं पुच्छतिजायणासमए। जत्थ गिही सा वसहीण होइ एअस्स णिअमेण।१४३७ ला | कियच्चिरं कालं वत्स्यथ यूयम्, एवं पृच्छन्ति याञ्चासमये काले यत्र गृहिणः-स्वामिनः सा वसतिरेवंभूता न भवत्येय ॥२०५ तस्य ' जिनकल्पिकस्य नियमेन, सूक्ष्मममत्वयोगादिति गाथार्थः॥ ३७॥ उच्चारद्वारविधिमाह नो उच्चारो एत्थं आयरिअबो कयाइदवि जत्थ । एवं भणंति सावि हुपडिकुटा चेव एअस्स॥१४३८॥दारा। मा नोच्चारोऽत्र प्रदेशे आचरितव्यः कदाचिदपि, यत्र वसतौ एवं भणन्ति दातारः सापि प्रतिकुष्टैव भगवता एतस्य हवसतिरिति गाथार्थः ॥ ३८ ॥ प्रश्रवणद्वारविधिमाहपासवणंपि अ एत्थं इममि देसंमिण उण अन्नत्थ । २०५॥ कायवंति भणंति ह जाए एसावि णो जोग्गा ॥१४३९ ॥ दारं ॥ प्रश्रवणमपि चात्र-वसती अस्मिन् देशे-विवक्षित एव, न पुनरन्यत्र देशे कर्त्तव्यमिति भणन्ति यस्यां वसतो एषाऽपि सन योग्याऽस्येति गाथार्थः॥३९॥ व्याख्याता प्रथमद्वारगाथा,द्वितीया व्याख्यायते, तत्रावकाशद्वारविधिमाह SCOR-MSANCHARORSCOCCAX SC-CLASSES aai.aurEIZINTERTAINTHITacommaraERIKARIINDIAN Jain Education Intera KEw.jainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ Dr. maar COCOCOGRAMSAROGROCEROSAROKAR ओवासोऽवि हु एत्थं एसो तुझंति न पुण एसोत्ति । ईअवि भणंति जहिअं सावि ण सुद्धा इमस्स भवे ॥ १४४० ॥ दारं ॥ | अवकाशोऽपि चात्र वसतो एष युष्माकं नियतो, न पुनरेषोऽपि, एवमपि भणन्ति यस्यां वसतौ दातारः साऽपि शुद्धाऽस्य भवेद्वसतिरिति गाथार्थः ॥ ४० ॥ तृणफलकद्वारविधिमाह पि भणन्ति यस्यां वसतौ दातारः साऽपि न || एवं तणफलगेसुअजत्थ विआरोतु होइ निअमेणं । एसावि हु दवा इमस्स एवंविहा चेव॥१४४१॥दारं। ___एवं तृणफलकेष्वपि यत्र विचारस्तु भवति तद्गतः नियमेन एषाऽपि वसतिर्द्रष्टव्या परुषे (प्रकृते) एवंविधा चैव-अशुद्धेति गाथार्थः ॥४१॥ संरक्षणाद्वारविधिमाह ___ सारक्खणत्ति तत्थेव किंचि वत्थुमहिगिच्च गोणाई । जाए तस्सारक्षणमाह गिही सावि हु अजोगा ॥ १४४२ ॥ ___ सारक्षणेति तत्रैव वसतौ किञ्चिद्वस्तु अधिकृत्य गवादि यस्यां तत्संरक्षणामाह गृही, गवाद्यपि(मि) रक्षणीयमिति, |साऽपि वसतिरयोग्येति गाथार्थः॥४२॥ संस्थापनाद्वारविधिमाह संठवणा सकारो पडमाणीए णुवेहमो भंते !। कायवंति अ जीएवि भणइ गिही सा वऽजोग्गत्ति ॥१४४३॥ दारं ॥ MRAULARGEOGROC069 ww.jainelibrary.org Jain Education inte Page #432 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन कल्पः ॥ २०६ ॥ Jain Education Intern संस्थापना संस्कारोऽभिधीयते, पतन्त्याः सत्याः अनुपेक्षा भदन्त ! कर्त्तव्येति च, नोपेक्षितव्येत्यर्थः यस्यामपि भणति गृही दाता साऽप्ययोग्या वसतिरिति गाथार्थः ॥ ४३ ॥ मूलगाथाच शब्दार्थमाह | अण्णं वा अभिओगं चसदसं सूइअं जहिं कुणइ । दाया चित्तसरूवं जोगा णेसावि एअस्स ॥१४४४॥ दारं । अन्यं वाsभियोगं चशब्दसंसूचितं यत्र करोति वसतौ दाता चित्रस्वरूपं योग्या नैषाऽप्येतस्य वसतिरिति गाथार्थः ॥४४॥ प्राभृतिकाद्वारविधिमाह " पाहुडिआ जीऍ बली कज्जइ ओकणाइअं तत्थ । विक्खिरिअ ठाण सउणाअग्गहणे अंतरायं च ॥ १४४५ ॥ दारं । प्राभृतिका यस्यां वसतौ बलिः क्रियते, अवसर्पणादि तत्र तद्भक्त्या भवति विक्षिप्तस्य बले:, ' स्थानात् ' कायोत्सर्गतः, शकुनाद्यग्रहणे सत्यन्तरायं च भवतीति गाथार्थः ॥ ४५ ॥ अग्निद्वारविधिमाह - अग्गत्ति साऽगिणी जा पमज्जणे रेणुमाइवाघाओ । अपमजणे अकिरिआ जोईफुसणंमि अ विभासा ॥ ९४४६ ॥ दारं ॥ अग्निरिति साग्निर्या वसतिः, प्रमार्जने तत्र रेण्वादिना व्याघातोऽग्नेः, अप्रमार्जने सत्यक्रिया - आज्ञाभङ्गो, ज्योतिःस्प|र्शने च विभाषा-स्याद्वा न वाऽङ्गारादाविति गाथार्थः ॥ ४६ ॥ दीपद्वारविधिमाह अवका शादीनि द्वाराणि ॥ २०६ ॥ Page #433 -------------------------------------------------------------------------- ________________ B ASANGA-90-9CRIOGRACCOM दीवत्ति सदीवा जा तीऍ विसेसो उ होइ जोइम्मि। एत्तो चिअ इह भेओ सेसा पुवोइआ दोसा ॥ १४४७ ॥ दारं । दीप इति सदीपा या वसतिः, तस्यां विशेषस्तु सदीपायां भवति ज्योतिषि, तद्भावेन स्पर्शसम्भवाद्,अत एव कारMणादिह भेदो द्वारस्य द्वारान्तरात् , शेषाः पूर्वोक्ता दोषाः प्रमार्जनादय इति गाथार्थः ॥ अवधानद्वारविधिमाह ओहाणं अम्हाणवि गेहस्सुवओगदायगो तसि। होहिसि भणंति ठंते जीए एसावि से ण भवे ॥ १४४८॥ दारं । अवधानं नामास्माकमपि गृहस्योपयोगदाता त्वमसि-भगवन् ! भविष्यसि भणन्ति तिष्ठति सति यस्यां वसतौ एपा-1 पि 'से' तस्य जिनकल्पिकस्य न भवेदिति गाथार्थः॥४८॥ कियजनद्वारविधिमाह तह कइ जणत्ति तुम्हे वसहिह एत्थंति एवमवि जीए। भणइ गिहीऽणुण्णाए परिहरए णवरमेअंपि ॥ १४४९ ॥ दारं । सुहुममवि हु अचिअत्तं परिहरएसो परस्स निअमेणं । जं तेण तुसदाओ वजइ अण्णंपि तज्जणणीं ॥ १४५० ॥ दारं । COCOCC66---ORSCONCTOCOCOG Jain Education inte How.jainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन कल्पः ॥२०७॥ Jain Education Inter तथा कियन्तो जना इति यूयं वत्स्यथात्र वसताविति एवमपि यस्यां वसतौ भणति गृही - दाताऽनुज्ञायां प्रस्तुतायां परिहरत्यसौ महामुनिर्नवरमेतामपि वसतिमिति गाथार्थः || ४९|| परिहारप्रयोजनमाह - सूक्ष्ममप्यचियत्तम्- अप्रीतिलक्षणं परिहर त्यसौ भगवान् परस्य नियमेन ' यद्यस्मात्तेन कारणेन तुशब्दात् मूलगाथोपात्ताद्वर्जयत्यन्यामपि वसतिं तज्जननीम्ईषदप्रीतिजननीं, न च ममत्वमन्तरेण तथा विचारः क्रियत इति गाथार्थः ॥ ५० ॥ व्याख्याता द्वितीयमूलगाथा, अधुना तृतीया व्याख्यायते, तत्र भिक्षाचर्याद्वारविधिमाह भिक्खाअरिआ णियमा त आए एसणा अभिग्गहिआ । अस्स पुवभणि एकाविअ होइ भत्तस्स ॥ १४५१ ॥ दारं । भिक्षाचर्या नियमात् - नियोगेन तृतीयायां पौरुष्याम्, एषणा च ग्रहणैषणाभिगृहीता भवत्यस्य पूर्वभणिता जिनकल्पिकस्य, एकैव भवति भक्तस्य, न द्वितीयेति गाथार्थः ॥ ५१ ॥ पानकद्वारविधिमाह - पाणगगहणं एवं ण सेसकालं पओअणाभावा । जाणइ सुआइसयओ सुद्धमसुद्धं च सो सवं ॥ १४५०॥ दारं पानकग्रहणमध्येवमस्य, न शेषकालं, प्रयोजनाभावात् कारणात् संसक्तग्रहणदोषपरिहारमाह-जानाति श्रुतातिशयत एव शुद्धमशुद्धं च स सर्व पानकमिति गाथार्थः ॥ ५२ ॥ लेपालेपद्वारविधिमाह - | लेवालेवंति इहं लेवाडेणं अलेवडं जं तु । अपणेण असंमिस्सं दुगंपि इह होइ विपणेअं ॥ १४५३ ॥ दारं ॥ दीपादीनि द्वाराणि ॥२०७॥ Page #435 -------------------------------------------------------------------------- ________________ .CACANCA CEOCOCALCANCC ACADEMOREGALOG अल्लेवं पयईए केवलगंपि हुन तस्सरूवं तु।अण्णे उलेवकारी अलेवमिति सूरओ बिंति ॥१४५४॥ दारं ॥ _ 'लेपालेप'मित्यत्राधिकारे लेपवता व्यञ्जनादिना अलेपयद् यदोदनादि, किमुक्तं भवति ?-अन्येनासंमिश्नं वस्त्वन्तरेण | द्वितयमप्यत्र भवति विज्ञेयं, भक्तं पानं चेति गाथार्थः॥ ५३ ॥ अलेपद्वारविधिमाह-अलेपं प्रकृत्या-स्वरूपेण केवलमपि सत् न तत्स्वरूपं तु-लेपस्वरूपमेव जगायामवत्, अन्ये त्वलेपकारि-परिणामे अलेपमित्येवं सूरयः-आचार्या अवत इति गाथार्थः ॥ ५४॥ आयामाम्लद्वारविधिमाह णायंबिलमेअंपि हु अइसोसपुरीसभेअदोसाओ।उस्सग्गिअंतुकिं पुण पयईए अणुगुणंजं से।१४५५।दारं MI नायामाम्लमेतदप्यलेपकारि, अतिशोषपुरीपभेददोषाद्, वाय्वादिधातुभावेन, औत्सर्गिकमेवौदनरूपं, किं पुनः प्रकृते-| देहरूपाया अनुगुणं यद्वल्लादि से' तस्येति गाथार्थः॥ ५५॥ प्रतिमाद्वारविधिमाह पडिमत्ति अमासाई आईसहाअभिग्गहा सेसा। णोखल्लु एस पवजइ जंतत्थ ठिओ विसेसेणं१४५६दारं है। प्रतिमा इति च मासाद्याः, आदिशब्दान्मूलगाथागताद् अभिग्रहाः शेषाः-अकण्डूयनादयः न खल्वेषः प्रतिपद्यते जिनकल्पिकः, यत्तत्र-अभिग्रहे स्थितो विशेषेणेति गाथार्थः ॥५६॥ जिनकल्प इति मूलद्वारगाथावयवं व्याचिख्यासुराह जिणकप्पत्ति अ दारं असेसदाराण विसयमो एस । एअंमि एस मेरा अववायविवज्जिआ णिअमा ॥ १४५७ ॥ दारं ॥ RROCURESCOCA000-900C4 w Jan Education Intern .jainelibrary.org Page #436 -------------------------------------------------------------------------- ________________ B वस्तुनि कल्प: श्रीपञ्चव. जिनकल्प इति च द्वारं मूलद्वारगाथागतमशेषद्वाराणां श्रुतसंहननादीनां विषय एष वर्तत इति, 'एतस्मिन् ' जिन- लेपालेपासंलेखना-६ कल्पे एषा मर्यादा श्रुतादिर्योका अपवादविवर्जिता नियमाद्-एकान्तेनेति गाथार्थः ॥५७॥ मासकल्पद्वारावयवार्थमाह-18 दीनि मासं निवसह खित्ते छवीहीओ अ कुणड तत्थवि। द्वाराणि ५ जिन एगेगमडइ कम्माइवजणत्थं पइदिणं तु ॥ १४५८ ॥ दारं ॥ मासं निवसति क्षेत्रे एकत्र षड् वीथीः करोति-गृहपतिरूपाः परिकल्प्य, 'तत्रापि च' वीधीकदम्बके एकैकामटति वीथीं। ॥२०॥ कर्मादिवर्जनार्थम् , अनिबद्धतया, प्रतिदिनमिति गाथार्थः॥५८॥व्याख्याता तृतीया द्वारगाथा,साम्प्रतमत्र प्रासङ्गिकमाह कह पुण होजा कम्मं एत्थ पसंगेण सेसयं किंपि । वोच्छामि समासेणं सीसजणविबोहणट्टाए ॥ १४५९ ॥ कथं पुनर्भवेत् कास्य अटतः१, अत्र प्रसङ्गेन शेष किमप्येतद्वक्तव्यतागतमेव वक्ष्यामि समासेन, किमर्थमित्याहशिष्यजनविबोधनार्थमिति गाथार्थः॥ ५९॥ ॥२०८॥ आभिग्गहिए सद्धा भत्तोगाहिमग बीह तिअ पई। चोअग निव्वयणंति अ उक्कोसेणं च सत्त जणा ॥१४६०॥ [सरछोडगाहा] ॥ GARLICAGAR ACCALCC-CROSS W Jan Education Inter ww.jainelibrary.org Page #437 -------------------------------------------------------------------------- ________________ SCRECR-MASAL आभिग्रहिके जिनकल्पिक उपलब्धे श्रद्धोपजायते आगार्याःत्र भक्तोद्राहिमकित्ति सा एतदुभयं करोति द्वितीयेsहनि त्रीन दिवसान पूति, तद्भावनां वक्ष्यामः, अत्रान्तरे चोदको निर्वचनमिति च भवति, उत्कृष्टतश्च-उत्सर्गपदेन । सप्त जना एते एकवसतौ भवन्तीति गाथासमुदायार्थः ॥ ६॥ अवयवार्थमाहजिणकप्पाभिग्गहिअं दटुं तवसोसिअं महासत्तं । संवेगागयसद्धा काई सड्डी भणिजाहि ॥ १४६१ ॥ किं काहामि अहण्णा ? एसो साहू ण गिण्हए एअं। ___णत्थि महं तारिसयं अण्णं जमलजिआ दाहं ॥ १४६२॥ यत्तेण अहं कल्लं काऊण भोअणं विउलं। दाहामि पयत्तेणं ताहे भणई अ सो भयवं ॥ १४६३ ॥ जिनकल्पाभिग्रहिकमृर्षि दृष्टा तपःशोषितं महासत्त्वं संवेगागतश्श्रद्धा सती काचित् श्राद्धी योषित भणेद से अयादिति गाथार्थः॥ ६१॥ किं करिष्याम्यधन्याऽहं, एष साधुन गृह्णाति एतत्, नूनं नास्ति मम तादृशमन्यच्छोभनं। यदलजिता दास्यामीति गाथार्थः॥ ६२॥ सर्वप्रयलेनाहं कल्ये कृत्वा भोजनं साधु विपुलं दास्यामि प्रयलेन, तदा भणति चासौ भगवांस्तच्छ्रुत्वा उक्त्या निवारणायेति गाथार्थः ॥ ६३॥ अणिआओ वसहीओ भमरकुलाणं च गोउलाणं च। समणाणं सउणाणं सारइआणं च मेहाणं ॥१४६४॥18 अनियतावसतयः,केषामित्याह-भ्रमरकुलानां च गोकुलानां च तथा श्रमणानां शकुनानां शारदानां च मेघानामित्यर्थः६४ Jain Education Intern hjainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ आधाकर्मादिविधि: श्रीपञ्चव. संलेखनावस्तुनि ५ जिनकल्प: ॥२०९॥ तीए अ उवक्खडिअं मुक्का वीही अ तेण धीरेण । अद्दीणमपरितंतो बिइअं च पहिडिओ वीहिं ॥ १४६५॥ तया च अगार्या उपस्कृतमनाभोगात, मुक्ता वीथी च तेन धीरेण द्वितीयेऽहनि, अदीनः चेतसाऽपरिश्रान्तः कायेन द्वितीयां च क्रमागतां पर्यटितो वीथीमसाविति गाथार्थः॥६५॥ तत्रेयं ब्यवस्था पढमदिवसम्मि कम्मं तिणि अ दिवसाणि पूइ होइ । पूईसु तिसु ण कप्पइ कप्पइ तइए कए कप्पे ॥ १४६६ ॥ प्रथमदिवसे कर्म तदुपस्कृतं, त्रीन दिवसान पूतिर्भवति तद् गृहमेव, पूतिषु त्रिषु न कल्पते तत्रान्यदपि किश्चित, कल्पते तृतीये गते 'कल्पे ' दिवसेऽपरस्मिन्नहनीति गाथार्थः ॥६६॥ उग्गाहिमए अजं नवि आए कल्ल तस्स दाहामो । दोणि दिवसाणि कम्मं तईआई पूइअं होइ ॥ १४६७ ॥ तिहिं कप्पेहिं न कप्पइ कप्पइ तं छट्ठसत्तमदिणम्मि । अकरणदिअहो पढमो सेसा जं एक दोषिण दिणा ॥ १४६८ ॥ CROSOCCASEASERECASSESCRACANCY ॥२०९॥ Jain Education Interra AMw.jainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ MARRI- CARRIGANGANA अह सत्तमम्मि दिअहे पढमं वीहिं पुणोऽवि हिंडतं। दद्दूण सा य सड्डी तं मुणिवसभंभणिजाहि ॥१४६९॥ किं णागयऽत्थ तइआ असवओ मे कओ तुह निमित्तं। इति पुट्ठो सो भयवं बिइआए से इमं भणइ १४७० अणिआओ वसहीओ इच्चाइ जमेव वण्णिअं पुत्विं । आणाए कम्माई परिहरमाणो विसुद्धमणो ॥१४७१॥JAI ___ उद्ग्राहिमके कृते सति अद्य नायातोऽसौ ऋषिः कल्लं तस्य दास्यामीति दिवसे यदाऽभिसन्धत्ते, अत्र द्वौ दिवसौ कर्म, सी तद्भावाविच्छेदात् , तृतीयादिषु दिवसेषु पूति तद्भवतीति गाथार्थः॥६७॥ तत्र त्रिषु 'कल्पेषु' दिवसेषु न कल्पते, कल्पते तद् गृहं षष्ठसप्तमे दिवसे ग्रहणदिवसतः, एतदेवाह-अकरणदिवसः प्रथमोऽटनगतः, शेषो यदेकः द्वौ वा दिवसावाधाकर्मगताविति गाथार्थः॥ ६८॥ अथ सप्तमे दिवसे अटनगतादारभ्य प्रथमां वीथीं पुनरपि 'हिण्डन्तम्' अटन्तं दृष्ट्वा | सा श्राद्धाऽगारी मुनिवृषभं प्रस्तुतं ' भणेद्' ब्रूयादिति गाथार्थः॥ ६९॥ किं नागताः स्थ यूयं तदा?, असङ्ख्ययो समया कृतस्त्वन्निमित्तं, तदग्रहणादसद्व्ययत्वमिति, पृष्टः स भगवान्-जिनकल्पिकः द्वितीयादेशे पूर्वादेशापेक्षया इदं भ णति-वक्ष्यमाणमिति गाथार्थः॥ ७० ॥ अनियता वसतय इत्यादि, यदेव वर्णितं पूर्व गाथासूत्रमिति, आज्ञया कम्मादि परिहरन् विशुद्धमनाः सन् भणतीति गाथार्थः॥७१॥ चोएई पढमदिणे जइ कोइ करिज तस्स कम्माई। तत्थ ठिअंणाऊणं अजंपिउंचेव तत्थ कहं ॥ १४७२ ॥ र ६/परिहरन बिमाणमिति गाणादसधयत्याम Jain Education interne jainelibrary.org Page #440 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन कल्पः ॥२१० ॥ Jain Education Intern चोअग ! एवंपि इहं जइ उ करिजाहि कोइ कम्माई । ण हि सो तं ण विआणइ सुआइसयजोगओ भयवं ॥ १४७३ ॥ एसो उण से कप्पो जं सत्तमगम्मि चेव दिवसम्मि । एत्थ अडइ एवं आरंभविवजणणिमित्तं ॥ १४७४॥ इअ अणिअयवित्तिं तं दद्धुं सद्धाणवी तदारभे । अणिअयमो ण पवित्ती होइ तहा वारणाओ अ ॥ १४७५ ॥ | इअरेऽवाऽऽणाउच्चिअ गुरुमाइनिमित्तओ पइदिपि । दोसं अपिच्छमाणा अडंति मज्झत्थभावेण १४७६ चोदयति शिष्यः - प्रथमदिवसे अटनगत एव यदि कश्चित्कुर्यात् किञ्चित् कर्मादि अकल्पयं तत्र स्थितं ज्ञात्वा क्षेत्रेऽसअल्पयैव किंचित् तत्र कथमिति गाथार्थः ॥ ७२ ॥ चोदक ! एवमप्यत्र यदि कुर्यात् कश्चित् कर्मादि प्रच्छन्नमेव, न ह्यसौ तन्न विजानाति, विजानात्येव श्रुतातिशययोगतः कारणात् तद्भगवानिति गाथार्थः ॥ ७३ ॥ एष पुनः 'से' तस्य कल्पः यत् सप्तम एव दिवसे एकत्र वीथ्यामरति एवम् उक्तवदारम्भविवर्जननिमित्तमिति गाथार्थः ॥ ७४ ॥ एवमनियतवृत्तिं तं वीथिविहारेण दृष्ट्वा श्राद्धानामपि प्राणिनां तदारम्भेऽनियमात्कारणात् (न) प्रवृत्तिर्भवति, तथा वारणाच्चानियतत्वादिभावेनेति गाथार्थः ॥ ७५ ॥ गच्छवासिनामेवमकुर्वतामदोषमाह -' इतरेऽपि ' गच्छ्वासिन आज्ञात एव, निमित्तत्वाद्, गुर्वादिनिमित्ततश्च हेतोः प्रतिदिवसमपि दोषमपश्यन्तः सन्तोऽनेपणारूपमटन्ति 'मध्यस्थ भावेन' समतयेति गाथार्थः ॥७६॥ प्रासङ्गिकमेतत् प्रस्तुतमेवाह आधाकर्मादिविधिः ॥ २१० ॥ Page #441 -------------------------------------------------------------------------- ________________ ॐर --2-562-6- एवं तु ते अडंता वसही एक्काए कइ वसिजाहि!। वीहीए अ अडंता एगाए कइ अडिजाहि ॥१४७७॥ [8] एगाए वसहीए उक्कोसेणं वसंति सत्त जणा। अवरोप्परसंभासं वर्जिता कहवि जोएणं ॥ १४७८॥ वीहीए एक्काए एक्को च्चिअपइदिणं अडइ एसोअण्णे भणंति भयणा सायण जुत्तिक्खमाणेआ१४७९ एएसिं सत्त वीही एत्तो च्चिअ पायसो जओ भणिआ। कह नाम अणोमाणं ? हविज गुणकारणं णिअमा ॥ १४८० ॥ अइसइणो अजमेए वीहिविभागं अओविआणंति। ठाणाईएहिं धीरा समयपसिद्धेहिं लिंगेहिं ॥१४८१॥ ___ एवं तु ते अटन्तो जिनकल्पिका वसतावेकस्यां कति वसेयुः ?, तथा वीथ्यां वा अटन्तः सन्तः एकस्यां कत्यटे-15 युरिति गाथार्थः ॥७७ ॥ एकस्यां वसतौ बाह्यायामुत्कृष्टतो वसन्ति सप्त जनाः, कथमित्याह-परस्परं सम्भाषणं वर्जयन्तः सन्तः कथमपि योगेनेति गाथार्थः ॥ ७८ ॥ वीथ्यां त्वेकस्यामेक एवं प्रतिदिनमटत्येष जिनकल्पिकः, अन्ये भणन्ति भजनां, सा च न युक्तिक्षमा ज्ञेयाऽत्र वस्तुनीति गाथार्थः ॥ ७९ ॥ कुत इत्याह-एतेषां सप्त वीथ्यः, अत एव कारणात् , मा भूदेकत्यामुभयाटनमिति, प्रायसो यतो भणिताः क्वचित्प्रदेशान्तरे, कथं नामानवमानं भवेत् ?, अन्योs न्यसंघट्टाभावेन गुणकारकं नियमात् प्रवचनस्येति गाथार्थः ॥ ८०॥ वीथीज्ञानोपायमाह-अतिशयिनश्च यदेते श्रुततः पञ्चव.३६१ CAकवर -- - Jain Education Inter K ww.jainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन कल्पः ॥२११ ॥ Jain Education Inter वीथीविभागमतो विजानन्त्येवेति, स्थानादिभिः धीरा वसतिगतैः समयप्रसिद्धैर्लिंगैः श्रुतादेवेति गाथार्थः ॥ ८१ ॥ उपसंहरन्नाह | एसा सामायारी एएसि समासओ समक्खाया । एत्तो खित्तादीअं ठिइमेएसिं तु वक्खामि ॥ १४८२ ॥ एषा सामाचारी 'एतेषां' जिनकल्पिकानां समासतः समाख्याता, अतः क्षेत्राद्यां स्थितिं - भावाद्यवस्थामेतेषामेव वक्ष्या मीति गाथार्थः ॥ ८२ ॥ खित्ते कालचरिते तित्थे परिआऍ आगमे वेए । कप्पे लिंगे लेसा झाणे गणणा अभिगहा य ॥ १४८३ ॥ पावण मुंडावण मणसाssवण्णेऽवि से अणुग्धाया । कारण णिप्पडकम्मे भत्तं पंथो अ तइआए ॥ १४८४ ॥ द्वारगाथा क्षेत्रे एकस्मिन् स्थितिरमीषां, एवं काले चारित्रे तीर्थे पर्याये आगमे वेदे कल्पे लिङ्गे लेश्यायां ध्याने तथा गणनाऽभिग्रहाश्चैतेषां वक्तव्या इति गाथार्थः ॥ ८३ ॥ प्रत्राजनमुण्डनेत्यत्र स्थितिर्वाच्या, मनसाऽऽपन्नेऽपि दोषे 'से' तस्यानुद्घाताः - चतुर्गुरवः प्रायश्चित्तं तथा कारणनिष्प्रतिकर्म्मतास्थितिर्वाच्या, तथा भक्तं पन्थाश्च तृतीयायां पौरुष्यामस्येति गाथासमासार्थः ॥ ८४ ॥ व्यासार्थं तु गाथाद्वयस्यापि ग्रन्थकार एव प्रतिपादयति, तत्राद्यं क्षेत्रद्वारमधिकृत्याहखित्ते दुहेह मग्गण जम्मणओ चेव संतिभावे अ । जम्मणओ जहिं जाओ संतीभावो अ जहिं कप्पो १४८५ वीथयः क्षेत्रादीनि च ॥ २११ ॥ Page #443 -------------------------------------------------------------------------- ________________ जम्मणसंतीभावेसु होज सवासु कम्मभूमीसु । साहरणे पुण भइओकम्मे व अकम्मभूमे वा ॥ १४८६ ॥ दारं ॥ क्षेत्रे द्विविधेह मार्गणा जिनकल्पिकस्थितौ-जन्मतश्चैव सद्भावतश्च, तत्र जन्मतो यत्र जातः क्षेत्रे, एवं जन्मानित्य, सद्भावतश्च यत्र कल्पः क्षेत्रे, एवं सद्भावमाश्रित्य मार्गणेति गाथार्थः ॥८५॥जन्मसद्भावयोरयं भवेत् सर्वासु कर्मभूमिषुभरताद्यासु, संहरणे पुनर्भाज्योऽयं कर्मभूमिको वा सद्भावमाश्रित्याकर्मभूमिको वा सद्भावमाश्रित्येति गाथार्थः॥८६॥ कालद्वारमधिकृत्याह उस्सप्पिणिए दोसुं जम्मणओ तिसु अ संतिभावेणं । उस्सप्पिणि विवरीओ जम्मणओ संतिभावेण ॥ १४८७ ॥ णोसप्पिणिउस्सप्पिणिहोइ पलिभागसो चउत्थम्मिाकाले पलिभागेसुअसंहरणेहोइ सव्वेसुं १४८८दारं । __ अवसर्पिण्यां काले द्वयोः-सुषमदुष्षमदुष्षमसुषमयोर्जन्मतो-जन्माश्रित्यास्य स्थितिः, तिसृषु-सुषमदुष्षमदुष्पम सुषमदुष्पमासु ' सद्भावेने ति स्वरूपतयाऽस्य स्थितिः, उत्सर्पिण्यां विपरीतोऽस्य कल्पः जन्मतः सद्भावतश्च, एतदुक्तं |भवति-दुष्षमदुष्पमसुषमसुषमदुष्षमासु तिसृषु जन्मतः, दुष्षमसुषमसुपमदुप्पमयोस्तु द्वयोः सद्भावत एवेति गाथार्थः॥८७॥121 नावसर्पिण्युत्सर्पिणीति उभयशून्ये स्थिते काले भवति त्वयं जन्मतः, सद्भावतश्च प्रतिभागे चतुर्थ एव काले-दुष्पम कर For Private & Personal use only Floww.jainelibrary.org Jan Education inte Page #444 -------------------------------------------------------------------------- ________________ -5645 श्रीपञ्चव. सुषमारूपे विदेहेषु, प्रतिभागेषु च केवलेषु संहरणे सति सद्भावमाश्रित्य भवति सर्वेषुत्तरकुर्वादिगतेष्विति गाथार्थः ॥८॥ क्षेत्रकालसंलेखना चारित्रद्वारमधिकृत्याह चारित्रतीवस्तुनि पढमे वा बीए वा पडिवजइ संजमम्मि जिणकप्पं । पुवपडिवन्नओ पुण अण्णयरे संजमे हुजा ॥१४८९॥ है। र्थद्वाराणि ५ जिनमज्झिमतित्थयराणं पढमे पुरिमंतिमाणवीअम्मि। पच्छा विसुद्धजोगाअण्णयरं पावइ तयं तु॥१४९०॥ कल्पः प्रथमे वा-सामायिक एव द्वितीये वा छेदोपस्थाप्ये प्रतिपद्यते 'संयमे' चारित्रे सति जिनकल्पं, नान्यस्मिन्, पूर्वप्र॥२१२॥ तिपन्नः पुनरसौ अन्यतरस्मिन् संयमस्थाने-सूक्ष्मसम्परायादौ भवेद्, उपशमश्रेणिमधिकृत्येति गाथार्थः ॥८९॥ मध्यमतीर्थकराणां तीर्थे प्रथमे भवेत्, द्वितीयस्य तेषामभावात्, पुरिमचरमयोस्तु तीर्थकरयोः तीर्थे द्वितीये भवेत् , छेदोपस्थाप्य एव, पश्चाद्विशुद्धयोगात् कारणादन्यतरं प्राप्नोति तं संयम-सूक्ष्मसम्परायादिमुपशमापेक्षयेति गाथार्थः ॥९०॥ तीर्थद्वारमधिकृत्याहतित्थेत्ति नियमओ चिय होइ स तित्थम्मि न पुण तदभावे। ॥२१२॥ विगएऽणुप्पण्णे वा जाईसरणाइएहिं तु ॥ १४९१ ॥ । अहिअगयरं गुणठाणं होइ अतित्थंमि एस किंण भवे?। एसा एअस्स ठिई पण्णत्ता वीअरागेहि॥१४९२॥ MAHARASRC Jain Education in Page #445 -------------------------------------------------------------------------- ________________ Jain Education Inte तीर्थ इति नियमत एव भवति स जिनकल्पिकः 'तीर्थे' सङ्के सति न पुनस्तदभावे, विगतेऽनुत्पन्ने वा तीर्थे, जातिस्मरणादिभिरेव कारणैरिति गाथार्थः ॥ ९१ ॥ अधिकतरं तद्-गुणस्थानं श्रेण्यादि भवत्यतीर्थे, मरुदेव्यादीनां तथाश्रवणादिति, एप किं न भवति जिनकल्पिक इत्याशङ्कयाह एषा एतस्य स्थितिः - जिनकल्पिकस्य प्रज्ञप्ता वीतरागैः, न पुनरत्र काचिद्युक्तिरिति गाथार्थः ॥ ९२ ॥ पर्यायद्वारमधिकृत्याह परिआओ अ दुभेओ गिहिजइभेएहिं होइ णाय हो । एक्केक्को उ दुभेओ जहण्णउक्कोसओ चैव ॥१४९३ ॥ अस्स एस ओ गिहिपरिआओ जहण्ण गुणतीसा । जइपरिआए वीसा दोसुवि मुक्कोस देसूणा ॥ ९४९४ ॥ दारं । पर्यायश्च द्विभेदोऽत्र गृहियतिभेदाभ्यां भवति ज्ञातव्यः, एकैकश्च द्विभेदोऽसौ - जघन्य उत्कृष्टश्चैवेति गाथार्थः ॥ ९३ ॥ एतस्यैष ज्ञेयो गृहिपर्यायो जन्मत आरभ्य जघन्य एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिवर्षाणि जघन्यः, एवं द्वयोरपि गृहियतिभेदयोरुत्कृष्टपर्यायः देशोना पूर्वकोटीति गाथार्थः ॥ ९४ ॥ आगमद्वारमधिकृत्याह - अप्पुवं गाहिज्जइ आगममेसो पडुच्च तं जम्मं । जमुचिअपगिट्ठजोगाराहणओ चेव कयकिश्च ॥१४९५ ॥ पुवाहीअं तु तयं पायं अणुसरह निच्चमेवेस । एगग्गमणो सम्मं विस्सोअसिगाइखयहेऊ ॥ १४९६ ॥ अपूर्व नाधीते आगममेषः, कुत इत्याह-प्रतीत्य तज्जन्म वर्त्तमानं, 'यद्' यस्मादुचित प्रकृष्टयोगाराधनादेव कारणात् w Page #446 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - वस्तुनि ५ जिन कल्पः ॥ २१३ ॥ Jain Education Inte कृतकृत्यो वर्त्तत इति गाथार्थः ॥ ९५ ॥ पूर्वाधीतं तु तत् श्रुतं प्रायोऽनुस्मरति नित्यमेवैषः - जिनकल्पिकः एकाग्रमनाः सम्यग् यथोक्तं विश्रोतसिकायाः क्षयहेतुं श्रुतं स्मरतीति गाथार्थः ॥ ९६ ॥ वेदद्वारमधिकृत्याहवेओ पवित्तिकाले इत्थीवज्जोउ होइ एगयरो । पुवपडिवन्नगो पुण होज्ज सवेओ अवेओ वा ॥ १४९७ ॥ उवसम सेढीए खलु वेए उवसामिअंमि उ अवेओ । न उ खविए तजम्मे केवलपडिसेहभावाओ ।। १४९८ ॥ दारं ॥ वेदः प्रवृत्तिकाले तस्य स्त्रीवर्ज एव भवत्येकतरः- पुंवेदो नपुंसक वेदो वा शुद्धः, पूर्वप्रतिपन्नः पुनरध्यवसाय भेदाद्भवेत्सवेदो वा अवेदो वैष इति गाथार्थः ॥ ९७ ॥ उपशमश्रेण्यामेव वेदे उपशमिते सति अवेदो भवति, न तु क्षपिते, कुत इत्याह- तज्जन्मन्यस्य केवलप्रतिषेधभावादिति गाथार्थः ॥ ९८ ॥ कल्पद्वारमधिकृत्याह ठिअमट्टिए अ कप्पे आचेलक्काइएस ठाणेसुं । सवेसु ठिआ पढमो चउ ठिअ छसु अट्ठिआ बिइओ ॥। १४९९ ॥ स्थितेsस्थिते च कल्पे एष भवति, न कश्चिद्विरोधः, अनयोः स्वरूपमाह - आचेलक्यादिषु स्थानेषु वक्ष्यमाणलक्षणेषु सर्वेषुदशस्वपि स्थिताः 'प्रथम' इति स्थितकल्पः, 'चतुर्षु स्थिता' इति शय्यातरराजपिण्डकृतिकर्म्मज्येष्ठपदेषु स्थिताः मध्य मतीर्थकरसाधवोऽपि षट्सु अस्थिताः - आचेलक्यादिष्वनियमवन्त इति द्वितीयः - अस्थितकल्प इति गाथार्थः ॥ ९९ ॥ स्थानान्याह पर्यायागमवेदकल्पाः ॥२१३ ॥ Page #447 -------------------------------------------------------------------------- ________________ C Jain Education Intern " | आचेलक्कुंद्देसिॲसिज्जाय रैरायपिंडें किइकम्मे । वर्यजिžपडिक्कर्मणे मसंपजोसर्वकप्पे ॥ १५०० ॥ अचेलक्यौदेशिक शय्यात रराजपिंड कृतिकर्माणि पञ्च स्थानानि तथा व्रतज्येष्ठप्रतिक्रमणानि त्रीणि, मासपर्युषणा - कल्पौ द्वे स्थाने इति गाथार्थः ॥ लिङ्गद्वारमधिकृत्याहलिंगम्मि होइ भयणा पडिवज्जइ उभयलिंगसंपन्नो । उवरिन्तु भावलिंगं पुवपवण्णस्स णिअमेण ॥ १५०१ ॥ अरं तु जिष्णभावाइएहिं सययं न होइवि कयाइं । णय तेण विणावि तहा जायइ से भावपरिहाणी ॥ १५०२ ॥ दारं ॥ लिङ्ग इति भवति भजना वक्ष्यमाणाऽस्य, प्रतिपद्यते कल्पमुभयलिङ्गसम्पन्नो, द्रव्यभावलिङ्गयुक्त इत्यर्थः, 'उपरि तु' उपरिष्ठाद्भावलिङ्गं चारित्रपरिणामरूपं पूर्वप्रतिपन्नस्य कल्पं नियमेन भवतीति गाथार्थः ॥ १ ॥ इतरतु- द्रव्यलिङ्गं 'जीर्णभावादिभिः' जीर्णहृतादिभिः कारणैः सततं न भवत्यपि, कदाचित्सम्भवत्येतत् न च तेन विनापि ' तथा' तेन प्रकारेण जायते ' से' तस्य भावपरिहाणिः, अप्रमादाभ्यासादिति गाथार्थः ॥ २ ॥ लेश्याद्वारमधिकृत्याह सासु विसुद्धासुं पडिवज्जइ तीसु न पुण सेसासु । पुवपडिवन्नओ पुण होज्जा सवासुवि कहंचि ॥१५०३ ॥ |णञ्चंत संकिलिट्ठासु थेवकालं व हंदि इअरासु । चित्ता कम्माण गई तहावि विरिअं फलं देइ ॥ १५०४॥ दारं Page #448 -------------------------------------------------------------------------- ________________ माता. उना कपस्यास्थानालग भवत्वाखाप श्रीपञ्चच. लेश्यासु विशुद्धासु-तैजस्यादिषु प्रतिपद्यते तिसृषु कल्पं, न पुनः शेषास्वाद्यासु, पूर्वप्रतिपन्नः पुनः कल्पस्थ: संलेखना- भवेत्सर्वास्वपि-शुद्धाशुद्धासु कथञ्चित् कर्मवैचित्र्यादिति गाथार्थः॥३॥नात्यन्तसंक्लिष्टासु वर्तते, तथा स्तोककालं च लेश्याध्यावस्तुनिहन्दीतरासु-अशुद्धासु, चित्रा कर्मणां गतिः येन तास्वपि वर्त्तते, तथापि वीर्य फलं ददाति, येन तद्भावेऽपि नगणनाः ५ जिन- भूयश्चारित्रशुद्धिरिति गाथार्थः ॥ ४ ॥ ध्यानद्वारमधिकृत्याहकल्प झाणंमिवि धम्मेणं पडिवजइ सो पवड्डमाणेणं । इअरेसुवि झाणेसुं पुवपवण्णो ण पडिसिद्धो॥१५०५॥ ॥२१४॥ एवं च कुसलजोगे उद्दामे तिबकम्मपरिणामा।रोद्दद्देसुवि भावे इमस्स पायं निरणुबंधो ॥१५०६॥दारं ४ ध्यानेऽपि प्रस्तुते धर्मेण ध्यानेन प्रतिपद्यतेऽसौ कल्पं प्रवर्द्धमानेन सता, इतरेष्वपि ध्यानेषु-आादिषु पूर्वप्रतिपन्नोऽयं । षिद्धो, भवतीत्यपीति गाथार्थः॥५॥ एवं कुशलयोगे जिनकल्पप्रतिपत्त्योहामे सति तीव्रकर्मपरिणामौदयिकाद् रौद्रायोरपि भावोऽस्य ज्ञेयः, स च प्रायो निरनुबन्धः स्वल्पत्वादिति गाथार्थः॥६॥गणनाद्वारमधिकृत्याहगणणत्ति सयपुहुत्तं एएसिं एगदेव उक्कोसा। होइ पडिवजमाणे पडुच्च इअरा उ एगाई ॥ १५०७ ॥ पुवपडिवनगाण उ एसा उक्कोसिआ उचिअखित्ते । होइ सहस्सपुहुत्तं इअरा एवंविहा चेव ॥ १५०८ ॥ दारं ॥ ॥२१४॥ X Jan Education inte w w.jainelibrary.org Page #449 -------------------------------------------------------------------------- ________________ SAMACHAR गणनेति शतपृथक्त्वमेतेषां-जिनकल्पिकानामेकदैवोत्कृष्टा भवति, प्रतिपद्यमानकान् प्रतीत्य, इतरा तु-जपन्या गणनैकाद्येति गाथार्थः ॥ ७॥ पूर्वप्रतिपन्नानां त्वमीषामेषा-गणना उत्कृष्टोचिता क्षेत्रे, यत्रैषां भावो भवति यदुत सहस्रपृथक्त्वमिति, इतरापि-जघन्यैवंविधैव-सहस्रपृथक्त्वमेव, लघुतरमिति गाथार्थः ॥ ८॥ अभिग्रहद्वारमधिकृत्याहदवाईआभिग्गह विचित्तरूवा ण होंति इत्तिरिआ। एअस्स आवकहिओ कप्पो च्चिअभिग्गहो जेण ॥ १५०९ ॥ एयम्मि गोअराई णिअया णिअमेण हिरववाया य।। तप्पालणं चिअ परं एअस्स विसुद्धिठाणं तु ॥ १५१०॥ दारं ॥ द्रव्याद्या अभिग्रहाः सामान्याः, विचित्ररूपा न भवंति इत्वराः, कुत इत्याह-अस्य यावत्कथितः कल्प एव प्रक्रान्तोऽ|भिग्रहो येनेति गाथार्थः॥९॥ एतस्मिन् गोचरादयः सर्व एव नियताः नियमेन निरपवादाश्च वर्तन्ते, यत एवमतस्त पालनमेव 'परं' प्रधानमेतस्य विशुद्धिस्थानं, किं शेषाभिग्रहै ? इति गाथार्थः ॥१०॥ | व्याख्याता प्रथमद्वारगाथा, अधुना द्वितीया व्याख्यायते-तत्र प्रव्राजनद्वारमधिकृत्याहपवावेइ ण एसो अण्णं कप्पट्टिओत्ति काऊणं । आणाउ तह पयहोचरमाणसणिव णिरविक्खो॥१५११॥ NAGAR Jain Education in Page #450 -------------------------------------------------------------------------- ________________ अभिग्रहप्रव्रजनमुण्डनाः श्रीपञ्चव. उवएस पुण विअरइ धुवपवावं विआणिउं कंची। संलेखनावस्तुनि तंपि जहाऽऽसण्णेणं गुणओ ण दिसादविक्खाए ॥ १५१२ ॥ दारं ॥ ५ जिन प्रव्राजयति नैषोऽन्यं प्राणिनं, कल्पस्थित इतिकृत्वा, जीतमेतत्, आज्ञातस्तथाप्रवृत्तोऽयं महात्मा, चरमानशनिवकल्पः निरपेक्ष एकान्तेनेति गाथार्थः ॥११॥ उपदेशं पुनर्वितरति-ददाति ध्रुवं प्रव्रजनशीलं विज्ञाय कञ्चित्सत्त्वं, तमपि ॥२१५॥ यथाऽऽसन्नेन वितरति गुणात्, न दिगाद्यपेक्षया कारणेनेति गाथार्थः॥ १२॥ मुण्डनद्वारमधिकृत्याहमुंडावणावि एवं विष्णेआ एत्थ चोअगो आह । पवजाणंतरमो णिअमा एसत्ति कीस पुढो? ॥१५१३॥ ___ गुरुराहेह ण णिअमो पवइअस्सवि इमीऍ पडिसेहो। __ अजोग्गस्साइसई [ पलिभग्गादोवि ] होइ जओ अओ पुढो दारं ॥ १५१४ ॥ मुण्डनाप्येवं विज्ञेया प्रवाजनवद्, अत्र चोदक आह, किमाह ?, प्रव्रज्यानन्तरमेव नियमादेव मुण्डनेतिकृत्वा किमिति पृथगुपातेति गाथार्थः ॥ १३ ॥ गुरुराह-इह न नियमो यदुत प्रव्रज्यानन्तरमेवेयं, कुतः ?, प्रव्रजितस्याप्यस्याः प्रतिषेधो मुण्डनाया अयोग्यस्य प्रकृत्या, इहातिशयी पुनः प्रतिभन्नादेविधत्ते यतो मुण्डनां, ततः पृथगिति गाथार्थः &|॥ १४ ॥ मनसाऽऽपन्नस्यापीत्यादिद्वारमधिकृत्याह AALOCASSAMACY XXSAKS ॥२१५॥ Jain Education Inter alw.jainelibrary.org Page #451 -------------------------------------------------------------------------- ________________ Jain Education Interna | आवण्णस्स मणेणऽवि अइआरं निअमओ अ सुहुमंपि । पच्छित्तं चउगुरुगा सवजहण्णं तु णेअवं ॥ १५९५ ॥ जम्हा उत्तरकप्पो एसोऽभत्तट्टमाइसरिसो उ। एगग्गया पहाणो तब्भंगे गुरुअरो दोसो ॥ १५९६ ॥ दारं ' आपन्नस्य' प्राप्तस्य मनसाऽप्यतिचारं नियमत एव सूक्ष्ममपि प्रायश्चित्तमस्य भगवतश्चतुर्गुरवः सर्वजघन्यं मन्तव्य - मिति गाथार्थः ॥ १५ ॥ यस्मादुत्तरकल्प एपः- जिनकल्पः अभक्तार्थादिसदृशो वर्त्तते, एकाग्रताप्रधानोऽप्रमादाद्, अतस्तद्भङ्गे गुरुतरो दोषो, विषयगुरुत्वादिति गाथार्थः ॥ १६ ॥ कारणद्वारमधिकृत्याह - | कारणमालवणमो तं पुण नाणाइअं सुपरिसुद्धं । एअस्स तं न विज्जइ उचियं तव (प) साहणा पायं ॥ १५१७॥ कारणम् आलम्बनमुच्यते, तत्पुनर्ज्ञानादि सुपरिशुद्धं सर्वत्र ज्ञेयं, एतस्य तन्न विद्यते जिनकल्पिकस्य, उचितं तपः (तान्त ) प्रसाधनात्प्रायः, जन्मोत्तमफलसिद्धेरिति गाथार्थः ॥ १७ ॥ | सवत्थ निरवयक्खो आढत्तं चिअ दढं समाणितो । वहइ एस महप्पा किलिट्ठकम्मक्खयणिमित्तं ॥ १५१८॥ सर्वत्र निरपेक्षः सन् प्रधमेव दृढं समापयन् वर्त्तते एप महात्मा - जिनकल्पिकः, क्लिष्टकर्मक्षयनिमित्तमिति गाथार्थः ॥ १८ ॥ निष्प्रतिकर्मद्वारमधिकृत्याहणिप्पडिकम्मसरीरो अच्छिमलाईवि णावणेइ सया । पाणंतिएवि अ तहा वसणंमि न वहई बीए॥ १५१९ ॥ अप्पबहुत्तालोअणविसयाईओ उ होइ एसोत्ति । अहवा सुभभावाओ बहुअंपेअं चिअ इमस्स ॥ १५२० ॥ jainelibrary.org Page #452 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. संलेखना - ५ जिन कल्पः ॥ २१६ ॥ Jain Education Inter निष्प्रतिकर्मशरीर एकान्तेन अक्षिमलाद्यपि नापनयति सदा, प्राणान्तिकेऽपि च तथाऽत्यन्तरौद्रे व्यसने न वर्त्तते द्वितीय इति गाथार्थः ॥ १९ ॥ अल्पबहुत्वालोचन विषयातीतस्तु भवत्येषः - जिनकल्पिक इति, अथवा शुभभावात् कारणाद्वहृप्येतदेवास्य तत्त्वत इति गाथार्थः ॥ २० ॥ चरमद्वारमधिकृत्याह - तइआए पोरुसीए भिक्खाकालो विहारकालो अ । सेसासु तु उस्सग्गो पार्य अप्पा य णिद्दति ॥१५२१॥ तृतीयायां पौरुष्यां भिक्षाकालो विहारकालश्चास्य नियोगतः, शेषासु तु कायोत्सर्गः, प्रायोऽल्पा च निद्रा पौरुषीध्विति गाथार्थः ॥ २१ ॥ जंघाबलम्म खीणे अविहरमाणोऽवि णवर णावज्जे । तत्थेव अहाकप्पं कुणइ अ जोगं महाभागो ॥ १५२२ ॥ दारं ॥ जङ्घाबले क्षीणे सत्यविहरन्नपि नवरं नापद्यते दोपमिति, तत्रैव यथाकल्पं क्षेत्रे करोति योगं महाभागः स्वकल्प स्येति गाथार्थः ॥ २२ ॥ एसेव गमो णिअमा सुद्धे परिहारिए अहालंदे | नाणत्ती उ जिणेहिं पडिवज्जइ गच्छ गच्छे वा ॥१५२३॥ एष एव गमः - अनन्तरोदितो भावनादिः नियमाच्छुद्धपरिहारिके 'यथालन्द' इति यथालन्दे च नानात्वं तु जिनेभ्यः शुद्धपरिहारिकाणामिदं प्रतिपद्यते गच्छः तत्प्रथमतया नवकसमुदायः, अगच्छे(च्छो) वा एक निर्गमादपर इति गाथार्थः ॥ २३ ॥ आपनकारणनि ष्प्रतिकर्मभिक्षादि ॥ २१६ ॥ Page #453 -------------------------------------------------------------------------- ________________ पश्चव. ३७ Jain Education Inter तवभावणणाणत्तं करिंति आयंबिलेण परिकम्मं । इत्तिरिअ थेरकप्पे जिणकप्पे आवकहिआ उ ॥ १५२४ ॥ तपोभावनानानात्वं चैषामिदं कुर्वत्यायामाम्लेन परिकर्म्म सर्वमेव, एते चेत्वरा यावत्कथिकाश्च भवन्ति, ये कल्पसमाप्तौ गच्छमागच्छन्ति ते इत्वराः, ये तु जिनकल्पं प्रतिपद्यन्ते ते यावत्कथिका इति एतदाह - इत्वराः स्थविरकल्पा इतिभूयः स्थविरकल्पे भवन्ति, जिनकल्पे यावत्कथिकास्तु भवतीति गाथार्थः ॥ २४ ॥ एतत्सम्भवमाह पुण्णे जिणकप्पं वा अइति तं चैव वा पुणो कप्पं । गच्छं वा यंति पुणो तिण्णिवि ठाणा सिमविरुद्धा १५२५ पूर्ण शुद्धपरिहारे जिनकल्पं वा यान्ति गच्छन्ति, तमेव वा पुनः कल्पं शुद्धपरिहारं, गच्छं वा गच्छन्ति पुनः, अनेन प्रकारेण त्रीण्यपि स्थानान्यमीषां - शुद्धपरिहारिकाणां न विरुद्धानीति गाथार्थः ॥ २५ ॥ इत्तिरिआणुवसग्गा आयंका वेयणा य ण भवंति । आवकहिआण भइआ तहेव छग्गामभागा उ ॥१५२६ ॥ इत्वराणां शुद्धपरिहारिकाणां उपसर्गा आतङ्का वेदनाश्च न भवन्ति, तत्कल्पप्रभावाद् जीतमेतत् यावत्कथिकानां भाज्या उपसर्गादयः, जिनकल्पस्थितानां सम्भवात्, तथैव षड् ग्रामभागास्त्वमीषां यथा जिनकल्पिकानामिति गाथार्थः ॥ २६ ॥ एतेषामेव स्थितिमभिधातुमाह खित्ते कालचरिते तित्थे परिआगमागमे वेए । कप्पे लिंगे लेसा झाणे गणणा अभिगहा य ॥ १५२७ ॥ Page #454 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. पवावण मुंडावण मणसाऽऽवण्णेऽवि से अणुग्घाया। परिहारिक स्वरूपम् ५संलेख कारणणिप्पडिकम्मा भत्तं पंथो अ तइआए ॥ १५२८ ॥ दारगाहा । नावस्तुनि अस्य गाथाद्वयस्यापि समुदायार्थः पूर्ववत् । अवयवार्थ त्वाहअभ्युद्यतविहारे ६/खित्ते भरहेरवए होंति साहरणवजिआ णिअमा। एत्तो चिअविणेअंजमित्थ कालेऽविणाणतं॥१५२९॥ 81 Bा क्षेत्रे भरतैरावतयोर्भवन्ति शुद्धपरिहारिकाः, संहरणवर्जिता नियमाद्, इयमेषां स्थितिः, अत एव भरतैरावतभावाद्वि-I ॥२१७॥ ज्ञेयं यदत्र कालेऽपि नानात्वं, प्रतिभागाद्यभावादिति गाथार्थः ॥ २९ ॥ चारित्रस्थितिमभिधातुमाहतुल्ला जहण्णठाणा संजमठाणाण पढमबिइआणं । तत्तो असंखलोए गंतुं परिहारिअट्ठाणा ॥१५३०॥ + ताणवि असंखलोगाअविरुद्धा चेव पढमवीआणं। उवरिपि तओ संखा संजमठाणा उ दोण्हंपि॥१५३१॥ सटाणे पडिवत्ती अण्णेसुवि होज पुवपडिवन्नो । तेसुवि वस॒तो सो तीअणयं पप्प बुच्चइ उ॥१५३२॥ २१७॥ PI तुल्यानि जघन्यस्थानानि स्वस-ख्यया संयमस्थानयोःप्रथमद्वितीययोः-सामायिकच्छेदोपस्थाप्याभिधानयोः, 'ततोग पूजघन्येभ्यः संयमस्थानेभ्योऽसङख्यांल्लोकान् गत्वा क्षेत्रप्रदेशस्थानवद्ध्या परिहारिकस्थानानि भवन्ति, संयममधिकृत्यति COLOG-OCOCOMSACROCHECLECT -SAMACROCOCCESCkCOCOCORROCGk - Jain Education in For Private & Personal use only KIww.jainelibrary.org Page #455 -------------------------------------------------------------------------- ________________ गाथार्थः॥३०॥ तान्यपि' परिहारिकसंयमस्थानानि असख्येया लोकाः,प्रदेशस्थानवृद्ध्यैतावन्तीत्यर्थः,तानि चाविरुद्धान्येव प्रथमद्वितीययोरिति, शुद्धिविशेषात् सामायिकच्छेदोपस्थाप्यसंयमस्थानानामिति भावः, उपयपि ततः परिहारिकसं-18 यमस्थानेभ्यः असङ्ख्येयानि शुद्धि विशेषतः संयमस्थानानि 'द्वयोरपि' सामायिकच्छेदोपस्थाप्ययोरिति गाथार्थः ॥३१॥ 'स्वस्थान' इति नियोगतः स्वस्थानेषु प्रतिपत्तिः कल्पस्य, अन्येष्वपि संयमस्थानेष्वधिकतरेषु भवेत् पूर्वप्रतिपन्नः, अध्यव सायविशेषात् तेष्वपि वर्तमानः, संयमस्थानान्तरेष्वपि सः परिहारविशुद्धिक इत्यतीतनयं प्राप्योच्यते एवं, निश्चयतस्तु हैन, संयमस्थानान्तराध्यासनादिति गाथार्थः॥ ३२॥ ठिअकप्पम्मी जिअमा एमेव य होइ दुविहलिंगेऽवि । लेसा झाणा दोषिणवि हवंति जिणकप्पतुल्ला उ ॥ १५३३ ॥ स्थितकल्पे च नियमादेते भवन्ति, नास्थितकल्पे, एवमेव च भवन्ति द्विविधलिङ्गेऽपि नियमादेव, लेश्याध्याने द्वे अपि भवतः अमीषां जिनकल्पतुल्ये एव, प्रतिपद्यमानादिभेदेनेति गाथार्थः ॥ ३३ ॥ गणओ तिण्णेव गणा जहण्णपडिवत्ति सयसमुक्कोसा। उक्कोसजहण्णेणं सयसो च्चिअ पुवपडिवण्णा ॥ १५३४ ॥ AAAAAA O Jain Education Inte ww.jainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ परिहारिक श्रीपञ्चव. ५ संलेख्ननावस्तुनि अभ्युद्यतविहारे Ramnaamanarmanane ॥२१८॥ सत्तावीस जहण्णा सहस्स उकोसओ अ पडिवत्ती। सयसो सहस्ससो वा पडिवण्ण जहण्ण उक्कोसा ॥ १५३५ ॥ पडिवजमाण भइया इकोऽवि हु होज ऊणपक्खेवे । पुवपडिवन्नयावि ह भइआ एगो पुहत्तं वा ॥ १५३६ ॥ दारं ॥ गणतो' गणमाश्रित्य त्रय एव गणाः, एतेषां जघन्या प्रतिपत्तिः, इयमादावेव, शतश उत्कृष्टा प्रतिपत्तिरादावेव, तथा उत्कृष्टजघन्येन' अत्रोत्कृष्टतो जघन्यतश्च शतश एवं पूर्वप्रतिपन्नाः, नवरं जघन्यपदादुत्कृष्टपदमधिकमिति गाथार्थः ॥३४॥ सप्तविंशतिर्जघन्याः पुरुषाः, सहस्राण्युत्कृष्टतश्च प्रतिपत्तिः एतावतामेकदा, शतशः सहस्रशश्च यथासख्यं । प्रतिपन्ना' इति पूर्वप्रतिपन्ना जघन्या उत्कृष्टाश्चैतावन्त इति गाथार्थः ॥ ३५ ॥ प्रतिपद्यमानका 'भाज्या' विकल्पनीयाः, कथमित्याह-एकोऽपि भवेदूनप्रक्षेपे प्रतिपद्यमानकः, पूर्वप्रतिपन्नका अपि तु भाज्याः , प्रक्षेपपक्ष एव, कथमित्याह-एकः, पृथक्त्वं वा, यदा भूयांसः कल्पान्तरं प्रतिपद्यन्ते भूयांस एव चैनमिति गाथार्थः ॥ ३६॥ एअंखलु णाणत्तं एत्थं परिहारिआण जिणकप्पा। अहलंदिआण एत्तोणाणत्तमिणं पवक्खामि ॥१५३७॥ । एतत् खलु नानात्वमत्र यन्निदर्शितं परिहारिकाणां जिनकल्पात् सकाशात् , शेष तुल्यमेव, यथालन्दिकानां अत ऊर्ध्व नानात्वमिदं-वक्ष्यमाणलक्षणं प्रवक्ष्यामि जिनकल्पादिति गाथार्थः॥ ३७॥ CCCXRANGA २१॥ Jain Education Inter R ww.jainelibrary.org Page #457 -------------------------------------------------------------------------- ________________ Jain Education In लंदं तु होइ कालो सो पुण उक्कोस मज्झिम जहण्णो । उदउल करो जाविह सुक्कड़ ता होइ उ जहण्णो ॥ उक्कोस पुत्रकोडी मज्झे पुण होंति णेगठाणा उ । एत्थ पुण पंचरत्तं उक्कोसं होअहालंदं ॥ १५३९ ॥ लन्दं तु भवति कालः, समयपरिभाषेयं, स पुनः काल उत्कृष्टो मध्यमो जघन्यः सामयिक एवायं द्रष्टव्यः, उदकार्द्रकरो यावदिह सामान्येन लोके शुष्यति तावद्भवति तु जघन्य इह प्रक्रमे इति गाथार्थः ॥ ३८ ॥ उत्कृष्टः पूर्वकोटी, चरणकालमाश्रित्य, मध्यः पुनर्भवन्त्यनेकानि स्थानानि, वर्षादिभेदेन, अत्र पुनः प्रक्रमे पञ्चरात्रमुत्कृष्टं भवति, तेनोपयोगात्, 'यथालन्द' यथाकालमिति गाथार्थः ॥ ३९ ॥ जम्हा उ पंचरत्तं चरंति तम्हा उ हुंतऽहालंदी | पंचेव होइ गच्छो तेसिं उक्कोसपरिमाणं ॥ १५४० ॥ यस्मात्पञ्चरात्रं चरन्ति वीथ्यां भैक्षनिमित्तं तस्माद् भवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात्, तथा पञ्चैव भवति गच्छः स्वकीयस्तेषामुत्कृष्टपरिमाणमेतदिति गाथार्थः ॥ ४० ॥ जा चैव य जिणकप्पे मेरा सच्चेव लंदिआणंपि । णाणत्तं पुण सुत्ते भिक्खाचरि मासकप्पे अ ॥ १५४१ ॥ यैव च जिनकल्ये मर्यादोक्ता - भावनादिरूपा सैव च यथालन्दिकानामपि प्रायशः, नानात्वं पुनस्तेभ्यः 'सूत्रे' सूत्रविषयं तथा भिक्षाचर्यायां मासकल्पे चेति गाथार्थः ॥ ४१ ॥ Page #458 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ संलेख नावस्तुनि अभ्युद्यतविहारे ॥ २१९ ॥ Jain Education Inte एतदेवाह - पडिबद्धा इअरेऽवि अ एक्किक्का ते जिणा य थेरा य । अत्थस्स उदेसम्मी असमत्ते तेऽवि पडिबंधो ॥१५४२॥ लग्गादिसुत्तरंते तो पडिव जित्तु खित्तवाहि ठिआ । गिव्हंति जं अगहिअं तत्थ य गंतूण आयरिओ१५४३ तेसिं तयं पयच्छइ खित्तं एन्ताण तेसिमे दोसा । वन्दतमवंदते लोगम्मी होइ परिवाओ ॥ १५४४ ॥ प्रतिबद्धा गच्छे इतरेऽपि च-अप्रतिबद्धाः, एकैकास्ते प्रतिबद्धाः अप्रतिबद्धाश्च जिनाश्च स्थविराश्चेति भूयो भिद्यन्ते, ये जिनकल्पं प्रतिपद्यन्ते ते जिनाः, ये तु स्थविरकल्पमेव ते स्थविरा इति, तत्रार्थस्यैव, न सूत्रस्य, देशे असमाप्ते सति, स्तोकमात्रे, तेषां प्रतिबन्धो गच्छे जिनानाम्, अन्यथा जिना एव स्युरिति गाथार्थः ॥ ४२ ॥ अ (य) तः - लग्नादिषूत्तरत्सु सत्सु तदन्यप्रत्यासन्नविरहेण ततः प्रतिपद्य यथालन्दं गच्छान्निर्गत्य क्षेत्रवहिः स्थिताः विशिष्टक्रियायुक्ताः गृह्णन्ति यदगृहीतमर्थशेषं, तत्र चायं विधिः- यदुत गत्वा आचार्यस्तत्समीपमिति गाथार्थः ॥ ४३ ॥ किमित्याह- तेभ्यस्तकं प्रयच्छत्यर्थशेषं, किमे -- तदेवमित्याह - क्षेत्रमा गच्छतां तदर्थं 'तेषां' यथालन्दिकानामेते दोषाः- वक्ष्यमाणाः वन्दमानानां साधून् अवन्दमानानां तेषां लोके भवति परिवादः, यद्वैते अलोकज्ञा यद्वा परे शीलरहिता इति गाथार्थः ॥ ४४ ॥ ण तरिज जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लीपडिवसभगामपहि अण्णवसही वा॥। १५४५॥ यथालन्दिकस्वरूपम् ॥ २१९॥ . Page #459 -------------------------------------------------------------------------- ________________ तीए अ अपरिभोए ते वंदंती ण वंदई सो उ।तं धित्तुमपडिवंधा ताएँ जहिच्छाएँ विहरंति ॥१५४६॥ 8] 'न तरेत्' न शक्नुयाद्यदि गन्तुं तत्राचार्यः तदाऽऽगच्छति स एव यथालन्दिकः, केत्याह-अन्तरपलिं क्षेत्रात् सार्द्ध-13 द्विगव्यूतिस्थां, प्रतिवृषभग्रामं द्विगव्यूतस्थं, तथा बहिः क्षेत्राद् अन्यवसति, क्षेत्र एवागच्छन्तीति गाथार्थः ॥४५॥ तस्यां । |च वसतौ अपरिभोगे स्थाने ते साधवो वन्दंते तं यथालन्दिकं, न वन्दते स तु तान् साधून् , तथा कल्पस्थितेः, एवं तद् गृहीत्वाऽर्थशेषमप्रतिबद्धा यथालन्दिकाः ततो यथेच्छया-खकल्पानुरूपं विहरन्ति, तमेव पालयन्त इति गाथार्थः॥४६॥ जिणकप्पिआ व तहिअं किंचि तिगिच्छं तु ते उ न करिति । णिप्पडिकम्मसरीरा अवि अच्छिमलंपि णऽवणिंति ॥ १५४७ ॥ थेराणं णाणत्तं अतरंते अप्पिणंति गच्छस्स । तेऽवि असे फासुएणं करिति सवं तु परिकम्मं ॥ १५४८॥ जिनकल्पिकाश्च यथालन्दिकाः तदा गृहीतार्थशेषे, यथालन्दिककाल एवान्ये, काश्चिच्चिकित्सां समुत्पन्नेऽप्यातके ते न कारयन्ति, तथाकल्पस्थितेः, निष्प्रतिकर्मशरीरास्ते भगवन्तः, अप्यक्षिमलमपि नापनयन्ति, अप्रमादातिशयादिति गाथार्थः॥४७॥ स्थविराणां यथालन्दिकानां नानात्वमेतत्-अशक्नुवन्तं सन्तं स्वसाधुमर्पयन्ति गच्छस्यः तेऽपि पाच-च्छवासिनः 'से' तस्य प्रासुकेनानादिना कुर्वन्ति सर्वमेव परिकर्मेति गाथार्थः॥४८॥ एतत्स्वरूपमाह ACCORRECAR lain Education interne For Private & Personal use only M ainelibrary.org Page #460 -------------------------------------------------------------------------- ________________ R- 6-9 - श्रीपञ्चय एकिकपडिग्गहगा सप्पाउरणा हवंति थेरा उ । जे पुणऽमी जिणकप्पे भय तेसिं वत्थपायाई॥१५४९॥ यथालन्दि५ संलेखनावस्तुनि। एकैकप्रतिग्रहकाः तथा सप्रावरणा भवन्ति 'स्थविरा' इति भूयः स्थविरकल्पगामिनः, ये पुनरमी जिनकल्पे भवंति कस्वरूपम् अभ्युद्यत- भाज्ये तेषां वस्त्रपात्रे, भाविजिनकल्पापेक्षयेति गाथार्थः ॥४९॥ विहारे गणमाणओ जहण्णा तिणि गणा सयग्गसो अ उक्कोसा। ॥२२॥ पुरिसपमाणं पण्णरस सहस्ससो चेव उक्कोसो ॥ १५५० ॥ 'गणमानतो' गणमानमाश्रित्य जघन्यं त्रयो गणाः भवन्ति, शताग्रशश्चोत्कृष्टं गणमानं, पुरुषप्रमाणं त्वेतेषां पंचदश जघन्यं, सहस्र श एवमुत्कृष्टं पुरुषप्रमाणमिति गाथार्थः ॥ ५० ॥ एतदौधिक मानं, विशिष्टं पुनराह पडिवजमाणगा वा एक्कादि हविज ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥१५५१॥ IM प्रतिपद्यमानका वा एते एकादयो भवेयुन्यूनप्रक्षेपे सति तद्गच्छे, एवं जघन्या एते प्रतिपद्यमानकाः, तथा शता-8॥२२॥ ग्रश एवोत्कृष्टाः प्रतिपद्यमानका एवेति गाथार्थः ॥५१॥ पुवपडिवन्नगाणवि उक्कोस जहण्णओ परीमाणं । कोडिपुहत्तं भणिअंहोइ अहालंदिआणं तु ॥१५५२॥ 29STOCOCC SAUSAS HOSS Jain Education in w.jainelibrary.org, Page #461 -------------------------------------------------------------------------- ________________ SA IAL पूर्वप्रतिपन्नानामपि सामान्येन उत्कृष्टजघन्यतः परिमाणं कोटिपृथक्त्वं भणितं भवति, स्वस्थानविशेषवत्, यथाल1]न्दिकानां त्विति गाथार्थः ॥ ५२॥ कयमित्थ पसंगेणं एसो अब्भुजओ इह विहारो । संलेहणासमोखलु सुविसुद्धो होइ णायवो॥१५५३॥ 4 कृतमत्र प्रसङ्गेन-विस्तरेण, एषोऽभ्युद्यत इह विहारः प्रवचने संलेखनासमः खलु, पश्चादासेवनात्, सुविशुद्धो भवति । ज्ञातव्यो यथोदित इति गाथार्थः ॥ ५३ ॥ पारण चरमकाले जमेस भणिओ सयाणमणवजो।भयणाए अण्णया पुण गुरुकज्जाईहिं पडिबद्धा१५५४|| प्रायेण चरमकाले यदेष भणितः सत्रे सतामनवद्यः, भजनयाऽन्यदा पुनः स्याद्वा न वा, गुरुकार्यादिभिः प्रतिबन्धादिति गाथार्थः ॥५४॥ केई भणंति एसो गुरुसंजमजोगओ पहाणोत्ति । थेरविहाराओऽवि हु अञ्चंत अप्पमायाओ ॥१५५५॥ केचन भणन्त्येषः-अभ्युद्यतविहारः गुरुसंयमयोगतः कारणात्प्रधान इति, स्थविरविहारादपि सकाशात् , अत्यन्ताप्रमा18दा तोरिति गाथार्थः ॥ ५५॥ अण्णे परत्थविरहा नेवं एसो अ इह पहाणोत्ति। एअस्सवि तदभावे पडिवत्तिणिसेहओ चेव ॥१५५६॥ SACROSSAMS *******SACRAM Jain Education inte Page #462 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ संलेखवस्तुनि अभ्युद्यतविहारे ॥ २२१ ॥ - Jain Education Interna अब्भुज्जय मेगयरं पडिवज्जिउकामाँ सोवि पवावे । गणिगुणसलद्धिओ खलु एमेव अलद्धिजुत्तोऽवि १५५७ एव पहाणो एसो एगंतेणेव आगमा सिद्धो । जुत्तीए वि अ नेओ सपरुवगारो महं जम्हा ॥ १५५८ ॥ णय एत्तो उवगारो अण्णो णिवाणसाहणं परमं । जं चरणं साहिज्जइ कस्सइ सुहभावजोएण ॥ १५५९ ॥ अञ्चंतिअसुहहेऊ एअं अण्णेसि णिअमओ चेव । परिणमइ अप्पणोऽवि हु कीरंतं हंदि एमेव ॥ १५६० ॥ गुरुसंजमजोगो विहु विष्णेओ सपरसंजमो जत्थ । सम्मं पवमाणो थेरविहारे असो होइ ॥ १५६१ ॥ अच्चंतमप्पमाओऽवि भावओ एस होइ णायवो । जं सुहभावेण सया सम्मं अण्णेसि तकरणं ॥ १५६२ ॥ जइ एवं कीस मुणी थेरविहारं विहाय गीआवि ? । पडिवति इमं न कालोचिअमणसणसमाणं ॥ १५६३ ॥ तक्काले उचिअस्सा आणा आराहणा पहाणेसा । इहरा उ आयहाणी निष्फलसत्तिक्खया णेआ || अहवाऽऽणाभंगाओ एसो अहिगगुणसाहणसहस्स । हीणकरणेण आणा सत्तीऍ सयावि जइअवं ॥ एत्तो अ इमं एवं जं दसपुवीण सुबई सुते । एअस्स पडिस्सेहो तयण्णहा अहिगगुणभावा ॥ १५६६ ॥ स्थविराम्यकल्पानां यथा कालता ॥ २२१ ॥ w.jainelibrary.org Page #463 -------------------------------------------------------------------------- ________________ MARACTESA है एवं तत्तं नाउं विसेसओ एव सत्तिरहिएहिं । सपरुवगारे जत्तो कायवो अप्पमत्तेहिं ॥ १५६७ ॥ सोयण थेरविहारं मोत्तुं अन्नत्थ होइ सुद्धोउ।एत्तो च्चिअ पडिसिद्धो अजायसम्मत्तकप्पोअ ॥१५६८॥ अजाओगीआणं असमत्तो पणगसत्तगा हिदा। उउवासासु भणिओ जहक्कम वीअरागेहिं ॥ १५६९ ॥ पडिसिद्धवजगाणं थेरविहारो अहोइ सुद्धोत्ति । इहरा आणाभंगो संसारपवड्डणो णियमा ॥ १५७० ॥ ६ कयमित्थपसंगेणंसविसयणिअया पहाणया एवं । दट्टवा बुद्धिमया गओ अ अब्भुजयविहारो॥१५७१॥ अन्ये परार्थविरहात् कारणान्नैवमिति भणन्ति, एष च परार्थ इह प्रधानः परलोक इति, एतस्याप्यभ्युद्यतविहारस्य तदभावे-परार्थाभावे प्रतिपत्तिनिषेधतश्चैव, नैवं भणन्तीति गाथार्थः ॥५६ ॥ एतदेवाह-अभ्युद्यतमेकतरं विहारं मरणं वा प्रतिपत्तुकामः सन्नसावपि प्रव्राजयत्युपस्थितं, अन्यथा-तत्प्रव्रज्याऽभावे गणिगुणस्वलन्धिकः खलु तत्पालनासमर्थो, न ६ सामान्येन तच्छून्यः, स्नेहात्प्रव्रजति सति का वात॑त्याह-एवमेव, अन्यथा तत्प्रव्रज्याभावेऽलब्धियुक्तोऽप्यभ्युद्यताप्रति-18 पत्तिमात्रेण गुरुनिश्रया प्रव्राजयतीति गाथार्थः॥५७ ॥ एवं प्रधान एषोऽभ्युद्यतविहारात् एकान्तेनैवागमात्सिद्ध इति, युक्त्यापि च ज्ञेयः प्रधानः, स्वपरोपकारो महान यस्मादिति गाथार्थः॥ ५८॥ न चात उपकारोऽन्यः प्रधानतरः, निवा-1 -AMESCORGA Jan Education Internet jainelibrary.org Page #464 -------------------------------------------------------------------------- ________________ श्रीपञ्चवणसाधनं परमं यच्चरणं साध्यते कस्यचित्पाणिनः शुभभावयोगेन हेतुना इति, न लब्ध्याद्यपेक्षयेति गाथार्थः ॥ ५९॥ स्थिविराम्य५ संलेख- आत्यन्तिकसुखहेतुरेतत-चरणमन्येषां भव्यप्राणिनां नियमेनैव परिणमति, आत्मनोऽपि क्रियमाणमप्येषां हन्येवमेव आ-18 कल्पानां नावस्तुनि त्यन्तिकसुखहेतुत्वेनेति गाथार्थः ।। ६० ॥ गुरुसंयमयोगोऽपि विज्ञेयः, क ? इह स्वपरसंयमो यत्र, संयमे सम्यक् प्रव यथा अभ्युद्यत कालता |र्धमानः सन् सन्तत्या स्थविरविहारे चासो भवति-स्वपरसंयम इति गाथार्थः ॥ ६१॥ अत्यन्तमप्रमादोऽपि 'भावतः' विहारे परमार्थेन एष भवति ज्ञातव्यः ‘एवंरूपः' यच्छुभभावेन सदा-सर्वकालं सम्यगन्येषां 'तत्करणं' शुभभावकरणमिति ॥२२२॥ गाथार्थः ॥६२॥ यद्येवं किमिति मुनयः स्थविरविहारं विहाय गीतार्था अपि सन्तःप्रतिपद्यन्ते एनं जिनकल्पं, ननु कालो चितमनशनसमान तद् आज्ञाऽभङ्गादिति गाथार्थः॥ ६३ ॥ तत्काल एवोचितस्य पुंसः आज्ञाराधनाद्धेतोःप्रधान एषः जिनकल्पः, इतरथा त्वात्महानिः, स्वकाले तदप्रतिपत्तौ, निष्फलशक्तिक्षयात् कारणाज्ज्ञेयेति गाथार्थः॥६॥ अथवाऽऽज्ञाताभङ्गादात्महानिः, एष चाज्ञाभङ्गः अधिकगुणसाधनसमर्थस्य सतः हीनकरणेन हेतुना, आज्ञा एवं-यदुत शक्त्या सदापि यतितव्यं, न तत्क्षयः कार्य इति गाथार्थः॥६५॥ इतश्चैतदेवं-स्वपरसंयमः श्रेयान् यद्दशपूर्विणां साधूनां श्रूयते 'सूत्रे आगमे एतस्य प्रतिषेधः-कल्पस्य, तस्यान्यथा परोपकारद्वारेणाधिकगुणभावात् कारणादिति गाथार्थः ॥ ६६ ॥ एवं 31 तत्त्वं ज्ञात्वा यथोक्तं सर्वेरेव विशेषत एतच्छक्तिरहितैः-जिनकल्पप्रतिपत्तिशक्तिशून्यैः स्वपरोपकारे यत्नः कार्यः, यथा- ॥२२२॥ शक्ति अप्रमत्तः,महदेतन्निर्जराङ्गमिति गाथार्थः॥६७॥ स चन स्थविरविहारं मुक्त्वा स्वपरोपकारः अन्यत्र भवति शुद्ध एव, नाशुद्धः, अत एव प्रतिषिद्धः सूत्रेऽजातोऽसमाप्तकल्पश्चेति गाथार्थः ॥ ६८॥ एतत्स्मरणमाह-अजातोऽगीतार्थानां CCCCCCCCCCC* Jan Education Int Page #465 -------------------------------------------------------------------------- ________________ COCOCOCCASSOCRORSCRk कल्पः असमाप्तः पञ्चकात्सप्तकाच्चाधः ऋतुवर्षयोःद्वयोरपि भणितो यथाक्रम वीतरागैरिति गाथार्थः ॥ ६९॥ प्रतिषिद्धवर्जकानां साधूनां स्थविरविहारश्च भवति शुद्ध इति, 'इतरथा' प्रतिषिद्धासेवने आज्ञाभङ्गः संसारप्रवर्द्धनो नियमादिति गाथार्थः ॥ ७० ॥ कृतमत्र 'प्रसङ्गेन' विस्तरेण, स्वविषयनियता उक्तन्यायात् प्रधानता एवं द्रष्टव्या बुद्धिमता द्वयोरपि, गतश्चाभ्युद्यतो विहारः, उक्त इति गाथार्थः ॥ ७१॥ अब्भुज्जयमरणं पुण अमरणधम्महिं वपिणअंतिविहं । पायवइंगिणिमरणं भत्तपरिण्णा य धीरेहिं ॥१५७२॥ संलेहणापुरस्सर-मेअं पाएण वा तयं पुव्विं । वोच्छं तओ कमेणं समासओ उज्जयं मरणं ॥ १५७३ ॥ |चत्तारि विचित्ताइं विगईणिजूहिआइं चत्तारि । संवच्छरे उ दोण्णि उ एगंतरिअंच आयामं ॥१५७४॥ णाइविगिट्ठो अ तवो छम्मासे परिमिअं च आयामं । अण्णेऽवि अ छम्मासे होइ विगिटुं तवोकम्मं ॥ १५७५ ॥ वासं कोडीसहिअं आयामं तह य आणुपुवीए । संघयणादणुरूवं एत्तो अद्धाइनिअमेण ॥१५७६ ॥ अभ्युद्यतमरणं पुनः 'अमरणधर्मभिः' तीर्थकरैर्वर्णितं त्रिविधं, पादपेङ्गितमरणं भक्तपरिज्ञा च, धीरैः अमरणधर्म ACCORICANCIENCC - 4-1- पञ्चव. ३८ -64K Jan Education inte Page #466 -------------------------------------------------------------------------- ________________ -LA मरणे श्रीम भिरिति गाथार्थः॥७२॥ संलेखनापुरस्सरमेतत् प्रायशः, पादपविशेष मुक्त्वा, तंतो पूर्व वक्ष्ये संलेखना, ततः क्रमेणो संलेखना ५ वस्तनिकरूपेण समासतोऽभ्युद्यतमरणं वक्ष्य इति गाथार्थः॥ ७३ ॥ चतुरः संवत्सरान विचित्राणि तपांसि करोति, षष्ठादीनि, अभ्युद्यत- तथा विकृतिनियूढानि' निर्विकृतिकानि चत्वारि, एवं संवत्सरो द्वौ च तदूर्ध्वमेकान्तरितमेव च नियोगतः आयामं तपः करोतीति गाथार्थः ॥ ७४ ॥ नातिविकृष्टं च तपः-चतुर्थादि षण्मासान् करोति, तत ऊर्व परिमितं चाऽऽयाम तत्पा॥२२३॥ रणक इति, तैलगण्डूषधारणं च मुखभङ्गे, अन्यानपि च षण्मासान् अत ऊर्ध्व भवति 'विकृष्टम्' अष्टमायेव तपःकर्मेति गाथार्थः ॥७५ ॥ वर्ष कोटीसहितमायाम, तथा चानुपूव्यों एवमेव संहननाद्यनुरूपम्, आदिशब्दाच्छक्त्यादिग्रहा, 'अतः' उक्तात् कालाद दि-अर्द्ध प्रत्यर्द्ध वा नियमेन करोति, इह च कोटीसहितमित्येवं वृद्धा अवते “पट्ठवणओ य |दिवसो पच्चक्खाणस्स निट्ठवणओ य । जहियं समिति दोणि उ तं भन्नइ कोडिसहियं तु॥१॥ भावत्थो पुण इमस्सजत्थ पञ्चक्खाणस्स कोणो कोणो य मिलयइ, कहं !, गोसे आवस्सए अब्भत्तट्ठो गहिओ, अहोरत्तं अच्छिऊण पच्छा पुणरवि अन्भत्तहँ करेइ, बीयस्स पट्ठावणा पढमस्स निढवणा, ए दोवि कोणा एगह दोवि मिलिआ, अमादिसु दुहआर कोडिसहियं, जो चरिमदिवसो तस्सवि एगा कोडी, एवं आयंबिलनिवीइयएगासणएगट्ठाणगाणिवि, अहवा इमो| २२३॥ अण्णो विही-अन्भत्तहँ कयं, आयंबिलेण पारियं, पुणरवि अब्भत्तद्रं करेड आयंबिलं च, एवं एगासणगाईहिवि संजोगा. कायबा, णिविगतिगाइसु सबेसु सरिसेसु विसरिसेस य, एत्थ आयंबिलेणाहिगारोत्ति गाथार्थः ॥ ७६ ॥ इत्थमसल खनायां दोषमाह COMAMAKOSCORRECT GARCASEARCACAREGACE Jan Education inte For Private & Personal use only w .jainelibrary.org. Page #467 -------------------------------------------------------------------------- ________________ MORRECAUSAM देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं । जायइ अदृज्झाणं सरीरिणो चरमकालम्मि॥१५७७॥ विहिणा उ थेवथेवं खविजमाणेहिं संभवइणे।भवविडविवीअभूअं इत्थ य जुत्ती इमाणेआ॥१५७८॥ सइ सुहभावस्स तहा थेवविवक्खत्तणेण नो बाहा। जायइ बलेण महया थेवस्सारंभभावाओ॥१५७९॥13 उवक्कमणं एवं सप्पडिआरं महाबलं णेअं । उचिआणासंपायण सइ सुहभावं विसेसेणं ॥ १५८०॥ थेवमुवक्कमणिजं बज्झं अभितरं च एअस्स । जाइ इअ गोअरत्तं तहा तहा समयभेएणं ॥१५८१॥ II जुगवं तु खविजंतं उदग्गभावेण पायसो जीवं। चावइ सुहजोगाओ बहुगुरुसेण्णं व सुहडंति ॥१५८२॥ देहे असंलिखिते सति सहसा धातुभिः क्षीयमाणैः-मांसादिभिः जायते 'आर्त्तध्यानम्' असमाधिः शरीरिणः 'चरमकाले' मरणसमय इति गाथार्थः ॥ ७७ ॥ विधिना तु शास्त्रोक्तेन स्तोकस्तोक क्षीयमाणैर्धातुभिः सम्भवति नैतद्-आर्तध्यानं, भवविटपिबीजभूतमेतद्, अत्र युक्तिरियं ज्ञेयाऽसम्भवे इति गाथार्थः ॥ ७८॥ सदा शुभभावस्य 'तथा' तेन संलेखनाप्रकारेण स्तोकविपक्षत्वेन हेतुना न बाधा जायते, कुत इत्याह-बलेन महता शुभभावेन तेन स्तोकस्य दुःखस्यारम्भभावादिति गाथार्थः ॥७९॥ उपक्रमणमेवं धात्वादीनां सप्रतीकारं भूयो बृंहणेन महाबलं ज्ञेयमत्र उचिताज्ञासम्पादनेन सदा शुभभावमुपक्रमगं विशेषेणेति गाथार्थः॥८॥ स्तोकमुपक्रमणीयं बाह्य-मांसादि आभ्यन्तरं च-अशुभपरिणामादि %ANGAROGROCRACK A CHAR Jan Education Intern T Page #468 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २२४ ॥ Jain Education Inte | एतस्य - उपक्रमणस्य यात्येवं गोचरत्वं संलेखनायाः तथा तथा 'समयभेदेन' कालभेदेनेति गाथार्थः ॥८१॥ युगपत्तु क्षिप्यमाणं | तन्मांसादि उदग्रभावेन - प्रचुरतया प्रायशो जीवं किमित्याह - च्यावयति शुभयोगात् सकाशात् किमिव कमित्याहबहुगुरुसैन्यमिव सुभटं च्यावयति जयादिति गाथार्थः ॥ ८२ ॥ आहऽप्पवहणिमित्तं एसा कह जुज्जई जइजणस्स । समभाववित्तिणो तह समयत्थविरोहओ चेव ? १५८३ तिविहाऽतिवाय करिआ अप्पपरोभयगया जओ भणिया । बहुसो अफिला धीरेहिं अनंतनाणीहिं ॥ १५८४ ॥ भण्णइ सच्च एअं णउ एसा अव्यवहणिमित्तंति । तल्लक्खणविरहाओ विहिआणुट्टाणभावेण ॥१५८५॥ जा खलु पमत्तजोगा णिअमा रागा इदोससंसत्ता । आणाओ वहिभूआ सा होअइवायकिरिआ य ॥१५८६ ॥ जा पुण एअविउत्ता सुहभावविवडणा अ नियमेणं । सा होइ सुद्धकिरिआ तल्लक्खणजोगओ चेव ॥१५८७ ॥ विज्जइ अ इमं जो पायं किअकिच्चिमो उ इह जम्मे । सुमरणमित्तच्चो तस्सेसा जाय जहुत्ता ॥ १५८ ॥ १५८८ ॥ मरणपडिआरभूआ एसा एवं च ण मरणनिमित्ता । जह गंडछेअ किरिआ णो आयविराहणारूवा ॥१५८९ ॥ संलेखना - वश्यकता ॥ २२४ ॥ Page #469 -------------------------------------------------------------------------- ________________ AXCLECRECORDROGENRELCOMGANA अब्भत्था सुहजोगाअसवत्ता पायसो जहा समयं । एसो इमस्स उचिओ अमरणधम्मेहिं निद्दिट्टो॥१५९०॥ ता आराहेमु इमं चरमं चरमगुणसाहगं सम्मं । सुहभावविवड्डी खलु एवमिह पवत्तमाणस्स ॥१५९१॥ उचिए काले एसा समयंमिवि वण्णिआ जिणिंदेहि । तम्हा तओ ण दुट्ठा विहिआणुढाणओ चेव॥१५९२॥ ___ आह-आत्मवधनिमित्तमेषा-संलेखना कथं युज्यते ?, यतिजनस्य समभाववृत्तेः सतः, तथा समयार्थविरोधतश्चैवेति गाथार्थः ॥ ८३ ॥ विरोधमाह-त्रिविधा अतिपातक्रिया, कथमित्याह-आत्मपरोभयगता यतो भणिता समये बहुशोऽनिष्टफलदेयं क्रिया धीरैरनन्तज्ञानिभिः-सर्वज्ञैरिति गाथार्थः ॥ ८४ ॥ भण्यते-सत्यमेतत्-त्रिविधातिपातक्रियेति, नत्वेषा संलेखना क्रिया आत्मवधनिमित्तेति, कुत इत्याह-'तल्लक्षणविरहात्' आत्मवधक्रियालक्षणविरहात्, विरहश्च विहितानुष्ठानभावेन हेतुनेति गाथार्थः॥८५॥ या खलु प्रमत्तयोगात् सकाशात् नियमाद्रागादिदोषसंसक्ता स्वरूपतः, आज्ञातो बहिर्भूता-उच्छास्त्रा सा भवत्यतिपातक्रिया, इदं लक्षणमस्या इति गाथार्थः ॥८६॥ या पुनरेतद्वियुक्ता क्रिया शुभभावविवर्द्धनी च नियमेनायत्यां सा भवति शुद्धक्रिया, कुतः? तल्लक्षणयोगत एवेति गाथार्थः ॥ ८७॥ प्रतिपद्यते चैनांसंलेखनक्रियां यः प्रायः कृतकृत्य एवेह जन्मनि, निष्ठितार्थः, शुभमरणमात्रकृत्यः, यदि परं तस्यैषा जायते यथोक्तासंलेखना शुद्धक्रिया वेति गाथार्थः ।। ८८॥ मरणप्रतीकारभूतषा, एवं चोक्तन्यायान्न मरणनिमित्ता, यथा गण्डच्छेदक्रिया दुःखरूपाऽपि नात्मविराधनारूपेति गाथार्थः ॥ ८९ ॥ अभ्यस्ता शुभयोगाः औचित्येन असपत्ना यथाऽऽगमं प्रायशो Jain Education inte Mww.jainelibrary.org Page #470 -------------------------------------------------------------------------- ________________ खना श्रीपञ्चव. ह'यथासमय' यथाकालमेषोऽप्यस्य-मरणयोगस्योचितः समयः अमरणधर्मभिः-वीतरागैनिर्दिष्टः सूत्र इति गाथार्थः॥९॥ भावसंले५ वस्तुनि । यतश्चैवम्-'तत् तस्मादाराधयामः-सम्पादयामः एनं चरमं शुभयोगं चरमगुणसाधकमाराधनानिष्पादकं 'सम्यग्' अभ्युद्यत आगमनीत्या, शुभभाववृद्धिः खलु-कुशलाशयवृद्धिरित्यर्थः एवमिह-संलेखानायां प्रवर्त्तमानस्य सत इति गाथार्थः ॥११॥ मरणे उचिते काले-चरमे 'एषा' संलेखना 'समयेऽपि' आगमेऽपि वर्णिता 'जिनेन्द्रैः' तीर्थकरैर्यस्मात् तस्मान्न दुष्टा एषा, कुत ॥२२५॥ इत्याह-विहितानुष्ठानत एव-शास्त्रोक्तत्वादिति गाथार्थः ॥ ९२॥ भावमवि संलिहेई जिणप्पणीएण झाणजोएणं । भूअत्थभावणाहिं परिवड्डइ बोहिमूलाई ॥१५९३ ॥ भावेइ भाविअप्पा विसेसओ नवरि तम्मि कालम्मि। पयईए निग्गुणत्तं संसारमहासमुहस्स॥१५९४॥ जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कटुं रोदो भवसमुद्दो ॥१५९५॥| वाधण्णोऽहं जेण मए अणोरपारम्मि नवरमेअंमि । भवसयसहस्सदुलह लद्धं सद्धम्मजाणंति ॥१५९६॥ |एअस्स पहावेणं पालिजंतस्स सइ पयत्तेणं । जम्मंतरेऽवि जीवा पावंति ण दुक्खदोगचं ॥१५९७॥13॥२५॥ चिंतामणी अपुवो एअमपुवो य कप्परुक्खोत्ति । एअं परमो मंतो एअं परमामयं एत्थ ॥ १५९८ ॥ 18 इच्छं वेआवडिअं गुरुमाईणं महाणुभावाणं । जेसि पहावेणेअं पत्तं तह पालिअं चेव ॥ १५९९ ॥ Jain Education in ls Page #471 -------------------------------------------------------------------------- ________________ तेसि णमो तेसि णमो भावेण पुणो पुणोऽवि तेसि णमो। अणुवकयपरिहिअरया जे एयं दिति जीवाणं ॥ १६०० ॥ नो इत्तो हिअमपणं विजइ भुवणेऽविभवजीवाणं । जाअइ अओच्चिअजओ उत्तरणंभवसमुदाओ १६०१ || एत्थ उ सवे थाणा तयण्णसंजोगदुक्खसयकलिया। रोहाणुबंधजुत्ता अच्चतं सवहा पावा ॥१६०२ ॥ किं एत्तो कट्टयरं ? पत्ताण कहिंचि मणुअजम्मंमि । जं इत्थवि होइ रई अञ्चतं दुक्खफलयंमि॥१६०३॥ तह चेव सुहुमभावे भावइ संवेगकारए सम्मं । पवयणगभब्भूए अकरणनिअमाइसुद्धफले ॥१६०४॥ हूँ परसावजच्चावणजोएणं तस्स जो सयं चाओ। संवेगसारगरुओ सो अकरणणियमवरहेऊ ॥१६०५॥ हैभावमप्यान्तरं 'संलिखति' कृशं करोति जिनप्रणीतेन-आगमानुसारिणा 'ध्यानयोगेन' धर्मादिना, भूतार्थभावनाभिश्च वक्ष्यमाणाभिः 'परिवर्द्धयति' वृद्धिं नयति बोधिमूलान्यवन्ध्यकारणानीति गाथार्थः ॥९३ ॥ एतदेवाह- भावयति' अभ्यस्यति भावितात्मा सूत्रेण 'विशेषतः' अतिशयेन नवरं तस्मिन् काले चरमे, किमित्याह-'प्रकृत्या' स्वभावेन 'निर्गुणत्वम्' असारत्वं 'संसारमहासमुद्रस्य' भवोदधेरिति गाथार्थः ॥ ९४ ॥ जन्मजरामरणजलो, बहुत्वादमीषाम् , अनादिमानिति अगाधः, व्यसनश्वापदाकीर्णः अपकारित्वाद्, अमीषां जीवानां दुःखहेतुः सामान्येन कष्टः रौद्रो-भयानका -CASACARCIAS Jain Education Inte2 Page #472 -------------------------------------------------------------------------- ________________ MARATसहस्रदुर्लभमेकान्तेन 'लय भवन विधिना जन्मान्तरेऽपि जीवा mamminumtaman र्मयानं, अपूर्वश्च श्रीपञ्चव. भवसमुद्र एवंभूत इति गाथार्थः ॥ ९५ ॥ धन्योऽहं सर्वथा येन मया 'अनर्वापारे' महामहति नवरमेतस्मिन्-भवसमुद्रे भावसंले भवशतसहस्रदुर्लभमेकान्तेन 'लब्धं प्राप्तं 'सद्धर्मयानं' सद्धर्म एव यानपात्रमिति गाथार्थः ॥९६॥ एतस्य प्रभावेन खना अभ्युद्यत धर्मयानस्य पाल्यमानस्य 'सदा' सर्वकाल 'प्रयत्नेन' विधिना जन्मान्तरेऽपि 'जीवाः' प्राणिनः प्राप्नुवन्ति न, किमित्याहमरणे दुःखप्रधानं दौर्गत्यं-दुर्गतिभावमिति गाथार्थः ॥ ९७॥ चिन्तामणिरपूर्वः, अचिन्त्यमुक्तिसाधनादेतद्धर्मयानं, अपूर्वश्च ॥२२६॥ कल्पवृक्ष इत्यकल्पितफलदानात्, एतत्परमो मत्रो रागादिविषघातित्वाद्, एतत्परमामृतमत्रामरणावन्ध्यहेतुत्वादिति गाथार्थः ॥९८॥ इच्छामि वैयावृत्त्यं सम्यग्गुर्वादीनां महानुभावानाम्, आदिशब्दात् सहायसाधुग्रहः, येषां प्रभावेनेदं-धर्मयानं प्राप्तं मया तथा पालितं चैवाविनेनेति गाथार्थः ॥ ९९ ॥ तेभ्यो नमः तेभ्यो नमः 'भावेन' अन्तःकरणेन पुनरपि तेभ्यो है नम इति त्रिवाक्यं, अनुपकृतपरहितरता गुरवो यत एतद्ददति जीवेभ्यो धर्मयानमिति गाथार्थः ॥ १६००॥ नातोधर्मयानाद्धितमन्यद्वस्तु विद्यते 'भुवनेऽपि' त्रैलोक्येऽपि भव्यजीवानां, कुत इत्याह-जायतेऽत एव-धर्मयानाद्यत उत्तरणं भवसमुद्रादिति गाथार्थः॥१॥ अत्र तु भवसमुद्रे सर्वाणि स्थानानि-देवलोकादीनि 'तदन्यसंयोगदुःखशतकदलितानि' वियोगावसानविमानादिसंयोगदुःखानीति प्रतीतम् , अत एव रौद्रानुबन्धयुक्तानि विपाकदारुणत्वादत्यन्तं सर्वथा 'पापानि' अशोभनानीति गाथार्थः ॥ २॥ किमतः कष्टतरमन्यत् ? प्राप्तानां कथञ्चित्कृच्छ्रेण मनुजजन्मापि यद-15 ॥२२६॥ त्रापि भवति रतिः संसारसमुद्रेऽत्यन्तदुःखफलदे, यथोक्तन्यायादिति गाथार्थः ॥ ३॥ भावनान्तरमाह-तथैव 'सूक्ष्मभावान्' निपुणपदार्थान् भावयति 'संवेगकारकान्' प्रशस्तभावजनकान् सम्यग्-विधानेन प्रवचनगन्भभूतान, सारभूता SROCESORECACADEMOCRACT Jain Education Inter Hinww.jainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ नित्यर्थः, 'अकरणनियमादिशुद्धफलान्' आदिशब्दादनुबन्धहासपरिग्रहः इति गाथार्थः ॥४॥ परसावंद्यच्यावनयोगेन व्यापारेण तस्य यः स्वयं त्यागः सावधस्य, किम्भूत इत्याह-'संवेगसारगुरुः' प्रशस्तभावप्रधानः 'सा' सावद्यत्यागः 'अकतरण नियमवरहेतुः' पापाकरणस्यावन्ध्यहेतुरिति गाथार्थः ॥ ५॥ परिसुद्धमणुढाणं पुवावरजोगसंगयं जं तं । हेमघडत्थाणीअं सयावि णिअमेण इट्टफलं ॥ १६०६ ॥ पुण अप्परिसुद्धं मिम्मयघडतुल्लमो तयं णेअं। फलमित्तसाहगंचिअण साणुबंधं सुहफलंमि ॥१६०७॥ परिशुद्धमनुष्ठानं समयशुद्ध्या पूर्वापरयोगसङ्गतं यन्त्रिकोटीशुद्धं तत् हेमघटस्थानीयं वर्त्तते सदापि नियमेनेष्टफलम्-अप-12 वर्गसाधनानुबन्धीति गाथार्थः ॥ ६॥ यत्पुनरपरिशुद्धं समयनीत्या मृन्मयघटतुल्यमसारं हि तज्ज्ञेयं फलमात्रसाधकमेव यथाकथञ्चित्, न सानुबन्धं शुभफले तदितरवदिति गाथार्थः ॥७॥ धम्ममि अ अइआरे सुहुमेऽणाभोगसंगएऽवित्ति । ओहेण चयइ सवे गरहा पडिवक्खभावेण ॥१६०८॥ | धर्मे चातिचारान्-अपवादान् 'सूक्ष्मान्' स्वल्पान् अनाभोगसङ्गतानपि कथञ्चिदोघेन त्यजति सर्वान् सूत्रनीत्या, गर्दा प्रतिपक्षभावेन हेतुनेति गाथार्थः ॥ ८॥ सो चेव भावणाओ कयाइ उल्लसिअविरिअपरिणामो। पावइ सेढिं केवलमेवमओ णो पुणो मरई॥१६०९॥ Jain Education internal Page #474 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २२७ ॥ Jain Education Inte जवि न पावइ सेढिं तहावि संवेगभावणाजुत्तो । णिअमेण सोगइं लहइ तहय जिणधम्मबोहिं च ॥१६१०॥ जमिह सुहभावणाए अइसयभावेण भाविओ जीवो। जम्मंतरेऽवि जायइ एवंविहभावजुत्तो अ ॥१६११॥ | एसेव बोहिलाभो सुहभाववलेण जो उ जीवस्स । पेच्चावि सुहो भावो वासिअतिलतिल्लनाएणं ॥ १६१२ ॥ स चैवं भावनातः सकाशात् कदाचिदुल्लसितवीर्यपरिणामः सन् प्राप्नोति श्रेणिं, तथा केवलं, एवं मृतः केवलाघ्या न | पुनर्खियते कदाचिदपीति गाथार्थः ॥ ९ ॥ यद्यपि न प्राप्नोति श्रेणिं कथमपि तथापि संवेगभावनायुक्तोऽयं नियमेन सुगतिं लभते अन्यजन्मनि, तथा जिनधर्म्मबोधिं च लभत इति गाथार्थः ॥ १० ॥ एतदेवाह - 'यत्' यस्मादिह शुभभावनयाऽतिशयभावेन भावितो जीवः, सुवासित इत्यर्थः, जन्मान्तरेऽप्यन्यत्र जायते एवंविधभावयुक्त एव शुभभावयुक्त इति गाथार्थः ॥ ११ ॥ एष एव बोधिलाभो वर्त्तते, शुभभावबलेन वासनासामर्थ्याद्, य एव जीवस्य' प्रेत्यापि' जन्मान्तरेऽपि शुभभावो भवति, वासिततिलतैलज्ञातेन, तेषां हि तैलमपि सुगन्धि भवतीति गाथार्थः ॥ १२ ॥ | संलिहिऊणऽप्पाणं एवं पञ्चप्पिणित्तु फलगाई । गुरुमाइए अ सम्मं खमाविडं भावसुद्धी ॥ १६१३ ॥ | उववूहिऊण सेसे पडिबद्धे तंमि तह विसेसेणं । धम्मे उज्जमिअत्रं संजोगा इह विओगंता ॥ १६१४ ॥ अथ वंदिऊण देवे जहाविहिं सेसए अ गुरुमाई । पञ्चक्खाइनु तओ तयंतिगे सबमाहारं ॥ १६९५ ॥ संलेखना - फल ॥ २२७ ॥ Page #475 -------------------------------------------------------------------------- ________________ **** समभावम्मि ठिअप्पा सम्मं सिद्धंतभणिअमग्गेण । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥१६१६॥ | संलिख्यात्मानमेवं द्रव्यतो भावतश्च प्रत्यर्प्य फलकादि प्रातिहारिक गुर्वादींश्च सम्यक् क्षमयित्वा यथार्ह 'भावशुद्ध्या'सं-18 वेगेनेति गाथार्थः ॥ १३ ॥ उपबृह्य शेषान्' गुर्वादिभ्योऽन्यान् प्रतिबद्धान् , 'तस्मिन्' स्वात्मनि तथा विशेषेणोपबृह्यात धर्मे 'उद्यमितव्यं यत्नः कार्यः, संयोगा इह वियोगान्ताः, एवमुपबृंह्येति गाथार्थः ॥१४॥ अथ वन्दित्वा 'देवान्' भगवतो यथाविधि सम्यग् शेषांश्च गुर्वादीन् वन्दित्वा प्रत्याख्याय 'ततः' तदनन्तरं तदन्तिके' गुरुसमीपे सर्वमाहारमिति गाथार्थः दा॥१५॥ समभावे स्थितात्मा सन् सम्यक् सिद्धान्तोक्तेन मार्गेण निरीहः सन् गिरिकन्दरं तु गत्वा स्वयमेव पादपगमनमथ करोति, पादपचेष्टारूपमिति गाथार्थः ॥ १६ ॥ इसवत्थापडिबद्धो दंडाययमाइठाणमिह ठाउं । जावजीवं चिट्ठइ णिचिट्टो पायवसमाणो ॥ १६१७ ॥ पढमिल्लुगसंघयणे महाणुभावा करिति एवमिणं । एअंसुहभावच्चिअ णिच्चलपयकारणं परमं ॥१६१८॥ णिवाघाइममेअं भणिअं इह पक्कमाणुसारेणं । संभवइ अ इअरंपिहु भणियमिणं वीअरागेहिं ॥१६१९॥ || है सीहाईअभिभूओ पायवगमणं करेइ थिरचित्तो। आउंमि पहुप्पंते विआणिउं नवर गीअत्थो ॥१६२०॥ सर्वत्राप्रतिबद्धः समभावात् , दण्डायतादिस्थानमिह स्थित्वा स्थण्डिले यावजीवं तिष्ठति महात्मा निश्चेष्टः पादपसमानः, *06*X OGRESS Jain Education Internet jainelibrary.org Page #476 -------------------------------------------------------------------------- ________________ --- श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत: मरणे -- ॥२२८॥ -CACANCAXCEL-12-0C. उन्मेषाद्यभावादिति गाथार्थः ॥ १७॥ प्रथमसंहनने नियोगतः महानुभावा ऋ न्त्येवमेतद्-अनशनं प्रायः शुभ पादपोपगः मनं इंगिभावा एव, नान्ये, निश्चलपदकारणं परमं, निश्चलपदं-मोक्ष इति गाथार्थः ॥ १८॥ निर्व्याघातवदेतत्-पादपगमनं भणि नीच तमिह प्रक्रमानुसारेण हेतुना, सम्भवति चेतरदपि-सव्याघातवदेतत्, भणितमिदं वीतरागैः सूत्र इति गाथार्थः ॥ १९॥ सिंहादिभिरभिभूतः सन् पादपगमनं करोति स्थिरचित्तः कश्चिदायुषि प्रभवति सति विज्ञाय नवरं गीतार्थ उपक्रममिति गाथार्थः॥२०॥ संघयणाभावाओइअ एवं काउ जो उ असमत्थो । सो पुण थेवयरागं कालं संलेहणं काउं ॥१६२१॥ इंगिणिमरणं विहिणा भत्तपरिणं व सत्तिओ कुणइ । संवेगभाविअमणो काउं णीसल्लमप्पाणं ॥१६२२॥ इंगिणिमरणविहाणं आपवजं तु विअडणं दाउं । संलेहणं च काउं जहासमाही जहाकालं ॥१६२३॥ पञ्चक्खइ आहारं चउविहं णियमओ गुरुसमीवे । इंगिअदेसम्मि तहा चिट्ठपि हु इंगिअंकुणइ ॥१६२४॥ उवत्तइ परिअत्तइ काइअमाईसु होइ उ विभासा। किञ्चंपिअप्पणच्चिअ जुजइ नियमेण धिइबलिओ१६२५ । ॥२२८॥ | संहननाभावात् कारणाद् एवमेतत्कर्तुं योऽसमर्थः पादपगमनं स पुनः स्तोकतरं कालं जीवितानुसारेण संलेखनां कृत्वेति । | गाथार्थः ॥ २१ ॥ इङ्गितमरणं विधिना सूत्रोक्तेन भक्तपरिज्ञां वा शक्तितः करोति, किम्भूत इत्याह-संवेगभावितमनाः Jain Education inte W ww.jainelibrary.org Page #477 -------------------------------------------------------------------------- ________________ S M -SACRECCCCCCCCCOCACCLOCAL शुभभावं कृत्वा निःशल्यमात्मानमालोचनयेति गाथार्थः ॥ २२॥ इङ्गितमरणविधानमेतद्-'आप्रव्रज्यमेव' प्रव्रज्याकालादारभ्य विकटनां कृत्वा संलेखनां च कृत्वा यथासमाधि द्रव्यतो भावतश्च यथाकालमिति गाथार्थः ॥ २३ ॥ प्रत्याख्याति 'आहारम्' अशनादि चतुर्विधं नियमतो, न त्रिविधं, गुरुसमीपे, इङ्गितदेशे तथा परिमितां चेष्टामपीङ्गितां करोतीति गाथार्थः ॥ २४ ॥ उद्वर्त्तते परावर्त्तते कायेन, कायिक्यादिषु भवति विभाषा, प्रकृतिसात्म्यात् करोति वा न वा, कृत्यमप्यात्मनैव युङ्क्ते उपधिप्रत्युपेक्षणादि नियमेन धृतिबली स भगवानिति गाथार्थः ॥ २५॥ है भत्तपरिणाएवि हु आपवजं तु विअडणं देइ। पुविं सीअलगोऽवि हु पच्छा संजायसंवेगो ॥१६२६॥ वजइ असंकिलिटुं विसेसओणवर भावणं एसो। उल्लसिअजीवविरिओ तओ अआराहणं लहइ १६२७ में | भक्तपरिज्ञायामपि-तृतीयानशनरूपायां आप्रव्रज्यमेव-प्रव्रज्याकालादेवारभ्य विकटनां ददाति, पूर्व शीतलोऽपि परलोकं प्रति पश्चात्-तत्काले सञ्जातसंवेग इति गाथार्थः॥२६॥ वर्जयति च 'सङ्कक्लिष्टाम्' अशुद्धां विशेषतो नवरं भावनामेषः-यथोक्तानशनी उल्लसितजीववीर्यः सन् , संवेगात्ततश्चाराधनां 'लभते' प्राप्नोतीति गाथार्थः ॥ २७ ॥ कंदप्पदेवकिब्बिस अभिओगा आसुरा य सम्मोहा। ___ एसा उ संकिलिट्ठा पंचविहा भावणा भणिआ ॥ १६२८ ॥ जो संजओऽवि एआसु अप्पसत्थासु वदृइ कहंचि । सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो॥१६२९॥ ROSCIRCREAttr%% पञ्चव. ३९ Jain Education inte Page #478 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे कन्दर्पभा वना १६२८-३५ SECRECORECAMERCOCO ॥२२९॥ कंदप्पे कुक्कुइए दवसीले आवि हासणपरे अ। विम्हावितो अ परं कंदप्पं भावणं कुणइ ॥ १६३० ॥ परिदारगाहा ॥ कहकहकहस्सहसणं कंदप्पो अणिहुआ य संलावा । कंदप्पकहाकहणं कंदप्पुवएस संसा य ॥ १६३१ ॥ दारं ॥ भमुहणयणाइएहिं वयणेहि अ तेहिं तेहिं तह चिटुं। कुणइ जह कुक्कुअं चिअ हसइ परो अप्पणा अहसं ॥ १६३२ ॥ दारं ॥ भासइ दुअंदुअंगच्छई अदपिअव गोविसो सरए।सबदवदवकारी फुटइव ठिओवि दप्पेणं॥१६३३॥दा. वेसवयणेहि हासं जणयंतो अप्पणो परेसिं च । अह हासणोत्ति भण्णइ घयणोच छले णिअच्छंतो ॥ १६३४ ॥ सुरजालमाइएहिं तु विम्हयं कुणइ तबिहजणस्स । तेसु ण विम्हयइ सयं आहट्टकुहेडएसुं च ॥ १६३५ ॥ दारं ॥ X-RDASHANANCCC Jain Education in (all X Page #479 -------------------------------------------------------------------------- ________________ Jain Education Inter कन्दर्पी कैल्aिषिकी अभियोगिकी आसुरी च सम्मोहनी, कन्दर्पादीनामियमिति सर्वत्र भावनीयम् एषा तु सङ्कक्लिष्टा पञ्चविधा भावना भणिता, तत्तत्स्वभावाभ्या सो भावनेति गाथार्थः ॥ २८ ॥ यः संयतोऽपि सन् व्यवहारतः एतास्वप्र - शस्तासु भावनासु वर्त्तते कथञ्चिद् भावमान्यात् स तद्विधेषु गच्छति सुरेषु कन्दर्पादिप्रकारेषु, भाज्यश्चरणहीनः - सर्वथा तत्सत्ताविकलः द्रव्यचरणहीनो वेति गाथार्थः ॥ २९ ॥ तत्र - कन्दर्पवान् कन्दर्पः, एवं कौकुच्यः द्रुतदर्पशीलश्चापि हासकरश्च तथा विस्मापयंश्च परान् कान्दप भावनां करोतीति गाथार्थः ॥ ३० ॥ कन्दर्पवान् कान्दप भावनां करोतीत्युक्तं, स च यस्य कहकहकहस्येति 'सुपां सुपो भवन्ती'ति तृतीयार्थे षष्ठी, कहकहकहेन हसनं, अट्टट्टहास इत्यर्थः, तथा कन्दर्पः-परिहासः स्वानुरूपेण, अनिभृताश्च संलापाः, गुर्वादिनापि निष्ठुरवक्रोक्त्यादयः, तथा कन्दकथाकथनं - कामकथाग्रहः, तथा कन्दर्पोपदेशो - विधानद्वारेण एवं कुर्विति, शंसा च-प्रशंसा च कन्दर्पविषया यस्य स कन्दर्पवान् ज्ञेय इति गाथार्थः ॥ ३१ ॥ कौकुच्यवन्तमाह - भ्रूनयनादिभिर्देहावयवैः वचनैश्च तैस्तैर्हासकारकैः तथा चेष्टां करोति क्वचित् तथाविधमोहदोषाद् यथा कुकुचमेव- गात्रपरिस्पन्द वद् हसति परः तद्रष्टा, आत्मनाऽहसन्, अभिन्नमु खराग इव, य एवंविधः स कौक्रुच्यवानिति गाथार्थः ॥ ३२ ॥ द्रुतदर्पशीलमाह - भाषते द्रुतं द्रुतमसमीक्ष्य, सम्भ्र मावेगाद् गच्छति च द्रुतं द्रुतमेव, 'दर्पित इव' दप्पर इव 'गोवृषभो' बलीवर्द्दविशेषः शरदि काले, तथा सर्वद्रुत - कारी असमीक्ष्यकारीतियावत्, तथा स्फुटतीव तीव्रोद्रेकविशेषात् स्थितोऽपि सन् 'दर्पण' कुत्सितबलरूपेण, य इत्थम्भूतः स द्रुतदर्पशील इति गाथार्थः ॥ ३३ ॥ हासकरमाह-वेषवचनैः तथा चित्ररूपैर्हासं जनयन् आत्मनः परेषां च Page #480 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे किल्बिषिकीभावना ४१ ॥२३०॥ CRACREACTOR द्रष्ट्रणामथ हासन इति भण्यते, हासकर इत्यर्थः, 'घतन इव' भाण्ड इव, 'छलानि' छिद्राणि 'नियच्छन्' पश्यन्निति | गाथार्थः ॥ ३४ ॥ विस्मापकमाह-सुरजालादिभिस्तु' इन्द्रजालकौतुकैविस्मयं करोति चित्तविभ्रमलक्षणं 'तद्विधजनस्य' बालिशप्रायस्य, 'तेषु' इन्द्रजालादिषु न विस्मयते स्वयं न विस्मयं स्वयं करोत्यात्मना, आहर्तकुहेटकेषु च पुनः तथाविधग्राम्यलोकप्रतिबद्धेषु, यः स विस्मापक इति गाथार्थः ॥ ३५ ॥ उक्ता कान्दीभावना, किल्बिषिकीमाह नाणस्स केवलीणं धम्मायरिआण सवसाहणं । भासं अवण माई किविसियं भावणं कुणइ ॥ १६३६ ॥ काया वया य ते चिअ ते चेव पमाय अप्पमाया य । मोक्खाहिआरिआणं जोइसजोणीहिं किं कजं ? ॥ १६३७ ॥ दारं ॥ सवेऽवि ण पडिबोहेइ ण याविसेसेण देइ उवएसं। पडितप्पइ ण गुरूणवि णाओ अइणिटिअट्ठो उ ॥ १६३८ ॥ दारं ॥ जच्चाईहिं अवण्णं विहसइ वट्टइ णयावि उववाए। अहिओ छिद्दप्पेही पगासवाई अणणुलोमो ॥ १६३९ ॥ दारं ॥ ॥२३०॥ Jan Education Inte W ww.jainelibrary.org Page #481 -------------------------------------------------------------------------- ________________ SHA AAAAAAAAAAACAKA अविसहणा तुरियगई अणाणुवित्ती अ अवि गुरूणंपि । खणमित्तपीइरोसा गिहिवच्छलगा य संचइआ ॥ १६४० ॥ दारं ॥ गृहइ आयसहावं छायइ अ गुणे परस्स संतेऽवि । चोरो व सवसंकी गूढायारो हवइ मायी ॥ १६४१ ॥ दारं ॥ 'ज्ञानस्य' श्रुतरूपस्य 'केवलिनां' वीतरागाणां 'धर्माचार्याणां' गुरूणां, सर्वसाधूनां सामान्येन, भाषमाणोऽवर्णम्अश्लाघारूपं, तथा मायी सामान्येन, यः स कैल्विषिकी भावनां-तद्भावाभ्यासरूपां करोतीति गाथार्थः॥ ३६ ॥ ज्ञानावर्णमाह-कायाः-पृथिव्यादयः व्रतानि-प्राणातिपातादिनिवृत्त्यादीनि, तान्येव भूयो भूयः, तथा त एव प्रमादाः-मद्यादयः अप्रमादाश्च-तद्विपक्षभूताः, तत्र तत्र कथ्यन्त इति पुनरुक्तदोषः, तथा मोक्षाधिकारिणां साधूनां 'ज्योतिषयो| निभ्यां' ज्योतिषयोनिप्राभृताभ्यां किं कृत्यं, न किञ्चिद, भवेहतुत्वादिति ज्ञानावर्णवादः, इह कायादय एव यत्नेन परिपालनीया इति तथा तथा तदुपदेश, उपाधिभेदेन मा भूद्विराधनेति, ज्योतिःशास्त्रादि च शिष्यग्रहणपालनफलमित्यदुष्टफलमेव सूक्ष्मधिया भावनीयमिति गाथार्थः॥ ३७॥ केवल्यवर्णमाह-सर्वानपि प्राणिनो न प्रतिबोधयतीति न समवृत्तिः, नवा अविशेषेण ददात्युपदेशम् , अपि तु गम्भीरगम्भीरतरदेशनाभेदेन, तथा परितप्यते न गुरुभ्योऽपि दानादिना, आस्तामन्यस्य, ज्ञातः सन् , एवमतिनिष्ठितार्थ एव, लौकिको गहाशब्द एषः, इति केवल्यवर्णवादः, नह्य ******* * * Jan Education inte ** w.jainelibrary.org Page #482 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥२३१॥ Jain Education Inte भव्याः कांकटुकप्रायाश्च भव्याः केनचित्प्रतिबोध्यन्ते, उपायाभावादिति सर्वानपि न प्रतिबोधयति, अत एवाविशेषेण न ददात्युपदेशं, गुणगुरुत्वाच्च गुरुभ्यो न परितप्यते, साधु निष्ठितार्थ इति गाथार्थः ॥ ३८ ॥ धर्माचार्यावर्णमाह-जात्यादिभिः सद्भिरसद्भिर्वा 'अवर्णम्' अश्लाघारूपं 'विभाषते' अनेकधा ब्रवीति, वर्त्तते न चाप्यवपाते गुरुसेवावृत्तौ तथा अहितः छिद्रप्रेक्षी गुरोरेव, 'प्रकाशवादी' सर्वसमक्षं तद्दोषवादी, 'अननुलोमः' प्रतिकूल इति धर्माचार्यावर्णवादः, जात्यादयो ह्यकारणमत्र, गुणाः कल्याणकारणं, गुरुपरिभवाभिनिवेशादयस्त्वतिरौद्रा इति गाथार्थः ॥ ३९ ॥ साध्यवर्णमाह- 'अविषहणाः' न सहन्ते कस्यचिद्, अपि तु देशान्तरं यान्ति, अत्वरितगतयो मन्दगामिन इत्यर्थः, 'अननुवर्त्ति नश्च' प्रकृतिनिष्ठुराः, अपि तु गुरूनपि प्रति, आस्तामन्यो जनः, तथा क्षणमात्रप्रीतिशेषाः - तदैव रुष्टाः तदैव तुष्टाः, गृहिवत्सलाश्च स्वभावेन, सञ्चयिनः - सर्वसङ्ग्रहपरा इति साध्ववर्णवादः, इहाविषहणाः परोपतापभयेन, अत्वरितगतय ईर्यादिरक्षार्थम्, अननुवर्त्तिनः असंयमापेक्षया, क्षणमात्रप्रीतिरोषाः अल्पकषायतया, गृहिवत्सला धर्म्मप्रतिपत्तये, सञ्चयवन्त उपकरणाभावे परलोकाभावादिति गाथार्थः ॥ ४० ॥ मायि स्वरूपमाह - 'गृहति' प्रच्छादयात्यात्मनः स्वभावं - गुणाभावरूपमशोभनं छादयति गुणान् 'परस्य' अन्यस्य 'सतोऽपि विद्यमानानपि मायादोषेण, तथा चौर इव सर्वशङ्की स्वचिचदोषेण, गूढाचारः सर्वत्र वस्तुनि भवति मायी जीव इति गाथार्थः ॥४१॥ उक्ता किल्बिषिकी भावना, आभियोगिकीमाहकोउअ भूईकम्मे पसिणा इअरे णिमित्तमाजीवी । रिसायगुरुओ अभिओगं भावणं कुणइ ॥ १६४२ ॥ पडिदारं ॥ अभियोगिकीभा. १६४२-८ ॥२३१॥ Page #483 -------------------------------------------------------------------------- ________________ विम्हवणहोमसिरपरिरयाइ खारडहणाणि धूमे अ। असरिसवेसग्गहणा अवयासण थंभणं बंधं ॥ १६४३ ॥ दारं ॥ भूईअ महिआए सुत्तेण व होइ भूइकम्मं तु। वसहीसरीरभंडगरक्खा अभिओगमाईआ॥१६४४॥ दारं॥ पण्हो उ होइ पसिणं जं पासइ वा सयं तु तं पसिणं । अंगुट्टच्छिद्रुपए दप्पणे अ असितोअकुड्डाई (कुद्धाई॥पा.) ॥१६४५॥ दारं ॥ पसिणापसिणं सुमिणे विजासिटुं कहेइ अण्णस्स । अहवा आइंखणिआ घंटिअसिटुं परिकहेइ ॥ १६४६ ॥ दारं ॥ तिविहं होइ णिमित्तं तीऍ पडुप्पण्ण णागयं चेव। एत्थ सुभासुभभेअंअहिगरणेतर विभासाए ॥१६४७॥ एयाणि गारवट्ठा कुणमाणो आभिओगिअंबंधे। बीअंगारवरहिओ कुवइ आराह उच्चं च ॥१६४८॥दारं॥ | 'कौतुकं' वक्ष्यमाणं एवं भूतिकर्म एवं प्रश्नः एवमितरः- प्रश्नाप्रश्नः, एवं निमित्तं 'आजीवी'ति कौतुकाद्याजीवकः | ऋद्धिरससातगुरुः सन् अभियोगां भावनां करोति, तथाविधाभ्यासादिति गाथार्थः॥४२॥ कौतुकद्वारावयवार्थमाह - SGAMCHODACOCOCOM. Jan Education Intern Page #484 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे आभियो गिकीभा. ॥२३२॥ ABCDCHADCAUSADAK विस्मापन' बालस्नपनं 'होमम्' अग्निहवनं 'शिरःपरिरया' करभ्रमणाभिमन्त्रणं, आदिशब्दः स्वभेदप्रख्यापकः, बालस्नपनादीनामनेकप्रकारत्वात् , 'क्षारदहनानि' तथाविधव्याधिशमनाय 'धूपश्च' योगगर्भः असदृशवेषग्रहणानि-नार्यादेरनार्यादिनेपथ्यकरणानि, 'अवत्रासनं' वृक्षादीनां प्रभावेन चालनम् , अवस्तम्भनम्-अनिष्टोपशान्तये स्तेनुकनिष्ठीवनाथुक्करणं, एवं बन्धमन्त्रादिना प्रतिबन्धनं, कौतुकमिति गाथार्थः॥ ४३ ॥ भूतिकर्माण्याह-'भूत्या' भस्मरूपया 'मृदा वा-आर्द्रपांसुलक्षणया सूत्रेण वा प्रसिद्धेन भवति 'भूमिकर्म परिरयवेष्टनरूपं, किमर्थमित्याह-वसतिशरीरभण्डकरक्षेतिएतद्रक्षार्थम् , अभियोगादय इतिकृत्वा, तेन कृतेन तद्रक्षार्थ, कर्तुरिति गाथार्थः॥४४॥प्रश्नस्वरूपमाह-प्रश्नस्तु भवति पाठादिरूपःप्रश्न इति, यत्पश्यति वा 'स्वयं आत्मना तुशब्दादन्ये च तत्रस्थाः प्रस्तुतं वस्तु तत्प्रश्न इति, व तदित्याहअङ्गुष्ठोत्सिष्टपद इत्यङ्गुष्ठपदे उत्सिष्टः कासारादिभक्षणेन, एवं 'दर्पणे' आदर्श 'असौ' च खरे 'तोये' उदके 'कुड्डे' भित्तौ, आदिशब्दान्मदनफलादिपरिग्रहः, 'क्रुद्धादि' क्रुद्धः प्रशान्तो वा पश्यति कल्पविशेषादिति गाथार्थः ॥ ४५ ॥ प्रश्नाप्रश्नमाह-प्रश्नाप्रश्नोऽयमेवंविधो भवति यः स्वमे 'विद्याशिष्टं' विद्याकथितं सत् कथयत्यन्यस्मै शुभजीवितादि, अथवा आईखणिय'त्ति ईक्षणिका दैवज्ञा आख्यात्री लोकसिद्धा डोम्बी, घण्टिकाशिष्ट-घण्टिकायां स्थित्वा घण्टिकायक्षेण कथितं परिकथयति, एष वा प्रश्नाप्रश्न इति गाथार्थः॥४६॥ निमित्तमाह-त्रिविधं भवति निमित्तं कालभेदेनेत्याह-अतीतं प्रत्युत्पन्नमनागतं चैव, तीतादिविषयत्वात्तस्य, अत्र शुभाशुभभेदमेतल्लोके, कथमित्याह-अधिकरणेतरविभाषया, यत्साधिकरणं तदशुभमिति गाथार्थः॥४७॥ एतानि' भूतिकर्मादीनि 'गौरवार्थ गौरवनिमित्तं कुर्वन् ऋषिः 'आभियोगि ORREARRARAM ॥२३२॥ Jain Education inte Musww.jainelibrary.org Page #485 -------------------------------------------------------------------------- ________________ *** ****** कम्-अभियोगनिमित्तं बध्नाति कर्म, देवताधभियोगादिकृत्यमेतद्, "द्वितीयम्' अपवादपदमत्र गौरवरहितः सन्-नि:स्पृह एव करोत्यतिशयज्ञाने सत्येतत् , स चैवं कुर्वन्नाराधको, न विराधकः, उच्चं च गोत्रं बनातीति शेषः, तीर्थोन्नति-18 करणादिति गाथार्थः ॥ ४८ ॥ उताऽऽभियोगिकी भावना, साम्प्रतमासुरीमाहअणुबद्धवुग्गहोच्चिअ संतत्ततवो णिमित्तमाएसी।णिक्किव निराणुकंपो आसुरिअंभावणं कुणइ॥१६४९॥ णिच्चं विग्गहसीलो काऊण य णाणुतप्पई पच्छा।। ण य खामिओ पसीअइ अवराहीणं दुविण्हंपि ॥ १६५० ॥ दारं ॥ आहारउवहिसिज्जासु जस्स भावो उ निच्चसंसत्तो। भावोवहओ कुणइ अतवोवहाणं तयट्टाए॥ १६५१ ॥ तिविहं हवइ निमित्तं एकिकं छव्विहं तु विपणेअं। अभिमाणाभिनिवेसा वागरिअं आसुरं कुणइ ॥ १६५२ ॥ दारं ॥ चंकमणाईसत्तो सुणिकिवो थावराइसत्तेसुं। काउंवणाणुतप्पइ एरिसओ णिकिवो होइ ॥१६५३॥दार। जो उपरं कंपंतं दट्टणण कंपए कठिणभावो। एसो उणिरणुकंपो पण्णत्तो वीअरागेहिं ॥१६५४ ॥ दारं ॥ 'अनुबद्धविग्रहः' सदा कलहशीलः, अपि च 'संसक्ततपाः' आहारादिनिमित्तं तपःकारी । तथा 'निमित्तम्' अतीता AMROSARORAGAR * * ***** Jan Education inte ** T w w.jainelibrary.org Page #486 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत मरणे ५४ ॥२३३॥ दिभेदमादिशति, तथा 'निष्कृपः' कृपारहितः, तथा 'निरनुकम्पः' अनुकम्पारहितः अन्यस्मिन् कम्पमानेऽपि इत्यासु- आसुरीरीभावनोपेतो भवतीति गाथार्थः ॥४९॥ व्यासार्थ त्वाह-नित्यं व्युग्रहशील:-सततं कलहस्वभावः, कृत्वा च भावना कलह नानुतप्यते पश्चादिति, न च क्षान्तः सन् अपराधिना "प्रसीदति' प्रसादं गच्छति अपराधिनोयोरपि-सपक्ष- |१६४९परपक्षगतयोः कषायोदयादेवेत्येषोऽनुवद्धविग्रह इति गाथार्थः॥ ५० ॥ संसक्ततपसमाह-आहारोपधिशय्यासु-ओदनादिरूपासु यस्य भावस्तु-आशयः 'नित्यसंसक्तः' सदा प्रतिवद्धः, भावोपहतः स एवम्भूतः करोति च तपउपधानम्अनशनादि 'तदर्थम्' आहाराद्यर्थ यः संसक्ततपा यतिरिति गाथार्थः ॥५१॥ निमित्तादेशनमाह-त्रिविधं भवति निमित्त कालभेदेन, एकैकं षडिधं-लाभालाभसुखदुःखजीवितमरणविषयभेदेन तत्तु भवति विज्ञेयम्, एतच्च 'अभिमानाभिनिवेशादिति' अभिमानतीव्रतया व्याकृतं सदासुरीभावनां करोति, तद्भावाभ्यासरूपत्वादिति गाथार्थः॥५२॥ निष्कृपमाह-'चङ्कमणादि गमनासनादि शक्तः सन् कचित् सुनिष्कृपः-सष्ठ गतघ्रणः स्थावरादिसत्त्वेषु करोत्यजीवप्रतिपत्त्या, कृत्वा वा चङ्क्रमणादि नानुतप्यते, केनचिन्नोदितः सन् , ईदृशो निष्कृपो भवति, लिङ्गमेतदस्येति गाथार्थः ॥ ५३॥ निरनुकम्पमाह-यस्तु परं कम्पमानं दृष्ट्वा कुतश्चिद्धेतुतः न कम्पते कठिनभावः सन् क्रूरतया, एष पुनः निरनुकम्पो ३३॥ जीवः प्रज्ञप्तो वीतरागैः-आप्तैरिति गाथार्थः ॥ ५४ ॥ उक्ताऽऽसुरीभावना, सम्मोहनीमाहउम्मग्गदेसओमग्गदूसओ मग्गविप्पडीवत्ती। मोहेण य मोहित्ता सम्मोहंभावणं कुणइ।१६५५॥पडिदार है। CREARREST T Jain Education Inter ww.jainelibrary.org Page #487 -------------------------------------------------------------------------- ________________ नाणाइ अदूसिंतो तविवरीअंतु उदिसइ मग्गं। उम्मग्गदेसओएस होइ अहिओ अ सपरेसिं ॥ १६५६॥ णाणाइ तिविहमग्गं दूसइ जो जे अ मग्गपडिवण्णे। अबहोजाईए खल भण्णइ सो मग्गदसोत्ति ॥ १६५७॥ दारं॥ जो पुण तमेव मग्गं दूसिउं पंडिओ सतत्काए। उम्मग्गं पडिवज्जइ विप्पडिवन्नेसमग्गस्स॥ १६५८॥दारं॥ तह २ उवहयमइओ मुज्झइ णाणचरणंतरालेसुं। इड्डीओ अ बहुविहादटुंजत्तो तओ मोहो ॥१६५९॥ जो पुण मोहेइ परं सब्भावेणंच कइअवेणं वा। समयंतरम्मि सो पुण मोहिता घेप्पइ सऽणेणं ॥१६६०॥ दाएयाओ भावणाओभावित्ता देवदुग्गइंजंति ।तत्तोऽवि चुआ संताप(रिं)ति भवसागरमणंतं ॥१६६१॥ एयाओं विसेसेणं परिहरई चरणविग्धभूआओ। एअनिरोहाओ च्चिअ सम्मं चरणंपि पावेइ ॥ १६६२ ॥ | उन्मार्गदेशकः वक्ष्यमाणः, एवं मार्गदूषकः, एवं मार्गविप्रतिपत्तिः, तथा मोहेन स्वगतेन, तथा मोहयित्वा परं सम्मोहीभावनां करोति, तद्भावाभ्यासरूपत्वादिति गाथार्थः॥ ५५ ॥ उन्मार्गदेशकमाह-ज्ञानादीनि दूषयन् पारमार्थिकानि, 'तद्विपरीतं तु' पारमार्थिकज्ञानविपरीतमेवोद्दिशति 'मार्ग' धर्मसम्बन्धिनम् उन्मार्गदेशक एष एवम्भूतः भवत्यहित एव परमार्थेन स्वपरयोईयोरपीति गाथार्थः ॥५६॥ मार्गदूषकमाह-ज्ञानादिं त्रिविधमार्ग पारमार्थिकं दूषयति यः कश्चित् , DECG Jain Education Internet A w.jainelibrary.org Page #488 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २३४ ॥ Jain Education Inty 'च मार्गप्रतिपन्नाः साधवस्तांश्च दूषयति, 'अबुधः' अविद्वान् जात्यैव, न परमार्थेन, भण्यतेऽसावेवम्भूतः 'मार्गदूषकः' पाप इति गाथार्थः ॥ ५७ ॥ मार्गविप्रतिपत्तिमाह यः पुनस्तमेव मार्ग - ज्ञानादिं दूषयित्वा अपण्डितः सन् स्वतर्कयाजातिरूपया देशे उम्मार्ग प्रतिपद्यते, देश एव विप्रतिपत्तिरिति गाथार्थः ॥ ५८ ॥ मोहमाह - 'तथा तथा' चित्ररूपतया उपहतमतिः सन् मुह्यति ज्ञानचरणान्तरालेषु गहनेषु, ऋद्धीश्च बहुविधा दृष्ट्वा परतीर्थिकानां यतो मुह्यत्यसौ मोह इति गाथार्थः ॥ ५९ ॥ मोहयित्वेति व्याचिख्यासुराह - यः पुनर्मोहयति 'परम्' अन्यं प्राणिनं 'सद्भावेन वा' तथ्येन वा, तथा 'कैतवेन वा' परिकल्पितेन, 'समयान्तरे' परसमये मोहयति, स पुनरेवम्भूतः प्राणी मोहयित्वेति गृह्यतेऽनेन द्वारगाथावयवे - नेति गाथार्थः ॥ ६० ॥ आसां भावनानां फलमाह - एता भावना 'भावयित्वा' अभ्यस्य देवदुर्गतिं यान्ति प्राणिनः, ततस्तस्या अपि च्युताः सन्तः देवदुर्गतेः पर्यटन्ति 'भवसागरं' संसारसमुद्रमनन्तमिति गाथार्थः ॥ ६१ ॥ प्रकृतोपयोगमाह - एता भावना विशेषेण परिहरति, चरणविघ्नभूताः एता इति एतन्निरोधादेव कारणात् सम्यक् चरणमपि प्राप्नोति, प्रस्तुतानशनीति गाथार्थः ॥ ६२ ॥ आहण चरणविरुद्धा एआओ एत्थ चैव जं भणिअं । जो संजओऽवि भइओ चरणविहीणो अ इच्चाई १६६३ विवहारणया चरणं एआसुं जं असंकिलिट्ठोऽवि । कोई कंदप्पाई सेवइ ण उ णिच्छयणएणं ॥ १६६४ ॥ अक्खंड गुणठाणं इट्ठ एअस्स नियमओ चेव । सइ उचियपवित्तीय सुत्तेऽवि जओ इमं भणियं ॥ १६६५ ॥ संमोहनी भावना १६५५ ६२ चरणविरोधेतरौ ॥ २३४ ॥ Page #489 -------------------------------------------------------------------------- ________________ जो जहवायं न कुणइ मिच्छद्दिट्ठी तओ हु को अण्णो?। वड्डेइ अमिच्छत्तं परस्स संकंजणेमाणो ॥१६६६॥ कंदप्पाईवाओ न चेह चरणम्मि सुबइ कहंचि (हिंवि)।ता एअसेवणंपिहु तवायविराहगं चेव ॥१६६७॥|| किंतु असंखिज्जाइं संजमठाणाई जेण चरणेऽवि। भणियाइं जाइभेया तेण न दोसो इहं कोइ ॥ १६६८ ॥ एआण विसेसेणं तच्चाओ तेण होइ कायवो । पुत्विं तु भाविआणवि पच्छायावाइजोएणं ॥ १६६९ ॥ है कयमित्थ पसंगेणं पगयं वोच्छामि सवनयसुद्धं । भत्तपरिणाए खलु विहाणसेसं समासेणं ॥१६७०॥ Pा आह-न चरणविरुद्धा एताः भावनाः, अत्रैव यद् भणितं ग्रन्थे 'यः संयतोऽप्येतास्वित्यादि, तथा 'भाज्यश्चरणही-2 नश्चे'त्यादि प्रागिति गाथार्थः ॥ ६३ ॥ अत्रोत्तरम्-व्यवहारनयाचरणं एतासु भावनासु, यदसतिष्टोऽपि प्राणी कश्चित् कन्दादीन सेवते, न तु निश्चयनयेन चरणमेतास्विति गाथार्थः ॥ ६४ ॥एतदेवाह-अखण्डं गुणस्थानं-निरतिचारमिष्टमेतस्य नियमत एव निश्चयनयस्य, सदौचित्यप्रवृत्त्या हेतुभूतया, सूत्रेऽपि यत इदं भणितं वक्ष्यमाणमिति गाथार्थः ४॥६५॥ किं तदित्याह-यो 'यथावाद यथागमं न करोति विहितं मिथ्यादृष्टिस्ततः-एवम्भूतात्कोऽन्यः ?, स एव, हाआज्ञाविराधनादिति, वर्द्धयति च मिथ्यात्वमात्मनः परस्य शङ्कां जनयन् , सदनुष्ठानविषयामिति गाथार्थः ॥ ६६ ॥ स्याद्-यथावादमेव कन्दर्पादिकरणमित्याशङ्कयाह-कन्दर्पादिवादो न चेहागमे 'चरणे' चारित्रविषयः श्रूयते 'क्वचित् । कस्मिंश्चित्सूत्रस्थाने, 'तत् तस्माद् 'एतत्सेवनं' कन्दर्पसेवनमपि 'तद्वादविराधक' चरित्रवादविराधकमेवेति गाथार्थः प्रागिति गाथार्थः ॥ ६३ ॥ साविति गाथार्थः ॥ ६४ ॥ इदं भणितं वक्ष्यमाणामात एव, पञ्चक.४० Jain Education Inter Di Page #490 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २३५ ॥ Jain Education Inter ॥ ६७ ॥ एवं निश्चयन येनैतदुक्तं, किन्त्वसङ्ख्येयानि संयमस्थानानि तारतम्यभेदेन येन 'चरणेऽपि' चारित्रेऽपि भणितान्यागमे 'जातिभेदात् ' तज्जातिभेदेन तेन कारणेन न दोष इह कश्चित् कन्दर्पादौ तथाविधसंयमस्थानभावादिति गाथार्थः ॥ ६८ ॥ प्रकृतयोजनामाह - एतासां भावनानां विशेषेण तत्त्यागो भवति तेन कर्त्तव्यो, विवक्षितानशनिना, पूर्वभावितानामपि सतीनां पश्चात्तापादियोगेन भावसारेणेति गाथार्थः ॥ ६९ ॥ कृतमत्र प्रक्रमे प्रसङ्गेन !, प्रकृतं वक्ष्यामि, किंभूतम् ? - सर्वनयविशुद्धं किमित्याह - भक्तपरिज्ञायाः खलु विधानशेषं यत्नोक्तं, 'समासेन' सङ्क्षेपेणेति गाथार्थ ॥ ७०॥ वियडण अब्भुट्टाणं उचिअं संलेहणं च काऊणं । पञ्चक्ख आहारं तिविहं च चउन्विहं वावि ॥ १६७१ ॥ उवत्तइ परिअत्तइ सयमपणेणावि कारवइ किंचि । जत्थ समत्थो नवरं समाहिजणगं अपडिबद्धो ॥१६७२॥ | मेत्तादी सत्ताइसु जिवियणेण तह य अच्चत्थं । भावेइ तिवभावो परमं संवेगमावण्णो ॥ १६७३ ॥ विकटनां दत्त्वा तदम्वभ्युत्थानं संयमे उचितां संलेखनां च संहननादेः कृत्वा प्रत्याख्यात्याहारं गुरुसमीपे त्रिविधं चतुर्विधं वाऽपि यथासमाधानमिति गाथार्थः ॥ ७१ ॥ उद्वर्त्तते परावर्तते स्वयम् - आत्मनैव अन्येनापि कारयति किञ्चिद्र-वैयावृत्त्यकरेण यत्रासमर्थो, नवरं तत्कारयति समाधिजनकं यदात्मनः, अप्रतिबद्धः सन् सर्वत्रेति गाथार्थः ॥ ७२ ॥ 'मैत्र्यादीनि ' मैत्रीप्रमोद कारुण्य माध्यस्थ्यानि 'सत्त्वादिषु' सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु जिनेन्द्रवचनेन हेतुभूतेन तथा चात्यर्थ-नितरां भावयति तीव्रभावः सन् 'परमं संवेगमापन्नः' अतिशयमार्द्रान्तःकरण इति गाथार्थः ॥७३॥ देहसमाधौ यतितव्यमित्याह अशुभभा वनात्यागः ॥ २३५ ॥ Page #491 -------------------------------------------------------------------------- ________________ । COCOCCALCCASE- सुहझाणाओ धम्मो तं देहसमाहिसंभवं पायं । ता धम्मापीडाए देहसमाहिम्मि जइअवं ॥ १६७४॥E इहरा छेवटुम्मी संघयणे थिरधिईएँ रहिअस्स । देहस्सऽसमाहीए कत्तो सुहझाणभावोत्ति ? ॥१६७५॥ है। तयभावम्मि अअसुहा जायइ लेसावि तस्स णियमेणं । तत्तो अपरभवम्मि अतल्लेसेसुंतु उववाओ१६७६ | तम्हा उ सुहं झाणं पञ्चक्खाणिस्स सबजत्तेणं । संपाडेअवं खलु गीअत्थेणं सुआणाए ॥ १६७७॥ सो च्चिअ अप्पडिबद्धो दुल्लहलंभस्स विरइभावस्स।अप्परिवडणत्थं चिअतं तंचिट्ठ करावेइ ॥१६७८॥18 तहवि तया अद्दीणो जिणवरवयणमि जायबहुमाणो। संसाराओं विरत्तो जिणेहिं आराहओ भणिओ ॥ १६७९ ॥ शुभध्यानाद्-धर्मादेः धर्मो भवति, 'तत्' शुभध्यानं देहसमाधिसम्भवं 'प्रायो' बाहुल्येनास्मद्विधानां, यत एवं 'तत् तस्माद्धापीडया हेतुभूतया 'देहसमाधौं' शरीरसमाधाने 'यतितव्यं प्रयत्नः कार्य इति गाथार्थः ॥७४॥ इतरथा छेदवर्तिनि संहनने, सर्वजघन्य इत्यर्थः, स्थिरधृत्या रहितस्य-दुर्वलमनसः देहस्यासमाधौ सञ्जाते सति कुतः शुभध्यान भावो ?, नैवेति गाथार्थः ॥ ७५॥ तदभावे च' शुभध्यानाभावे च अशुभा जायते लेश्यापि-तथाविधात्मपरिणामरूपा, है तस्य नियमेन, देहासमाधिमतः, 'ततश्च' अशुभलेश्यातः 'परभवे' जन्मान्तरेऽपि तल्लेश्येष्वेवोपपातो, महाननर्थ इति गाथार्थः ॥ ७६॥ यस्मादेवं तस्मात् शुभमेव ध्यानं प्रत्याख्यानिनः सर्वयत्नेन कवचज्ञातात् सम्पादयितव्यं खलु नियो Jain Education Intern A w .jainelibrary.org Page #492 -------------------------------------------------------------------------- ________________ देहसमाधिःसंविग्नपाक्षिकता श्रीपञ्चव. गतः गीतार्थेन श्रुताज्ञया साधुनेति गाथार्थः॥७७॥ 'सोऽपि च प्रत्याख्यानी अप्रतिवद्धः सर्वत्र 'दुर्लभलाभस्य' दुर्लभ- ५ वस्तुनि प्राप्तेः 'विरतिभावस्य' चारित्रस्य अप्रतिपतनार्थमेव चाज्ञापरतन्त्रः सन् तां तां चेष्टां कारयति-कवचादिरूपामिति अभ्युद्यत- गाथार्थः॥ ७८ ॥ तथापि तदा अदीनः सन् भावेन जिनवरवचने जातबहुमानः-वचनैकनिष्ठः सन् संसाराद्विरक्तः- मरणे IN संविग्नो जिनैराराधको भणितः परमार्थत इति गाथार्थः ॥ ७९ ॥ अत्रोपपत्तिमाह जं सो सयावि पायं मणेण संविग्गपक्खिओ चेव । ॥२३६॥ इअरो उ विरइरयणं न लहइ चरमेऽवि कालम्मि ॥ १६८० ॥ संविग्गपक्खिओ पुण अण्णत्थ पयट्टिओऽवि काएणं । धम्मे चिअ तल्लिच्छो दढरतित्थित्व पुरिसम्मि ॥ १६८१ ॥ तत्तो चिअभावाओ णिमित्तभूमि चरमकालम्मि । उकरिसविसेसेणं कोई विरइंपि पावेइ ॥ १६८२ ॥ जो पुर्ण किलिटुचित्तो णिरविक्खोऽणत्थदंडपडिबद्धो। लिंगोवघायकारी ण लहइ सो चरमकालेऽवि ॥ १६८३ ॥ यदसावेवंविधः सदापि प्रायः 'मनसा' भावेन संविग्नपाक्षिक एव, 'इतरस्तु' असं विग्नपाक्षिकः 'विरतिरत्न' चारित्रं 'न लभते' न प्राप्नोति चरमकालेऽपीति गाथार्थः ॥ ८॥ संविग्नपाक्षिकः पुनः शीतलविहारी अन्यत्र प्रवृत्तः-अप्का ॥२३६॥ Jain Education inte Page #493 -------------------------------------------------------------------------- ________________ ROC C यादिभोगे कायेन प्रमादात् धर्म एव 'तल्लिप्सः' तद्गतचित्तः दृढरक्तस्त्रीवत् पुरुषे, सा यथा कुलजा प्रोषितभर्तृका क्वचिजातरागा कादाचित्कस्वल्पकालतत्प्राप्त्या दानादिक्रियाप्रवृत्तापि तद्गतचित्ता पापेन युज्यते स्वल्पं च दानादिक्रियाफलमाप्नोति, एवं संविग्नपाक्षिकोऽपि कायमात्रेणासमञ्जसप्रवृत्तो भावे धर्मरको धार्मिक एव मन्तव्य इति गाथार्थः ॥ ८१॥ तत एव भावाद् धर्मविषयात् निमित्तभूते चरमकाले सति उत्कर्षविशेषेण शुभभावस्य कश्चिद्विरतिमपि प्रामोति धन्य इति गाथार्थः ॥ ८२ ॥ युक्तियुक्तमेतत् , यः पुनः क्लिष्टचित्तः सर्वनिरपेक्षः सर्वत्रानर्थदण्डप्रतिबद्धः, तथा लिङ्गोपघातकारी तेन तेन प्रकारेण, न लभतेऽसौ विरतिरत्नं चरमकालेऽपीति गाथार्थः॥ ८३ ॥ चोएड कहं समणो किलिटचित्ताइदोसवं होड। गुरुकम्मपरिणईओ पायं तह दवसमणो अ॥१६८४॥ गुरुकम्मओ पमाओसो खलु पावो जओ तओऽणेगे।चोद्दसपुवधरावि हु अणंतकाए परिवसंति ॥१६८५॥ दुक्खं लब्भइ नाणं नाणं लद्रूण भावणा दुक्खं।भाविअमईवि जीवो विसएसु विरजई दुक्खं ॥ १६८६॥18) अन्ने उ पढमगं चिअचरित्तमोहक्खओवसमहीणा। पवइआ ण लहंती पच्छावि चरित्तपरिणाम॥१६८७॥ मिच्छट्ठिीआवि हु केई इह होतिदवलिंगधरा। ता तेसिं कह ण हुंती किलिट्ठचित्ताइआदोसा ॥१६८८॥ | चोदयति चोदकः कथं श्रमणः संक्लिष्टचित्तादिदोषवान् भवति ?, उत्तरमत्र-गुरुकर्मपरिणतेर्भवति प्रायः, तथा| बाहुल्येन द्रव्यश्रमणश्चेति गाथार्थः ॥ ८४ ॥ एतदेव समर्थयते-गुरुकर्मणः सकाशात्प्रमादो भवति, स खलु|8 ASCORESCAMGARMACIS Jain Education Inte l DI Page #494 -------------------------------------------------------------------------- ________________ 20 श्रीपञ्चव.I'पापा' अतिरौद्रः, यतस्ततः-प्रमादादनेके चतुर्दशपूर्वधरा अपि, तिष्ठन्त्वन्ये, अनन्तकाये परिवसन्ति, वनरपताविति क्लिष्टता५ वस्तुनि गाथार्थः॥ ८५॥ किश्च-दुःखं लभ्यते-कृच्छ्रेण प्राप्यते 'ज्ञान' यथास्थितपदार्थावसायि, तथा ज्ञानं 'लब्ध्वा' प्राप्य परिहारः अभ्युद्यत-४ 'भावना' एवमेवैतदित्येवंरूपा दुःखं भवति, भावितमतिरपि जीवः कथञ्चित् कर्मपरिणतिवशात् 'विषयेभ्यः' शब्दामरणे दिभ्यो 'विरज्यते' अप्रवृत्तिरूपेण दुःखं, तत्प्रवृत्तेः सात्मीभूतत्वादिति गाथार्थः॥८६॥ एवं गुरुकर्मपरिणतेः क्लिष्ट॥२३७॥ चित्तादिभावोऽविरुद्धः, द्रव्यश्रमणमाह-अन्ये तु प्रथममेव-आदित एवारभ्य चारित्रमोहनीयक्षयोपशमहीनाः, चारित्रमन्तरेणैव प्रव्रजिताः, द्रव्यत एवम्भूताः सन्तो न लभन्ते पश्चादपि तत्रैव तिष्ठन्तश्चारित्रपरिणाम-प्रव्रज्यास्वतत्त्वरू-14 पमिति गाथार्थः ॥ ८७ ॥ एतदेवाह-मिथ्यादृष्टयोऽपि, अपिशब्दादभव्या अपि, केचनेह-लोके शासने वा भवन्ति | द्रव्यलिङ्गधारिणो-विडम्बकमायाः, 'तत्' तस्मात्तेषामेवम्भूतानां कथं न भवन्ति ?, भवन्त्येव, क्लिष्टचित्तादयो दोषाः प्रागुपन्यस्ता इति गाथार्थः ॥ ८८ ॥ तत्रैव प्रक्रमे विधिशेषमाहएत्थ य आहारो खलु उवलक्षणमेव होइ णायवो।वोसिरइ तओ सवं उवउत्तो भावसल्लंपि॥१६८९॥ __ अत्र च अनशनाधिकारे आहारः खलु परित्यागमधिकृत्योपलक्षणमेव भवति ज्ञातव्यः शेषस्यापि वस्तुनः, तथा चाह|'व्युत्सृजति' परित्यजति 'असौ' अनशनी सर्व उपयुक्तः सन् भावशल्यमपि सूक्ष्ममिथ्यात्वादीति गाथार्थः ॥ ८९॥४॥२३७॥ किंबहुना ?अण्णंपिव अप्पाणं संवेगाइसयओ चरमकाले।मपणइ विसुद्धभावो जो सोआराहओभणिओ॥१६९०॥ -*-*-*-*-* *5*5-- G w w.jainelibrary.org Jan Education in INI Page #495 -------------------------------------------------------------------------- ________________ Jain Education Inter सवस्थापडिबद्धो मज्झत्थो जीविए अ मरणे अ । चरणपरिणामजुत्तो जो सो आराहओ भणिओ ॥ १६९ ॥ अन्यमिवात्मानं प्राक्तनादात्मनः 'संवेगातिशयात् ' संवेगातिशयेन ''चरमकाले' प्राणप्रयाण काले मन्यते शुद्धभावः सन् सर्वासदभिनिवेशत्यागेन यः स आराधको भणितस्तीर्थ करगणधरैरिति गाथार्थः ॥ १६९० ॥ अयमेव विशिष्यते - 'सर्व त्राप्रतिबद्ध:' इहलोके परलोके च, तथा मध्यस्थो जीविते मरणे च न मरणमभिलषति नापि जीवितमित्यर्थः, चरणपरिणामयुक्तो, न तद्विकलो, य एवंभूतः स आराधको भणितस्तीर्थकर गणधरैरिति गाथार्थः ॥ अस्यैव फलमाह— सो तप्पभावओ च्चि खविडं तं पुवदुक्कडं कम्मं । जायइ विसुद्धजम्मो जोगो अ पुणोऽवि चरणस्स १६९२ एसो अ होइ तिविहो उक्कोसो मज्झिमो जहण्णो अ । लेसादारेण फुडं वोच्छामि विसेस मे एसिं ॥ १९३ ॥ 'सः' एवंभूतः ‘तत्प्रभावत एव ' चारित्रपरिणामप्रभावादेव 'क्षपयित्वा' अभावमापाद्य तत् पूर्वदुष्कृतं कर्म्म, शीतलविहारजं, जायते ' विशुद्धजन्म' जात्यादिदोषरहितः योग्य एव पुनरपि तज्जन्मापेक्षया, चरणस्येति गाथार्थः ॥ ९२ ॥ त्रिविध आराधको भवतीति तद्विशेषमभिधातुमाह-एष चाराधको भवति त्रिविधः, त्रैविध्यमेवाह - उत्कृष्टो मध्यमो जघन्यश्च, भावसापेक्षं चोत्कृष्टत्वादि, यत एवमतो 'लेश्याद्वारेण'ले श्याङ्गीकरणेन' स्फुटं' प्रकटं वक्ष्यामि विशेषमेतेषाम्उत्कृष्टादिभेदानामिति गाथार्थः ॥ ९३ ॥ तत्र - सुक्काए लेसाए उक्कोसग मंसगं परिणमित्ता । जो मरइ सो हु णिअमा उक्कोसाराहओ होइ ॥ १६९४ ॥ ॥ Page #496 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे ॥ २३८ ॥ Jain Education Inter जे सेसा सुक्काए अंसा जे आवि पम्हलेसाए । ते पुण जो सो भणिओ मज्झिमओ वी अरागेहिं ॥१६९५ ॥ तेऊलेसाए जे अंसा अह ते उ जे परिणमत्ता । मरइ तओऽवि हु णेओ जहण्णमाराहओ इत्थ ।। १६९६ ।। एसो पुण सम्मत्ताइभंगओ चेव होइ विष्णेओ । ण उ लेसामित्तेणं तं जमभवाणवि सुराणं ॥ १६९७॥ शुक्लायाः लेश्यायाः, सर्वोत्तमायाः, उत्कृष्टमंशकं विशुद्धं 'परिणम्य' तद्भावमासाद्य यो म्रियते कश्चित् सत्त्वः स नियमादेवोत्कृष्ट राधको भवति, स्वल्पभवप्रपञ्च इति गाथार्थः ॥ ९४ ॥ मध्यमाराधकमाह-ये शेषा:- उत्कृष्टं विहाय शुक्लायाः 'अंशाः ' भेदाः ये चापि पद्मलेश्यायाः सामान्येन तान् पुनर्यः परिणम्य म्रियते स मध्यमो भणितो- मध्यमाराधको 'वीतरागैः' जिनैरिति गाथार्थः ॥ ९५ ॥ जघन्यमाराधकमाह - तेजोलेश्यायाः ये अंशाः प्रधानाः अथवा तान् यः परिणम्यांशकान् कांश्चित् म्रियतेऽसावप्येवंभूतो ज्ञेयः किम्भूत इत्याह- जघन्याराधकोऽत्र - प्रवचन इति गाथार्थः ॥ ९६ ॥ अस्यैव सुसंस्कृतभोजनलवणकल्पं विशेषमाह एष पुनर्लेश्याद्वारोक्ताराधकः 'सम्यक्त्वादिसंगत एव' सम्यक्त्वज्ञानतद्भावस्थायिचरणयुक्त एव भवति विज्ञेय आराधकः, न तु लेइयामात्रेण केवलेनाराधकः, कुत इत्याह- 'तत्' लेश्यामात्रं 'यद्' यस्मात् कारणात् अभव्यानामपि सुराणां भवति, यल्लेश्याश्च म्रियन्ते तल्लेश्या एवोत्पद्यन्त इति गाथार्थः ॥ ९७ ॥ आराधकगुणमाहआराहगो अ जीवो तत्तो खविऊण दुक्कडं कम्मं । जायइ विसुद्ध जम्मा जोगोऽवि पुणोवि चरणस्स १६९८ आराहिऊण एवं सत्तट्टभवाणमारओ चेव । तेलुकमत्थअत्थो गच्छइ सिद्धिं णिओगेणं ॥ १६९९ ॥ आराध नाभेदः ॥ २३८ ॥ ww.jainelibrary.org Page #497 -------------------------------------------------------------------------- ________________ Jain Education Interna सवण्णुसङ्घदरिसी निरुवमसुहसंगओ उ सो तत्थ । जम्माइ दोसर हिओ चिट्ठइ भयवं सया कालं ॥ १७००॥ एयाणि पंच वत्थू आराहिंता जहागमं सम्मं । तीअद्धाऍ अनंता सिद्धा जीवा धुअकिलेसा ॥ १७०१॥ एयाणि पंच वत्थू आराहित्ता जहागमं सम्मं । इहिपि हु संखिजा सिज्झंति विवक्खिए काले ॥ १७०२ ॥ एयाणि पंच वत्थू आराहित्ता जहागमं सवं । एसद्धाऽणता सिज्झिस्संती धुवं जीवा ॥ १७०३ ॥ एयाणि पंच वत्थू एमेव विराहिउं तिकालंमि । एत्थ अणेगे जीवा संसारपवड्डगा भणिआ ॥१७०४ ॥ आराधकश्च जीवः 'तत' आराधकत्वात् क्षपयित्वा 'दुष्कृतं कर्म्म' प्रमादजं ज्ञानावरणीयादि जायते विशुद्धजन्मा, जातिकुलाद्यपेक्षया, योगोऽपि पुनरपि चरणस्य, तद्भावभाविन इति गाथार्थः ॥ ९८॥ आराधनाया एव प्रधानफलमाह - आराध्यैवमुक्तप्रकारं किमित्याह - 'सप्ताष्टभवेभ्यः' सप्ताष्टजन्मभ्यः आरत एव, त्रिषु वा चतुर्षु वा जन्मसु किमित्याह - ' त्रैलोक्यमस्तकस्थः सकललोकचूडामणिभूतां गच्छति 'सिद्धिं' मुक्तिं 'नियोगेन' अवश्यंतयेति गाथार्थः ॥ ९९ ॥ तत्र च गतः सन्- सर्वज्ञः सर्वदर्शी, नाचेतनो गगनकल्पः, तथा निरुपमसुखसङ्गतश्च, सकलव्यावाधानिवृत्तेः, 'स' आराधको मुक्तः 'तत्र' सिद्धौ 'जन्मादिदोषरहितः' जन्मजरादिमरणादिरहितः संस्तिष्ठति भगवान् 'सदाकालं' सर्वकालमेव, नत्वभावीभवति, यथाऽऽहुरन्ये- ' प्रविध्यातदीपकल्पोपमो मोक्षः' इति गाथार्थः ॥ ७०० ॥ फलदर्शनद्वारेण शास्त्रमुपसंहरतिएतानि पञ्च वस्तूनि प्रत्रज्याविधानादीनि 'आराध्य' संपाद्य 'यथाssमं' यथासूत्रं 'सम्यग् ' अवैपरीत्येनातीताद्धा w.jainelibrary.org Page #498 -------------------------------------------------------------------------- ________________ आराधनादिफलं ५ वस्तुनि इति श्रीपञ्चव. याम्-अतीतकाले अनन्ताः 'सिद्धा जीवाः' निष्ठितार्थाः संवृत्ताः, मुक्ता इत्यर्थः, 'धूतक्लेशाः' सवासनाशेषकर्मरहिता इति गाथार्थः ॥ १॥ एतानि पञ्च वस्तून्याराध्य यथागमं सम्यगिति पूर्ववत् इदानीमपि सामान्येन सङ्येयाः सिध्यन्ति अभ्युद्यत- समयक्षेत्रे सर्वस्मिन्नेव विवक्षिते काले-अन्तर्मुहूर्त्तादाविति गाथार्थः ॥२॥ तथा-एतानि पञ्च वस्तून्याराध्य यथाऽऽगमं मरणे सम्यगिति पूर्ववदेव, 'एष्याद्धायां' भविष्यत्कालेऽनन्ताः 'सेत्स्यन्ति' मुक्ति प्राप्स्यन्ति ध्रुवं जीवाः, सर्वज्ञवचनप्रामाण्याद्ध ॥२३९॥ धूवमिति गाथार्थः॥ ३ ॥ अमीषामेव व्यतिरेकतः फलमाह-एतानि पञ्च वस्तूनि प्रस्तुतानि एवमेव विराध्य 'तिकाले। त्रिष्वपि कालेषु 'अत्र' लोकेऽनेके जीवाः,सामान्येन भूयांसः, संसारप्रवर्द्धका' भवस्य वृद्धिकारकाः भणितास्तीर्थकरगणध रैरिति गाथार्थः ॥ ४ ॥ एवं व्यवस्थिते साधूपदेशमाहहोणाऊण एवमेअं एआणाराहणाएँ जइअवं । न हु अपणो पडियारो होइ इहं भवसमुइंमि ॥१७०५॥ एत्थवि मूलं णेअं एगंतेणेव भवसत्तेहिं । सद्धाइभावओ खलु आगमपरतंतया णवरं ॥ १७०६ ॥ जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विजइ छउमस्थाणं तम्हा एत्थेव जइअवं ॥१७०७॥ ज्ञात्वा एवमेतद् अन्वयव्यतिरेकाभ्यां हिताहिते एतेषां-पञ्चानां वस्तूनामाराधनायां-सम्यक्सम्पादनरूपायां 'यतिदातव्यं' प्रयत्नः कार्यः, 'न हु' नैवान्यः 'प्रतीकार' उपायः कश्चिदत्र 'भवसमुद्रे' संसारसागर इति गाथार्थः ॥ ५॥ अत्रापि-आराधनायने 'मूलं' कारणं ज्ञेयमेकान्तेनैव भव्यसत्त्वैः' भव्यप्राणिभिः, किमित्यत्राह-'श्रद्धादिभावतः खलु' CAMNACOCOLOCALCOM ॥२३९॥ Jan Education in For Private & Personal use only Page #499 -------------------------------------------------------------------------- ________________ Jain Education Intere • श्रद्धादिभावादेव कारणाद् 'आगमपरतन्त्रता' सिद्धान्तपारतन्त्र्यं नवरं, नान्यन्मूलमिति गाथार्थः ॥ ६ ॥ एतदेवाह - यस्माद् न धर्ममार्गे परलोकगामिनि मुक्त्वा आगममेकं परमार्थतः इह प्रमाणं प्रत्याख्यानादि विद्यते छद्मस्थानां प्राणिनां तस्मादत्रैवआगमे कुग्रहान् विहाय यतितव्यं, जिज्ञासाश्रवणश्रवणानुष्ठानेषु यत्तः कार्यो, नागीतार्थजनाचरणपरेण भवितव्यमिति गाथार्थः ॥ ७ ॥ प्रत्यपायप्रदर्शनद्वारेणैतदेवाह | सुअवज्झायरणरया पमाणयंता तहाविहं लोअं । भुअणगुरुणो वरागा पमाणयं नाव गच्छंति ॥ १७०८॥ सुत्तेण चोइओ जो अण्णं उद्दिसिअ तं ण पडिवज्जे । सो तत्त्वायवज्झो न होइ धम्मंमि अहिगारी ॥ १७०९॥ तीअब हुस्सुयणायं तक्किरिआदरिसणा कह पमाणं ? | वोच्छिजंती अ इमा सुद्धा इह दीसई चैव ॥ १७१०॥ आगमपरतंतेहिं तम्हा णिचंपि सिद्धिकंखीहिं । सबमणुटुाणं खलु काय अप्पमतेहिं ॥ १७११ ॥ 'श्रुतबाह्याचरणरताः' आगमबाह्यानुष्ठानसक्ताः प्रमाणयन्तः सन्तः केनचिच्चोदनायां क्रियमाणायां 'तथाविधं लोकं ' श्रुतवाह्यमेवागीतादिकं किमित्याह 'भुवनगुरो:' भगवतः तीर्थकरस्य वराकास्तेऽप्रमाणतामर्थापत्तिसिद्धां नावगच्छन्ति, तथाहि - यदि ते सूत्रबाह्यस्य कर्त्तारः प्रमाणं भगवांस्तर्हि तद्विरुद्धसूत्रार्थवक्ता अप्रमाणमिति महामिथ्यात्वं वलादापद्यत | इति गाथार्थः ॥ ८ ॥ अत एव प्रक्रमाद्धर्मानधिकारिणमाह-सूत्रेण चोदितः, इदमित्थमुक्तम्, एवं यः सत्त्वः अन्यं प्राणिनमुद्दिश्यात्मतुल्यमुदाहरणतया तन्न प्रतिपद्यते, सौत्रमुक्तं, स एवंभूतः 'तत्त्ववादबाह्यः' परलोकमंगीकृत्य परमार्थवाद A Page #500 -------------------------------------------------------------------------- ________________ + 4 श्रीपञ्चव. ५ वस्तुनि अभ्युद्यत आगमबहुमान: मरणे ॥ २४॥ बाह्यो, न भवति 'धर्मे' सकलपुरुषार्थहेतावधिकारी, सम्यगविवेकाभावादिति गाथार्थः ॥९॥ अत्रैव प्रक्रमे किमित्याहतीतबहुश्रुतज्ञातम् , अतीता अप्याचार्या बहुश्रुता एव, तैः कस्मादिदं वन्दनं कायोत्सर्गादि नानुष्ठितमित्येवंभूतं, किमि-18 त्याह-तक्रियादर्शनात्'तीतबहुश्रुतसम्बन्धिक्रियादर्शनात् कारणात् कथं प्रमाण?, नैव प्रमाणं,न ज्ञायते ते कथं वन्दनादिक्रियां कृतवन्त इति, न चेदानींतनसाधुमात्रगतक्रियानुसारतः तत्तथातावगम इत्याह-व्यवच्छिद्यमाना चेयं-क्रिया 'शुद्धा' आगमानुसारिणी 'इह लोके साम्प्रतमपि दृश्यत एव, कालदोषादिति गाथार्थः ॥ १०॥ उपसंहरन्नाह-यस्मादेवमागमपरतन्त्रैः-सिद्धान्तायत्तैः तस्मान्नित्यमपि-सर्वकालमपि सिद्धिकांक्षिभिर्भव्यसत्त्वैः सर्वमनुष्ठानं खलु वन्दनादि कर्त्तव्यमप्रमत्तः-प्रमादरहितैरिति गाथार्थः ॥ ११॥ एवं क्रियमाणे फलमाहएवं करितेहि इमं सत्तणुरूवं अणुंपि किरियाए । सद्धाणुमोअणाहिं सेसंपि कयंति दट्ठवं ॥ १७१२ ॥ | 'एवम्' उक्तेन प्रकारेण कुर्वद्भिरिदम्-अनुष्ठानं वन्दनादि 'शत्यनुरूपं यथाशक्ति 'अण्वपि' स्तोकमपि 'क्रियया' प्रतिपत्तिद्वारेण, 'श्रद्धानुमतिभ्यां श्रद्धया अनुमत्या च परिणतया शेषमप्यशक्यं विशिष्टाप्रमादर्ज ध्यानादि 'कृत'मिति कृतमेव द्रष्टव्यं, भावप्रवृत्तेरिति गाथार्थः॥ १२॥ प्रकरणोद्धारे प्रयोजनमाहइअ पंचवत्थुगमिणं उद्धरिअं रुद्दसुअसमुद्दाओ। आयाणुसरणत्थं भवविरहं इच्छमाणेणं ॥ १७१३ ॥ 'इय' एवमुक्तेन प्रकारेण पञ्चवस्तुकमिदमुक्तलक्षणमुद्धृतं-पृथगवस्थापितं रुद्रश्रुतसमुद्राद्-विस्तीर्णात् श्रुतोदधेः, किम +CCISCAR- MAGAC ॥२४ ॥ Jain Education Inte Shilioww.jainelibrary.org Page #501 -------------------------------------------------------------------------- ________________ मित्याह-'आत्मानुस्मरणार्थ' आत्मानुस्मरणाय प्रव्रज्यादिविधानादीनां 'भवविरह' संसारक्षयमिच्छता, तस्य भगवद्धचनोपयोगादिसाध्यत्वादिति गाथार्थः ॥ १३ ॥ गाहग्गं पुण इत्थं णवरं गणिऊण ठाविअं एयं । सीसाण हिअट्ठाए सत्तरस सयाणि माणेण ॥१७१४॥ समाप्ता चेयं पञ्चवस्तुकसूत्रटीका शिष्यहिता नाम, कृतिधर्मतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य ॥ कृत्वा टीकामेनां यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः॥१॥ ग्रन्थाग्रं ७१७५ ॥ 26 varsa ASARANASAN nasasananana ॥ इति सूरिपुरन्दरश्रीमद्हरिभद्रसूरीश्वरविरचिता खोपज्ञा पश्चवस्तुसूत्रटीका समाप्ता॥ BUSSRESAVSRSRSRSRSRSRSRSRSRSRSRSRSRSRSR AAAAAAAC+44 पञ्चव.४१ Jain Education in Page #502 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १प्रव्रज्या जाइणीमहयरियासूनुसिरिहरिभद्दायरियकयं पंचवत्थुगं (मूल) ---DECO प्रव्रज्यास्वरूपम् ॥२४१॥ णमिऊण बद्धमाणं सम्मं मणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्कम कित्तइस्सामि॥१॥ पवजाएँ विहाणं १ पइदिणकिरिया २ वएसु ठवणा य ३।अणुओगगणाणुण्णा४संलेहणमो५इइ पंच ॥२॥ एए चेव य वत्थू वसंति एएसु नाणमाईया। जं परमगुणा सेसाणि हेउफलभावओ हुंति ॥३॥ पवज पढमदारं१ सा केणर केसि कमि व४ कहं वा५।दायवत्ति निरुच्चइ समासओ आणुपुच्चीए॥४॥ दारं पवयणं पवजा पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पइ वयणं कारणकज्जोवयाराओ॥५॥ नामाइचउभेआ एसा दवम्मि चरगमाईणं । भावेण जिणमयम्मि उ आरंभपरिग्गहचाओ ॥६॥ पुढवाइसु आरंभो परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाईओ ॥७॥ चाओ इमेसि सम्मं मणवयकाएहि अप्पवित्तीओ। एसा खलु पञ्चज्जा मुक्खफला होइ निअमेणं ॥ ८॥ पवजा निक्खमणं समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खा एगट्टियाई तु ॥९॥१।। पवजाजोग्गगुणेहिं संगओ विहिपवण्णपवज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलो अ॥१०॥ सम्म अहीअसुत्तो तत्तो विमलयरबोहजोगाओ। तत्तण्णू उवसंतो पवयणवच्छल्लजुत्तो अ॥ ११ ॥ CRECARDCOREOGRAMREKACANCER RDCRECORDC | ॥२४१॥ Jain Education inte O ww.jainelibrary.org... Page #503 -------------------------------------------------------------------------- ________________ COMCNESCORECASEASCAMGDISC+S सत्तहिअरओ अतहा आएओ अणुवत्तगो अगंभीरो । अविसाई परलोए उवसमलद्धीइ कलिओ अ॥१२॥ तह पवयणत्थवत्ता सगुरुअणुन्नायगुरुपओ चेव । एआरिसो गुरू खलु भणिओ रागाइरहिएहिं ॥१३॥ . एआरिसेण गुरुणा सम्मं परिसाइकजरहिएणं । पवजा दायवा तयणुग्गहनिजराहे ॥१४॥ भत्तिबहुमाणसद्धा थिरया चरणम्मि होइ सेहाणं । एआरिसम्मि निअमा गुरुम्मि गुणरयणजलहिम्मि॥१५॥ अणुवत्तगो अ एसो हवाइ दढं जाणई जओ सत्ते । चित्ते चित्तसहावे अणुवत्ते तह उवायं च ॥१६॥ अणुवत्तणाएँ सेहा पायं पावंति जोग्गयं परमं । रयणंपि गुणुकरिसं उवेइ सोहम्मणगुणेण ॥१७॥ एत्थ य पमायखलिया पुत्वन्भासेण कस्स व न हुंति ? । जो तेऽवणेइ सम्मं गुरुत्तणं तस्स सफलंति ॥१८॥ को णाम सारहीणं स होज जो भद्दवाइणो दमए ? । दुढेऽवि अ जो आसे मेइ तं आसियं विति ॥१९॥ जो आयरेण पढमं पवावेऊण नाणुपालेइ । सेहे सुत्तविहीए सो पवयणपचणीओत्ति ॥२०॥ अविकोविअपरमत्था विरुद्धमिह परभवे अ सेवंता । जं पावंति अणत्थं सो खलु तप्पच्चओ सबो ॥२१॥ जिणसासणस्सऽवण्णो मिअंकधवलस्स जो अ ते दहूं। पावं समायरंते जायइ तप्पञ्चओ सोऽवि ॥ २२॥ जो पुण अणुवत्तेई गाहइ निप्फायई अ विहिणा उ । सो ते अन्ने अप्पाणयं च पावेइ परमपयं ॥ २३ ॥ णाणाइलाभओ खलु दोसा हीयंति वडई चरणं । इअ अब्भासाइसया सीसाणं होइ परमपयं ॥ २४ ॥ एआरिसा इहं खलु अण्णसिं सासणम्मि अणुरायो । बीअं सवणपवित्ती संताणे तेसुऽवि जहुत्तं ॥ २५॥ - CAKACAMARCLUSARAM Jan Education Internat h jainelibrary.org Page #504 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्या सूत्रे ॥ २४२ ॥ Jain Education Inter इथ कुसलपक्खहेऊ सपरुवयारम्मि निचमुज्जुत्तो । सफलीकयगुरुसहो साहेइ जहिच्छिअं कजं ॥ २६ ॥ विहिणाणुवन्ति पुर्ण कर्हिचि सेवंति जवि पडिसिद्धं । आणाकारित्ति गुरू न दोसवं होइ सो तहवि ॥ २७॥ resuणसेवाए गुरुस्स पार्वति नायवज्झमिणं । आणाभंगाउ तयं न य सो अण्णम्मि कह बज्झं १ ॥२८॥ म्हाणुवतिया सेहा गुरुणा उ सो अ गुणजुत्तो । अणुवत्तणासमत्थो जत्तो एआरिसेणेव ॥ २९ ॥ कालपरिहाणिदोसा इत्तो एक्काइगुणविहीणेणं । अन्नेणऽवि पवज्जा दायद्वा सीलवंतेण ॥ ३० ॥ गीतस्थ कडजोगी चारिती तहय गाहणाकुसलो । अणुवत्तगोऽविसाई बीओ पद्मावणायरिओ ॥ ३१ ॥ २ ॥ very अरिहा आरियदेसम्मि जे समुत्पन्ना । जाइकुलेहिं विसुद्धा तह खीणप्पायकम्ममला ॥ ३२ ॥ तो अविमलबुद्धी दुल्लह मणुअत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ ॥ ३३ ॥ विसया यदुक्खहेऊ संजोगे निअमओ विओगुत्ति । पइसमयमेव मरणं एत्थ विवागो अ अहरुहो ॥ ३४ ॥ एवं पयईए चिअ अवगयसंसारनिग्गुणसहावा । तत्तो अ तविरत्ता पयणुकसायाप्पहासा य ॥ ३५ ॥ कण्णुआ विणी रायाईणमविरुद्धकारी य । कल्लागंगा सद्धा थिरा तहा समुवसंपण्णा ॥ ३६ ॥ कालपरिहाणिदोसा एत्तो एक्कादिगुणविहीणावि । जे बहुगुणसंपन्ना ते जुग्गा हुंति नायवा ॥ ३७ ॥ अमाइएहिं धम्मेहिं जुएत्ति एत्तिएणेव । पायं गुणसंपन्ना गुणपगरिससाहगा जेणं ॥ ३८ ॥ एवंविहाण देया पवजा भवविरत्तचित्ताणं । अचंतदुक्करा जं थिरं च आलंबणमिमसिं ॥ ३९ ॥ प्रव्रज्यादातृस्व. ॥ २४२ ॥ Page #505 -------------------------------------------------------------------------- ________________ ओ नय सिक्वमिम उभयलागारासो अप्पाण: SASCACANC+SAMACHALCHAR अइगुरुओ मोहतरू अणाइभवभावणाविअयमूलो । दुक्खं उम्मूलिज्जइ अचं अप्पमत्तेहिं ॥४॥ संसारविरत्ताण य होइ तओन उण तयभिनंदीणं । जिणवयणंपि न पायं तेसिं गुणसाहगं होइ॥४१॥ गुरुकम्माणं जम्हा किलिट्ठचित्ताण तस्स भावत्थो । नो परिणमेइ सम्म कुंकुमरागोठ मलिणम्मि ॥४२॥ विट्ठाण सूअरो जह उवएसेणऽवि न तीरए धरित्रं । संसारसूअरो इअ अविरत्तमणो अकजम्मि ॥४३॥ ता धनाणं गीओ उवाहिसुद्धाण देह पवज्ज । आयपरपरिचाओ विवजए मा हविजत्ति॥४४॥ अविणीओ नय सिक्खइ सिक्खं पडिसिद्धसेवणं कुणइ।सिक्खावणेण तस्स हसइ अप्पा होइ परिचसो४५ तस्सऽवि य अदृझाणं सद्धाभावम्मि उभयलोगेहिं । जीविअमहलं किरियाणाएणं तस्स चाओत्ति ॥ ४६॥ जह लोअम्मिऽवि विजो असझवाहीण कुणइ जो किरियं । सो अप्पाणं तह वाहिए अ पाडेइ केसम्मि॥४७॥ तह चेव धम्मविज्जो एत्थ असज्झाण जो उ पवजं । भावकिरिअं पउंजइ तस्सवि उवमा इमा चेव ॥४८॥ जिणकिरिआएँ असज्झा ण इत्थ लोगम्मि केइ विजंति।जे तप्पओगजोगा ते सज्झा एस परमत्थो॥४९॥ एएसि वयपमाणं अट्ठ समाउत्ति वीअरागेहिं । भणियं जहन्नयं खलु उक्कोसं अणवगल्लोत्ति ॥५०॥ तदहो परिभवखित्तं ण चरणभावोऽवि पायमेएसिं। आहचभावकगं सुत्तं पुण होइ नायवं ॥५१॥ केई भणंति बाला किल एए वयजुआऽवि जे भणिया । खुडुगभावाउच्चिय नहुँति चरणस्स जुग्गुत्ति ॥५२॥ अन्ने उ भुत्तभोगाणमेव पवजमणहमिच्छंति । संभावणिजदोसा वयम्मि जं खुडगा होति ॥५३॥ Jain Education Inte alww.jainelibrary.org Page #506 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १प्रत्रज्या ॥२४३॥ विण्णायविसयसंगा सुहं च किल ते तओऽणुपालंति । कोउअनिअत्तभावा पवजमसंकणिज्जा य ॥५४॥ ग्राहक. धम्मत्थकाममोक्खा पुरिसत्था जं चयारि लोगम्मि ।एए अ सेविअवा निअ २ कालम्मि सवेऽवि ॥५५॥ स्वरूपं तहऽभुत्तभोगदोसा कोउगकामगहपत्थणाईआ। एएवि होंति विजढा जोग्गाहिगयाण तो दिक्खा ॥५॥ भणइ खुड्डगभावो कम्मखओवसमभावपभवेणं । चरणेण किं विरुज्झइ ? जेणमजोग्गत्तिऽसग्गाहो॥५७॥ तकम्मखओवसमो चित्तनिबंधणसमुभवो भणिओ।न उ वयनिबंधणोच्चिय तम्हा एआणमविरोहो॥५८॥ गयजोवणावि पुरिसा बालुव समायरंति कम्माणि । दोग्गइनिबंधणाई जोवणवंताऽवि ण य केइ ॥ ५९॥ जोवणमविवेगोच्चिअविन्नेओभावओउ तयभावो।जोवणविगमोसोउण जिणेहिंन कयावि पडिसिद्धो॥६०॥ जइ एवं तो कम्हा वयम्मि निअमो कओ उ? नणु भणियं । तदहो परिवखित्ताइ कारणं बहुविहं पुवं ॥६॥ संभावणिजदोसा क्यम्मि खुइत्ति जंपि तं भणिअं । तंपि न अणहं जम्हासुभुत्तभोगाणवि समं तं ॥६॥ कम्माण रायभूअं बेअंतं जाव मोहणिजं तु । संभावणिजदोसा चिट्टइ ता चरमदेहाऽवि ॥ ६३ ॥ तम्हा न दिक्खिअबा केइ अणिअहिवायरादारा। ते न य दिक्खाविअला पायं जं विसममेअंति ॥ ३४॥ विण्णायविसयसंगा जमुत्तमिच्चाइ तंपि णणु तुल्लं । अण्णायविसयसंगावि तग्गुणा केइ ज टुति ॥ ६५॥ अब्भासजणि अपसरा पायं कामा य तन्भवन्भासो । असुहपवित्तिणिमित्तो तेर्सि नो सुंदरतरा ते ॥६६॥1॥ धम्मत्थकाममोक्खा जमुत्तमिच्चाइ तुच्छमेअंतु। संसारकारणं जं पयईए अत्थकामाओ॥ ६७॥ -CONCAGARMACOOK Jan Education Internal Thd.jainelibrary.org. Page #507 -------------------------------------------------------------------------- ________________ असुहो अ महापावो संसारो तप्परिक्खयणिमित्तं । वुद्धिमया पुरिसेणं सुद्धो धम्मो अ कायवो ॥ ६८॥ अन्नं च जीविअंजं विजुलयाडोवचंचलमसारं । पिअजणसंबंधोऽवि अ सया तओ धम्ममाराहे ॥ ६९॥ मोक्खोऽवि तप्फलं चिअ नेओ परमत्थओ तयत्थंपि । धम्मो चिअ कायवो जिणभणिओ अप्पमत्तेणं ॥७॥ तहऽभुत्तभोगदोसा इचाइ जमुत्तमुत्तिमित्तमिदं । इयरेसिं दुट्टयरा सइमाईया जओ दोसा ॥७१॥ इयरेसिं बालभावप्पभिई जिणवयणभाविअमईणं । अणभिण्णाण य पायं विसएसुन हंति ते दोसा॥७२॥ तम्हा उ सिद्धमेअं जहण्णओ भणियवयजुआ जोग्गा । उक्कोस अणवगल्लो भयणा संथारसामण्णे ॥ ७३॥ अण्णे गिहासमं चिय बिंति पहाणंति मंदबुद्धीया। उवजीवंति तयं नियमा सत्वेवि आसमिणो ॥७४॥ उवजीवणाकयं जइ पाहण्णं तो तओ पहाणयरा । हलकरिसगपुढवाई जं उवजीवंति ते तेऽवि ॥ ७ ॥ सिअ णोते उवगारं करेमु एतेसिं धम्मनिरयाणं । एवं मन्नंति तओ कह पाहण्णं हवइ तेसिं? ॥ ७६ ॥ ते चेव तेहिं अहिआ किरियाए मंनिएण किं तत्थ ? । णाणाइविरहिआ अह इअ तेसिं होइ पाहण्णं ॥७॥ ताणि य जईण जम्हा हुँति विसुद्धाणि तेण तेसिं तु । तं जुत्तं आरंभो अ होइ ज पावहेउत्ति ॥ ७८॥ अण्णे सयणविरहिआ इमीऍ जोग्गत्ति एत्थ मण्णंति । सो पालणीयगो किल तच्चाए होइ पावं तु ॥७९॥ सोगं अकंदण विलवणं च जं दुक्खिओ तओ कुणइ । सेवइ जं च अकजं तेण विणा तस्स सो दोसो॥८॥ इअ पाणवहाईआण पावहे उत्ति अह मयं तेऽविणणु तस्स पालणे तह ण होंति ते?चिंतणीअमिणं ॥८१॥ M Jain Education Internete ainelibrary.org Page #508 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्यासूत्रे ॥ २४४ ॥ Jain Education Interna आरंभमंतरेण ण पालणं तस्स संभवह जेणं । तंभि अ पाणवहाई नियमेण हवंति पयडमिणं ॥ ८२ ॥ अणं च तस्स चाओ पाणवहाई व गुरुतरा होजा ? । जइ ताव तस्स चाओ को एत्थ विसेस हे उन्ति १ ॥ ८३ ॥ अह तस्सेव उ पीडा किं णो अण्णेसि पालणे तस्स ? । अह ते पराइ सोऽवि सतत्तर्चिताइ एमेव ॥ ८४ ॥ सिअ तेण कथं कम्मं एसो नो पालगोप्ति किं ण भवे । ता नूणमण्णपालगजोग्गं चिअ तं कथं तेण ॥ ८५ ॥ पीडा अ कहं थे सुहं पंडिआणमिति । जलकट्ठाइगयाण य बहूण घाओ तदच्चाए ॥ ८६ ॥ afar अह ते सिद्धन्ति न तत्थ होइ दोसो उ । इअ सिट्ठिवायपक्खे तच्चाए णणु कहं दोसो १ ॥ ८७ ॥ तो पाणवहाईआ गुरुतरया पावहेउणो नेआ । सयणस्स पालणंमि अ नियमा एइत्ति भणियमिणं ॥ ८८ ॥ एपि पावऊ अप्पयरो णवर तस्स चाउन्ति । सो कह ण होइ तस्सा धम्मत्थं उज्जयमइस्स १ ॥ ८९ ॥ अन्वगमेण भणिअं णउ विहिचाओऽवि तस्स हे उत्ति । सोगाइंमिवि तेसिं मरणे व विसुद्धचित्तस्स ॥ ९० ॥ अपणे भणति धन्ना सयणाइजुआ उ होंति जोग्गत्ति । संतस्स परिबागा जम्हा ते चाइणो हुंति ॥ ९९ ॥ पुण तरिहीणा जाया दिवाओं चैव भिक्खागा। तह तुच्छ भावओ चिअ कहण्णु ते होंति गंभीरा १ ॥ ९२ ॥ जंति अते पायं अहिअयरं पाविऊण पज्जायं । लोगंमि अ उवधाओ भोगाभावा ण चाई य ॥ ९३ ॥ एपि न जुतिखमं विष्णेअं मुद्धविम्हयकरं तु । अविवेगपरिचाया चाई जं निच्छयनयस्स ॥ ९४ ॥ संसारभूओ पवतगो एस पावपक्खमि । एअभि अपरिचत्ते किं कीरइ बचाएणं १ ॥ ९५ ॥ ग्राहकस्वरूपं ॥ २४४ ॥ jainelibrary.org Page #509 -------------------------------------------------------------------------- ________________ पालेइ साहुकिरिअंसो सम्मं तंमि चेव चत्तंमि । तभावंमि अविहलो इअरस्स कओऽवि चाओत्ति ॥९॥ दीसंति अ केइ इहं सइ तंमी बज्झचायजुत्ताऽवि । तुच्छपवित्ती अफलं दुहावि जीवं करेमाणा ॥ ९७॥ चाऊण घरावासं आरंभपरिग्गहेसु वहति । जं सन्नाभेएणं एअं अविवेगसामत्थं ॥९८॥ मंसनिवित्तिं काउं सेवइ दंतिकयंति धणिभेआ। इअ चइऊणारंभं पर ववएसा कुणइ बालो ॥१९॥ पर्यईए सावजं संतं जं सवहा विरुद्धं तु । धणिभेअंमिवि महुरगसीअलिगाइव लोगम्मि ॥१०॥ सा कीस अणुमओ सो उवएसाइंमि कूवनाएणं? । गिहिजोगो उ जइस्स उ साविक्खस्सा परवाए ॥१०॥ अण्णाभावे जयणाएँ मग्गणासो हविज मा तेणं । पुवकयाययणाइसु ईसिं गुणसंभवे इहरा ॥१०२॥ चेहअकुलगुणसंघे आयरिआणं च पवयणसुए अ । सधेसुवि तेण कयं तवसंजममुज्जमतेण ॥ १०३॥ एत्थ यऽविवेगचागा पवत्तई जेण ता तओ पवरो। तस्सेव फलं एसो जो सम्म बज्झचाउत्ति॥१०४॥ ता थेवमिअंकजं सयणाइजुओ नवत्ति सइ तम्मि । एत्तो चेव य दोसा ण हुंति सेसा धुवं तस्स ॥१०५॥ सुत्तं पुण ववहारे साहीणे वा (णत्ता)तवाइभावेणं । ह अविसद्दत्थम्मी अन्नोऽवि तओ हवइ चाई॥१०६॥ को वा कस्स न सयणो ? किं वा केणं न पाविआ भोगा?। संतेमुवि पडिबंधो दुट्ठोत्ति तओचएअबो॥१०७॥ धण्णा य उभयजुत्ता धम्मपवित्तीइ हुंति अन्नेसिं। कारणमिह पायं केसिंचि कयं पसंगणं ॥१०८॥३॥ ओसरणे जिणभवणे उच्छवणे खीरसक्खवणसंहे। गंभीरसाणुणाए एमाइपसत्थखित्तम्मि ॥१०९॥ 40SAGA64 AUGUST Jan Education in For Private & Personal use only ww.jainelibrary.org Page #510 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्या सूत्रे ॥ २४५ ॥ Jain Education Intern दिज्ज णउ भग्गझामि असुसाणमुष्णामण्णुष्णगेहेसु । छारंगारकयारामेज्झाई दवदुद्वे वा ॥ ११० ॥ चाउसिं पण्णरसिं च वज्जए अहमिं च नवमिं च । छद्धिं च चउत्थि बारसिं च सेसासु दिजाहि ॥ १११ ॥ तिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं । गणिवायए अणुण्णा महवयाणं च आरुहणा ॥ ११२ ॥ संझागयं १ रविगयं २ बिड्डेरं ३ सग्गहं ४ विलंबिं च ५ | राहुगयं ६ गहभिन्नं ७ च वज्जए सत्त नक्खत्ते ॥११३॥ एसा जिणाणमाणा खित्ताईआ य कम्मुणो हुंति । उदद्याइकारणं जं तम्हा एएसु जइअवं ॥ ११४ ॥ ४ ॥ पुच्छ गहणा परिच्छा सामाइ अमाइसुत्तदाणं च । चिइवंदणाइआइ विहीऍ सम्मं पयच्छिा ॥ ११५ ॥ धम्मकहाअक्खित्तं पवज्जाअभिमुर्हति पुच्छिज्जा । को कत्थ तुमं सुंदर ! पवयसि च किं निमित्तंति ? ॥ ११६ ॥ कुलपुत्ती तगराए असुहभवक्खयनिमित्तमेवेह | पवामि अहं भंते । इइ गेज्झो भयण सेसेसु ॥ ११६ ॥ साहिजा दुरणुचरं कापुरिसाणं सुसाहुचरिअंति । आरंभनियत्ताण य इहपरभविए सुहविवागे ॥ ११८ ॥ जह चे उ मोक्खफला आणा आराहिआ जिनिंदाणं । संसारदुक्खफलया तह चेव विराहिआ होई ॥ ११९ ॥ जह वाहिओ अकिरियं पवज्जिडं सेवई अपत्थं तु । अपवण्णगाउ अहियं सिग्धं च स पावइ विणासं ॥ १२० ॥ एमेव भावकिरिअं पवजिउँ कम्मवाहिखयहेऊ । पच्छा अपत्थसेवी अहियं कम्मं समज्जिइ ॥ १२१ ॥ अन्भुवगपि संतं पुणो परिक्खिज्ज पवयणविहीए । छम्मासं जाऽऽसज्ज व पत्तं अद्धाऍ अप्पबहुं ॥ १२२ ॥ सोभणदिमि विहिणा दिजा आलावगेण सुविसुद्धं । सामाइ आइसुत्तं पत्तं नाऊण जं जोग्गं ॥। १२३ ।। प्रव्रज्यास्थानं ॥ २४५ ॥ ww.jainelibrary.org Page #511 -------------------------------------------------------------------------- ________________ OCALCOHO तत्तो अ जहाविहवं पूअं स करिज वीयरागाणं । साहण य उवउत्तो एअंच विहिं गुरू कुणइ ॥१२४॥ चिइवंदण रयहरणं अट्टा सामाइयस्स उस्सग्गो। सामाइयतिगकड्डण पयाहिणं चेव तिक्खुत्तो॥१२॥ दारं॥ सेहमिह वामपासे ठवित्तु तो चेइए पवंदंति । साहहिं समं गुरवो थुइवुड्डी अप्पणा चेव ॥ १२६ ॥ पुरओ उ ठंति गुरवो सेसावि जहक्कम तु सहाणे । अक्खलिआइकमणं विवजए होइ अविही उ॥ १२७ ॥ खलियमिलियवाइडं हीणं अञ्चक्खराइदोसजुअं। वंदंताणं नेआऽसामायारित्ति सुत्ताणा ॥ १२८ ॥ दारं ॥ वंदिय पुणुहिआणं गुरूण तो वंदणं समं दाउं । सेहो भणाइ इच्छाकारेणं पच्चयावेह ॥ १२९ ॥ इच्छामोत्ति भणित्ता उट्ठेउं कड्डिऊण मंगलयं । अप्पेइ रओहरणं जिणपन्नत्तं गुरूलिंगं ॥१३०॥ पुवाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा।जाए जिणादओ वा दिसाए जिणचेइआइंवा॥१३१॥दा. हरइ रयं जीयाणं बझं अभंतरं च ज तेणं । रयहरणंति पवुचइ कारणकजोवयाराओ ॥ १३२॥ संजमजोगा एत्थं रयहरणा तेसि कारणं जेणं । रयहरणं उवयारो भण्णइ तेणं रओ कम्मं ॥ १३३ ॥ केई भणंति मूढा संजमजोगाण कारणं नेवं । रयहरणंति पमजणमाईहुवघायभावाओ ॥ १३४ ॥ मूइंगलिआईणं विणाससंताणभोगविरहाई । रयदरिथजणसंसज्जणाइणा होइ उवधाओ॥ १३५ ॥ पडिलेहिउं पमजणमुवघाओ कह णु तत्थ होज्जा उ?। अपमजिउं च दोसा वचादागाढवोसिरणे ॥ १३६ ॥ आयपरपरिचाओ दुहावि सत्थस्सऽकोसलं नूणं । संसजणाइदोसा देहे इव न विहिणा हुँति ॥ १३७॥ दारं॥ REGAOCIENCE lan Education interne K ainelibrary.org Page #512 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १प्रव्रज्या सूत्रे ॥२४६॥ अह वदिउँ पुणो सो भणइ गुरुं परमभत्तिसंजुत्ते । इच्छाकारेणऽम्हे मुंडावेहत्ति सपणामं ॥ १३८ ॥ प्रव्रज्याइच्छामोत्ति भणित्ता मंगलगं कड्डिऊण तिक्खुत्तो।गिण्हइ गुरु उवउत्तो अहा से तिनि अच्छिन्ना १३९।दा। स्थान वंदित्तु पुणो सेहो इच्छाकारेण समइ मित्ति । आरोवेहत्ति भणइ संविग्गो नवरमायरियं ॥१४॥ इच्छामोत्ति भणित्ता सोऽवि असामइअरोवणनिमित्तं । सेहेण समं सुत्तं कड्डित्ता कुणइ उस्सग्गं॥१४॥ लोगस्सुज्जोअगरं चिन्तिय उस्सारए असंभन्ते । नवकारेणं तप्पुवगं च वारे तओ तिषिण ॥१४२॥ सामाइअमिह कड्डइ सीसो अणुकढई तहा चेव । अप्पाणं कयकिच्चं मन्नंतो सुद्धपरिणामो॥१४३॥ दारं । तत्तो अ गुरू वासे गिहिअ लोगुत्तमाण पाएसुं । देइ अतओ कमेणं सवेसिं साहुमाईणं ॥१४४॥ II तो वंदणगं पच्छा सेहं तु दवावए टिओ संतो। वंदित्ता भणइ तओ संदिस्सह किं भणामोत्ति ? ॥१४॥ वंदित्तु पवेयअह भणइ गुरू वंदिउं तओ सेहो । अद्धावणयसरीरो उवउत्तो अह इमं भणइ ॥ १४६ ॥ तुन्भेहिं सामाइअमारोविअमिच्छमो उ अणुसहि । वासे सेहस्स तो सिरंमि दितो गुरू आह ॥ १४७॥ णित्थारगपारगो गुरुगुणेहिं वडाहि वंदिउं सेहो । तुम्भं पवेइअं संदिसह साहूणं पवेएमि ॥१४८ ॥ अन्ने उ इत्थ वासे देति जिणाईण तत्थ एस गुणो । सम्मं गुरूवि नित्थारगाइ तप्पुत्वगं भणइ ॥ १४९ ॥ ॥२४६॥ आह य गुरू पवेअह वंदिअ सेहो तो नमोकारं । अक्खलिअं कडंतो पयाहिणं कुणइ उवउत्तो॥१५०॥ आयरियाई सवे सीसे सेहस्स दिति तो वासे॥दारं । एवं तु तिन्नि वारा एगोउ पुणोऽवि उस्सग्गं ॥१५॥ AMACHAR ROCACANAMROCAR Jain Education inte Page #513 -------------------------------------------------------------------------- ________________ A G आयंबिले अनियमो आइण्णं जेसिमावलीए उ । ते कारविंति नियमा सेसाणवि नस्थि दोसा उ ॥१५२॥1 लोगुत्तमाण पच्छा निवडइ चलणेसु तह निसपणस । आयरियस्स य सम्म अण्णेसिं चेव साहूणं ॥१५३॥ वंदंति अजियाओ विहिणा सड्ढा य साविआओय। आयरियस्स समीवंमि उवविसइ तओ असंभंतो॥१५४॥ भवजलहिपोअभूअं आयरिओ तह कहेइ से धम्मं । जह संसारविरत्तो अन्नोऽवि पवजए दिक्खं ॥१५५॥ भूतेसु जंगमत्तं तेसुऽवि पंचिंदिअत्तमुक्कोसं । तेसुवि अमाणुसत्तं माणुस्से आरिओ देसो ॥१५६ ॥ देसे कुलं पहाणं कुले पहाणे अजाइमुक्कोसा । तीएवि रुवसमिद्धी रूवे अबलं पहाणयरं ॥ १५७॥ होइ बलेऽवि अ जी जीएऽवि पहाणयं तु विण्णाणं । विण्णाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥१५८॥ सीले खाइअभावो खाइअभावेऽवि केवलं नाणं । केवल्ले पडिपुन्ने पत्ते परमक्खरो मोक्खो ॥ १५९॥ पण्णरसंगो एसो समासओ मोक्खसाहणोवाओ। एत्थ बहुं पत्तं ते थेवं संपावियति ॥ १६०॥ ता तह कायचं ते जह तं पावेसि थेवकालेणं । सीलस्स नत्थऽसझं जयंमि तं पाविअं तुमए ॥ १६१ ॥ लभ्रूण सीलमेअं चिंतामणिकप्पपायवऽभहिअं। इह परलोए अतहा सुहावहं परममुणिचरिअं॥१६२॥ एअंमि अप्पमाओ काययो सइ जिणिंदपन्नत्ते । भावेअव्वं च तहा विरसं संसारणेगुपणं ॥१६३॥५। आह विरइपरिणामो पञ्चजा भावओ जिणाएसोजता तह जइअवं जह सो होइत्ति किमणेण? ॥१६४॥ सुबह अएअवइअरविरहेण वि स इह भरहमाईणं । तयभावंमि अभावो जं भणिओ केवलस्स मुए॥१९५।। RORROGRe -4-4 - पञ्चव.४२ Jan Education | Page #514 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १प्रव्रज्या-16 सूत्रे ता ॥२४७॥ GAMESSAGE संपाडिएवि अतहा इमंमि सो होइ नथि एअपि । अंगारमहगाई जेण पवजंतऽभवावि ॥१६६॥ दीक्षाविधेसइ तंमि इमं विहलं असइ मुसावायमो गुरुस्सावि । तम्हा न जुत्तमेअं पञ्चजाए विहाणं तु ॥१६७॥ रावश्यक सचं खु जिणाएसो विरईपरिणामसो (मो) उ पवजा । एसो उ तस्सुवाओ पायं ता कीरइ इमं तु ॥१६८॥ जिणपण्णत्तं लिंगं एसो उ विही इमस्स गहणंमि । पत्तो मएत्ति सम्म चिंतेंतस्सा तओ होइ ॥ १६९॥ लक्खिजइ कजेणं जम्हा तं पाविऊण सप्पुरिसा। नो सेवंति अकजं दीसइ थेपि पाएणं ॥१७॥ आहच्चभावकहणं न य पायं जुज्जए इहं काउं । ववहारनिच्छया जं दोन्निऽवि सुत्ते समा भणिया ॥१७१॥ जइ जिणमयं पवजह ता मा ववहारणिच्छए मुअह । ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १७२ ॥ ववहारपवत्तीइवि सुहपरिणामो तओ अ कम्मस्स । नियमेणमुवसमाई णिच्छयणयसम्मयं तत्तो॥ १७३ ॥ होतेऽवि तम्मि विहलं न खलु इमं होइ एत्थऽणुट्टाणं । सेसाणुट्ठाणंपिव आणाआराहणाए उ ॥ १७४॥ . असइ मुसावाओऽवि असिंपिन जायए तहा गुरुणो। विहिकारगस्स आणाआराहणभावओ चेव ॥१७॥ होति गुणा निअमेणं आसंसाईहिं विप्पमुक्कस्स । परिणामविसद्धीओ अजुत्तकारिमिवि तयंमि ॥ १७६ ॥ 18 तम्हा उ जुत्तमेअं पबजाए विहाणकरणं तु । गुणभावओ अकरणे तित्थुच्छेआइआ दोसा ॥ १७७॥ ॥२४७॥ छउमत्थो परिणाम सम्मं नो मुणह ताण देह तओ।नय अइसओ अतीए विणा कहं धम्मचरणं तु?॥१७८|| आहच्चभावकहणं तंपिह तप्पुवयं जिणा बिति । तयभावे ण य जुत्तं तयंपि एसो विही तेणं ॥ १७९॥ ki Jain Education a l For Private & Personal use only Page #515 -------------------------------------------------------------------------- ________________ CACANCCALCCCCROCODAE अण्णे अगारवासं पाबाउ परिचयंति इइ बिति । सीओदगाइभोगं अदिन्नदाणत्ति न करिति ॥ १८०॥ | बहुदुक्खसंविढत्तो नासइ अत्थो जहा अभवाणं । इअ पुन्नेहिवि पत्तो अगारवासोऽवि पावाणं ॥ १८१ ॥ चत्तंमि घरावासे ओआसविवजिओ पिवासत्तो। खुहिओ अ परिअडंतो कहं न पावस्स विसउत्ति?॥९८२॥ सुहझाणाओ धम्मो सबविहीणस्स तं कओ तस्स ? । अण्णंपि जस्स निचं नत्थि उवटुंभहेउत्ति ॥ १८३ ॥ तम्हा गिहासमरतो संतुहमणो अणाउलो धीमं । परहिअकरणिकरई धम्म साहेइ मज्झत्थो ॥ १८४ ॥ कि पावस्स सरूवं? किंवा पुनस्स ? संकिलिटुंज। वेइज्जइ तेणेव य तं पावं पुण्णमिअरंति ॥ १८५॥ जइ एवं किं गिहिणो अत्थोवायाणपालणाईसु । विअणा ण संकि लिट्ठा ? किं वा तीए सरूवंति ? ॥ १८६॥ गेहाईणमभावे जा तं रूवं इमीइ अह इट्ट | जुज्जह अ तयभिसंगे तदभावे सबहाऽजुत्तं ॥ १८७॥ जो एत्थ अभिस्संगो संतासंतेसु पावहेउत्ति । अदृज्झाणविअप्पो स इमीऍ संगओ रूवं ॥ १८८॥ एसो अजायइ दढं संतेसुवि अकुसलाणुबंधाओ। पुण्णाओ ता तंपिडु ने परमत्थओ पावं ॥ १८९॥ कइया सिज्झइ दुग्गं?को वामो मज्झ वट्टए ? कह वा।जायं इमंति? चिंतापावा पावस्स य निदाणं ॥१९॥ इअ चिंताविसघारिअदेहो विसएवि सेवइन जीवो। चिट्ठउ अताव धम्मोऽसंतेसुवि भावणा एवं ॥१९१॥ दीणो जणपरिभूओ असमत्थो उअरभरणमित्तेऽवि । चित्तेण पावकारी तहवि हु पावप्फलं एअं॥ १९२॥ संतेसुवि भोगेसुं नाभिस्संगो दढं अणुहाणं । अत्थि अ परलोगंमिवि पुन्नं कुसलाणुबंधिमिणं ॥१९३ ॥ XXMARCRXXRCOSC* Jan Education Intern w.jainelibrary.org Page #516 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. १ प्रव्रज्या सूत्रे पुण्यवतां दीक्षा ॥२४८॥ CSCRECEBOOK परिसुद्धं पुण एअंभवविडविनिबंधणेसु विसएसुं। जायइ विरागहेऊ धम्मज्झाणस्स य निमित्तं ॥ १९४॥ जंविसयविरत्ताणं सुक्खं सज्झाणभाविअमईणं तं मुणइ मुणिवरो चिअ अणुहवउ न उण अन्नोऽवि ॥१९५॥ कंखिजइ जो अत्थो संपत्तीए न तं सुहं तस्स । इच्छाविणिवित्तीए जं खलु बुद्धप्पवाओऽअं॥१९६॥ मुत्तीए वभिचारो तं णो जं सा जिणेहिं पन्नत्ता । इच्छाविणिवित्तीए चेव फलं पगरिसं पत्तं ॥ १९७॥ जस्सिच्छाए जायइ संपत्ती तं पडुचिमं भणि। मुत्ती पुण तदभावे जमणिच्छा केवली भणिया॥१९८॥ पढमंपि जा इहेच्छा सावि पसत्यत्ति नो पडिकुटा । सा चेव तहा हेऊ जायइ जमणिच्छभावस्स ॥१९९॥ भणिअंच परममुणिहिं (महासमणो) मासाइदुवालसप्परीआए। वय (ण)मायणुत्तराणं विइवयई तेअलेसंति तेण परं से सुक्क सुक्कभिजाई तहा य होऊणं । पच्छा सिज्झइ भयवं पावइ सव्वुत्तमं ठाणं ॥ २०१॥ लेसाय सुप्पसत्था जायइ सुहियस्स चेव सिद्धमिणं। इअ सुहनिबंधणं चिअपावं कह पंडिओभणइ?॥२०२॥ तम्हा निरभिस्संगा धम्मज्झाणंमि मुणिअतत्ताणं । तह कम्मक्खयहे विअणा पुन्नाउ निद्दिहा ॥ २०३ ॥ न य एसा संजायइ अगारवासंमि अपरिचत्तंमि । नाभिस्संगेण विणा जम्हा परिपालणं तस्स ॥ २०४ ॥ आरंभपरिग्गहओ दोसा न य धम्मसाहणे ते उ । तुच्छत्ता पडिबंधा देहाहाराइतुल्लं तु ॥ २०५ ॥ तम्हा अगारवासं पुन्नाओं परिचयंति धीमंता । सीओदगाइभोग विवागकडुअंति न करिति ॥ २०६॥ केइ अविजागहिआ हिंसाईहिं सुहं पसाहति । नो अन्ने ण य एए पडुच्च जुत्ता अपुव (पण)त्ति ॥ २०७॥ * ॥२४८॥ Jain Education Inte ? Svww.jainelibrary.org Page #517 -------------------------------------------------------------------------- ________________ Jain Education Inter चऊणगारवासं चरित्तिणो तस्स पालणाहेउं । जं जं कुणंति चिह्नं सुत्ता सा सा जिणाणुमया ॥ २०८ ॥ care चिज वा सो वत्ति मुणिअतत्ताणं । निअकारिओ उ मज्झं इमोत्ति दुक्खस्सुवायाणं ॥ २०९ ॥ तवसो अपिवासाई संतोऽवि न दुक्खरूवगा णेआ । जं ते खयस्स हेऊ निद्दिट्ठा कम्मवा हिस्स ॥ २९० ॥ वाहिस्स य खयऊ से विजंता कुणति धिइमेव । कडुगाईवि जणस्सा ईसिं दसिंतगाऽऽरोग्गं ॥ २११ ॥ इअ एवि अ मुणिणो कुणंति धिमेव सुद्धभावस्स । गुरुआणासंपाडणचरणाइसयं निदसिंता ॥ २१२ ॥ णय तेऽवि होंति पायं अविअप्पं धम्मसाहणमहस्सा । न य एगंतेणं चिअ ते कायचा जओ भणियं ॥ २१३ ॥ सो हु तो कायो जेण मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी जेण य जोगा ण हायंति ॥ २१४ ॥ देहेऽवि अपडबद्धो जो सो गहणं करेइ अन्नस्स । विहिआणुट्ठाणमिणंति कह तओ पावविसओत्तिः ॥ २१५ ॥ तत्थवि अ धम्मझाणं न य आसंसा तओ अ सुहमेव । सबमिअमणुद्वाणं सुहावहं होइ विन्नेअं ॥ २१६ ॥ चारित्तविहीणस्स अभिसंगपरस्स कलुसभावस्स । अण्णाणिणो अजा पुण सा पडिसिद्धा जिणवरेहिं ॥ २१७॥ भिक्खं अति आरंभसंगया अपरिसुद्धपरिणामा । दीणा संसारफलं पावाओ जुत्तमेअं तु ॥ २९८ ॥ Fi का सुहं निवाडिआ जेहिं दुक्खगहणंमि । मायाऍ केह पाणी तेसिं एआरिसं होइ ॥ २१९ ॥ चईऊण घरावासं तस्स फलं चेव मोहपरतंता । ण गिही ण य पद्मइआ संसारपवड्डगा भणिआ ॥ २२० ॥ एएणं चित्र सेसं जं भणिअं तंपि सङ्घमक्खित्तं । सुहझाणाइअभावा अगारवासंमि विष्णे ॥ २२९ ॥ Page #518 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि नक्रिया ॥ २४९ ॥ Jain Education Inter मुत्तूण अभयकरणं परोवयारोऽवि नत्थि अण्णोत्ति । दंडिगतेणगणायं न य गिवासे अविगलं तं ॥ २२२ ॥ तेरस वज्झनयणं विद्दाणग रायपन्तिपासणया । निवविन्नवणं कुणिमो उवयारं किंपि एअस्स ॥ २२३ ॥ राणा हवण विलेवणं भूसणं सुहाहारं । अभयं च कथं ताहिं किं लट्ठ १, पुच्छिए अभयं ॥ २२४ ॥ गिहिणो पुण संपजइ भोअणमित्तंपि निअमओ चेव । छज्जीवकायघाएण ता तओ कह णु लट्ठोत्ति ? ॥ २२५ ॥ गुरुवि कह न दोसो तवाइदुक्खं तहा करिंतस्स । सीसाणमेवमाइवि पडिसिद्धं चेव एएणं ॥ २२६ ॥ परमत्थओ न दुक्खं भावंमिवि तं सुहस्स हे उत्ति । जह कुसलविज्जकिरिआ एवं एअंपि नायवं ॥ २२७ ॥ ' कहंति दारं गये ' ॥ सम्मत्तं पढमवत्युं ॥ १ ॥ arry विहाणं एमेअं वण्णिअं समासेणं । एतो पइदिणकिरियं साहूणं चेव वोच्छामि ॥ २२८ ॥ पइअगो जओ इह पइदिणकिरियं करेड़ जो नियमा । सुत्तविहिणाऽपमन्तो सफला खलु तस्स पञ्चज्जा ॥ २२९ ॥ पडिलेहणा १ पमज्जण २ भिक्ख ३ रिआ ४ ssलोअ ५ भुंजणा ६ चैव । पत्तधुवण ७ विआरा ८ थंडिल ९ मावस्सगाईआ १० ॥ २३० ॥ मूलदारगाहा ॥ वरणगोरा पुण इत्थं पडिलेहणा मुणेअड्वा । अप्पडिलेहिअ दोसा विष्णेया पाणिघायाई ॥ २३१ ॥ उवगरण वत्थपत्ते वत्थे पडिलेहणं तु वच्छामि । पुण्हे अवरण्हे मुहपत्तिअमाइपडिलेहा ॥ २३२ ॥ अभयस्य मुख्यता प्रतिलेखना ॥२४९॥ Page #519 -------------------------------------------------------------------------- ________________ उड़ थिरं अतुरिअंसवं ता वत्थ पुच्चपडिलेहा। तो बीअं पप्फोडे तइअंच पुणो पमजिजा ॥२३३ ॥ पडिदारगाहा ।। वत्थे काउहुंमि अ परवयण ठिओगहाय दसिअंते । तं न भवइ उक्कुडओ तिरि पेहे जह विलित्तो ॥२३४॥ अंगुट्टअंगुलीहिं चित्तुं वत्थं तिभागवुद्धीए । तत्तो अ असंभंतो॥ दारं ॥ थिरंति थिरचक्खुवावारं ॥२३॥ परिवत्तिअंच सम्म अतुरिअमिइ अदुयं पयत्तेणं । वाउजयणानिमित्तं इहरा तक्खोभमाईआ॥२३६॥दारं॥ इअ दोसुं पासेसुंघसणओ सवगहणभावेणं । सबंति निरवसेसं ता पढमं चक्खुणा पेहे ॥ २३७ ॥ दारं॥ असणंमि अ तओ मूइंगलिआइआण जीवाणं । तो बीअं पप्फोडे इहरा संकामणं विहिणा ॥ २३८ ॥ अणच्चाविअमवलिअमणाणुवंधिं अमोसलिं चेव । छप्पुरिमं नवखोडं पाणी पाणिपमजणं ॥ २३९ ॥ पडिदारगाहा ॥ वत्थे अप्पाणमि अचउह ण णच्चाविअंअवलिअंच । अणुबंधि निरंतरया तिरिउडघट्टणा मुसली॥२४०॥ तिरि उडू अहे मुसली घट्टण कुड्डे अमाल भूमीए । एअंतु मोसलीए फुडमेवं लक्खणं भणिअं॥ २४१॥ छप्पुरिमा तितिअकए नव खोडा तिन्नि तिन्नि अंतरिआ।ते उण विआणियबा हत्थंमि पमजणतिएणं॥२४२॥ तइ पमजणमिणं तवण्णऽदिस्ससत्तरक्खट्ठा । तक्खणपमजिआए तब्भूमीए अभोगाओ ॥ २४३ ॥ विहिपाहण्णेणेवं भणिअं(उ) पडिलेहणं अओ उडे । एअंचेवाह गुरू पडिसेहपहाणओ नवरं ॥ २४४॥ For Private & Personal use only O w Jan Education Inter .jainelibrary.org Page #520 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया वस्त्रप्रतिलेखना ॥२५ ॥ BADMCALCCASSESCOCOCCASION आरभडा सम्मदा बजेयवा अठाणठवणा य । पप्फोडणा च उत्थी विक्खित्ता वेइआ छट्टी ॥ २४५ ॥ पडिदारगाहा ।। वितहकरणमि तुरिअं अण्णं अण्णं व गिण्ह आरभडा । दारं । अंतो उ होज कोणा णिसिअण तत्थेव सम्मदा ॥ २४६ ॥ दारं ॥ गुरुउग्गहो (हा) अठाणं (दारं) पप्फोडण रेणुगुंडिए चेव । (दार) विखे (त्ते) तुक्खेवो वेइअपणगं च छद्दोसा ॥ २४७॥ उड्डमहो एगत्तो उभओ अंतो अबेइआपणगं । जाणूणमुवरि हिट्ठा एगंतर दोण्ह बीअं तु ॥ २४८॥ पसिढिल पलंबलोलाएगामोसा अणेगरूवधुणाकुणइ पमाणि पमायं संकिअगणणोपगं कुजा ॥२४९॥दारं॥ पसिढिलमघणं अणिरायगं व विसमगह लंब कोणे वा । दारं। भूमिकरलोलणया कडणगहणेक्कआमोसा ॥ २५० ॥ दारं ॥ धूणणा तिण्ह परेणं बहूणि वा घेत्तु एगओ धुणइ । खोडणपमजणासुं संकिय गणणं करि पमाई ॥ २५१॥ उड्डाइविहाणमिवि अणेगहा दोसवण्णणं ए। परिसुद्धमणुट्टाणं फलयंति निदरिसणपरं तु ॥ २५२॥ अणुणाइरित्तपडिलेह अविवच्चासा उ अभंगाओ। पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि ॥२५३॥ नो ऊणा नऽहरित्ता अविवचासा उ पढमओ सुद्धो। सेसा हंति असुद्धा उवरिल्ला सत्त जे भंगा ॥ २५४ ॥ ॥२५०॥ Jain Education Intern Page #521 -------------------------------------------------------------------------- ________________ Jain Education Interne खोडणपमज्जवेलासु चेव ऊणाहिआ भुणेअद्दा । चोदगः- कुक्कुड अरुणपगासं परोप्परं पाणिपडिलेहा ॥ २५५ ॥ देवसिया पडिलेहा जं चरिमाएत्ति विग्भमो एसो । कुक्कुडगादिसिस्सा तत्थंधारंति ते (तो) सेसा ॥ २५६ ॥ एए उ अणाएसा अंधारे उग्गएऽवि हु ण दीसे । मुहरयणिसिज्जचोले कप्पतिअ दुपट्ट थुइ सूरो ।। २५७ ॥ जीवदया पेहा एसो कालो इमीऍ ता णेओ । आवस्सयथुइअंते दसपेहा उट्ठए सूरो ।। २५८ ॥ एए उ अणादेसा एत्थ असंबद्धभासगंपि गुरू । असढं तु पण्णविज्जत्तिखावणट्ठा विणिद्दिट्ठा ।। २५९ ।। गुरुपचक्खाणगिलाणसे हमाईण पेहणं पुद्धिं । तो अप्पणी पुढमहाकडाई इअरे दुवे पच्छा || २६० ।। पुरिसुवहिविवचासो सागरिअ करिज्ज उवहिवच्चासं । आपुच्छित्ताण गुरुं पहुच माणेतरे वितहं ॥ २६९ ॥ अप्पडिले हियदोसा आणाई अविहिणावि ते चेव । तम्हा उ सिक्खि अवा पडिलेहा सेविअद्या व ॥ २६२॥ दारं |१| पडिलेहिऊण उवहिं गोसंमि पमज्जणा उ वसहीए । अवरण्हे पुण पढमं पमजणा पच्छ पडिलेहा ॥ २६३ ॥ सही मजा वक्खेवविवज्जिएण गीएण । उवउत्तेण विवक्खे नायवो होइ अविही उ ॥ २६४ ॥ सह पहले मित्रणा चोप्पडमाइरहिएण जन्तेणं । अविद्धदंडगेणं दंडगपुच्छ्रेण नन्नेणं ॥ २६५ ॥ अपमज्जमि दोसा जणगरहा पाणिघाय मइलणया । पायपमज्जण उबही धुवणाधुवणंमि दोसा उ ।। २६६ ।। चरिमाए पोरिसीए पत्ताए भायणाण पडिलेहा । सा पुण इमेण विहिणा पन्नत्ता वीयरागेहिं ॥ २६७ ॥ ती आणागयकरणे आणाई अविहिणाऽवि ते चेव । तम्हा विहीऍ पेहा कायवा होइ पत्ताणं ॥ २६८ ॥ w.jainelibrary.org Page #522 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया ॥२५१॥ भाणस्स पास बिट्ठो पढमं सोआइएहिं काऊणं । उवओगं तल्लेसो पच्छा पडिलेहए एवं ॥ २६९॥ 18| पात्रोपमुहर्णतएण गोच्छं गोच्छगलइअंगुली उ पडलाइं । उक्कुडुओ भाणवत्थे पलिमंथाईसुतं न भवे ॥२७॥ ध्योः प्रतिचउ कोण भाणकोणे पमज पाएसरीऍ तिउणंति । भाणस्स पुष्फगं तो इमेहिं कजेहिं पडिलेहे ॥ २७१॥ लेखना मूसगरयउकेरे, घणसंताणए इअ । उदए मट्टिया चेव, एमेआ पडिवत्तिओ ॥२७२॥ नवगनिवेसे दूराओं उकिरो मूसएहिं उकिण्णो। निद्धमही हरतणुओ ठाणं भित्तूण पविसिवा ॥२७३ ॥ कोत्थलगारी घरगं घणसंताणाइया य लग्गिजा । उक्केरं सहाणे हरतणु चिहिज जा सुक्को ॥ २७४ ॥ इअरेसु पोरिसितिगं संचिक्खावित्त तत्तिअंछिंदे । सवं वावि विगिंचे पोराणं महिअंखिप्पं ॥ २७५ ॥ भायण पमजिऊणं बाहिं अंतो अ एत्थ पप्फोडे । केइ पुण तिन्नि वारा चउरंगुलमित्त पडणभया ॥२७६॥ दाहिणकरेण कन्ने घेत्तुं भाणंमि वामपडिबंधे । खोडेज तिन्नि वारे तिन्नि तले तिन्नि भूमीए ॥ २७७ ॥ कालपरिहाणिदोसा सिकगवंधेऽवि विलइए संतो। एसो व विही सम्मं कायवो अप्पमत्तेणं ॥ २७८ ॥ अवलंबिऊण कजं जं किंचि समायरंति गीयत्था । थेवावराहबहुगुण सवेसि तं पमाणं तु ॥ २७९ ॥ ण य किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । तित्थगराणं आणा कजे सच्चेण होअचं ॥२८॥ दोसा जेण निरुज्झंति जेण खिज्जंति पुच्चकम्माई । सो सो मोक्खोवाओ रोगावत्थासु समणं वा ॥ २८१ ॥ विटिअ बंधणधरणे अगणी तेणे अदंडिअक्खोहे । उउबद्ध धरणबंधण वासासु अबंधणे ठवणा ॥ २८२ ॥ ॥२५१॥ Jain Education inte w w.jainelibrary.org Page #523 -------------------------------------------------------------------------- ________________ COCOMGORMEDGEOGREE रयताण भाणधरणं उउबद्धे निक्खिविज वासासु । अगणी तेणभए वा रजक्खोभे विराहणया ॥२८॥ परिगलमाणो हीरेज डहणभेआ तहेव छक्काया । गुत्तो अ सयं डझे हीरिज व जं च तेण विणा ॥२८॥ वासासु णस्थि अगणी णेव अ तेणा उ दंडिआ सत्था। तेण अबंधण ठवणा एवं पडिलेहणा पाए ॥२८॥ 'पडिलेहणा पमजण' त्ति दारं गयं ॥२॥ कयजोगसमायारा उवओगं कायजोग (काउगुरु) समी+मि । आवसियाए णिती जोगेण य भिक्खणहाए ॥ २८६ ॥ काइयमाइयजोगं काउं चित्तूण पत्तए ताहे । डंडं च संजयं तो गुरुपुरओ ठाउमुवउत्तो ॥ २८७ ॥ संदिसह भणंति गुरुं उवओग करेमु तेणऽणुण्णाया। उवओगकरावणि करेमि उस्सग्गमिच्चाइ ॥ २८८ ॥ अह कड्डिऊण सुत्तं अक्खलियाइगुणसंजु पच्छा । चिटुंति काउसगं चिंतंति अतत्थ मंगलगं ॥ २८९ ॥ तप्पुवयं जयत्थं अन्ने उ भणंति धम्मजोगमिणं । गुरुवालवुडूसिक्खगरेसिंमि न अप्पणो चेव ॥ २९॥ चिंतित्तु तओ पच्छा मंगलपुत्वं भणंति विणयणया।संदिसहत्ति गुरूविअ लाभोत्ति भणाइ उवउत्तो॥२९१॥ कह घेत्थिमोत्ति पच्छा सविसेसणया भणंति ते सम्मं । आह गुरूवि तहत्ति अजह गहिअंपुवसाहहिं ॥२९२॥ आवस्सियाऍ जस्स य जोगोत्ति भणित्तु ते तओ णिति । निकारणेन कप्पइसाहणं वसहि निग्गमणं॥२९३॥ गुरुणा अपेसियाणं गुरुसंदिट्टेण वावि कजंमि । तह चेव कारणमिवि न कप्पई दोससब्भावा ॥ २९४ ॥ -COLORSCORESORRC-NCREA 4 Jan Education Internet Fiw.jainelibrary.org Page #524 -------------------------------------------------------------------------- ________________ *46 श्रीपञ्चव. २ प्रतिदि. नक्रिया ॥२५२॥ MCGRAMMAR जस्स य जोगोत्ति जइ न भणंति न कप्पई तओ अन्नं । जोग्गपि वत्थमाई उवग्गहकरंपि गच्छस्स ॥ २९५॥ मिक्षागमसाधण जओ कप्पो मोत्तूणं आणपाणमाईणं । कप्पइ न किंचि काउंघित्तुं वा गुरुअपुच्छाए ॥ २९६॥ नविधिः हिंडंति तओ पच्छा अमुच्छिया एसणाएँ उवउत्ता। दवादभिग्गहजुआ मोक्खट्ठा सबभावेणं ॥ २९७ ॥ लेबडमलेवडं वा अमुगं दवं व अज घिच्छामि । अमुगेण व दवेणं अह दवाभिग्गहो चेव ॥ २९८ ॥ अट्ट उ गोअरभूमी एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे एवइअ घरा उ खित्तंमि ॥ २९९॥ उज्जुग १गंतुं पञ्चागइआरगोमुत्तिआ ३ पयंगविही४।पेडा५य अद्धपेडा ६ अभितरवाहि संबुक्का८॥३०॥ काले अभिग्गहो पुण आई मज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई विति मज्झ तइअंते ॥३०१॥ दिंतगपडिच्छगाणं हविज सुहुमंपि मा हु अचिअत्तं । इइ अप्पत्त अईए पवत्तणं मा इतो मज्झे ॥३०२॥ उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहा हुँति । गाअंतो व रुअंतो जं देइ निसण्णमाई वा ॥ ३०३॥ ओसकण अभिसक्कण परंमुहोऽलंकिओ व इयरोवि । भावऽण्णयरेण जुओअह भावाभिग्गहोनाम ॥३०४॥ पुरिसे पडुच्च एए अभिग्गहा नवरि एत्थ विष्णेआ। सत्ता विचित्तचित्ता केई सुझंति एमेव ॥ ३०५ ॥ जो कोइ परिकिलेसो जेसिं केसिंचि सुद्धिहेउत्ति । पावइ एवं तम्हा ण पसत्थाभिग्गहा एए ॥ ३०६॥ ॥२५२॥ सत्थे विहिआ निरवज पयइ मोहाइधायणसमत्था। तित्थगरेहिवि चिण्णा सुपसत्थाऽभिग्गहा एए॥३०॥ सुत्तभणिएण विहिणा उवउत्ता हिंडिऊण ते भिक्खं । पच्छा उविति वसहिं सामायारिं अभिदंता ॥३०८॥gI Jan Education inte For Private & Personal use only DI Page #525 -------------------------------------------------------------------------- ________________ पश्चव. ४३ Jain Education Inte तक्कालावल मच्छिग कंटाइअं विगिंचंति । उवलद्धं वावि तथा कहंचि जं णोज्झि आसि ॥ ३०९ ॥ सुन्नहर देउले वा असई अ उवस्सयस्स वा दारे । मच्छिगकंगमाई सोहेत्तुमुवस्सयं पविसे ॥ ३१० ॥ पायपमज्ज निसीहिअ अंजलि दंडुवहि मोक्खणं विहिणा । सोहिं च करिंति तओ उवउत्ता जायसंवेगा ।। ३११ || पडिदारगाहा || एवं पडुपपणे पविसओ उ तिन्नि उ निसीहिया होंति । अग्गद्दारे मज्झे पवेसणे पाय सागरिए ॥ ३१२ ॥ दारं ॥ हत्थुस्से हो सीसपणामणं वाइओ न मुक्कारो । गुरुभायणे पणामो वायाऍ नमो ण उस्सेहो ॥ ३१३ ॥ दारं ॥ Bafi हिट्ठाय मणि लट्ठि ठवंति सहाणे । पहुं उब हिस्सुवरिं भायण वत्थाणि भाणेसुं ॥ ३९४ ॥ जइ पुर्ण पासवर्ण से हविज तो उग्गहं सपच्छागं । दाउँ अन्नरस सचोलपगो काइअं निसिरे ॥ ३१५ ।। वोसिरिअ काइअं वा आगंतॄण य तओ असंभंतो । दारं । पच्छाय जोगदेसं पमज्जिडं सुत्त विहिणा उ ॥ ३१६ ॥ इरिअं पडिक इच्छामिचाई कढई सुतं । अइआर सोहणट्ठा कायनिरोहं दढं कुणइ || ३१७ || चरंगुलमप्पत्तं जाणू हिट्ठाऽछिवोवरिं नाभिं । उभओ कोप्परधरिअं करिज (त्थ) पहं च पडलं वा ॥ ३१८ ॥ पुट्ठे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वामभि अ पायपुंछणयं ॥ ३९९ ॥ मिठिओ चिंते समुद्राणिए अईयारे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥ ३२० ॥ ते उपडि सेवणाए अणुलोमा होंति विअडणाए अ । पडिसेवविअडणाए इत्थं चउरो भवे भंगा ॥ ३२९ ॥ Page #526 -------------------------------------------------------------------------- ________________ मिक्षेयें श्रीपञ्चव. २ प्रतिदिनक्रिया आलोचना --NCREA ॥२५३ ॥ ते चेव तत्थ नवरं पायच्छित्तंति आह समयण्णू । जम्हा सइ सुहजोगो कम्मक्खयकारणं भणिओ॥३२२॥ सुहजोगो अ अयं जं चरणाराहणनिमित्तमणुअंपि । मा होज किंचि खलिअं पेहेइ तओवउत्तोऽवि ॥३२३॥ कायनिरोहे वा से पायच्छित्तमिह जं अणुस्सरणं । तं विहिआणुट्टाणं कम्मक्खयकारणं परमं ॥ ३२४॥ जइ एवं ता किं पुण अन्नत्थवि सो न होइ नियमेण । पच्छित्तं होइ चिअ अणिअमओजं अणुस्सरणे ॥३२॥ चिंतित्तु जोगमखिलं नवकारेणं तओ उ पारिता। पढिऊण थयं ताहे साहू आलोअए विहिणा ॥ ३२६ ॥ भिक्खिरिअत्ति दारं गयं ॥ ३-४॥ वक्खित्त पराहत्ते पमत्ते मा कयाइ आलोए। आहारं च करिती नीहारं वा जइ करेइ ॥३२७॥दारगाहा॥ कहणाई वक्खिते विगहाई पमत्त अन्नओ व मुहे । अंतर अकारगंवानीहारे संक मरणं वा ।। ३२८॥ दारं॥ अवक्खित्तं संतं उबसंतमुवट्टियं च नाऊणं । अणुनविउं मेहावी आलोएजा सुसंज(य)ए ॥ ३२९॥ कहणाई अवक्खित्तं कोहादुवसंत बढियमुवत्तं । संदिसहत्ति अणुण्णं काऊण विदिन आलोए॥३३०॥दार।। ण चलं च भासं सूअं तह ढड्डरं च वजिज्जा । आलोएज सुविहिओ हत्थं मत्तं च वावारं ॥३३१॥ करपायभमुहसीसच्छिहोढमाईहिं नच्चिअं नाम । दारं । चलणं हत्थसरीरे चलणं काएण भावेण ॥३३२॥ गारस्थिअभासाओ य वजए मूअ ढङ्करं च सरं । आलोए वावारं संसहिअरे य करपत्ते ॥ ३३३ ॥ एअद्दोसविमुक्को गुरुणो गुरुसंमयस्स वाऽऽलोए । जं जह गहिअंतु भवे पढमाया जा भवे चरमा॥३३४॥ SEASOAMANAS ॥२५३॥ Jan Education inte M w .jainelibrary.org Page #527 -------------------------------------------------------------------------- ________________ काले अपहुप्पते उवाओ वावि ओहमालोए । वेला गिलाणगस्स व अइगच्छइ गुरु व उवाओ ॥ ३३५ ॥ पुरकम्म पच्छकम्मे अप्पेऽसुद्धे अ ओहमालोए । तुरिअकरणमि जं से ण सुज्झई तत्तिअं कहए ॥ ३३६॥ आलोएत्ता सवं सीसं सपडिग्गहं पमज्जित्ता । उड्डमहे तिरिमि अ पडिलेहे सबओ सत्वं ॥ ३३७॥ उर्दू घरकोइलाई (दारं) तिरि मज्जारसाणडिंभाई (दाएं)। खीलगदारुगपडणाइरक्खणट्ठा अहो पेहे ॥ ३३८॥ दारं॥ ओणमओ पवडिज्जा सिरओ पाणा अओ पमज्जिज्जा । एमेव उग्गहमिवि मा संकुडणे तसविणासो॥३३९॥ काउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा पडिदंसिज्जा गुरुसगासे ॥ ३४० ॥ ताहे दुरालोइअ भत्तपाणे एसणमणेसणाए उ । अदुस्सासे अहवा अणुग्गहाई उ झाएजा ॥ ३४१॥ विणएण पट्टवित्ता सज्झायं कुणइ तो मुहुत्तागं। एवं तु खोभदोसा परिस्समाई अ होंति जढा ॥ ३४२॥ आलोअणत्ति दारं गयं ॥५॥ दुविहो अहोइ साह मंडलिउवजीवओ अ इअरो अ। मंडलि उवजीवंतो अच्छह जा पिंडिआसवे ॥३४३॥ इअरो संदिसहत्ति अ पाहणखमणे गिलाण सेहे अ। अहरायणिअंसवे चिअत्तेण(त्त)निमंतए एवं ॥३४४॥ दिन्ने गुरूहि तेहिं सेसं भुंजेन्ज गुरुअणुण्णाओ । गुरुणा संदिहो वा दाउं सेसं तओ भुंजे ॥ ३४५ ॥ इच्छिज्ज न इच्छिज व तहवि अपयओ निमंतए साहू । परिणामविसुद्धीए निजरा होअगहिएऽवि॥३४६॥ A Jan Education in w.jainelibrary.org Page #528 -------------------------------------------------------------------------- ________________ A3-45 श्रीपञ्चव. २प्रतिदिनक्रिया % ॥२५४॥ परिणाम विसुद्धीए विणा उ गहिएऽवि निजराथोवा। तम्हा विहिभत्तीए छंदिज तहा वि(चि)अत्तिजा॥३४॥ भोजनआहरणं सिद्विद्गं जिणिंदपारणगऽदाणदाणेसु । विहिभत्तिभावऽभावा मोक्खंगं तत्थ विहिभत्ती॥३४८ द्वारं वेसालिवासठाणं समरे जिण पडिम सिडिपासणया। अइभत्ति पारणदिणे मणोरहो अन्नहिं पविसे ॥३४९॥ जा तत्थ दाण धारा लोए कयपुन्नउत्ति अ पसंसा। केवलिआगम पुच्छण को पुण्णो ? जिण्णसिट्ठित्ति ॥ ३५० ॥ युगलं ॥ इअरे उनिअट्ठाणे गंतूणं धम्ममंगलाईअं। कडेति ताव सुत्तं जा अन्ने संणिअति ॥ ३५१॥ धम्मं कहण्ण कुजं संजमगाहं च निअमओ सन्वे । एद्दहमित्तं वरुणं सिद्धं जं जंमि तित्थम्मि ॥ ३५२ ॥ दिति तओ अणुसहि संविग्गा अप्पणा उ जीवस्स । रागद्दोसाभावं सम्मावाय तु मन्नंता ॥ ३५३॥ बायलीसेसणसंकडंमि गहणंमि जीव ! न हु छलिओ। इहि जहन छलिजसि भुंजतो रागदोसेहिं ॥ ३५४ ॥ रागहोसविरहिआ वणलेवाइउवमाइ भुंजंति । कड्डित्तु नमोकारं विहीऍ गुरुणा अणुन्नाया ॥ ३५५॥ निद्धमहुराइ पुच्विं पित्ताईपसमणट्टया भुंजे । बुद्धिवलवद्धणट्ठा दुक्खं खु विगिंचिउं निद्धं ॥ ३५६ ॥ अह होज निद्धमहुराइं अप्पपरिकम्मसपरिकम्मेहिं । भोत्तूण निद्धमहुरे फुसिअ करे मुंचाहाकडए ॥३५७॥ है। ॥२५४ ॥ कुकुडि अंडगमित्तं अहवा खुड्डागलंबणासिस्स । लंबणतुल्ले (मित्तं) गेण्हा अविगिअवयणो उ रायणिओ ॥ ३५८॥ % % me% Alow.jainelibrary.org Jain Education in Page #529 -------------------------------------------------------------------------- ________________ Jain Education गहणे पक्वेवंम अ सामाधारी पुणो भवे दुविहा । गहणं पामि भवे वयणे पक्खेवणं होइ ॥ ३५९ ॥ पयरगकडछेएणं भोत्तवं अहव सीहखइएणं । एगेणमणेगेहि अ वजित्ता धूमहंगालं ॥ ३६० ॥ असुरसरं अचचचवं अद्दुअमविलंबिअं अपरिसाडिं । मणवयणकायगुत्तो भुंजह अह पक्खिवणसोही ॥ ३६१ ॥ रागेण सइंगालं दोसेण सधूमगं मुणेअवं । रागद्दोसविरहिआ मुंजंति जई उ परमत्थो । ३६२ ॥ जभाग गया मत्ता रागाईणं तहा चओ कम्मे । रागाइविहुरयाऽवि हु पायं वत्थूण विहरत्ता ॥ ३६३ ॥ अमेण भावणाओ विवक्खभूआओ सुप्पउत्ताओ । होइ खओ दोसाणं रागाईणं विसुद्धाओ ॥ ३६४ ॥ वेअण बेआवच्चे इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआऍ छङ्कं पुण धम्मचिंताए || ३६५ || दारगाहा || णत्थि छुहाए सरिसा वेअण भुंजिज्ज तप्पसमणट्टा । दारं । छुहिओ वेआवच्चं न तरइ काउं तओ भुंजे ॥ ३६६ ॥ दारं । ईरिअं च न सोहिज्जा । दारं । पेहाईअं च संजमं काउं । दारं । थामो वा परिहायइ । दारं । गुणणऽणुपेहासु अ असत्तो ॥ ३६७ ॥ दारं || न वण्णाइ निमित्तं एतो आलंबणेण वऽपणेणं । तंपि न विगविमिस्सं ण पगामं माणजुत्तं तु ॥ ३६८ ॥ जेवणाइनिमित्तं एत्तो आलंबणेण वऽन्नेणं । भुंजंति तेसि बंधो नेओ तप्पचओ तिचो ।। ३६९ ।। fart fartin fairगयं जो उ भुंजए साहू । विगई विगयसहावा विगई विगई बला णेइ ॥ ३७० ॥ Page #530 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया ॥२५५॥ MALEGACCORRIGAM खीरं दहि नवणीयं घयं तहा तिल्लमेव गुड मज । मह मंसं चेव तहा ओगहिमगं च दसमी तु ॥ ३७१॥ भोजनगोमहिसुहिपसूणं एलग खीराणि पंच चत्तारि । दहिमाइआई जम्हा उद्दीणं ताणि नो हुंति ॥ ३७२ ॥ चत्तारि हंति तिल्ला तिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाईडोलाईणं न विगईओ ॥ ३७३ ॥ दवगुडपिंडगुला दो मजं पुण कट्ठपिट्ठनिप्फन्नं । मच्छिअ-पोत्तिअ-भामरभेअंच तिहा महं होइ ॥ ३७४ ॥ जलथलखहयरमंसंचम्मं वस सोणिअंतिभेअंपि।आइल्ल तिण्णि चलचल ओगाहिमगाइ विगईओ॥३७५ ॥ सेसा ण हुँति विगई अजोगवाहीण ते उ कप्पंति । परिभुजति न पायं जं निच्छयओन नजंति ॥ ३७६॥ एगेण चेव तवओ पूरिजइ पूअएण जो ताओ। बीओवि स पुण कप्पइ निविगह अ लेवडो नवरं ॥३७॥18 दहिअवयवो उ मंथू विगई तकं न होइ विगईओ । खीरं तु निरावयवं नवणीओगाहिमं चेव ॥ ३७८ ॥ घयघट्टो पुण विगई वीसंदणमो अ केइ इच्छंति । तिल्लगुलाण निविगई सूमालिअखंडमाईणि ॥ ३७९ ॥ मजमहणोण खोला मयणा विगईओ पोग्गले पिंडो। रसओ पुण तदवयवो सो पुण नियमाभवे विगई॥३८०।। खजूरमुद्दियादाडिमाण पिल्लुच्छुचिंचमाईणं । पिंडरसय न विगइओ नियमा पुण होंति लेवकडा ॥ ३८१॥ एत्थं पुण परिभोगो निविहआणपि कारणाविक्खो। उक्कोसगवाणं न तु अविसेसेण विन्नेअं॥ ३८२॥ | ॥२५॥ विगई परिणइधम्मो मोहो जमुद्दिजए उदिण्णे अ। सुहृवि चित्तजयपरो कहं अकजे न वहिहिई ? ॥३८॥18 दावानलमज्झगओ को तवसमट्टयाएँ जलमाई । संतेऽविन सेविजा मोहानलदीविए उ(वु)वमा॥३८४॥ Jain Education in R Page #531 -------------------------------------------------------------------------- ________________ एत्थ रसलोलुआए विगई न मुअइ दढोऽवि देहेणं । जो तं पइ पडिसेहो दवो न पुण जो कजे ॥ ३८५ ॥ अभंगेण व सगडं न तरह विगई विणावि जो साहू । सो रागदोसरहिओ मत्ताऍ विहीऍ तं सेवे ॥३८६॥ पडपण्णऽणागए वा संजमजोगाण जेण परिहाणी। नवि जायइ तं जाणसु साहुस्स पमाणमाहारं ॥ ३८७॥ भुंजणत्ति दारं गयं ॥६॥ अह भुंजिऊण पच्छा जोग्गा होऊण पत्तगे ताहे । जोग्गे धुवंति बाहिं सागरिए नवरमंतोऽवि ॥ ३८८॥ अच्छदवेणुवउत्ता निरवयवे दिति तेसु कप्पति। नाऊण व परिभोगं कप्पं ताहे पवहिति ॥ ३८९॥ अंतो निरवयवि चिअ बिअतिअकप्पेऽवि बाहि जइ पेहो । अवयवमंतजलेणं तेणेव करिज्जते कप्पे ॥३९०॥ पच्छन्ने भोत्तवं जइणा दाणाओं पडिनिअत्तेणं । तुच्छगजाइअदाणे बंधो इहरा पदोसाई ॥३९१ ॥ संवरणं तयणंतरमेकासणगेऽवि अप्पमायत्थं । आणाअणुहवसेअं आगारनिरोहओ अण्णं ॥ ३९२ ॥ पत्तगधुवणत्ति दारं गयं ॥७॥ कालमकाले सण्णा कालोतइयाएँ सेसगमकालो। पढमापोरिसि आपुच्छ पाणगमपुष्फि अण्णदिसिं॥३९३॥ अइरेगगहण उग्गाहिएण आलोइअ पुच्छिउँ गच्छे । एसा उ अकालंमी अणहिंडिअहिंडिआ काले ॥३९४॥ कप्पेऊणं पाए एकिकस्स उ दुवे पडिग्गहिए । दाउं दो दो गच्छे तिण्हट्ट दवं तु चित्तूणं ॥ ३९५॥ कप्पेऊणं पाए संघाडइलो उ एगु दोण्हपि । पाए धरेइ बिइओ वच्चइ एवं तु अण्णसमं ॥ ३९६ ॥ A Jan Education Inter Mww.jainelibrary.org Page #532 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया पात्रोवन विचारः ॥२५६॥ ACCOCCALCUCCCCCCCCCC एक्विको संघाडो तिण्हायमणं तु जत्तिअं होइ । दवगहणं एवइअं इमेण विहिणा उ गच्छंति ॥ ३९७ ॥ __अजुअलिया अतुरंता विगहारहिआ वयंति पढमं तु । निसिइत्तु डगलगहणं आवडणं वच्चमासज्ज ॥ ३९८ ॥ (विआरित्ति दारं गयं)॥८॥ अणावायमसंलोए, परस्सऽणुवघाइए। समे अज्झुसिरे आवि, अचिरकालकयम्मि अ॥ ३९९ ॥ विच्छिण्णे दूरमोगाढे, णासपणे विलवज्जिए।तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥४००॥दो दारगाहाओ। एकंदुतिचउपचच्छक्कसत्तट्ठनवगदसएहिं । संजोगा कायदा भंगसहस्सं चउच्चीसं ॥४०१ ॥ दुगसंजोगे चउरो तिगढ सेसेसु दुगुणगुणा उ । भंगाणं परिसंखा दसहि सहस्सं चउबीसं ॥ ४०२॥ अहवा-उभयमुहं रासिदुगं हिडिल्लाणंतरेण भय पढमं । लडाहरासिविहत्तं तस्सुवरिगुणं तु संजोगा ॥४०३॥ दस पणयाल विसुत्तर सयं च दो सय दसुत्तरं दो अ। बावण्ण दो दसुत्तर विसुत्तरं पंचचत्ता य॥४०४॥ दस एगो अ कमेणं भंगा एगाइचारणाए उ । सुद्धेण समं मिलिआ भंगसहस्सं चउच्चीसं ॥ ४०५ ॥ अणावायमसंलोए अणावाए चेव होइ संलोए। आवायमसंलोए आवाए चेव संलोए ॥४०६॥ तत्थावायं दुविहं सपक्खपरपक्खओ अ नायवं । दुविहं होइ सपक्खे संजय तह संजईणं च ॥ ४०७॥ संविग्गमसंविग्गा संविग्ग मणुण्णएअरा चेव । असंविग्गाविय दह तप्पक्खिअ एअरा चेव ॥४०८॥ दारं ॥2 परपक्खेऽवि अ दुविहं माणुसतेरिच्छियं च नायवं । एकिकपिअतिविहं इत्थी पुरिसं नपुंसं च ॥४०९॥ SAROADCAUSAMACROCCOACHECOCK ॥२५६ ॥ Jain Education inte Mar Page #533 -------------------------------------------------------------------------- ________________ Jain Education Int पुरिसावायं तिविहं दंडिअ कोडुंबिए अ पागइए । ते सोअऽसोअवाई एमेव पुंसइत्थीसुं ॥ ४१० ॥ एए चैव विभागा परतित्थीपि हुंति मणुआणं । तिरिआणंपि विभागं अओ परं कित्तइस्सामि ॥ ४११ ॥ दत्ताऽदित्ता तिरिआ जहण्णमुक्कोस मज्झिमो चेव । एमेवित्थिनपुंसा दुगुंछिअदुगुंछिआ नवरं ॥४१२॥ गण मणुन्ने इअरे विहायरणंमि होइ अहिगरणं । पउरदवकरण दहुं कुसील सेहाइगमणं तु ॥ ४१३॥ दारं ॥ जत्थsम्हे बच्चामो जत्थ य आयरइ नाइवग्गो णे । परिभव कामेमाणा संकेअगदिन्नगा वावि ॥ ४१४ ॥ दवअप्पकलुस असइ अवण्ण पडिसेह विप्परीणामो । संकाइआइ (उ) दोसा पंडित्थीसुं भवे जं च ॥ ४१५ ॥ आहणणाई दित्ते गरहिअतिरिएस संकमाईआ । एमेव य संलोए तिरिए वज्जित्तु मणुआणं ॥ ४१६ ॥ कलसदवे असई अव पुरिसालोए हवंति दोसा उ । पंडित्थीसुऽवि एए खुद्धे वेउहि मुच्छा य ॥ ४१७ ॥ वादोस त बिए संलोअओ भवे दोसा । ते दोऽवि नत्थि पढमे तहिं गमणं भणिअविहिणा उ ॥ ४१८॥ आयापवयणसंजम तिविहं उवघाइअं मुणेअवं । आरामवच्च अगणी पिट्टणमसृई अ अन्नत्थ ॥ ४१९ ॥ विसम पलोहण आया इअरस्स पलोहणंमि छक्काया । झुसिरंमि विजुगाई उभयकमणे तसाईआ ॥ ४२० ॥ किया पावणाईहिं थंडिला ते उ । होंति इअरंभि चिरकथा वासावुत्थे अ बारसगं ॥ ४२१ ॥ हत्थाययं समंता जहन्नमुकोस जोअणविमुक्कं (बिछक्कं । दारं । चउरंगुलप्पमाणं जहन्नयं दूरमोगाढं ॥ ४२२ ॥ careoणं भवणाइयाण तहिअं तु संजमायाए । आयापवयणसंजम दोसा पुण भाव आसण्णे ॥ ४२३ ॥ दारं ॥ Page #534 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि नक्रिया 11240 11 Jain Education Int हुति बिले दो दोसा तसेसु बीएस वावि ते चेव । संजोगओ अ दोसा मूलगमा होंति सविसेसा ॥ ४२४ ॥ दारं ॥ दिसिपवणगाम सूरिअछायाए मज्जिऊण तिक्खुत्तो । जस्सोग्गहोति किच्चाण वोसिरे आयमिज्जा वा ॥४२५ ॥ उत्तर पुवा पुजा जमाए निसिअरा अहिवडति । घाणारिसा य पवणे सूरिअगामे अवण्णो उ ॥ ४२६ ॥ संसत्तग्गहणी पुण छायाए निग्गयाइ वोसिरइ । छायासह उण्हंमिवि वोसिरिअ मुहुत्तगं चिट्ठे ॥ ४२७॥ दारं ॥ आलोयणमुडुमहे तिरिअं काउं तओ पमज्जिज्जा । पाए उग्गहणुष्णा पमज्जए थंडिलं विहिणा ॥ ४२८ ॥ saगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽण्णत्थ व पुंछे तिहिं आयमणं अदूरंमि ।। ४२९ ॥ पढमासइ अमणुन्ने अराण गिहिआण वावि आलोए। पत्तेअमत्त कुरुकुअ दवं च परं गिहत्थेसु ॥ ४३० ॥ तेण परं पुरिसेणं असोअवाईण वच्च आवायं । इत्थिनपुंसगलोए परम्मुहो कुरुकुआ सा उ ॥ ४३१ ॥ तेण परं आवार्य पुरिसेयर सेत्थियाण तिरिआणं । तत्थऽविअ परिहरिज्जा दुछिए दित्तचित्ते अ ॥ ४३२ ॥ ततो इत्थिनपुंसा तिविहा तत्थवि असोअवाईसु । तहिअं तु सद्दकरणं आउलगमणं कुरुकुआ या ॥ ४३३ ॥ सण्णाए आगओ चरमपोरिसिं जाणिऊण ओगाढं । पडिलेइ अ पत्तं नाऊण करेइ सज्झायं ॥ ४३४ ॥ yogesh अ विही इपि पडिलेहणाऍ सो चेव । जं इत्थं नाणत्तं तमहं वोच्छं समासेणं ॥ ४३५ ॥ पडिलेहगा उदुविहा भत्तट्ठिअ एअरा उ नायवा । दोण्हविअ आइपडिलेहणा उ मुहणंतग सकायं ॥ ४३६ ॥ स्थण्डिलद्वारम् ॥ २५७ ॥ Page #535 -------------------------------------------------------------------------- ________________ GA R तत्तो अ गुरुपरिणागिलाणसेहाण जे अभत्तट्ठी । संदिसह पायमत्तअ अत्तणो पट्टगं चरिमं ॥४३७॥ पग मत्तग सगउग्गहो अ गुरुमाइआणऽणुण्णवणा । तो सेसभाणवत्थे पाउंछणगं च भत्तही॥ ४३८॥ जस्स जया पडिलेहा होइ कया सो तया पढइ साहू । परिअद्देइ अ पयओ करेइ वा अण्णवावारं ॥४३९॥ चउभागवसेसाए चरिमाए पडिकमित्तु कालस्स । उच्चारे पासवणे ठाणे चउवीसयं पेहे ॥४४॥ अहियासिआ उ अंतो आसन्ने मज्झ दूरतिन्नि भवे । तिण्णेव अणहियासी अंतो छच्छच्च बाहिरओ॥४४१॥ एमेव य पासवणे बारस चउवीसयं तु पेहित्ता । कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाई॥४४२॥ इत्थेव पत्थवंमी गीओ गच्छंमि घोसणं कुणइ । सज्झायादुवउत्ताण जाणणहा सुसाहणं ॥ ४४३ ॥ कालो गोअरचरिअंथंडिल्ला वत्थपत्तपडिलेहा । संभर सो साह जस्स व जं किंचि णाउत्तं ॥४४४ ॥ थंडिल्लत्ति दारं गयं ॥९॥ जइ पुण निवाघाओ आवासं तो करंति सत्वेऽवि । सड्ढाइकहणवाघाययाएँ पच्छा गुरू ठति ॥ ४४५॥ सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सहाणे । सुत्तत्थसरणहेउं आयरिअ ठिमि देवसि ॥४४६॥ जो हुन्ज उ असमत्थो बालो वुड्डो व रोगिओ वावि । सो आवस्सयजुत्तो अच्छिजा णिजरापेही ॥४४७॥ एत्थ उ कयसामइया पुवं गुरुणो अ तयवसाणंमि । अइआरं चिंतंती तेणेव समं भणंतऽण्णे ॥ ४४८॥ आयरिओ सामइयं कड्डइ जाए तहडिया तेऽवि । ताहे अणुपेहंती गुरुणा सह पच्छ देवसिअं॥४४९॥ DCASSAMA- OCARRIGANGANASURE SACCORE Jan Education Interne Relaw.jainelibrary.org Page #536 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदि नक्रिया आवश्यकद्वारं ॥२५८॥ -ॐॐॐ10view जा देवसिअं दुगुणं चिंतेइ गुरू अहिंडिओ चिहुँ । बहुवावारा इअरे एगगुणं ताव चिंतिति ॥ ४५० ॥ मुहणंतगपडिलेहणमाईअंतत्थ जे अईआरा । कंटकवरगुवमाए धरंति ते णवरि चित्तंमि ॥ ४५१ ॥ संवेगसमावण्णा विसुद्धचित्ता चरित्तपरिणामा। चारित्तसोहणट्ठा पच्छावि कुणंति ते एअं॥ ४५२॥ नमुक्कार चउच्चीसग कितिकम्माऽऽलोअणं पडिक्कमणं । किइकम्म दुरालोइअ दुपडिक्कते य उस्सग्गा ॥ ४५३ ॥ (सूअगाहा) उस्सग्गसमत्तीए नवकारेणमह ते उ पारिति । चउवीसगंति दंडं पच्छा कइंति उवउत्ता ॥ ४५४ ॥ संडंसं पडिलेहिअ उवविसिअ तओ णवर मुहपोत्ति । पडिलेहि पमन्जिय कायं सत्वेऽवि उवउत्ता ॥४५॥ किइकम्मं वंदणगं परेण विणएण तो पर्यजति । सत्बप्पगारसुद्धं जह भणि वीअरागेहिं ॥४५६ ॥ आलोयण वागरणस्स पुच्छणे पूअणमि सज्झाए । अवराहे अ गुरूणं विणओमूलं च वंदणयं ॥ ४५७॥ | वंदित्तु तओ पच्छा अद्धावणया जहक्कमेणं तु । उभयकरधरियलिंगा ते आलोअंति उवउत्ता ॥४५८॥ | परिचिंतिएऽइआरे सुहुमेऽवि भवण्णवाउ उबिग्गा । अह अप्पसुद्धिहे विसुद्धभावा जओ भणियं ॥४५९॥ विणएण विणयमूलं गंतूणायरिअपायमूलंमि । जाणाविज सुविहिओ जह अप्पाणं तह परपि ॥ ४६० ॥ कयपावोऽवि मणूसो आलोइअनिंदिओ गुरुसगासे । होड अडरेगलहओ ओहरिअभरोब भारवहो ॥४६१॥ दुप्पणिहियजोगेहिं बज्झइ पावं तु जो उते जोगे। सुप्पणिहिए करेई मिजातं तस्स सेसंपि ॥ ४६२॥ ॥२५८॥ RT Jain Education a l R Page #537 -------------------------------------------------------------------------- ________________ जो जत्तो उप्पजड वाही सो वज्जिएण तेणेव । खयमेइ कम्मवाहीवि नवरमेवं मुणेअवं ॥ ४६३ ॥ उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा । आलोअणनिंदणगरहणाहिं न पुणो अ बीअं च ॥४६४॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अणुचरिअवं अणवत्थपसंगभीएणं ॥ ४६५॥ आलोइऊण दोसे गुरुणो पडिवन्नपायछित्ता उ । सामाइअपुवते कर्हिति तओ पडिक्कमणं ॥ ४६६ ॥ तं पुण पयंपएणं सुत्तत्थेहिं च धणिअमुवउत्ता । समसगाइ काए अगणिन्ता धिइबलसमेआ॥ ४६७ ॥ परिकट्ठिऊण पच्छा किइकम्मं काउ नवरि खामति । आयरिआई सवे भावेण सुए तहा भणिअं॥४६८॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे अ।जे मे केइ कसाया सवे तिविहेण खामेमि ॥ ४६९॥ सव्वस्स समणसंघस्स भगवओ अंजलिं सिरे काउं। सव्वं खमावइत्ता खमामि सबस्स अहयंपि॥ ४७० ॥ सव्वस्स जीवरासिस्स भावओधम्मनिहिअनिअचित्तो। सव्वं खमावइत्ता खमामि सबस्स अयंपि॥४७१॥ एवंविहपरिणामा भावेणं तत्थ नवरमायरियं । खामंति सव्वसाहू जइ जिट्ठो अन्नहा जेहूँ॥ ४७२॥ आयरिय उवज्झाए काऊणं सेसगाण कायव्यं । उपपरिवाडीकरण दोसा सम्मं तहाऽकरणे ॥ ४७३ ॥ जा दुचरिमोत्ति ता होइ खामणं तीरिए पडिकलणे।आइपणं पुण तिण्हं गुरुस्स दोण्हं च देवसिए ॥ ४७४ ॥ धिइसंघयणाईणं मेराहाणिं च जाणि थेरा। सेहअगीअस्थाणं ठयणा आइपणकप्पस्स ॥ ४७५ ॥ असढेण समाइण्णं जं कत्थइ केणई असावजं । न निवारिअमण्णेहि अ बहुमणुभयमेअमाइण्णं ॥ ४७६ ॥ पञ्चव.४४ 5-5-15 Jan Education Inter Page #538 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया प्रतिक्रमण| विधिः ॥२५९॥ ९२ विअडणपच्चक्खाणे सुए अ रयणाहिआवि उ कारति । मज्झिल्ले ण करेंती सो चेव य तेसि पकरेह ॥४७७॥ खामित्तु तओ एवं करिति सव्वेवि नवरमणवजं । रेसिम्मि दुरालोइअ दुप्पडिकंतस्स उस्सग्गं ॥ ४७८॥ जीवो पमायबहुलो तब्भावणभाविओ अ संसारे। तत्थवि संभाविजइ सुहमो सो तेण उस्सग्गो ॥४७९॥ चोएइ हंदि एवं उस्सग्गंमिवि स होइ अणवत्था । भण्णइ तज्जयकरणे का अणवत्था जिए तम्मि?॥४८०॥ तत्थवि अ जो तओवि हु जीअइ तेणेव ण य सया करणं । सबोवि साहुजोगोखलु तप्पच्चणीओत्ति ॥४८॥ एस चरित्तुस्सग्गो दंसणसुद्धीऍ तइअओ होइ। सुअनाणस्स चउत्थो सिद्धाण थुई य किइकम्मं ॥ ४८२ ॥ ॥ सूचागाहा ॥ सामाइअपुत्वगं तं करिति चारित्तसोहणनिमित्तं । पिअधम्मवजभीरू पण्णासुस्सासगपमाणं ॥ ४८३ ॥ ऊसारेऊण विहिणा सुद्धचरित्ता थयं पकडित्ता । कटुंति तओ चेइअबंदणदंडं तउस्सग्गं ॥ ४८४ ॥ दसणसुद्धिनिमित्तं करेंति पणवीसगं पमाणेणं । उस्सारिऊण विहिणा कडेति सुअत्थयं ताहे ॥ ४८५॥ सुअनाणस्सुस्सग्गं करिति पणवीसगं पमाणेणं । सुत्तइयारविसोहणनिमित्तमह पारि विहिणा ।। ४८६॥ चरणं सारो दंसणनाणा अंगं तु तस्स निच्छयओ। सारम्मि अ जइअवं सुद्धी पच्छाणुपुबीए ॥ ४८७॥ सुद्धसयलाइआरा सिद्धाणथयं पदंति तो पच्छा । पुवभणिएण विहिणा किइकम्मं दिति गुरुणो उ॥४८८॥ सुकयं आणत्तिपिव लोए काऊण सुकयकिइकम्मा । वहुंतिओ थुईओ गुरुथुइगहणे कए तिणि ॥ ४८९ ॥ took ACESSEX | ॥२५९॥ Jain Education inte Page #539 -------------------------------------------------------------------------- ________________ ARRERASACROGRA थुइमंगलम्मि गुरुणा उच्चरिए सेसगा थुई बिति । चिट्ठति तओ थेवं कालं गुरुपायमूलम्मि ॥ ४९० ॥ पम्हुट्ट मेर सारण विणओ उ ण फेडिओ हवइ एवं । आयरणा सुअदेवयमाईणं होइ उस्सग्गो॥४९१॥ चाउम्मासिय वरिसे उस्सग्गो खित्तदेवयाए उ । पक्खि अ सिन्जसुराए करिति चउमासिए वेगे ॥ ४९२॥ पाउसिआई सवं विसेससुत्ताओं एत्थ जाणिज्जा । पञ्चूसपडिक्कमणं अहक्कम कित्तइस्सामि ॥ ४९३ ॥ सामइयं कड्डित्ता चरित्तसुद्धत्य पढममेवेह । पणवीसुस्सासं चिअ धीरा उ करिति उस्सग्गं ॥ ४९४ ॥ उस्सारिऊण विहिणा सुद्धचरित्ता थयं पकहित्ता । दसणसुद्धिनिमित्तं करिति पणुवीसउस्सग्गं॥ ४९५ ॥ ऊसारिऊण विहिणा कडिंति सुयत्थवं तओ पच्छा । काउस्सग्गमणिययं इहं करेंती उ उवउत्ता ॥ ४९६॥ पाउसिअथुइमाई अहिगयउस्सग्गचिट्ठपजते । चिंतिति तत्थ सम्मं अइयारे राइए सबे ॥ ४९७॥ निद्दामत्तो न सरई अइआरे मा य घट्टणं ऽन्नोऽण्णं । किइअकरणदोसा वा गोसाई तिणि उस्सग्गा॥४९८॥ तइए निसाइआरं चिंतइ चरिमे अ किं तवं काहं । छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥४९९॥ तइए निसाइआरं चिंतिअ उस्सारिऊण विहिणा उ। सिद्धत्ययं पढित्ता पडिक्कमंते जहा पुर्वि ॥५०॥ सामाइअस्स बहुहा करणं तप्पुवगा समणजोगा। सइसरणाओ अ इमं पाएण निदरिसणपरं तु ॥५०१॥ खामित्तु करिति तओ सामाइअपुत्वगं तु उस्सग्गं । तत्थ य चिंतिति इमं कत्थ निउत्ता वयं गुरुणा?॥५०२॥ जह तस्स न होइच्चिय हाणी कज्जस्स तह जयंतेवं । छम्मासाइकमेणं जा सकं असढभावाणं ॥ ५०३ ॥ Jain Education Inter For Private & Personal use only Page #540 -------------------------------------------------------------------------- ________________ प्रत्याख्या श्रीपञ्चव. २ प्रतिदिनक्रिया नानि ॥२६॥ SAMACROCOCCASISUCCESS तं हियए काऊणं किइकम्मं काउ गुरुसमीवम्मि । गिण्हंति तओ तं चिअ समगं नवकारमाईअं॥५०४॥ आगारेहिं विसुद्ध उवउत्ता जहविहीऍ जिणदिहें । सयमेवऽणुपालणि दाणुवएसे जह समाही ॥५०५ ॥ नवकारपोरसीए पुरिमहक्कासणेगठाणे अ। आयंबिलऽभत्तट्टे चरिमे अ अभिग्गहे विगई ॥५०६॥ दो छच्च सत्त अट्ट य सत्तटु य पंच छच्च पाणम्मि । चउ पंच अट्ट नवए पत्तेअंपिंडए नवए ॥ ५०७॥ दो चेव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमढे एकासणगम्मि अट्टेव ॥ ५०८॥ सत्तेकट्ठाणस्स उ अटेवायंबिलस्स आगारा । पंच अभत्तट्ठस्स उ छप्पाणे चरिम चत्तारि ॥५०९॥ पंच चउरो अभिग्गह निविइए अट्ट नव य आगारा । अप्पावरणे पंच उ हवंति सेसेसु चत्तारि ॥५१०॥ णवणीउग्गाहिमए अद्दवदहि पिसिअ घय गुले चेव । नव आगारा तेसिं सेसदवाणं च अट्टेव ॥५११॥ वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी अ। गुरुलाघवं च नेअंधम्मम्मि अओ उ आगारा ॥ ५१२ ॥ जहगहिअपालणंमी अपमाओ सेविओ धुवं होइ । सो तह सेविजंतो वड्डइ इअरं विणासेइ ॥५१३ ।। अन्भत्थो अपमाओ तत्तो मा होज कहवि भंगोत्ति । भंगे आणाईआ तओ अ सत्वे अणत्यत्ति ॥ ५१४ ॥ एवं पमाइणो कह पवजा होइ ? चरणपरिणामा । न य तस्सत्ताणंतरमेव पमाओ खयं जाइ ॥५१५ ॥ जमणाइभवन्भत्थो तस्सेव खयत्थमुज्जएणेह । जहगहिअपालणेणं अपमाओ सेविअघोत्ति ॥ ५१६ ॥ एवं सामइअंपिहु सागारं निअमओ गहेयव्वं । सइ तम्मि निरागारे किंवा एएण कजंति ? ॥५१७ ॥ 1500RRC-ROCCORRENCER ॥२६॥ an Eduction inte Page #541 -------------------------------------------------------------------------- ________________ G समभावेच्चिअजंतं जायइ सव्वत्थ आवकहिअंच। तो तत्थ न आगारा पन्नत्ता वीअरागेहिं ॥ ५१८॥ तं खलु निरभिस्संगं समयाए सबभावविसयं तु । कालावहिम्मिवि परं भंगभया णावहित्तेण ॥ ५१९ ॥ मरणजयज्झवसिअसुहडभावतुल्लमिह हीणनाएणं । अववायाण न विसओ भावेअवं पयत्तेणं ॥५२० ॥ एत्तोच्चिअपडिसेहो दढं अजोगाण वनिओ समए। एअस्स पाइणोऽविअ बीअंति विहि एसइसइणा ॥५२१॥ संतेविअ एअम्मी ओहेण विसिट्टयत्थमेअस्स । आगमभणिईअ तहा कहं न एएण कजंति ? ॥ ५२२॥ तस्स उ पवेसनिग्गमवारणजोगेसु जह उ अववाया । मूलाबाहाइ तहा नवकाराइंमि आगारा॥५२३॥ ण य तस्स तेसुवितहा णिरभिस्संगोण होइ परिणामो।पडिआरलिंगसिद्धोउ निअमओ अन्नहारूवो ॥२४॥ ण य पढमभाववाघायमो उ एवंपि अविअ तस्सिद्धी। एवं चिअ होइ दर्द इहरा वामोहपायं तु ॥ ५२५ ॥ ॥ न य सामाइअमेअंबाहइ भेअगहणेऽवि सव्वत्थ । समभावपवित्तिनिवित्तिभावओ ठाणगमणं व ॥५२६॥ उभयाभावेऽवि कुओऽवि अग्गओ हंदि एरिसो चेव । तकाले तब्भावो चित्तखओवसमओ णेओ ।। ५२७॥ अण्णे भणंति जइणो तिविहाहारस्स तं खलु न जुत्तं । सबविरईउ एवं भेअग्गहणे कहं सा उ? ॥ ५२८॥1 णणु अप्पमायसेवणफलमेअं देसि इहं पुष्विं । तन्भोगमित्तकरणे सेसच्चाया तओ अहिओ॥५२९॥ एवं कहंचि कजे दुविहस्सवि तं न होइ चिन्तमि। सचं जइणो नवरं पाएण न अन्नपरिभोगो ॥ ५३०॥ उवओगोएवं (अं)खलु एआ विगई नवित्ति जो जोगो। उच्चरणाई उ विही उडेपि अकजभोगगओ॥५३१॥ RACIOSASSARI Jain Education interne < ww.jainelibrary.org Page #542 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया ॥२६॥ जिणदिवमेवमेअं निरभिस्संगं विवेगजुत्तस्स । भावप्पहाणमणहं जायइ केवल्लहेउत्ति ॥ ५३२॥ प्रत्याख्या | नेवि आह जह जीवघाए पच्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुवकारवणत्ति नणु दोसो ॥५३३॥ वैयावृत्त्यं नो कयपच्चक्खाणो आयरियाईण दिज असणाई। ण य विरइपालणाओ वेआवचं पहाणयरं ॥५३४॥ नो तिविहंतिविहेणं पच्चक्खइ अण्णदाणकारवणं । सुद्धस्स तओ मुणिणो ण होइ तभंगहेउत्ति ॥५३५॥ सयमेवऽणुपालणि दाणुवएसा य नेह पडिसिद्धा। तो दिज उवइसिज्ज व जहासमाही अ अन्नसिं ॥५३६॥ कयपच्चक्खाणोऽविअ आयरिअगिलाणबालवुड्डाणं । दिजाऽसणाइ संते लाभे कयवीरिआयारो॥५३७॥ संविग्गअण्णसंभोइआण दंसिज सड्ढगकुलाणि । अतरंतो वा संभोइआण जह वा समाहीए॥५३८॥ भाविअजिणवयणाणं ममत्तरहिआण नत्थि उ विसेसो।अप्पाणमि परम्मि अतो वजे पीडमुभओवि॥५३९॥ पुरिसं तस्सुवयारं अवयारं चऽप्पणो अनाऊणं । कुजा वेआवडिअं आणं काउं निरासंसो॥५४॥ भरहेणवि पुत्वभवे वेआवचं कयं सुविहिआणं । सो तस्स फलविवागेण आसि भरहाहिवो राया ॥५४१॥ भुंजित्तु भरहवासं सामन्नमणुत्तरं अणुचरित्ता । अट्टविहकम्ममुक्को भरहनरिंदो गओ सिद्धिं ॥ ५४२ ॥ PIM२६॥ पासंगिअभोगेणं वेआवच्चमिअ मोक्खफलमेव । आणाआराहणओ अणुकंपादिव विसयंमि ॥ ५४३ ॥ सुहतरुछायाइजुओ अह मग्गो होइ कस्सइ पुरस्स । एक्को अपणो णेवं सिवपुरमग्गोऽवि इअणेओ॥५४४॥ 12 अणुकंपाविओं पढमो सुहपरगामीण सो जिणाईणं । तयजत्तगो उ इअरो सदेव सामण्णसाहूणं ॥५४५॥ ( 6 Jan Education inte w ww.jainelibrary.org Page #543 -------------------------------------------------------------------------- ________________ STORESOURUGROUS ता नत्थि एत्थ दोसो पच्चक्खाएवि निरहिगरणम्मि । गुणभावाओ अतहा एवं च इमं हवइ सुद्धं ॥५४६॥ फासिअंपालिअंचेव, सोहिअंतीरिअंतहा। किहिअमाराहिअंचेव, जएज एआरिसम्मि अ॥५४७॥ दारगाहा र उचिए काले विहिणा पत्तं जं फासिअंतयं भणिआतह पालिअंतु असई सम्मं उवओगपडिअरियं ॥५४८॥ गुरुदाणसेसभोअणसेवणयाए उ सोहिअंजाण । पुण्णेऽवि थेवकालावत्थाणा तीरिअं होइ ॥ ५४९ ॥ भोअणकाले अमुगं पञ्चक्खायंति भुंजि किट्टिअयं । आराहि पगारेहिं सम्ममेएहिं निविअं॥५५०॥ एअं पञ्चक्खाणं विसुद्धभावस्स होइ जीवस्स । चरणाराहणजोगा निवाणफलं जिणा विति ॥ ५५१ ॥ थुइदाणं जह पुविं वंदति तओ अ चेइए सम्मं । बहुवेलं च करेंती पच्छा पेहंति पुञ्छणगं ॥ ५५२ ॥ गुरुणाऽणुण्णायाणं सत्वं चिअ कप्पई उ समणाणं । किच्चंति(पि)जओ काउं बहुवेलं ते करिति तओ॥५५३॥ उवहिं च संदिसाविअ पहिति जहेव वणि पुचि । विचंमि अ सज्झाओ तस्स गुणा वण्णिआ एए॥५५४॥ आयहिअपरिण्णा भावसंवरोनवनवोअसंवेगो। निकंपया तवोनिजराय परदेसिअत्तं च ॥५५५॥ सूचागाहा। आयहिअमजाणतो मुज्झइ मूढो समाययइ कम्मं । कम्मेण तेण जंतू परीति भवसागरमणंतं ॥ ५५६॥ आयहिअंजाणंतो अहिअनिअत्तीअहिअपवत्तीए। हवइ जओसो तम्हा आयहिअंआगमेअचं ॥५५७॥ दारं॥ सज्झायं सेवंतो पंचिंदिअसंवुडो तिगुत्तो अ। होइ अ एगग्गमणो विणएण समाहिओ साहू ॥ ५५८॥ नाणेण सबभावा नज्जंते जे जहिं जिणक्खाया। नाणी चरित्तजुत्तो भावेणं संवरो होइ ॥ ५५९ ॥ दारं॥ SACROCCOLOCACCORG Jain Education Inter Page #544 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया प्रत्याख्यानशुद्धयः स्वाध्यायगुणा ॥२६२॥ ROCROSSOS SEUSSAROSŁUG जह जह सुअमवगाहइ अइसयरसपसरसंजुअमपुवं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धावं ॥५६०॥ नाणाणत्तीअ पुणो दंसणतवनियमसंजमे ठिच्चा। विहरह विसुज्झमाणो जावजीवंपि निकंपो॥५६१॥दारं॥ बारसविहम्मिवि तवे सभितरबाहिरे कुसल दिटे। नवि अत्थि नवि अ होही सज्झायसमं तवोकम्मं ॥५६२॥ दारं ॥ एत्तो चिअ उक्कोसा विन्नेआ निजरावि निअमेणं । तिगरणसुद्धिपवित्तीउ हंदि तहनाणभावाओ ॥५६३॥ जं अन्नाणी कम्मं खवेइ बहुआहि वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥ ५६४॥ आयपरसमुत्तारो आणावच्छल्लदीवणाभत्ती । होइ परदेसिअत्ते अवोच्छित्तीय तित्थस्स ॥ ५६५ ॥ एत्तो तित्थयरत्तं सबन्नुत्तं च जायइ कमेणं । इअ परमं मोक्खंगं सज्झाओ होइ णायचो ॥५६६ ॥ दारं एसो य सया विहिणा कायबो होइ अप्पमत्तेणं । इहरा उ एअकरणे भणिया उम्मायमाईआ ॥ ५६७ ॥ उम्मायं व लभिज्जा रोगायक व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओवावि भंसिज्जा ॥ ५६८॥ लहुगुरुगुरुतरगम्मि अ अविहिम्मि जहकम इमे णेया। उक्कोसगाविहीओ उक्कोसो धम्मभंसोत्ति ।। ५६९ ॥ जोग्गाण कालपत्तं सुत्तं देअंति एस एत्थ विही। उवहाणादिविसुद्धं सम्मं गुरुणाविसुद्धेणं ॥५७०॥ सूचागाहा। मुत्तस्स होति जोग्गा जे पवनाएँ नवरमिह गहणे । पाहन्नदंसणत्थं गुणाहिगतरस्स वा देयं ॥ ५७१ ॥ छलिएण व पचनाकाले पच्छावि जाणिअमजोग्गं । तस्सवि न होइ देअंसुत्ताइ इमं च सूएइ ॥ ५७२॥ ॥२६२॥ Jain Education Inter | Page #545 -------------------------------------------------------------------------- ________________ Jain Education Inter पाaियस्sवि तहा सुत्ते मुंडावणाइवि णिसिद्धं । जिणमयपडिकुट्ठस्सा पुवायरिया तहा चाहू ॥ ५७३ ॥ जिणवणे पडिक जो पवावेइ लोभदोसेणं । चरणहिओ तवस्सी लोएइ तमेव चारित्ती ॥ ५७४ ॥ पवाविओ सिअत्ति अ मुंडावेउं अणायरणजोगो । अहवा मुंडाविंते दोसा अणिवारिया पुरिमा ॥ ५७५ ॥ मुंडाविओ सिअत्ति अ सिक्खावेउं अणायरणजोगो । अहवा सिक्खाविंतो पुरिमपयऽनिवारिआ दोसा ॥ ५७६ ॥ सिक्खाविओ सिअति अ उवठावेडं अणायरणजोगो । अहवा उवठाविंते पुरिमपथऽनिवारिया दोसा ॥ ५७७ ॥ उठाओ सिअत्ति अ संभुंजित्ता अणायरणजोग्गो । अहवा संभुंजते पुरिमपयऽनिवारिआ दोसा ॥ ५७८ ॥ संभुंजिओ सिअत्ति अ संवासेउं अणायरणजोगो । अथवा संवासंते दोसा अणिवारिआ पुरिमा ॥ ५७९ ॥ माई पडिसिद्धं सवं चिअ जिणवरेहऽजोगस्स । पच्छा विन्नायस्सवि गुणठाणं विजनाएणं ॥ ५८० ॥ दारं ॥ कालकमेण पत्तं संवच्छरमाइणा उ जं जम्मि । तं तम्मि चैव धीरो वाएजा सो अ कालोऽयं ॥ ५८१ ॥ तिवरिपरि आगस्स उ आयारपकप्पणाममज्झयणं । चउवरिसस्स उ सम्मं सूअगडं नाम अंगंति ॥ ५८२ ॥ दसकष्पञ्चवहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओत्ति अ अंगेए अट्ठवासस्स ॥ ५८३ ॥ दसवासस्स विआहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई अञ्झयणा पंच नायवा ॥ ५८४ ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उद्वाणसुआइआ चउरो ॥ ५८५ ॥ Page #546 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. २ प्रतिदिनक्रिया ॥२६३॥ ACCAUGROCEROSAGROGRAM चोदसवासस्स तहा आसीविसभावणं जिणा बिति । पन्नरसवासगस्स य दिट्ठीविसभावणं तहय॥५८६॥18| सूत्रवाचसोलसवासाईसु अ एगुत्तरवड्डिएसु जहसंखं । चारणभावण महसुविणभावणा तेअगनिसग्गा ॥५८७॥ नाविधिः एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सबसुत्तस्स ॥ ५८८॥ उवहाणं पुण आयंबिलाइ जं जस्स वनि सुत्ते । तं तेणेव उ देअं इहरा आणाइआ दोसा ॥ ५८९॥ जं केवलिणा भणि केवलनाणेण तत्तओ नाउं । तस्सऽपणहा विहाणे आणाभंगो महापावो ॥५९०॥ एगेण कयमकजं करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥५९१ ॥ मिच्छत्तं लोअस्सा न वयणमेयमिह तत्तओ एवं । वितहासेवण संकाकारणओ अहिगमेअस्स ॥५९२॥ एवं चऽणेगभविया तिचा सपरोवघाइणी नियमा । जायइ जिणपडिकुट्ठा विराहणा संजमायाए ॥५९३ ॥ जह चेव उ विहिरहिया मंताई हंदि णेव सिज्झंति । होति अ अवयारपरा तहेव एयंपि विन्नेअं॥ ५९४ ॥ ते चेव उ विहिजुत्ता जह सफला हुंति एत्थ लोअम्मितह चेव विहाणाओ सुत्तं नियमेण परलोए ॥५९५॥ विहिदाणम्मि जिणाणं आणा आराहिया धुवं होइ । अण्णसिं विहिदंसणकमेण मग्गस्सऽवत्थाणं ॥ ५९६ ॥ सम्म जहुत्तकरणे अन्नेसि अप्पणो अ सुपसत्यं । आराहणाऽऽऽययफला एवं सह संजमायाणं ॥ ५९७ ॥ तं पुण विचित्तमित्थं भणियं जंजम्मि जम्मि अंगाओ।तं जोगविहाणाओ विसेसओएत्थणायचं ॥५९८॥दारं। गुरुणावि चरणजोए ठिएण देअंविसुद्धभावेणं । भावा भावपसूई पायं लोगेऽवि सिद्धमिअं॥ ५९९ ॥ MOCRACAMACARALL ॥२६३ ॥ Jain Education inte Page #547 -------------------------------------------------------------------------- ________________ Jain Education Inte बज्झचरणाउनेअं विसुद्धभावत्तणं विसुद्धाओ । बज्झे सह आणाओ इअराभावेवि न उ दोसो || ६०० ॥ सीसस्स हवइ एत्थं परिणामविसुद्धिओ गुणो चेव । सविसयओ एसो चिअ सत्थो सवत्थ भणियमिणं ।। ६०१ ।। परमरहस्समिसीणं संमत्तगणिपिडगहत्थसाराणं । परिणामिअं पमाणं निच्छयमवलंबमाणाणं ।। ६०२ ।। अंगारमहगस्सवि सीसा सुअसंपयं जओ पत्ता । परिणामविसेसाओ तम्हा एसो इहं पवरो ।। ६०३ ॥ सो पुरागाई बाहिओ विसयसंपयट्टो उ । सुहुमाणाभोगाओ ईसिं विगलोऽवि सुद्धोत्ति ॥ ६०४ ॥ छत्थो परमत्थं विसयगयं सङ्घहा न याणाई । सेअममिच्छत्ताओ इमस्स मग्गाणुसारितं ।। ६०५ ।। जो पुण अविसयगामी मोहा सविअप्पनिम्मिओ सुद्धो । उवले व कंचणगओ सो तम्मि असुद्धओ भणिओ ॥ ६०६ ॥ मोकडदोर्स साहम्माभावओ नहि कयाइ । हवइ अतत्ते तत्तं इइ परिणामो पसिद्धमिणं ॥ ३०७ ॥ देवयजमाईसुवि एसो एमेव होइ दट्ठवो। विसयाविसयविभागा बुहेहिमइनिउणबुद्धीए ॥ ३०८ ॥ एसा पइदिणकिरिआ समणाणं वन्निआ समासेणं । अहुणा वसु ठेवणं अहाविहिं कित्तइस्सामि ॥ ६०९ ॥ पइदिणकिरिया इहं सम्मं आसेविआऍ संतीए । वयठवणाए धन्ना उविंति जं जोग्गयं सेहा ॥ ६१० ॥ इइ पइदिणकिरिया । द्वितीयं द्वारं समाप्तम् ॥ 444444 Page #548 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा उपस्थापनाभूमयः ॥२६४॥ CESTORSAESSBOCOCHOC* संसारक्खयहेऊ वयाणि ते जेसि १ जह य दायचा २। पालेअवा य जहा ३ वोच्छामि तहा समासेणं ॥ ६११ ॥ (सूयागाहा) अविरतिमूलं कम्मं तत्तो अ भवोत्ति कम्मखवणत्थं । ता विरई कायवा सा य वया एव खयहेऊ ॥६१२॥ अहिंगयसत्थपरिणाइगा उ परिहरणमाइगुणजुत्ता । पिअधम्मवजभीरू जे ते वयठावणाजोगा ॥६१३ ॥ पढिए अकहिअ अहिगय परिहर उवठावणाइ सो कप्पो। छक्कं तीहिं विसुद्धं परिहर नवएण भेएणं ॥६१४॥ अप्पत्ते अकहित्ता अणभिगयऽपरिच्छणे अ आणाई । दोसा जिणेहि भणिआ तम्हा पत्तादुवट्ठावे ॥६१५॥ सेहस्स तिन्नि भूमी जहण्ण तह मज्झिमा य उक्कोसा । राइंदि सत्त चउमासिआ य छम्मासिगा चेव ॥ ६१६॥ पुच्चोवट्ठपुराणे करणजयट्ठा जहनिआ भूमी । उक्कोसा उ दुमेहं पडुच्च अस्सद्दहाणं च ॥ ६१७॥ एमेव य मज्झिमिया अणहिजंते असद्दहंते अ । भाविअमेहाविस्सवि करणजयट्ठा य मज्झिमिया ॥६१८॥ एअं भूमिमपत्तं सेहं जो अंतरा उवट्ठावे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ॥ ६१९ ॥ रागेण व दोसेण व पत्तेऽवि तहा पमायओ चेव । जो नवि उट्ठावेई सो पावइ आणमाईणि ॥ ६२० ॥ पिअपुत्तमाइआणं (समगं) पत्ताणमित्थ जो भणिओ। पुवायरिएहि कमो तमहं वोच्छं समासेणं ॥६२१॥ पितिपुत्त खुड्ड थेरे खुड्डग थेरे अपावमाणम्मि । सिक्खावण पन्नवणा दिटुंतो दंडिआईहिं ॥ ६२२॥ थेरेण अणुण्णाए उवठाणिच्छे व ठंति पंचाहं । तिपणमणिच्छिऽवुवरि वत्थुसहावेण जाहीअं ॥ ६२३ ॥ ॥२६४॥ .Jain Education Intern Page #549 -------------------------------------------------------------------------- ________________ इय जोऽपण्णवणिज्जो कहण्णु सामाइअं भवे तस्स ? । असइ अ इममि नाया जुत्तोवट्ठावणा णेवं ॥ ६२४ ॥ जं बीअंचारित्तं एसा पढमस्सऽभावओ कह तं? । असइ अ तस्सारोवणमण्णाणपगासगं नवरं ॥ ६२५॥ सञ्चमिणं निच्छयओपन्नवणिजो न तम्मि संतम्मि । ववहारओ असुद्धे जायइ कम्मोदयवसेणं ॥ ६२६ ॥1 संजलणाणं उदओ अप्पडिसिद्धो उ तस्स भावेऽवि । सो अ अइआरहेऊ एएसु असुद्धगं तं तु ॥ ६२७॥ पडिवाईविअ एअंभणि संतेऽवि दवलिंगम्मि । पुण भावी विअ असई कत्थइ जम्हा इमं सुत्तं ॥ ६२८॥ तिण्ह सहस्सपुहत्तं सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइआ होंति नायवा ॥ ६२९ ॥ एएसिमंतरे वाऽपण्णवणिजुत्ति नत्थि दोसो उ । अचागो तस्स पुणो संभवओ निरइसइगुरुणा ॥ ६३०॥ अइसंकिलेसवजणहेऊ उचिओ अणेण परिभोगो। जी किलिट्टकालोत्ति एव सेसंपि जोइज्जा ॥ ६३१॥ अहवा वत्थुसहावो विन्नेओ रायभिच्चमाईणं । जत्थंतरं महंतं लोगविरोहो अणिट्टफलं ॥ ६३२॥ दो थेर खुड्ड थेरे खुड्ग वोच्चत्थ मग्गणा होइ । रन्नो अमचमाई संजइमझे महादेवी ॥ ६३३॥ दो पुत्तपिआ पुत्ता पुत्तो एगस्स पत्त न उ थेरो। गाहिउ सयं व विअरइ रायणिओ होउ एसविअ ॥६३४॥ राया रायाणो वा दोषिणवि सम पत्त दोसु पासेसु । ईसरसिडिअमच्चे निअम घड कुला दवे खुड्डे ॥६३५॥ समयं तु अणेगेसुं पत्तेसुं अणभिओगमावलिया। एगउ दुहओऽवि ठिआ समराइणिआजहासन्न॥६३६॥दारं॥ अकहित्ता कायवए जहाणुरूवं तु हेउणातेहिं । अणभिगयतदत्थं वाऽपरिच्छिउँ नो उवहावे ॥ ६३७॥ पञ्चव.४५४ Jan Education Intex For Private & Personal use only LIww.jainelibrary.org Page #550 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा पृथ्व्यादीनां जीवत्वं ॥२६५॥ L-COMMONSOXSEX एगिदियाइ काया तेसिं (फरिसणभावे) सेसिंदिआणऽभावेऽवि। बहिराईण व णेअंसोत्ताइगमेऽवि जीवत्तं ॥ ६३८॥ जह णाम कम्मपरिणइवसेण बहिरस्स सोअमावरि तयभावा सेसिंदिअभावे सो किं नु अज्जीवो ॥६३९॥ बहिरस्स य अंधस्स य उवहयघाणरसणस्स एमेव । सइ एगंमिवि फासे जीवत्सं हंत! किमजुत्तं?॥६४०॥ एएणं नाएणं चउरिंदिअमाइओऽवगंतवा । एगिदिअपजंता जीवा पच्छाणुपुबीए ॥ ६४१॥ तत्थ चरिंदिआई जीवे इच्छंति पायसो सचे। एगिदिएसु [उ] बहुआ विप्पडिवना जओ मोहा ॥ ६४२॥ जीवत्तं तेर्सि तउ जह जुज्जइ संपयं तहा वोच्छं । सिद्धपि अ ओहेणं संखेवेणं विसेसेणं ॥ ६४३ ॥ आह नणु तेसि दीसइ दविंदिअमोण एवमेएसें । तं कम्मपरिणईओ न तहा चरिंदिआणं व ॥ ६४४ ॥ मंसंकुरो इव समाणजाइरूवंकुरोवलंभाओ। पुढवीविहुमलवणोवलादओ हंति सच्चित्ता ।। ६४५॥. भूमीखयसाभाविअसंभवओ दडुरो व जलमुत्तं । अहवा मच्छोव सभाववोमसंभूअपायाओ॥ ६४६ ॥ आहाराओ अणलो विद्धिविगारोवलंभओ जीवो। अपरप्पेरिअतिरिआणिअमिअदिग्गमणओ अनिलो ॥ ६४७॥ जम्मजराजीवणमरणरोहणाहारदोहलामयओ। रोगतिगिच्छाईहि अ नारिव सचेअणा तरवो ॥ ६४८॥ बेइं दियादओ पुण पसिद्धया किमिपिपीलिभमराई । कहिऊण तओ पच्छा वयाइं साहिन विहिणा उ ॥ ६४९॥ ॥२६५॥ Jan Education inte Ne w w.jainelibrary.org Page #551 -------------------------------------------------------------------------- ________________ Jain Education Inter पाणाइवायविरमणमाई णिसिभत्तविरइपजंता । समणाणं मूलगुणा पन्नत्ता वीरागेहिं ।। ६५० ।। सुमाईजीवाणं सधेसि सङ्घहा सुपणिहाणं । पाणाइवायविरमणमिह पढमो होइ मूलगुणो ॥ ६५१ ॥ कोहाइपगारेहिं एवं चिअ मोसविरमणं बीओ । एवं चिअ गामाइसु अप्पबहुविवज्जणं तहओ ।। ६५२ ॥ दिवा मेणस्य विवज्जणं सङ्घहा चउत्थो उ । पंचमगो गामाइसु अप्पबहुविवज्जणं चेव ।। ६५३ ॥ असणाइभे अभिन्नस्साहारस्स चउविहस्सावि । णिसि सङ्घहा विरमणं चरमो समणाण मूलगुणो ।। ६५४ ॥ पढमंमी एर्गिदिअविगलिंदिपणिंदिआण जीवाणं । संघट्टणपरिआवणमोहवणाईणि अइआरो || ६५५ ।। बिअम्मि मुसावाए सो सुमो बायरो उ नायो । पयलाइ होइ पढमो कोहादभिभासणं बिहओ ||६५६|| तह अम्मिवि एमेव यदुविहो खलु एस होइ विन्नेओ । तणडगलछारमल्लग अविदिन्नं गिण्हओ पढमो ॥ ६५७ || साहम्मिअन्नसाहम्मिआण गिरिगाण कोहमाईहिं । सच्चित्ताचित्ताई अवहरओ होइ बिइओ उ ।। ६५८ ।। मेहुन्नस्सऽइआरो करकम्माईहि होइ नायो । तग्गुत्तीणं च तहा अणुपालणमो ण सम्मं तु ॥ ६५९ ॥ पंचमगम्मि अ सुमो अइआरो एस होइ णायहो । कागाइसाणगोणे कप्पट्ठगरक्खणममत्ते ॥ ६६० ॥ दवाइआण गहणं लोहा पुण बायरो मुणेअधो । अइरित्तधारणं वा मोतुं नाणाइउवयारं ॥ ६६१ ॥ छट्टम्म दिआगहिअं दिअभुत्तं एवमाइ चउभंगो । अइआरो पन्नत्तो धीरे रोहिं अनंतनाणीहिं ॥ ६६२ ॥ कहिऊणं कायवए इअ तेसुं नवरमभिगएसुं तु । गीएण परिच्छिल्ला सम्मं एएस ठाणेसु ॥ ६६३ ॥ Page #552 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ बयठवणा ॥२६६॥ उच्चाराइ अथंडिल वोसिर ठाणाइ वावि पुढवीए । नइमाइ दुगसमीवे सागणि निक्खित्त तेउम्मि ॥ ६६४॥ व्रतान्यतिवियणऽभिधारण वाए हरिए जह पुढविए तसेसुं च । एमेव गोअरगए होइ परिच्छा उकाएहिं ॥ ६६५॥ चाराः उपजह परिहरई संमं चोएइ व घाडिअंतहा (या) जोग्गो। होइ उवठावणाए तीएवि विही इमो होइ ॥६६६॥ स्थापना अहिगय णाउस्सग्गं वामगपासम्मि वयतिगेक्केकं । पायाहिणं निवेअण गुरुगुण दिस दुविह तिविहा वा ॥६६७॥ उदउल्लाइपरिच्छा अभिगय नाऊण तो वए दिति । चिइवंदणाइ काउं तत्थवि अ करिति उस्सग्गं ॥६६८॥ गुरवो वामगपासे सेहं ठावित्तु अह वए दिति । एकिक तिक्खुत्तो इमेण ठाणेणमुवउत्ता ॥ ६६९॥ कोप्परपदृगगहणं वामकरानामिआय मुहपोतिं । रयहरण हत्थिदंतुल्लएहिं हत्थेहुवहावे ॥ ६७०॥ पायाहिणं निवेअण करिति सिस्सा तओ गुरू भणइ । वड्वाहि गुरुगुणेहिं एत्थ परिच्छा इमा वऽपणा ॥६७१॥ ईसिं अवणयगत्ता भमंति सुविसुद्धभावणाजुत्ता । अहिसरणम्मि अवुड्डी ओसरणे सो व अन्नो वा ॥६७२॥ दुविहा साहण दिसा तिविहा पुण साहुणीण विण्णेआ।होई ससत्तीऐ तवो आयंबिल निविगाईआ ॥६७३॥13 तत्तो अकारविज्जइ त (ज) हाणुरूवं तवोवहाणं तु । आयंबिलाणि सत्त उ किल निअमा मंडलिपवेसे॥६७४।। तत्तो अ पण्णविजइ भावं नाऊण बहविहं विहिणा। तो परिणए पवेसो अपरिणए होंति आणाई ॥६७५॥ अणुवट्टविअं सेहं अकयविहाणं च मंडलीए उ। जो परिभुजह सहसा सो गुत्तिविराहओ भणिओ ॥३७॥ ॥२६६॥ तम्हा पवयणगुत्तिं रक्खंतेण भवधारिणिं परमं । परिणयओ चिअ सेहो पवेसिअबो जहा विहिणा ॥ ६७७॥ % AA%E0% Jain Education in For Private & Personal use only Jivww.jainelibrary.org Page #553 -------------------------------------------------------------------------- ________________ गुरुगच्छवसहिसंसग्गिभत्तउवगरणतवविआरेसुं। भावणविआरजइकहठाणेसु जइज एसोऽवि ॥ ६७८ ॥ जह पाविअंपि वित्तं विउलंपिकहिंचि देवजोगेणं । सुस्सामिअविरहाओ किलिङ्कजणमझवासाओ॥६७९॥ तय अलक्खणगिहवासजोगओ दुट्ठसंगयाओ अ । तह चेव ठिइनिबंधणविरुद्धभत्तोवभोगाओ ॥ ६८०॥ जोगिअवस्थाईओ अजिन्नभोगाओ कुविआराओ। असुहज्झवसाणाओ अजोग्गठाणे विहाराओ॥६८१॥ तय विरुद्धकहाओ पयडं वित्तवइणोवि लोगम्मि । पाति वित्तणासं तहा तहाऽकुसलजोएणं ॥ ६८२॥ सुस्सामिगाइओ पुण तहा तहा तप्पभावजोएणं । वडिंति वित्तमणहं सुहावहं उभयलोगम्मि ॥ ६८३॥ एमेव भाववित्तं हंदि चरित्तंपि निअमओ अं। इत्थं सुसामिजणगेहमाइतुल्ला उ गुरुमाई ॥ ६८४ ॥ एएसि पभावेणं विसुद्धठाणाण चरणहेऊणं । निअमादेव चरित्तं बहुइ विहिठा (से) वणपराणं ॥ ६८५॥ वित्तंमि सामिगाईसु नवर विभासावि दिवजोएण । आणाविराहणाओ आराहणाओं ण उ एत्थ ॥ ६८६॥ गुरुमाइसु जइअचं एसा आणत्ति भगवओ जेणं । तब्भंगे खलु दोसा इअरंमि गुणो उ नियमेण ॥ ६८७॥ तम्हा तित्थयराणं आराहतो विसुद्धपरिणामो । गुरुमाइएसु विहिणा जइज्ज चरणहिओ साहू ॥ ६८८॥ गुरुगुणजुत्तं तु गुरुं इन्भो सुस्सामिअंव ण मुएज्जा । चरणधणफलनिमित्तं पइदिणगुणभावजोएण ॥ ६८९॥ गुरुदंसणं पसत्थं विणओ य तहा महाणुभावस्स । अन्नेसि मग्गदसण निवेअणा पालणं चेव ॥ ६९० ॥ वेयावचं परमं बहमाणो तह य गोअमाईसु । तित्थयराणाकरणं सुद्धो नाणाइलंभो अ॥ ६९१ ॥ CAMACOCALCCANAKANGACADAS Jain Education Inter w.jainelibrary.org Page #554 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा ॥ २६७ ॥ Jain Education Inte अंगीक साफलं तत्ता अ परो परोवगारोऽवि । सुद्धस्स हवइ एवं पायं सुहसीससंताणो ॥ ६९२ ॥ इअ निकलंकमग्गाणुसेवणं होइ सुद्धमग्गस्स । जम्मंतरेऽवि कारणमओ अ निअमेण मोक्खोति ॥ ६९३ ॥ एवं गुरुकुलवासी परमपयनिबंधणं जओ तेणं । तन्भवसिद्धीएहिवि गोअमपमुहेहिं आयरिओ ॥ ६९४ ॥ ता एअमायरिज्जा चइऊण निअं कुलं कुलपसूओ । इहरा उभयच्चाओ सो उण नियमा अणत्थफलो ॥ ६९५॥ दारं । गुरुपरिवारो गच्छ तत्थ वसंताण निज्जरा विउला । विणयाओ तह सारणमाईहिं न दोसपडिवत्ती ॥ ६९६ ॥ केसिंचि विणकरणं अन्नेसिं कारणं अइपसत्थं । नासंतकुसलजोए सारणमवि होइ एमेव ॥ ६९७ ॥ एमेव य विष्णे अघिपवित्तीऍ वारणं एत्थं । अहिअयरे किच्चमि अ चोअणमिह सपरफलसिद्धी ॥ ६९८॥ footoofarare जोगम्मि तहिं तहिं पयहंतो । निअमेण गच्छवासी असंगपयसाहगो भणिओ ॥ ६९९ ॥ सारणमा वित्तं गच्छपिह्न गुणगणेहिं परिहीणं । परिचत्तणावग्गो चहल तं सुत्तविहिणा उ ॥ ७०० ॥ सीसो सज्झिलओ वा गणिवओ वा न सोग्गई नेइ । जे तत्थ नाणदंसणचरणा ते सुग्गईमग्गो ॥ ७०१ ॥ नणु गुरुकुलवासम्मी जायइ नियमेण गच्छवासो उ । जम्हा गुरुपरिवारो गच्छोत्ति निदंसिअं पुत्रिं ॥ ७०२|| सचमिणं तंमज्झे तदेगलद्धीऍ तदुचिअकमेणं । जह होज्ज तस्स हेऊ वसिज्ज तह खावणत्थमिणं ॥ ७०३ ॥ मोण मिहुवारं अण्णोऽण्णगुणाइ भावसंवद्धं । छत्त (न) मढछततुल्लो वासो उ ण गच्छवासोत्ति ॥ ७०४ ॥ एवं सहाईसुवि जोइजा ओघसुद्धभावेऽवि । सह थेरदिन्नसंधारगाह भोगेण साफलं ॥ ७०५ ॥ दारं ॥ गुरुकुले गच्छे वासः ॥ २६७॥ Page #555 -------------------------------------------------------------------------- ________________ Jain Education Inte मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जि वसहिं । सेविज सङ्घकालं विवज्जए होंति दोसा उ ॥ ७०६ ॥ पट्टीवंसो दो धारणा चत्तारि मूलवेलीओ । मूलगुणेहुववेआ एसा उ अहागडा वसही ॥ ७०७ ॥ वंसगकडणोकंपण छावणलेवणदुवारभूमीए । सप्परिकम्मा वसही एसा मूलुत्तरगुणे ॥ ७०८ ॥ दूमिअ धूमिअ वासिअ उज्जोविअ बलिकडा अवत्ता य। सित्ता सम्मट्ठाऽविअ विसोहिकोडीगया वसही ॥७०९ ॥ चास्सालाईए विन्नेओ एवमेव उविभागो । इह मूलाइगुणाणं सक्खा पुण सुण ण जं भणिओ ॥ ७१० ॥ विहरंताणं पायं समन्तकज्जाण जेण गामेसुं । वासो तेसु अ वसही पट्टाइजुआ तओ तासिं ॥ ७११ ॥ कालात १ उावणा २ऽभिकंत ३ अणभिकता ४ य । जा ५ महावज्जा ६ सावज्ज ७ मह ८ प्पकिरिआ ९ य ॥ ७१२ ॥ मासं समईआ कालाईआ उ सा भवे सिज्जा । सा चेव उवद्वाणा दुगुणा दुगुणं अवज्जिता ॥ ७१३ ॥ जावंति उ सिज्जा अन्नेहि निसेविआ अभियंता । अन्नेहि अपरिभुत्ता अणभियंता उ पविसंतो ॥ ७१४ ॥ अत्तकडं दाउ जईण अन्नं करिंति वज्जा उ । जम्हा तं पुचकडं वज्जंति तओ भवे बज्जा ।। ७१५ ॥ पासंडकारणा खलु आरंभी अहिणवो महावज्जा | समणट्ठा सावज्जा महसावज्जा य साहूणं ॥ ७९६ ॥ जा खलु जत्तदोसेहिं वज्जिआ कारिआ सयट्ठाए । परिकम्मविप्पमुक्का सा वसही अप्पकिरिआ उ ॥७१७॥ एत्थ य सट्टा आ जा णिअभोगं पहुच कारविआ । जिणबिंबपइत्थं अहवा तकम्मतुल्लति ॥ ७१८ ॥ Page #556 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३च्यठवणा ॥२६८॥ वयणाऔं जा पवित्ती परिसुद्धा एस एव सत्थोत्ति । अण्णेसि भावपीडाहेऊओ अण्णहाऽणत्यो ॥ ७१९ ।। थीवजिअंविआणह इत्थीणं जत्थ ठाणरूपाइं । सद्दा य ण सुवंती तावि अ तेसिं न पिच्छति ॥ ७२०॥ | ठाणं चिट्ठति जहिं मिहोकहाईहिं नवरमित्थीओ। ठाणे निअमा रूवं सिअ सद्दो जेण तो वजं ॥७२१॥ बंभवयस्स अगुत्ती लजाणासो अपीइबुडी असाहु तवो वणवासो निवारणं तित्थपरिहाणी ॥ ७२२॥ । चंकमिअंठिअमुट्टिअंच विप्पेक्खिअंच सविलासं। सिंगारे अ बहुविहे दर्दु भुत्तेअरे दोसा ॥ ७२३ ॥ जल्लमलपंकिआणवि लावन्नसिरी उजह सिदेहाणं। सामन्नेविसुरूवा सयगुणिआ आसि गिहवासे ॥७२४॥ गीयाणि अ पढिआणि अहसिआणि य मंजुला य उल्लावा। भूसणसद्दे राहस्सिए असोऊण जे दोसा ॥७२५॥ गंभीरमहुरफुडविसयगाहगा सुस्सरो सरो जेसिं । सज्झायस्स मणहरो गीअस्स णु केरिसो होइ ? ॥७२६॥ एवं परोप्परं मोहणिजदुविजयकम्नदोसेणं । होइ दढं पडिबंधो तम्हा तं वजए ठाणं ॥ ७२७ ॥ पसुपंडगेमुवि इहं मोहाणलदीविआण जं होइ । पायमसुहा पवित्ती पुबभवाभासओ तह य॥७२८॥ तम्हा जहुत्तदोसेहिं वजिअं निम्ममो निरासंसो। वसहिं सेविज जई विवजए आणमाईणि ॥७२९॥ दारं ॥ वजिज्ज य संसग्गं पासत्थाईहिं पावमित्तेहिं । कुजा य अप्पमत्तो सुद्धचरित्तेहिं धीरेहिं ॥ ७३०॥ जो जारिसेण मिति करेइ अचिरेण तारिसो होड । कुसुमेहि सह वसंता तिलावि तग्गंधिया हुंति ॥ ७३१॥ सुचिरंपि अच्छमाणो वेरुलिओ कायमणिअउम्मीसो। न उवेइ कायभावं पाहण्णगुणेण निअएणं ॥७३२॥ NAGALANCRECOR ॥२६८॥ Jain Education Inter Firmww.jainelibrary.org Page #557 -------------------------------------------------------------------------- ________________ सुचिरंपि अच्छमाणो नलथंभो उच्छुवाडमज्झम्मि । कीस न जायइ महुरो? जइ संसग्गी पमाणं ते ॥७३३॥ भावुग अभावुगाणि अलोए दुविहाणि होति दवाणि । वेरुलिओ तत्थ मणी अभावुगो अन्नदवेहिं ॥७३४॥ जीवो अणाइनिहणो तब्भावणभाविओ अ संसारे । खिप्पं सो भाविजइ मेलणदोसाणुभावेण ॥ ७३५ ॥ अंबस्स य निंबस्स य दोण्हपि समागयाई मूलाई । संसग्गीए विणट्ठो अंबो निबत्तणं पत्तो ॥ ७३६॥ संसग्गीए दोसा निअमादेवेह होइ अक्किरिया। लोए गरिहा पावे अणुमइमो तह य आणाई ॥७३७॥दारं। भत्तंपिहु भोत्तवं सम्मं बायालदोसपरिसुद्धं । उग्गममाई दोसा ते अ इमे हुंति नायवा ॥ ७३८ ॥ सोलस उग्गमदोसा सोलस उपायणाएँ दोसा उ । दस एसणाएँ दोसा बायालीसं इइ भवंती ॥ ७३९॥ तत्थुग्गमो पसूई पभवो एमाई हुंति एगट्ठा । सो पिंडस्साहिगओ तस्स य भेया इमे होंति ॥ ७४०॥ आहाकम्मुद्देसिअ पूईकम्मे अमीसजाए अ । ठवणा पाहुडिआए पाउअरण कीअ पामिचे ॥ ७४१ ॥ परिअहिए अभिहडन्भिन्ने मालोहडे अ अच्छिज्जे । अणिसिढे अज्झोअर सोलस पिंडुग्गमे दोसा ॥ ७४२॥ सञ्चित्तं जमचित्तं साहूणऽट्ठाइ कीरई जं च । अच्चित्तमेव पच्चइ आहाकम्मं तयं भणिअं ॥ ७४३ ॥ उद्देसिअ साहुमाई उमच्चए भिक्खविअरणं जं च । उद्धरिअं मीसेउं तविअं उद्देसिअं तं तु ॥ ७४४ ॥ कम्मावयवसमेअं संभाविजइ जयं तु तं पूई । पढमं चिअ गिहिसंजयमीसुवखडाइमीसं तु ॥ ७४५॥ साहोभासिअखीराइठावणं ठवण साहुणट्ठाए । सुहमेअरमुस्सक्कणमवसक्कणमो य पाहुडिआ ॥ ७४६ ॥ CONTACT Jan Education inte Haw.jainelibrary.org Page #558 -------------------------------------------------------------------------- ________________ 23-30 श्रीपञ्चव. ३ वयठवणा दोषा: ॥२६९॥ SAGARLASSAUGACAS नीअदुवारंधारे गवक्खकरणाइ पाउकरणं तु । दवाइएहिं किणणं साहूणट्ठाए कीअंतु ॥ ७४७ ॥ पामिचं जं साहणटा उच्छिदिउं दिआवेइ । पल्लहिउंच गोरसमाई परिअहि भणिअं॥७४८॥ सग्गामपरग्गामा जमाणिउं आहडंति तं होइ । छगणाइणोवलितं उभिदिअ ज तमुभिण्णं ॥७४९॥ मालोहडं तु भणिअंजं मालाईहिं देइ घेत्तुणं । अच्छिज्जं च अछिंदिअ जं सामी भिच्चमाईणं ॥७५०॥ अणिसिटुं सामन्नं गोहिअभत्ताइ ददउ एगस्स । सहा मूलाद्दहणे अज्झोअर होइ पक्खेवो ॥ ७५१॥ कम्मुद्देसिअचरिमतिग पूहअंमीस चरिमपाहुडिआ। अज्झोअर अविसोहिअविसोहिकोडी भवे सेसा॥७५२॥ उप्पायण संपायण निवत्तणमो अ हुंति एगट्ठा । आहारम्मिह पगया तीऍ य दोसा इमे होंति ॥ ७५३ ॥ धाई दूइ निमित्ते आजीव वणिमगे तिगिच्छा य । कोहे माणे माया लोहे अ हवंति दस एए ॥ ७५४ ॥ पुर्विपच्छासंथव विजा मंते अ चुण्ण जोगे अ । उप्पायणाऍ दोसा सोलसमे मूलकम्मे अ॥ ७५५ ॥ धाइत्तणं करेई पिंडत्थाए तहेव दूइत्तं । तीआइनिमित्तं वा कहे जायाइ वाऽऽजीवे ॥ ७५६ ॥ जो जस्स कोइ भत्तो वणेइ तं तप्पसंसणेणेव । आहारट्ठा कुणइ व मूढो सुहमेअरतिगिच्छं । ७५७ ॥ कोहप्फलसम्भावणपडुपण्णो होइ कोहपिंडो उ । गिहिणो कुणइऽभिमाणं मायाऍ दवावए तहय ॥ ७५८ ॥ अतिलोभा परिअडइ आहारहा य संथवं दुविहं । कुणइ पउंजइ विजं मंतं चुण्णं च जोगं च ॥ ७५९॥ गन्भपरिसाडणाइ व पिंडत्थं कुणइ मूलकम्मं तु । साहुसमुत्था एए भणिआ उप्पायणादोसा ॥ ७६० ॥ ॥२६९॥ Jain Education in pral Al. Page #559 -------------------------------------------------------------------------- ________________ ACCA R AAAAAAAAE% एसण गवेसणऽण्णेसणा य गहणं च होंति एगट्ठा । आहारम्मिह पगया तीऍ य दोसा इमे हुँति ॥ ७६१ ॥ संकि मक्खिअ णिक्खित्त पिहिअ साहरिअ दायगुम्मीसे । अपरिणय लित्त छड्डिअ एसणदोसा दस भवंति ॥ ७६२॥ कम्माइ संकिइ (संकइ) तयं मक्खिअमुदगाइणा उ जं जुतं । णिक्खित्तं सच्चित्ते पिहिरंतु फलाइणा थइ॥ ७६३ ॥ मत्तगगयं अजोग्गं पुढवाइसु छोटु देइ साहरि। दायग बालाईआ अजोग बीजाइ उम्मीसं ॥ ७६४॥ अपरिणयं दचं चिअ भावो वा दोण्ह दाण एगस्स । लित्तं वसाइणा छद्दिअंतु परिसाडणावंतं ।। ७६५॥ एवं बायालीसं गिहिसाहभयसमुम्भवा दोसा । पंच पुण मंडलीए णेआ संजोअणाईआ॥ ७६६ ॥ संजोअणा पमाणे इंगाले धूम कारणे चेव । उवगरणभत्तपाणे सवाहिरभंतरा पढमा ॥ ७६७॥ बत्तीसकवल माणं रागद्दोसेहिं धूमइंगालं । वेआवच्चाईआ कारणमविहिम्मि अइयारो॥ ७६८ ॥ दारं उवगरणंपि धरिजा जेण न रागस्स होइ उप्पत्ती। लोगम्मि अ परिवाओ विहिणा य पमाणजुत्तं तु ॥७६९॥ दुविहं उवहिपमाणं गणणपमाणं पमाणमाणं च । जिणमाइआण गणणापमाणमेअं सुए भणिअं॥ ७७०॥ जिणा बारसरूवाणि, थेरा चोद्दसरूविणो । अजाणं पन्नवीसं तु, अओ उडे उवग्गहो ॥ ७७१ ॥ पत्तं पत्ताबंधो पायढवणं च पायकेसरिआ । पडलाइ रयत्तार्ण च गोच्छओ पायणिजोगो ॥७७२॥ -SCR-O-CACASCA www.anibrary and Jain Education in For Private &Personal use Only, Page #560 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठ वणा ।। २७० ॥ Jain Education Inter तिण्णेव य पच्छागा रयहरणं चेव होइ मुहपोती। एसो दुबालसविहो उवही जिणकप्पियाणं तु ॥ ७७३ ॥ बारस विहोsवि एसो उक्कोस जिणाण न उण सद्देसिं। एसेव होइ निअमा पकप्पभासे जओ भणिअं ॥७७४॥ बिअतिअचक्कपणगं नवदसएक्कारसेव बारसगं । एए अट्ठ विअप्पा उवहिंमि उ होंति जिणकप्पे ॥७७५ ॥ रहरणं मुहपोती दुविहो कप्पेक्कत्त तिविहो उ । रयहरणं मुहपोत्ती दुकप्प एसो चउद्धा उ ॥ ७७६ ॥ तिण्णेव यं पच्छागा रयहरणं चेव होइ मुहपोती । पाणिपडिग्गहिआणं एसो उबही उ पंचविहो ॥ ७७७ ॥ पत्ताधारीणं पुण णवाइ भेया हवंति नायवा । पुत्तोव हिजोगो जिणाण जा बारकोसो ॥ ७७८ ॥ एए चैव दुबालस मत्तग अइरेग चोलपट्टो अ । एसो अ चोहसविहो उवही पुण थेरक पंमि ॥ ७७९ ॥ पत्तं पत्ताबंधी पायट्टवणं च पायकेसरिआ । पडलाइँ रत्ताणं गोच्छओ पायणिजोगो ॥ ७८० ॥ एए चैव उ तेरस अभिन्नरूवा हवंति विण्णेआ । उवहिविसेसा निअमा चोइसमे कमढए चैव ॥ ७८१ ॥ sriesinगपो अड्डोरुअ चलणिआ य बोद्धवा । अभितरवाहिणिअंसणी अ तह कंचुए चैव ॥ ७८२ ॥ ओकच्छिr वेकच्छिअ संघाडी चेव खंधकरणी अ । ओहोवहिम्मि एए अजाणं पण्णवीसं तु ॥ ७८३ ॥ सो पुण ससिं जिणाइआणं तिहा भवे उबही । उक्कोसगाइ भेओ पच्छित्ताईण कज्जम्मि ॥ ७८४ ॥ उकोसओ चउद्धा च छद्धा होइ मज्झिमो उवही । चउहा चेव जहण्णो जिणधेराणं तयं वोच्छं ॥ ७८५ ॥ तिन्नेव य पच्छागा पडिग्गहो चेव होइ उक्कोसो। गोच्छय पत्तगठवणं मुहणंतग केसरि जहण्णो ॥ ७८६ ॥ उपकर णानि ।।। २७५ ॥ Page #561 -------------------------------------------------------------------------- ________________ MA RAL पडला. रयत्ताणं पत्ताबंधो जिणाण रयहरणं । मझो पगमत्तगसहि ओ एसेव थेराणं ॥ ७८७ ॥ उक्कोसो अट्टविहो मज्झिमओ होइ तेरसविहो उ । अवरो चउविहो खलु अजाणं होइ विष्णेओ ॥ ७८८॥ तिपणेय य पच्छागा अभितरवाहिणिवसणी चेव । संघाडि खंधकरणी पत्तं उक्कोस उवहिम्मि ॥ ७८९ ॥ पत्ताबंधो पडला रयहरणं भत्त कमढ रयताणं । उग्गहपट्टो अड्डोरु चलणि उक्कच्छिवेकच्छी ।। ७९० ॥ सुहपोती केसरिआ पत्तढवणं च गोच्छओ चेव । एसो चउधिहो खलु अजाण जहण्णओ उवही ॥७९१ ॥ तिन्नि विहत्थी परंगुलं च माणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं अइरेगयरंतु उधोसं ॥ ७९२ ॥ इणमन्नं तु पमाणं शिगाहाराओं होइ निष्फलं । कालप्पमाणसिद्धं उअरपमाणेण य वयंति ॥ ७९३ ।। उकोसतिसामासे दुगाउअडाणमागओ साह! चउरंगुलूग भरिअंजं पजत्तं तु साहुस्त ॥ ७१४ ॥ एवं(थ) व पमाण सविसेसयरं अणुग्गहपवत्तं । कंतारे दुन्भिवखे रोहगमाईसु भइअचं ॥ ७९५ ॥ बेआवच्चकरो या गंदीभाणं धरे उवग्गहि। सो खलु तस्स विसेसो पमाणजुत्तं तु सेसाणं ॥ ७९६ ॥ दिजाहि भाणपूरं तु रिद्धिमं कोइ रोहमाईसु । ताहियं तस्सुवओगो सेसं कालं पडिक्कुटो ।। ७२७ ॥ पत्ताबंधपमाणं भाणपमाणेण होइ कायस्वं । जह गंठिम्मि कयम्मी कोणा चतुरंगुला होति ॥ ७९८॥ पत्तगठवणं तह गोच्छओ अ पायपडिलेहणी चेव । तिण्हपि ऊ पमाणं विहत्थि चउरंगुलं चेव ॥ ७९९ ॥ रयमाइरक्खणहा पत्ताबंधो अपराठवणं च । होइ पमजणहेउं तु गोच्छ ओ भाणवत्थाणं ॥ ८००॥ ----- पञ्चय.४६ Jain Education Interne M w.jainelibrary.org Page #562 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा ॥२७१॥ पायपमजणहेउं केसरिआ इत्य होइ नायवा । पडलसरूवपमाणाइ संपयं संपवक्खामि ॥ ८०१॥ उपकरणाजेहिं सविआ ण दीसह अंतरिणो तारिसा भवे पडला । तनामानं प्रतिषिण व पंच व सत्त व कयलीपत्तोवमा सुहमा (लहुया)॥८०२॥ योजनं च गिम्हासु तिन्नि पडला चउरो हेमंत पंच वासासु । उक्कोसगा उ एए एत्तो पुण मज्झिमे वोच्छं॥ ८.३॥ गिम्हासु हुंति चउरो पंच य हेमंति छच्च वासासु । एए खलु मज्झिमगा एत्तो उ जहन्नए वोच्छं ॥८०४ ॥ गिम्हासु पंच पडला छप्पुण हेमंति सत्त वासासु । तिविहम्मि कालछेए पायावरणा भवे पडला ॥८०५ ॥ अड्डाइजा हत्था दीहा बत्तीसअंगुला रुंदा । बिइअं पडिग्गहाओ ससरीराओ उ निप्फन्नं ॥ ८०६॥ पुष्फफलोदगरयरेणुसउणपरिहार एयरक्खट्टा । लिंगस्स य संवरणे वेओदयरक्खणे पडला ॥ ८०७॥ माणं तु रयत्ताणे भाणपमाणेण होइ निष्फन्नं । पायाहिणं करितं मज्झे चउरंगुलं कमइ ॥ ८०८॥ मूसगरयउक्करे वासे सिण्हा रए अ रक्खट्टा । होति गुणा रयताणे एवं भणिआ जिणिदेहि ॥ ८०९॥ छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे अ गुणा संभोगे हवंति ते पायगहणेऽवि ॥ ८१०॥ अतरंतबालवुड्डा सेहाऽएसा गुरू असहुवग्गो। साहारणोग्गहालद्विकारणा पायगहणं तु ॥ ८११॥ ॥२७१॥ कप्पा आयपमाणा अट्ठाइजा उ आयया हत्था । दो चेव सुत्तिआ उन्निओ अ तइओ मुणेयको ।। ८१२॥ तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिट्ट कप्पग्गहणं गिलाणमरणट्ठया चेव ॥ ८१३॥ Jain Education inte Ne Page #563 -------------------------------------------------------------------------- ________________ CSCORRUGRAMMACROCOCCA बत्तीसंगुलदीहं चउवीसं अंगुलाई दंडो से । सेस दसा पडिपुण्णं रयहरणं होइ माणेणं ॥ ८१४ ॥ आयाणे निक्खेवे ठाणनिसीअणतुअट्टसंकोए । पुविं पमजणट्ठा लिंगट्टा चेव रयहरणं ॥ ८१५॥ चउरंगुलं विहत्थी एअं मुहणंतगस्स उ पमाणं । बीओवि अ आएसो मुहप्पमाणाउ निप्फन्नं ॥ ८१६॥ संपातिमरयरेणूपमजणट्टा वयंति मुहपोती । णासं मुहं च बंधइ तीए वसहीं पमजंतो ॥ ८१७॥ जो मागहओ पत्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दवग्गहणं वासावासे अ अहिगारो ॥ ८१८॥ सूचोदणस्स भरिओ दुगाउअद्धाणमागओ साहू । भुंजइ एगट्टाणे एअंकिर मत्तगपमाणं ॥ ८१९ ॥ आयरिए अ गिलाणे पाहुणए दुल्लभे असंथरणे । संसत्तभत्तपाणे मत्तयभोगो अणुन्नाओ॥ ८२० ॥ दुगुणो चउरगुणो वा हत्थो चउरस्स चोलपट्टो उ । थेरजुवाणाणऽट्ठा सण्हे थुल्लम्मि अ विभासा ॥ ८२१ ॥ वेउवऽवावडे वाइए अही खद्धपजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुयहा य पट्टो उ ॥ ८२२॥ पत्ताईण पमाणं दुहावि जह वणि तु थेराणं । मोत्तूण चोलपटं तहेव अजाण दट्टत्वं ।। ८२३ ॥ कमढपमाणं उदरप्पमाणओ संजईण विणेअं। सइगहणं पुण तस्सा लहुसगदोसा इमासिं तु॥ ८२४॥ अह उग्गहणंतग णावसंठिअं गुज्झदेसरक्खट्टा । तं पुण सरूवमाणे घणमसिणं देहमासज्ज ॥ ८२५ ।। पट्टोवि होइ तासिं देहपमाणेण चेव विष्णेओ । छायंतोगहणंतग कडिबंधो मल्लकच्छा व ॥ ८२६ ॥ अद्धोरुगोवि ते दोऽवि गिहिउं छायए कडीभागं । जाणुपमाणा चलणी असीविआ लंखिआए व ॥८२७॥ -XKAMACANAS Jan Education in X w.jainelibrary.org का Page #564 -------------------------------------------------------------------------- ________________ श्रीपञ्चव.. ३ चयठवणा आर्योपक रणानि औ| पग्रहिको पधिश्च ॥२७२॥ अंतोनिअंसणी पुण लीणा कडि जाव अद्धजंघाओ।बाहिरिआ जा खलुगा कडीइ दोरेण पडिबद्धा ॥८२८॥ छाएइ अणुक्रईए गंडे पुण कंचुओ असीविअओ। एमेव य उक्कच्छिय सां णवरं दाहिणे पासे ॥ ८२९॥ | वेकच्छिआ उ पट्टो कंचुअमुक्कच्छिअंच छाती । संघाडीओ चउरो तत्थ दुहत्था उवसयम्मि ॥ ८३०॥ दोन्नि तिहत्थायामा भिक्खहा एक एक उचारे । ओसरणे चउहत्था निसण्णपच्छायणे मसिणा॥ ८३१॥ खंधेगरणी चउहत्यवित्थडा वायविहुयरक्खट्टा । दारं । खुजकरणीवि कीरइ रूववईए कुडहहेऊ ॥ ८३२॥ संघाइमे परो वा सघोऽयेसो समासओ उवही। पासगबद्धमझुसिरो जं वाऽऽइण्णं तयं णेअं॥ ८३३॥ पीढग निसिज्ज दंडग पमज्जणी घट्टए डगलमाई । पिप्पलग सूई नहरणि सोहणगदुगं जहण्णो उ ॥ ८३४ ॥ वासत्ताणे पणगं चिलिमिणिपणगं दुगं च संधारे । दंडाईपणगं पुण मत्तगतिग पायलेहणिआ॥ ८३५॥ चम्मतियं पद्गं नायबो मज्झिमो उपाहि एसो। अजाग वारओ पुण मज्झिमओ होइ अइरित्तो॥ ८३६ ॥। अक्खग संथारो वा एगमणेणंगिओ अउकोसो। पोत्थगपणगं फलगं उक्कोसोवग्गहो सबो ॥ ८३७॥ आहेण जस्स गहणं भोगो पुण कारणास ओहोही।जस्स उदगंपि निअमा कारणओसो उवग्गहिओ ॥८३८॥ मुच्छाबहिआणेसोसम्मं चरणस्स साहगो भणिओ। जुत्तीए इहरा पुण दोसा इत्थंपि आणाई ॥८३९॥ दारं।। कायचं च मइमया सत्तऽणुरूवं तवोवहाणंति । सुत्सभणिएण विहिणा सुपसत्थं जिणवराइण्णं ॥ ८४०॥ तित्थयरोच उनाणीसुरमहिओसिज्झिअवय धुवम्मिा अणिमूहिअवलविरिओतवोवहाणम्नि उजमह॥८४१॥ ॥२७२॥ Jain Education Inte? For Private & Personal use only O w.jainelibrary.org I Page #565 -------------------------------------------------------------------------- ________________ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअवं सपञ्चवायम्मि माणुस्से ? ॥ ८४२॥ वयरक्खणं परं खलु तवोवहाणम्भि जिणवरा विति। एत्तो उ गुणविवड्डी सम्मं निअमेण मोक्खफला ॥८४३॥ सुहजोगबुड्डिजणयं सुहशाणसमन्निअं अणसणाई। जमणासंसं तं खलु तवोवहाणं मुणेअवं ॥ ८४४ ॥ अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होई ॥ ८४५॥ पायच्छित्तं विणओ बेआवच्चं सहेव सज्झाओ । झाणं उस्सग्गोविअ अभितरओ उ नायवो ॥ ८४६॥ नो अणसणाइविरहा पाएण चएइ संपयं देहो। चिअमंससोणिअतं तम्हा एअंपि कायवं ॥ ८४७॥ चिअमंससोणिअस्स उ असुहपवित्तीऍ कारणं परमं । संजायइ मोदओ सहकारिविसेसजोएणं ॥ ८४८॥ सइतरिम विगीविहुसाहेइण निअमोनिअंकजं । किं पुण तेण विहूणो अदीहदरिसी अ तस्सेवी? ॥८४९॥ तम्हा उ अणसणाइवि पीडाजणगंपिईसि देहस्स । बंभ व सेविअचं तवोवहाणं सया जाणा ॥ ८५०॥ सिअ णो सुहासयाओसुओवउत्तस्स मुणितत्तस्स । भमि होइ पीडा संवेगाओ अभिक्खस्स ॥८५१॥ तुल्लमिअमणसणाओ न य तं सुहझाणवाहगंपि इहं । कायचंति जिणाणा किंतु ससत्तीए जइअचं ॥ ८५२॥ ता जहन देहपीडा ण यावि चिअमंससोणिअत्तं तु । जह धम्मझाणवुड्डी तहा इमं होइ कायचं ॥ ८५३ ॥ पडिवजइ अ इमं खलु आणाआराहणेण भवस्स । सुहभावहेउभावं कम्मखयउवसमभा(भ)वेण ॥ ८५४ ॥ एअं अणुभवसिद्धं जइमाईणं विसुद्धभावाणं । भावेणऽण्णेसिपि अरायाणिद्देसकारीणं ॥ ८५५ ॥ ANDA Jain Education Intern K w .jainelibrary.org Page #566 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा ॥ २७३ ॥ Jain Education Inte एएण जंति केई नाणसणाई दुहंपि (ति) मोक्खंगं । कम्मविवागत्तणओ भांति एअपि पडिसिद्धं ॥ ८५६ ॥ जं इय इमं न दुक्खं कम्मविवागोऽवि सङ्घहा णेवं । खाओवसमिअभावे एअंति जिणागमे भणिअं ॥ ८५७ ॥ ताइसाहुम्मे तवगहणं सो खओवसमिअस्मि । भावम्मि विनिद्दिट्ठो दुक्खं चोदइ अगे सवं ॥ ८५८ ॥ वियागोऽवि सवोऽविहु सङ्घहाण मोक्खंगं । सुहसंबंधी जम्हा इच्छिजइ एस समयम्मि || ८५९॥ जे के महापुरिसा धम्माराहणसहा इहं लोए । कुसलाणुबंधिकम्मोदयाइओ ते विनिद्दिट्ठा ॥ ८६० ।। न काइ खुसत्ता किलिट्टकम्मोदयाओं संभूआ । विसकंटगाइतुल्ला धम्मम्मि दर्द पयति ॥ ८६१ ॥ कुसलासयहेऊओ विसिसुहहेउओ अ णिअमेणं । सुद्धं पुन्नफलं चिअ जीवं पावा णिअत्तेइ ॥ ८६२ ॥ अलमित्थ पसंगेणं बज्झपि तवोवहाणमो एवं । काय वुद्धिमया कम्मक्त्रयमिच्छ्रमाणेणं ॥ ८६३ ॥ अभितरं तु पायं सिद्धं सबेसिमेव उ जईणं । एअस्स अकरणं पुण पडिसिद्धं सवभावेण || ८६४ ॥ दारं सम्मं विअरिअ अत्थपदं भावणापहाणेणं । विसए अ ठाविअवं बहुस्सुअगुरुसयासाओ || ८६५ ॥ जइ सुहुमइआराणं वंभीपमुहाइफलनिआणाणं । जं गरुअं फलमुत्तं एअं कह घडइ जुत्तीए ? ॥ ८६६ ॥ सह अम्मि अ एवं कहं पमत्ताण धम्मचरणं तु ? | अइआरासयभूआण हंदि मोक्खस्त हेउत्ति ॥ ८६७ ॥ एवं च घडइ एयं पवज्जिडं जो तिगिच्छमइआरं । सुहुमंपि कुणइ सो खलु तस्स विवागम्मि अहरोहो ॥ ८६८ ॥ पवित्रखझवसाणं पाएणं तस्स खवणहेऊवि । णालोअणाइमित्तं तेसिं ओघेण तन्भावा ॥ ८६९ ।। तपसः कर्त्तव्यता | ॥ २७३॥ Page #567 -------------------------------------------------------------------------- ________________ Jain Education Internat एव पतापि हु पर अहआरं विवक्खहेऊणं । आसेवणे ण दोसोत्ति धम्मचरणं जहाऽभिहिअं ॥ ८७० ॥ सम्मं कयपडिआरं बहुअंपि विसं न मारए जह उ । थेपि अ विवरीअं मारइ एसोवमा एत्थ ॥ ८७१ ॥ जे पडिआरविरहिआ माइणो तेसि पुण तयं विंति । दुग्ग हिअसराहरणा अणिट्ठफलयंपिमं भणिअं ॥ ८७२ ॥ खुद्द आराणं चिअ मणुआइसु असुहमो फलं नेअं । इअरेसु अ निरयासु गुरुअं तं अन्नहा कत्तो ? ॥ ८७३ ॥ एवं विआरणाए सह संवेगाओ चरणपरिवुड्डी । इहरा समुच्छिमपाणितल्लया होइ दोसा य ॥ ८७४ | दारं एवं पवमाणस्स कम्मदोसा य होज्ज इत्थीसु । रागोऽहवा विणा तं विहिआणुट्टाणओ चेव || ८७५ ॥ सम्मं भावे अवाई असुहमणहत्थि अंकुससमाई । विसयविसागयभूआई णवरं ठाणाई एआई || ८७६ ॥ विजम्मि मसाणाइस ठिएण गीअत्थसाहुस हिएणं । भावेअवं पढमं अथिरत्तं जीवलोअस्स ॥ ८७७ ॥ जी जोषण मिट्टी पिअसंजोगाइ अस्थिरं सवं । विसमखरमारुह्यकुसग्गजलबिंदुणा सरिसं ॥ ८७८ ॥ विया यदुक्वा चिंतायासबहुदुक्ख संजणणा | माइंदजालसरिसा किंवागफलोवमा पावा || ८७९ ॥ ततो अ माइगामस्स निआणं रुहिरमाइ भाविज्जा । कलमलगमंससोणिअपुरीसपुण्णं च कंकालं ॥ ८८० ॥ तस्सेव य समरागाभावं सइ तम्मि तह विचिंतिजा । संझन्भगाण व सया निसग्गचलरागयं चैव ॥ ८८१ ॥ असदारंभाण तहा सवेसिं लोगगरह णिज्जाणं । परलोअवेरिआणं कारणयं चैव जन्तेणं ॥ ८८२ ॥ jainelibrary.org Page #568 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा -56--0-0-55-4554-5 अर्थपदविचारणा भावनाच %25E0% ॥२७४॥ 1 तस्सेव यानिलानलभुअगेहितोऽवि पासओ सम्मं । पगई दुग्गिझस्त व मणस्स दुग्गिज्झयं चेव ।। ८८३ ॥ जच्चाइगुणविभूसिअवरधवणिरविक्खयं च भाविज्जा । तस्सेव य अइनिअडीपहाणयं चेव पावस्स ॥ ८८४॥ चिंतेइ कन्जमन्नं अण्णं संठवइ भासए अन्नं । पाढवइ कुणइमन्नं मायग्गामो निअडिसारो ॥ ८८५॥ तस्तेष य झाएजा भुजो पयईअ णीयगामित्तं । सइसोक्षमोक्खपावगसज्झाणरिवुत्तणं तय ॥ ८८६ ॥ अयुग्गपरमसंतावजणगनिरयाणलेगहेउत्तं । तत्तो अविरत्ताणं इहेच पसमाइलाभगुणं ॥ ८८७॥ परलोगम्मि असइ तधिरागवीजाओं चेव भाविजा। सारीरमाणसाणेगदुक्खमोक्खं सुसोक्खं च ॥ ८८८॥ भावमाणस्स इमं गाढं संवेगसुद्धजोगस्स । खिजइ किलिट्टकम्मं चरणविसुद्धी तओ निअमा ॥ ८८९॥ जो जेणं बाहिज्जइ दोसेणं यणाइविसरणं । सो खलु तस्स विवक्खं तविसयं चेव भाविजा ॥ ८९० ॥ अत्थम्मि रागभावे तसेच उचजणाइसंकेसं। भाविज धम्महेउं अभावमो तह य तस्सेव ॥ ८९१ ॥ दोसम्मि अ सइ मिति माइत्ताई अ सबजीवाणं । मोहम्मि जहाथूरं वत्थुसहावं सुपणिहाणं ॥ ८९२॥ एत्थ उचयाहिगारा पायं तेसि पडिवक्खमो विसया। थाणंच इथिआओ तेसिंति विसेस उवएसो॥८९३ ॥ जह चेव असुहपरिणामओ य दढ बंधओ हवइ जीवो। तह चेव विचवखंभी खवओ कम्माण विन्नेओ ॥ ८९४ ॥ दारं अप्पडिबद्धो असया गुरुवएसेण सवभावसु । मासाइविहारेणं विहरिज जहोचि नियमा॥ ८९५ ॥ -6-9-62-562- 6 -%95 ॥२७४॥ 3 56 Jain Education Intern For Private & Personal use only D 25%A ainelibrary.org श्री Page #569 -------------------------------------------------------------------------- ________________ मोत्तण मासकप्पं अन्नो सुत्तम्मि नत्थि उ विहारो। ता कहमाइग्गहणं? कज्जे ऊणाइभावाओ॥ ८९६॥ । एअंपि गुरुविहाराओ विहारो सिद्ध एव एअस्स । भेएण कीस भणिओ? मोहजयट्ठा धुवो जेणं ॥ ८९७ ॥ इयरेसि कारणेणं नीआवासोऽवि दवओ हुजा । भावेण उ गीआणं न कयाइ तओ विहिपराणं ॥ ८९८ ॥ गोअरमाईआणं एत्थं परिअत्तणं तुमासाओ। जहसंभवं निओगो संथारम्मी विही भणिओ॥ ८९९॥ | एअस्सवि पडिसेहो निअमेणं दवओवि मोहुदए । जइणो विहारखावणफलमित्थ विहारगहणं तु ॥९००॥ आईओञ्चिअ पडिबंधवाजणत्थं च हंदि सेहाणं । विहिफासणथमहवा सेहविसेसाइविसयं तु ॥९०१॥ दारं सज्झायाईसंतो तित्थयरकुलाणुरूवधम्माणं । कुजा कहं जईणं संवेगविवडगं विहिणा ॥ ९०२॥ जिणधम्मसुहिआगं सुणिज चरिआई पुवसाहूणं । साहिज्जइ अन्नेसिं जहारिहं भावसाराइं॥९०३ ॥ भयवं दसन्नभो सुदंसणो थूलभद्द पहरो अ । सफलोकयगिहचाया साहू एवंविहा होति ॥ ९०४॥ अणुमोएमो तेसिं भगवंताण चरिअं निरआरं । संवेगबहुलयाए एव विसोहिज़ अप्पाणं ॥९०५॥ इअ अप्पणो घिरतं तकुलपत्ती अहंति बहुमाणा । तद्धम्मसमायरणं एवंपि इमं कुसलमेव ॥ ९०६॥ अण्णेसिपि अ एवं थिरत्तमाईणि होति निअमेणं । इह सो संताणो खलु विकहामहणो मुणेअबो॥९०७॥ विस्सोअसियारहिओ एव पयत्तेण चरणपरिणामं । रक्खिज दुल्लहं खलु लद्धमलद्धं व पाविजा ॥९०८॥ णो उघठावणएच्चिअनिअमा चरणंतिदवओ जेण। साऽभवाणवि भणिआ छउमत्थगुरूण सफला य ॥९०९॥18 Jain Education inte D ww.jainelibrary.org Page #570 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ वयठवणा मासकल्प: सत्कथा चरणस्य मोक्षांगता ॥२७५॥ - पायं च तेण विहिणा होइ इमंतिनिअमोकओसुत्ते। इहरा सामाइअमित्तओऽवि सिद्धिं गयाऽणता ॥९१०॥ प्रति असंतगंपि अ विहिणा गुरुगच्छमाइसेवाए । जायमणेगेसि इमं पच्छा गोविंदमाईणं ॥९११॥ एअंच उत्तम खलु निवाणपसाहणं जिणा विंति । जं नाणदंसणाणवि फलमेअंचेव निद्दिडं ॥ ९१२ ॥ एएण उ रहिआई निच्छयओ नेअ ताई ताईपि । सफलस्स साहगत्ता पुवायरिआ तहा चाह ॥ ९१३ ॥ निच्छयनअस्स चरणायविघाए नाणदंसणवहोऽवि । ववहारस्स उ चरणे हयम्मि भयणा उ सेसाणं ॥९१४॥ णणु दंसणस्स सुत्ते पाहन्नं जुत्तिओ जओ भणि। सिज्झंति चरणरहिआ दंसणरहिआ न सिमंति॥९१५॥ एवं दंसणमेव उ निवाणपसाहगं इमं पत्तं । निअमेण जओ इमिणा इमस्स तम्भावभावितं ॥९१६॥ एअस्स हेउभावो जह दीणारस्स भूइभावम्मि । इअरेअरभावाओ न केवलाणंतरत्तेणं ॥ ९१७॥ इअ दंसणऽप्पमाया सुद्धीओ सावगाइसंपत्ती। नउ दंसणमित्ताओमोक्खोत्ति जओ सुए भणियं ॥ ९१८॥ सम्मत्तंमि उ लद्धे पलिअपुहुत्तेण सावओ होजा । चरणोवसमखयाणं सागर संखंतरा होति ॥ ९१९ ॥ एवं अप्परिवडिए सम्मत्ते देवमणुअजम्मेसुं । अन्नयरसेढिवजं एगभवेणं व सवाई ॥९२० ॥ नेवं चरणाभावे मोक्खत्ति पडुच भावचरणं तु । दवचरणम्मि भयणा सोमाईणं अभावाओ ॥९२१ ॥ तेसिपि भावचरणं तहाविहं दवचरणपुवं तु । अन्नभवाविक्खाए विन्नेअं उत्तमत्तेणं ॥ ९२२॥ तह चरमसरीरत्तं अणेगभवकुसलजोगओ निअमा। पाविजइ जं मोहो अणाइमंतोत्ति दुविजओ॥९ - सा॥२७५॥ .. .०३॥ Jan Education inte For Private & Personal use only W ww.jainelibrary.org Page #571 -------------------------------------------------------------------------- ________________ मरुदेविसामिणीए ण एवमेअंति सुबए जेणं । सा खु किल वंदणिजा अचंतं थावरा सिद्धा॥९२४ ॥ सच्चमिणं अच्छेरगभूअं पुण भासिअं इमं सुत्ते । अन्नेऽवि एवमाई भणिया इह पुत्वसूरीहिं ॥ ९२५ ।। उवसग्ग गन्भहरणं इत्थीतित्थं अभाविआ परिसा । कण्हस्स अवरकंका अवयरणं चंदसूराणं ॥ ९२६ ॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अट्ठसय सिद्धा । अस्संजयाण पूआ दसवि अणंतेण कालेणं ॥ ९२७ ॥ नणु नेअमिहं पढिअं सचं उवलक्खणं तु एआई । अच्छेरगभूअंपिअ भणिों नेअंपि अणवरयं ॥९२८॥ तहभवत्ताऽभावा पढममणुबट्टणादकालाओ । इत्तरगुणजोगा खलु न सबसाहारणं एअं॥ ९२९ ॥ इअ चरणमेव परमं निधाणपसाहणंति सिद्धमिणं । तब्भावेऽहिगयं खलु सेसंपि कयं पसंगणं ॥९३०॥ एवं वएसु ठवणा समणाणं वनिआ समासेणं । अणुओगगणाणुन्नं अओ परं संपवक्खामि ॥९३१॥ जम्हा वयसंपन्ना कालोचिअगहिअसयलसुत्तत्था । अणुओगाणुन्नाए जोगा भणिआ जिणिंदेहिं ॥ ९३२॥ इहरा उ मुसावाओ पवयणखिंसा य होइ लोगम्मि । सेसाणवि गुणहाणी तित्थुच्छेओ अ भावेणं ॥ ९३३ ॥ अणुओगो वक्खाणं जिणवरवयणस्स तस्सऽणुण्णाओ। कायवमिणं भवया विहिणा सइ अप्पमत्तेणं ॥९३४॥ कालोचिअतयभावे वयणं निविसयमेवमेअंति । दुग्गयसुअंमि जहिमं दिजाहि इमाइं रयणा ॥ ९३५॥ किपि अहिअंपि इमं णालंबणमो गुणेहिं गरुआणं । एत्थं कुसाइतुलं अइप्पसंगा मुसावाओ॥ ९३६ ॥ अणुओगी लोगाणं किल संसयणासओ दढं होइ । तं अल्लिअंति तो ते पायं कुसलाभिगमहेउं ॥९३७॥ Jain Education Internet w w .jainelibrary.org Page #572 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा ॥ २७६ ॥ Jain Education Inter सो थेवओ बराओ गंभीरपयत्थ भणिइमग्गमि । एगंतेणाकुसलो किं तेसि कहेइ सुहुमपर्यं ? ॥ ९३८ ॥ चिभागं दण वहाण होअवण्णत्ति । पवयणधरो उ तम्मी इअ पवयणखिंसमो आ ॥ ९३९ ॥ ससाण कुण कह सो तहाविहो हंदि नाणमाईणं । अहिआहि असंपत्तिं संसारुच्छेअणिं परमं । ॥ ९४० ॥ अपत्तणओ पायं हे आइविवेगविरहओ वावि । नहु अन्न ओवि सो तं कुणइ अ मिच्छाभिमाणाओ ॥ ९४९ ॥ तो sविता कालेणवि होंति नियमओ चेव । सेसाणवि गुणहाणी इअ संताणेण विन्नेआ ॥ ९४२ ॥ नाणामभावे होइ विसिद्वाणऽणत्थगं सवं । सिरतुंडमुंडणाइचि विवज्जयाओ जहन्नेसिं ॥ ९४३ ॥ णय समहविगप्पेणं जहा तहा कयमिणं फलं देइ । अवि आगमाणुवाया रोगचिगिच्छाविहाणं व ॥ ९४४ ॥ इय दवलिंगमित्तं पायमगीआओ जं अणत्थफलं । जायइ ता विष्णेओ तित्थुच्छेओ अ भावेणं ॥ ९४५ ॥ कालोचिअत्तत्थे तम्हा सुविणिच्छियस्स अणुओगो । नियमाणुजाणिअवो न सवणओ चैव जह भणिअं ॥ ९४६ ॥ जह जह हुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ । अविनिच्छिओ अ समए तह २ सिद्धंतपडिणीओ ॥ ९४७ ॥ पिणीयं सो उत्तममइसएण गंभीरं । तुच्छकहणाए हिट्ठा सेसाणवि कुणइ सिद्धतं ॥ ९४८ ॥ अविणिच्छिओण सम्म उस्सग्गव बायजाणओ होइ। अविसय पओगओ सिं सो सपरविणासओ निअमा ॥ ९४९ ॥ अल्पज्ञे नानुयोगा नुज्ञा ॥ २७६ ॥ Page #573 -------------------------------------------------------------------------- ________________ CALOCALCUMAR ता तस्सेव हिअट्ठा तस्सीसाणमणुमोअगाणं च।तह अप्पणो अ धीरो जोगस्सऽणुजाणई एवं ॥९५०॥ तिहिजोगम्मि पसत्थे गहिए काले निवेइए चेव । ओसरणमह णिसिजारयणं संघट्टणं चेव ॥ ९५१ ॥ तत्तो पवेइआए उवविसइ गुरू उणिअनिसिजाए। पुरओ अ ठाइ सीसो सम्ममहाजायउवकरणो ॥९५२॥ पहिंति तओ पोत्तिं तीए अ ससीसगं पुणो कायं । बारस वंदण संदिस सज्झायं पट्टवामोत्ति ॥९५३ ॥ पट्टवसु अणुण्णाए तत्तो दुअगावि पट्टवेइत्ति । तत्तो गुरू निसीअइ इअरोऽवि णिवेअइ तयंति ॥ ९५४ ॥ तत्तोऽवि दोऽवि विहिणा अणुओगं पट्ठविति उवउत्ता। वंदित्तु तओ सीसोअणुजाणावेइ अणुओगो॥९५५॥ अभिमंतिऊण अक्खे वंदद देवे तओ गुरू विहिणा । ठिअ एव नमोक्कारं कड्डइ नंदिं च संपुन्नं ॥ ९५६॥ इअरोऽवि ठिओ संतो सुणेइ पोत्तीइ ठइअमुहकमलो। संविग्गो उवउत्तो अचंतं सुद्धपरिणामो ॥ ९५७ ॥ तो कड्डिऊण नंदि भणइ गुरू अह इमरस साहुस्स । अणुओगं अणुजाणे खमासमणाण हत्थेणं ॥ ९५८॥ दवगुणपजवेहि अ एस अणुन्नाउ वंदिउं सीसो। संदिसह किं भणामो? इचाइ जहेव सामइए ॥ ९५९ ॥ नवरं सम्मं धारय अन्नेसिं तह पवेअह भणाइ । इच्छामणुसट्ठीए सीसेण कयाइ आयरिओ॥ ९६०॥ तिपयक्खिणीकए तो उवविसए गुरु कए अ उस्सग्गे। सणिसेजत्तिपयक्खिण वंदण सीसस्स वावारो॥९६१॥ उवविसइ गुरुसमीवे सो साहइ तस्स तिन्नि वाराओ। आयरियपरंपरएण आगए तत्थ मंतपए ॥ ९६२॥ | देह तओ मुट्ठीओ अक्खाणं सुरभिगंधसहिआणं। वईतिआओ सोवि अउवउत्तो गिण्हई विहिणा ॥९६३ ॥ C RACTOR- पञ्चव.४७ Jan Education Inter R w.jainelibrary.org Page #574 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा अनुयोगविधिः ॥२७७॥ M-BOARANASCARROCOct उठेति निसिज्जाओ आयरिओ तत्थ उवविसइ सीसो । तो वंदई गुरू तं सहिओ सेसेहिं साहहिं ॥९६४॥ भणइ अकुण वक्खाणं तत्थ ठिओ चेव तो तओ कुणइ। णंदाइ जहासत्ती परिसं नाऊण वा जोग्गं ॥१६॥ आयरियनिसिज्जाए उवविसणं वंदणं च तह गुरुणो । तुल्लगुणखावणट्ठा न तया दुटुं दुविण्हपि ॥९०६॥ चंदंति तओ साह उट्ट अ तओ पुणो णिसिज्जाओ। तत्थ निसीअई गुरू उववृहण पढममन्ने उ॥९६७॥ धण्णो सि तुम णायं जिणवयणं जेण सबदुक्खहरं । ता सम्ममि भवया पजियवं सया कालं ॥९६८॥ इहरा उ रिणं परमं असम्मजोगो अजोगओ अवरो । ता तह इह जइअचं जह एत्तो केवलं होइ ॥ ९६९॥ परमो अ एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेण ॥ ९७०॥ एवं उबबूहे अणुओगविसजण? उस्सग्गो। कालस्स पडिक्कमणं पवेअणं संघविहिदाणं ॥ ९७१ ॥ पच्छा य सोऽणुओगी पवयणकजम्मि निच्चमुज्जुत्तो । जोगाणं वक्खाणं करिज सिद्धंतविहिणा उ ॥ ९७२ ॥ मज्झत्था बुद्धिजुआ धम्मत्थी ओघओ इमेजोगा। तह चेव पयत्थाई (य पत्ताई)सुत्तविसेसं समासज ॥९७३॥ मज्झत्थाऽसग्गाहं एत्तोच्चिअ कत्थई न कुवंति । सुद्धासया य पायं होति तहाऽसन्नभवा य॥ ९७४॥ बुद्धिजुआ गुणदोसे सुहमे तह बायरे य सवत्थ । सम्मत्तकोडिसुद्धे तत्तट्टिइए पवजंति ॥९७५ ॥ धम्मत्थी दिहत्थे हढोब पंकम्मि अपडिबंधाउ । उत्तारिजंति सुहं धन्ना अन्नाणसलिलाओ ॥ ९७६ ॥ पत्तो अ कपिओ इह सो पुण आवस्सगाइसुत्तस्स । जा सूअगडं ताजं जेणाधीअंति तस्सेव ॥ ९७७॥ ॥२७७॥ Jain Education in ww.jainelibrary.org Page #575 -------------------------------------------------------------------------- ________________ - CA छेअसुआईएमु अ ससमयभावेऽवि भावजुत्तो जो। पिअधम्मऽवजभीरू सो पुण परिणामगोणेओ॥९७८।। सो उस्सग्गाईणं विसयविभागं जहडिअं चेव । परिणामेइ हि ता तस्स इमं होइ वक्खाणं ॥९७९॥ अहपरिणामगऽपरिणामगाण पुण चित्तकम्मदोसेणं । अहियं चिअ विष्णेयं दोसुदए ओसहसयाणं ॥९८०॥ तेसि तओचिय जायइ जओ अणत्थो तओण तं मइमं । तेसिं चेव हियहा करिज पुजा तहा चाहु॥९८१॥ आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ ९८२ ॥ न परंपरयावि तओ मिच्छाभिनिवेसभाविअमईओ। अन्नेसिंऽपिअ जायह पुरिसत्थो सुडरूवो अ॥९८३ ॥ अविअ तओ चिअ पायं तम्भावोऽणाइमंति जीवाणं । इअ मुणिऊण तयत्थं जोगाण करिज वक्खाणं ॥९८४॥ उपसंपण्णाण जहाविहाणओ एव गुणजुआणपि । सुत्तत्थाइकमेणं सुविणिच्छिअमप्पणा सम्मं ॥९८५ ॥ उवसंपयाय कप्पो सुगुरुसगासे गहिअसुत्तत्थो। तदहिगगहणसमत्थेऽणुन्नाओ तेण संपन्जे ॥ ९८६ ॥ अप्परिणयपरिवारं अप्परिवारं च णाणुजाणावे । गुरुमेसोऽवि सयं विअ एतदभावेण धारिजा ॥९८७॥ संदिह्रो संदिहस्स अंतिए तत्थ मिह परिचाओ (च्छा उ) साहु अमग्गे चोअण तिदु (गु)वरि गुरुसम्मए चागो ॥ ९८८ ॥ गुरुफरुसाहिगकहणे सुजोगओ अह निवेअणं विहिणा। सुअखंधादो निअमो आहवऽणुपालणा चेव ॥९८९॥ अस्सामित्तं पूआ इअराविक्खाए जीअ सुहभावा । परिणमइ सुअं आहत्वदाणगहणं अओ चेव ॥ ९९०॥ MESSAGAMANG Jain Education Inter Www.jainelibrary.org Page #576 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणा णुण्णा ॥ २७८ ॥ Jain Education Intern अह वक्खाणेअ जहा जहा तस्स अवगमो होइ । आगमिअमागमेणं जुत्तीगम्मं तु जुत्तीए ॥ ९९९ ॥ जम्हा उ दोपहवि इहं भणिअं पन्नवगकहणभावाणं । लक्खणमणघमईहिं पुवायरिएहिं आगमओ ॥ ९९२ ॥ जो हेउवापक्खम्मि हेउओ आगमे अ आगमिओ। सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो ॥ ९९३ ॥ आणा गज्झो अत्थो आणाए चेव सो कहेयधो । दिनंतिअ दिहंता कहण विहि विराहणा इहरा ॥ ९९४ ॥ तो आगमउयं अम्मि तह गोरवं जणतेणं । उत्तमनिदंसणजुअं विचित्तणयगन्भसारं च ॥ ९९५ ॥ भगवते तपचकारि (य) गंभीरसारभणिईहिं । संवेगकरं निअमा वक्खाणं होइ कायचं ॥ ९९६ ॥ होति विजयम्मी दोसा एत्थं विवज्जयादेव । ता उवसंपन्नाणं एवं चिअ वुद्धिमं कुजा ॥ ९९७ ॥ arosa fareकरणे णेगतेणेह होइ सरणं तु । नहि एअम्मिवि काले विसाइ सुहयं अमंतअं ॥ ९९८ ॥ एत्थं च वितहकरणं नेअं आउहिआउ सर्वपि । पावं विसाइतुलं आणा जोगो अ मंतसमो ॥ ९९९ ॥ ता अम्मिवि काले आणाकरणे अमूढलक्खेहिं । सत्तीए जइअवं एत्थ विही हंदि एसो अ ॥ १००० ॥ मज्जण निसिज्ज अक्खा किइकम्मुस्सग्ग वंदणं जिट्ठे । भासतो होइ जिट्ठो न उपजाएण तो वंदे ॥ १००१ ॥ ठाणं पमजिणं दोन्नि निसिजाउ होंति कायवा । एक्का गुरुणो भणिआ बीआ पुण होइ अक्खाणं ॥ १००२ ॥ दो चैव मत्तगाईं खेले काइअ सदोसगस्सुचिए । एवंविहोऽवि णिचं वक्खाणिजत्ति भावत्थो ॥ १००३ ॥ जावइआ उ सुणिती सवेवि हु ते तओ अ उवउत्ता । पडिले हिऊण पोत्तिं जुगवं वंदति भावणया ॥ १००४ ॥ उपसंपद्य वस्था कथनविधिः ॥ २७८ ॥ w.jainelibrary.org Page #577 -------------------------------------------------------------------------- ________________ RAMSACARRORSCOMKOCRAGAR सबेवि उ उस्सग्गं करिति सच्चे पुणोऽवि वंदति । नासन्ने नाइदूरे गुरुवयणपडिच्छगा होति ॥१००५॥ निहाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं उवउत्तेहिं सुणेअवं ॥ १००६ ॥ अहिकखंतेहिं सुभासिआई वयणाई अत्थमहुराई। विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥१००७॥ गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवयंति ॥ १००८॥ वक्खाणसमत्तीए जोगं काऊण काइआईणं । वंदति तओ जि8 अपणे पुवचिअ भणंति ॥१००९॥ चोएइ जई जिहो कहिंचि सुत्तत्थधारणाविकलो । वक्खाणलद्धिहीणो निरत्थयं वंदणं तम्मि ॥१०१०॥ अह वयपरिआएहिं लहुओऽविहु भासगो इहं जिट्ठो।रायणिअवंदणे पुण तस्सऽवि आसायणा भंते॥१०११॥ जइऽवि वयमाइएहिं लहुओ मुत्तत्थधारणापडओ। वक्खाणलद्धिमं जो सो चिअ इह धिप्पई जिट्ठो॥१०१२॥ आसायणावि नेवं पडुच्च जिणवयणभासगं जम्हा। बंदणगं रायणिओ तेण गुणेणंपि सो चेव ॥१०१३ ॥ ण वयो एस्थ पमाणं ण य परिआओ उनिच्छयणएणं। ववहारओ उ जुज्जइ उभयणयमयं पुण पमाणं॥१०१४॥ निच्छयओ दुन्नेअं को भावे कम्मि बट्टई समणो ? । ववहारओ उ कीरइ जो पुवठिओ चरित्तम्मि ॥१०१५॥ ववहारोऽवि हु बलवं जं छउमत्थंपि वंदई अरहा । जा होइ अणाभिन्नो जाणतो धम्मयं एयं ॥१०१६ ॥ एस्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाउ । भासंतजिहगस्स उ काय होइ किइकम्मं ॥ १.१७॥ वक्खाणेअचं पुण जिणवयणं णंदिमाइ सुपसत्थं । जं जम्मि जम्मि काले जावइ भावसंजुत्तं ॥१०१८॥ Jan Education in For Private & Personal use only Forww.jainelibrary.org Page #578 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुष्णा ॥ २७९ ॥ Jain Education Inter सिस्से वा णाऊणं जोग्गयरे केइ दिद्विवायाई । तत्तो वा निज्जूढं सेसं ते चैव विअरंति ॥ १०१९ ॥ सम्मं धम्मविसेसो जहिअं कसछेअतावपरिसुद्धो । वणिज्जइ निजूढं एवंविहमुत्तमसुआइ || १०२० ॥ पाणवहाईआणं पावद्वाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो अ विही एस धम्मको ।। १०२१ ॥ बझाहाणेणं जेण न बाहिजई तयं नियमा । संभवइ अ परिसुद्धं सो उण धम्मम्मि छेउन्ति ॥ १०२२ ॥ जीवाभाववाओ बंधाइपसाहगो इहं तावो । एएहिं सुपरिसुद्धो धम्मो धम्मत्तणमुवे || १०२३ ॥ एएहिं जो न सुद्धो अन्नयरंमि उण सुठु निवडिओ । सो तारिसओ धम्मो नियमेण फले विसंवयइ ॥ १०२४ ॥ एसो उ उत्तमो जं पुरिसत्थो इत्थ वंचिओ नियमा । वंचिज्जइ सयलेसुं कल्लाणेसुं न संदेहो । १०२५ ॥ एत्थ य अवचिएण हि वंचिज्जइ तेसु जेण तेणेसो । सम्मं परिखिअवो वुहिम इनिउणदिट्ठीए ॥। १०२६ ॥ कल्लाणाणि अइह जाई संपत्तमोक्खबीअस्स । सुरमणुए सुहाई नियमेण सुहाणुबंधीणि ॥। १०२७ ॥ सम्मं च मोक्खयीअं तं पुण भूअत्यसद्दहणरुवं । पसमाइलिंगगम्मं सुहायपरिणामरूवं तु ॥ १०२८ ॥ तम्मि सह सुहं अं अकलुसभावस्स हंदि जीवस्स । अणुबंधो अ सुहो खलु धम्मपवत्तस्स भावेण ॥। १०२९ ।। भूअत्थसहाणं च होइ भूअत्थवायगा पायें । सुअधम्माओ सो पुण पहीणदोसस्स वयणं तु ॥ १०३० ॥ जम्हा अपोरिसे नेतेणेह विज्जई वयणं । भूअत्थवायगं न य सर्व्वं अपही दोसस्स ॥ १०३१ ॥ आह ओsaण नियमा जायह भूअत्थसद्दहाणं तु । जं सोऽवि पत्तपुवो अनंतसो सङ्घजीवेहिं ।। १०३२ ॥ वाचनावि धिः कषच्छेदता पाश्च ॥ २७९ ॥ : Page #579 -------------------------------------------------------------------------- ________________ XXXSAKSECORDS णय अस्थि कोइ अन्नो एत्थं हेऊ अपत्तपुरोत्ति।जमणादौ संसारे केण समंणप्पडि(णं सद्धिंण पडि)जोगो १०३३ पच्छावि तस्स घडणे किं कारणमह अकारणं तं तु । निच्चं तब्भावाई कारणभावे अ णाहेऊ ॥१०३४॥ तस्सवि एवमजोगा कम्मायत्ता य सवसंजोगा। तंपुक्कोसहिईओ गंठिं जाणंतसो पत्तं ॥१०३५ ॥ ण य एयभेयओ तं अन्नं कम्मं अणेण चरियत्थं । सइभावाऽणाइमया कह सम्मं कालभेएणं? ॥ १०३६॥ किं अन्नेण तओ चिअ पायमिअंजं च कालभेएणं । एत्थवि तओऽवि हेऊ नणु सो पत्तो पुरा बहुहा ॥१०३७॥ सबजिआणं चिअर्ज सुते गेविजगेसु उववाओ। भणिओण य सो एअंलिंगं मोत्तुं जओ भणियं ॥१०३८॥ जे दंसणवावना लिंगग्गहणं करिति सामण्णे । तेसिं पिअ उववाओ उक्कोसो जाव गेविजा ॥ १०३९॥ । लिंगे अ जहाजोग्गं होह इमं सुत्तपोरिसाईअंजं तत्थ निचकम्मं पन्नत्तं वीअरागेहिं ॥१०४०॥ एवं पत्तोऽयं खलु न य सम्मत्तं कहं तओ एअं ?। कह सोचिअ एअस्स कालभेएण हेउत्ति ॥ १०४१॥ भण्णइ पत्तो सो ण उ उल्लसिअंजीववीरिअंकहवि। होउल्लसिए अतयं तंपि अ पायं तओ चेव ॥ १०४२॥ जह खाराईहितो असइंपि अपत्तवेहपरिणामो। विज्झइ तेहिंतो चिअ जचमणी सुज्झइ तओ उ ॥१०४३॥ तह सुअधम्माओचिय असइंपि अपत्तविरिअपरिणामो। उल्लसई तत्तो चिअ भयो जीवो विलुज्झइ अ॥ १०४४ ॥ तस्सेव य (वे) स सहावो जं तावइएसु तह अईएसु । सुअसंजोएसु तओ तहाविहं वीरिअलहइ ॥१०४५॥ Jan Education Interna ainelibrary.org Page #580 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा ॥ २८० ॥ Jain Education Inte आहेवं परिच्चत्तो भवया णिअगोऽत्थ कम्मवाओ उ । भणिअपगाराओ खलु सहाववायभुवगमेणं ।। १०४६ ॥ भइ एते अम्हाणं कम्मवाय नो इट्ठो । ण य णो सहाववाओ सुअकेवलिया जओ भणिअं ॥ १०४७॥ आयरिय सिद्धसेणेण सम्मईए पट्ठिअजसेणं । दूसमणिसादिवागरकप्पत्तणओ तदक्खणं ॥ १०४८ ॥ कालो सहाय नि कयं पुरिसकारणेगंता । मिच्छतं ते चेव उ समासओ होंति सम्मत्तं ॥ १०४९ ॥ sa अकालाई इअ समुदाएण साहगा भणिआ । जुजंति अ एमेव य सम्मं सबस्स कज्जस्स ॥ १०५० ॥ afa ho हिंतो एहिं तु जायए किंचि । इह मोग्गरंधणाइवि ता सबै समुदिया हेऊ ॥ १०५१ ॥ एपिता सहावी इट्ठो एवं तओ ण दोसो णं । सो पुण इह विन्नेओ भवत्तं चैव चित्तं तु ॥ १०५२ ॥ एवं एतेणं तुल्लं चिअ जइ उ सङ्घजीवाणं । ता मोक्खोऽवि हु तुल्लो पावइ कालादभेणं ॥ णय तस्सेगंतेणं तहा सहावस्त कम्ममाईहिं । जुज्जह फले विसेसोऽभवाणवि मोक्खसंगं च ॥ कम्माइ त भावपि नो तस्स तस्सभावत्ते । फलभेअसाहगं हंदि चिंतिअवं सुबुद्धीए । अह देणाइ सहावओ (मो) जं तओ अभवाणं । नो खलु मोक्खपसंगो कहं तु अन्नत्थ तं एवं १ ॥ १०५६ ॥ भवते सइ एवं तुले एअंमि कम्ममाईण । तमभवदेसणासममित्थं निअमेण दवं ।। १०५७ ॥ अह अहोस भयाण मयं सह तस्स तस्सभावत्तं । एवं च अत्थओ णणु इट्ठो अ मईअपक्खोत्ति ॥ १०५८ ॥ तणावं एक्कंपि हु तं अणाइमं चैव । सो तस्स तहाभावोऽवि अप्पभूओत्ति काऊ ॥ १०५९ ॥ I १०५३ ॥ १०५४ ॥ १०५५ ॥ तथाभव्यत्वसिद्धिः 11860 11 Page #581 -------------------------------------------------------------------------- ________________ Jain Education Inter साणवि एवं कम्माईणं अगंगया एत्थं । तं चिअ तहासहावं जं तेऽवि अविकखइ तहेव ॥ १०६० ॥ तस्समुदायाओ चिअ तत्तेण तहा विचित्तरूवाओ । इअ सो सिअवाएणं तहाविहं वीरिअं लहइ ।। १०६१ ॥ तत्तो अवसम्मं तओ अ से होइ भावसम्मं तु । तत्तो चरण कमेणं केवलनाणाइसंपत्ती ॥ १०६२ ॥ जिणवयणमेव तत्तं एत्थ रुई होइ दवसम्मत्तं । जहभावा णाणसद्धा परिसुद्धं तस्स सम्मत्तं ॥ १०३३ ॥ सम्मं अन्नायगुणे सुंदररयणम्मि होइ जा सद्धा । तत्तोऽणंतगुणा खलु विन्नायगुणम्मि बोद्धवा ।। १०६४ ।। तम्हा उ भावसम्मं एवंविहमेव होइ नायवं । पसमाइलिंगजणयं निअमां एवंविहं चैव ॥ १०६५ ॥ ततो अतिवभावा परिसुद्धो हेठ ( होइ ) चरणपरिणामो । तत्तो दुक्खविमोक्खो सासयसोक्खो तओ मोक्खो ॥ १०६६ ॥ सुअधम्मस्स परिक्खा तओ कसाईहिं होइ कायवा । तत्तो चरित्तधम्मो पायं हेउ ( होइ ) त्ति का ऊणं ॥ १०६७ ॥ सुमो असेसविसओ सावज्जे जत्थ अस्थि पडिसेहो । रागाइविअडणसहं झाणाइ अ एस कस सुद्धो ॥ १०६८ ॥ जह मणयकाहिं परस्स पीडा दुढं न कायवा । झाएअवं च सया रागाइविवक्खजालं तु ॥ १०६९ ॥ लोण सविसओ सावज्जे जत्थ होइ पडिसेहो । रागाइविअडणसहं न य झाणाईवि तह (य) सुद्धो ॥ १०७० ॥ जह पंचहिं बहु एहि व एगा हिंसा मुसं विसंवाए । इच्चाओ झाणम्मि अ झाएअवं अगाराई ॥ १०७१ ॥ सइ अप्पमत्तयाए संजमजोएसु विविधभेएसु । जा धम्मिअस्स वित्ती एअं वज्झं अणुद्वाणं ॥ १०७२ ॥ Page #582 -------------------------------------------------------------------------- ________________ - श्रीपञ्चव. ३गणाYण्णा कषादिवाधयुतस्यानागमता ॥२८॥ एएण न बाहिजइ संभवइ अतं दुगंपि निअमेण । एअवयणेण सुद्धो जो सो छेएण सुद्धोत्ति ॥१०७३॥ जह पंचसु समिईसुंतीसु अ गुत्तीसु अप्पमत्तेणं । सवं चिअ काय, जइणा सइ काइगाईवि ॥ १०७४॥ जे खलु पमायजणगा वसहाई तेवि बजणिजाउ । महुअरवित्तीअ तहा पाले अबो अ अप्पाणो॥१०७५॥ जत्थ उ पमत्तयाए संजमजोएसु विविहभेएसु । नो धम्मिअस्स वित्ती अणणुट्ठाणं तयं होइ ॥ १०७६ ॥ एएणं वाहिन्नइ संभवइ अ तहुगं न णिअमेण । एअवयणोववेओ जो सो छेएण नो सुद्धो॥१०७७॥ जह देवाणं संगीअगाइकजम्मि उजमो जइणो । कंदप्पाईकरणं असम्भवयणाभिहाणं च ॥ १०७८ ॥ तह अन्नधम्मिआणं उच्छेओ भोअणं गिहेगऽणं । असिधाराइ अ एअंपावं बज्झं अणुढाणं ॥ १०७९ ॥ जीवाइभाववाओ जो दिट्टेडाहिं णो खलु विरुद्धो। बंधाइसाहगो तह एत्थ इमो होइ तावोत्ति ॥ १०८०॥ एएण जो विसुद्धो सो खलु तावेण होह सुद्धोत्ति । एएण वा असुद्धो सेसेहिवि तारिसो नेओ॥१०८१॥ संतासंते जीवे णिचाणिचायणेगधम्मे अ । जह सुहबंधाईआ जुज्जति न अण्णहा निअमा ॥ १०८२॥ संतस्स सरूवेणं पररूवेणं तहा असंतस्स । हंदि विसित्तणओ होति विसिट्टा सुहाईआ॥१०८३ ॥ इहरा सत्तामित्ताइभावओ कह विसिया एसिं? । तयभावम्मि तयत्थे हन्त पयत्तो महामोहो ॥१०८४॥ निचो वेगसहावो सहावभूअम्मि कह णु सो दुक्खे ? । तस्सुच्छेअनिमित्तं असंभवाओ पयट्टिज्जा॥१०८५॥ एगंतानिचोऽवि असंभवसमणंतरं अभावाओ। परिणामहेउविरहा असंभवाओ उ तस्सत्ति ॥ १०८६॥ RECCARKAAL ॥२८१॥ Jain Education inte Cinww.jainelibrary.om Page #583 -------------------------------------------------------------------------- ________________ AMARG ण विसिटकजभावो अणईअविसिट्टकारणत्ताओ। एगंतऽभेअपक्खे निअमा तह भेअपक्खे अ॥१०८७॥ पिंडो पडोव ण घडो तप्फलमणई अपिंडभावाओ। तयईअत्ते तस्स उ तहभावा अन्नयाइत्तं ॥ १०८८ ॥ एवंविहो उ अप्पा मिच्छत्ताईहिं बंधई कम्मं । सम्मत्ताईएहि उ मुच्चइ परिणामभावाओ॥१०८९॥ सकडवभोगोऽवेवं कहंचि एगाहिकरणभावाओ । इहरा कत्ता भोत्ता उभयं वा पावइ सयावि ॥ १०९०॥ वेएइ जुवाणकयं वुड्डो चोराइफलमिहं कोई । ण य सो तओ ण अन्नो पञ्चक्खाईपसिद्धीओ॥ १०९१ ।। ण य णाणण्णो सोऽहं कि पत्तो? पावपरिणइवसेणं । अणुहवसंधाणाओ लोगागमसिद्धिओ चेव ॥१०९२॥ इअ मणुआइभवकयं वेअइ देवाइभगवओ अप्पा । तस्सेव तहाभावा सबमिणं होइ उववणं ॥ १०९३ ॥ एगतेण उ निचोऽणिचो वा कह णु वेअई सकडं ? । एगसहावत्तणओ तयणंतरनासओ चेव ॥ १०९४ ॥ जीवसरीराणपि हु भेआभेओ तहोवलंभाओ। मुत्तामुत्तत्तणओ छिक्कम्मि पवेअणाओ अ॥१०९५॥ उभयकडोभयभोगा तयभावाओ अ होइ नायचो । बंधाइविसयभावा इहरा तयसंभवाओ अ॥ १०९६ ॥ एस्थ सरीरेण कडं पाणवहासेवणाऍ ज कम्मं । तं खलु चित्तविवागं वेएइ भवंतरे जीवो॥१०९७॥ न उतं चेव सरीरं णरगाइसु तस्स तह अभावाओ। भिन्नकडवेअणम्मि अ अइप्पसंगो बला होइ ॥१०९८॥ एवं जीवेण कडं कूरमणपयएण जं कम्मं । तं पइ रोइविवागं वेएइ भवंतरसरीरं ॥ १०९९॥ ण उ केवलओ जीवो तेण विमुक्कस्स वेयणाभावो।ण य सो चेव तयं खलु लोगाइविरोहभावाओ॥११००॥ TOCOCCASI-SCAMERCISCE Jan Education Intern X w.jainelibrary.org Page #584 -------------------------------------------------------------------------- ________________ श्रीपश्चव. ३गणागुण्णा नित्यानित्यभेदाभेदविचारः ॥२८२॥ CORROCEDUCACK एवं चिअ देहवहं उवयारे वावि पुण्णपावाई। इहरा घडाइभंगाइनायओ नेव जुजंति ॥ ११०१॥ तयभेअम्मि अनिअमा तन्नासे तस्स पावई नासो। इअ परलोआभावा बंधाईणं अभावाओ॥ ११०२॥ देहेणं देहम्मि अ उवघायाणुग्गहेहिं बंधाई । ण पुण अमुत्तोऽमुत्तस्स अप्पणो कुणइ किंचिदवि ॥११०३॥ अकरितो अ ण बज्झइ अइप्पसंगा सदेव बंधाओ। तम्हा भेआभए जीवसरीराण बंधाई ॥११०४॥ मोक्खोऽवि अबद्धस्सा तयभावे स कह कीस वा ण सया । किं वा हेऊहि तहा कहं च सो होइ पुरिसत्थो ? ॥११०५॥ सम्हा बद्धस्स तओ बंधोऽपि अणाइम पवाहेण । इहरा तयभावम्मी पुत्वं चिअ मोक्खसंसिडी ॥ ११०६॥ अणुभूअवत्तमाणो बंधो कयगोत्तिऽणाइमं कह णु ? । जह उ अईओ कालो तहाविहो तह पवाहेण ॥११०७॥ दीसइ कम्मावचओ संभवई तेण तस्स विगमोवि । कणगमलस्स व तेण उ मुक्को मुक्कोत्ति नायवो ॥११०८॥ एमाइभाववाओ जत्थ तओ होइ तावसुद्धोत्ति । एस उवाएओ खलु बुद्धिमया धीरपुरिसेण ॥ ९१०९॥ एअमिहमुत्तमसुअं आईसद्दाओ थयपरिण्णाई। वणिजइ जीए थउ दुविहोऽवि गुणाइभावेण ॥ १११० ।। दवे भावे अ थओ दवे भावे अ (भावथय ) रागओ विहिणा। जिणभवणाइविहाणं भावथओ संजमो सुद्धो ॥ ११११ जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई। भिअगाणऽतिसंधाणं सासयवुड्डी समासेणं ॥ १११२॥ ॥२८२॥ Jain Education Intern w ww.jainelibrary.org Page #585 -------------------------------------------------------------------------- ________________ दवे भावे अ तहा सुद्धा भूमी पएसऽकीला य । दवेऽपत्तिगरहिआ अन्नेसि होइ भावे उ॥१११३ ॥ धम्मत्थमुजएणं सवस्स अपत्तिअंन कायचं । इअ संजमोऽवि सेओ एत्थ य भयवं उदाहरणं ॥ १११४ ॥ सो तावसासमाओ तेसिं अप्पत्तिअं मुणेऊणं । परमं अबोहिबीअंतओ गओ हंतऽकालेऽवि ॥१११५ ॥ इय सवेणऽवि सम्मं सकं अप्पत्ति सइ जणस्स। नियमा परिहरिअचं इअरम्मि सतत्तचिंताओ॥१११६॥दाकट्ठाई विदलं इह सुद्धं जं देवयाइ भ (याउव) वणाओ।नो अविहिणोवणीअंसयं चकाराविअंजनो॥१११७॥ तस्सवि अ इमो नेओ सुद्धासुद्धपरिजाणणोवाओ। तकहगहणाओ जो सउणेअरसन्निवाओ उ ॥१११८॥ नंदाइ सुहो सद्दो भरिओ कलसोत्थ सुंदरा पुरिसा। सुहजोगाइ असउणो कंदिअसद्दाइ इअरो उ॥१११९॥ सुद्धस्सऽविगहिअस्सा पसत्थदिअहम्मि सुहमुहुत्तेणीसंकामणम्मिवि पुणो विन्नेआ सउणमाईआ॥११२०॥दारं कारवणेऽवि अतस्सिह भिअगाणऽइसंधणं न कायई । अवियाहिगप्पयाणं दिहादिप्फलं एअं ॥११२१॥ ते तुच्छगा वराया अहिएण दर्द उविंति परितोसं । तुट्ठा य तत्थ कम्मं तत्तो अहियं पकुवंति ॥ ११२२॥ धम्मपसंसाए तह केइ निबंधंति बोहिबीआई । अन्ने उ लहुअकम्मा एत्तो चिअ संपवुझंति ॥ ११२३ ॥ लोए असाहुवाओ अतुच्छभावेण सोहणो धम्मो। पुरिसोत्तमप्पणीओ पभावणा एव तित्थस्स ॥११२४॥दारं॥ सासयवुड्डीवि इहं भुवणगुरुजिणिंदगुणपरिन्नाए । तबिंबठावणत्थं सुद्धपवित्तीउ नियमेण ॥११२५ ॥ पिच्छिस्सं एत्थं इह वंदणगनिमित्तमागए साह । कयपुन्ने भगवंते गुणरयणणिही महासत्ते ॥११२६ ॥ . GAAAAAAABCA-CHI पञ्चव.४८ Jain Education Intel Howw.jainelibrary.org Page #586 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा जिनभवनकृतो भूमिशुद्ध्यादि ॥२८३॥ पडिबुज्झिस्संति इहं दहण जिणिंदबिंबमकलंक । अण्णेऽवि भवसत्ता काहिंति तओ परं धम्म ॥११२७॥ ता एअमेव वित्तं जमित्थमुवओगमेह अणवरयं। इअचिंताऽपरिवडिआ सासयवुड्डी उमोक्खफला॥११२८॥ णिप्फाइअ जयणाए जिणभवणं सुंदरं तहिं बिंब । विहिकारिअमह विहिणा पइविजा असंभंतो॥११२९॥ जिणबिंबकारणविही काले संपूहऊण कत्तारं । विहवोचिअमुल्लप्पणमणहस्स सुहेण भावेण ॥११३०॥ तारिसयस्साभावे तस्सेव हिअस्थमुजओ णवरं । णिअमेइ बिंबमोल्लं जं उचिअं कालमासज्ज ॥ ११३१॥ । णिप्फणस्स य सम्मं तस्स पइट्टावणे विही एसो। सहाणे सुहजोगे अभिवासणमुचिअपूजाए ॥ ११३२॥ चिइवंदण थुइवुड्डी उस्सग्गो साहु सासणसुराए । थयसरण पूअकाले ठवणा मंगलगपुवा उ॥११३३ ॥ दारगाहा ॥ सत्तीए संघपूआ विसेसपूआउ बहुगुणा एसा । जे एस सुए भणिओ तित्थयराणंतरो संघो ॥ ११३४ ॥ गुणसमुदाओ संघो पवयण तित्थंति होति एगट्टा । तित्थयरोऽविअ एअंणमए गुरुभावओ चेव ॥११३५॥ तप्पुविआ अरहया पूहअपूआ य विणयकम्मं च । कयकिचोऽविजह कहं कहेइ णमए तहा तित्थं ॥ ११३६ ।। एअम्मि पूहअम्मी त्थि तयं जं न पूहअंहोइ । भुवणेऽवि पूयणिज्जं न गुणट्ठाणं तओ अण्णं ॥ ११३७ ॥ तप्पूआपरिणामो हंदि महाविसयमो मुणेअबो। तद्देसपूअओऽवि हु देवयपूआइणाएणं ॥ ११३८॥ तत्तो अ पइदिणं सो करिज पूअं जिणिवणाए । विहवाणुसारगुरुई काले निअयं विहाणेणं ॥ ११३९ ॥ AAAAAAAAACHAR ॥२८३॥ O Jain Education inte ww.jainelibrary.org Page #587 -------------------------------------------------------------------------- ________________ XxXCOM जिणपूआएँ विहाणं सुईभूओ तीइ चेव उवउत्तो । अण्णंगमच्छिवंतो करेह जं पवरवत्थूहि ॥ ११४०॥ सुहगंधधूवपाणिअसबोसहिमाइएहिं ता णवरं । कुंकुमगाइविलेवणमइसुरहिं मणहरं मल्लं ॥ ११४१॥ विविहणिवेअणमारत्तिगाइ धूव थय वंदणं विहिणा । जहसत्ति गीअवाइअणच्चणदाणाइअंचेव ॥ ११४२ ॥ विहिआणुट्ठाणमिणंति एवमेअंसया करिताणं । होइ चरणस्स हेऊ णो इहलोगादविक्खाए ॥११४३ ॥ एवं चिअ भावथए आणाआराहणाय राओवि । जं पुण इअविवरीअं तं दवथओऽवि णो होइ ॥ १९४४ ॥ भावे अइप्पसंगो आणाविवरीअमेव जं किंचि । इह चित्ताणुहाणं तं दवथओ भवे सवं ॥ ११४५॥ जं वीअरागगामी अह तं णणु सिट्ठणाइवि स एव । सिअ उचिअमेव जंतं आणाआराहणा एवं ॥११४६॥ जं पुण एअविउत्तं एगंतेणेव भावसुण्णंति । _ तं विसअंमिवि ण तओ भावथयाहे उओ निअमा (उचिओ) ॥११४७॥ भोगाइफलविसेसो उ अस्थि एत्तोऽवि विसयभेएणं। तुच्छो अतओ जम्हा हवइ पगारंतरेणावि ॥१९४८॥ उचियाणुहाणाओ विचित्तजइजोगतुल्लमो एस । जंता कह दवथओ? तद्दारेणऽप्पभावाओ॥११४९॥ जिणभवणाइविहाणहारेणं एस होइ सुहजोगो। उचियाणहाणं चिअ तुच्छो जइजोगओ णवरं ॥ ११५०॥ सवत्थ णिरभिसंगत्तणेण जइजोगमो महं होइ। एसो उ अभिस्संगा कत्थवि तुच्छेऽवि तुच्छो उ ॥११५१॥ जम्हा उ अभिस्संगो जीवं दसेइ नियमओ चेव । तहसिअस्स जोगो विसघारिअजोगतुल्लोत्ति ॥११५२॥ Jain Education Inter Page #588 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा द्रव्यस्तक कर्तव्यता ॥२८४॥ जइणो अदूसिअस्सा हेआओ सबहा णिअत्तस्स । सुद्धो अ उवादेए अकलंको सबहा सो उ ॥११५३ ॥ असुहतरंडत्तरणप्पाओ दवत्थओऽसमस्थो अ । णइमाइसु इअरो पुण समत्तबाहुत्तरणकप्पो ॥११५४॥ कडुगोसहाइजोगा मंथररोगसमसण्णिहो वावि। पढमो विणोसहेणं तक्खयतुल्लो उ बीओ उ॥११५५ ॥ पढमाउ कुसलबंधो तस्स विवागेण सुगइमाईआ। तत्तो परंपराए बिइओवि हु होइ कालेणं ॥ ११५६ ॥ जिणविंवपइट्ठावणभावजिअकम्मपरिणइवसेणं । सुगईअ पइट्ठावणमणहं सइ अप्पणो जम्हा ॥ ११५७ ॥ तत्थवि अ साहुदंसणभावजिअकम्मओ उ गुणरागो। काले अ साहुदंसण जहकमेणं गुणकरं तु॥१९५८॥ पडिबुझिस्संतऽण्णे भावजिअकम्मओ उ पडिवत्ती। भावचरणस्स जायइ एअंचिअ संजमो सुद्धो ॥११५९॥ भावत्थओ अ एसो थोअवोचिअपवित्तिओ णेओ। णिरवेक्खाणाकरणं कयकिच्चे हंदि उचिअंतु॥११६०॥ एअंच भावसाहू विहाय णऽण्णो चएइ काउं जे । सम्मं तग्गुणणाणाभावा तह कम्मदोसा य ॥ ११६१॥ जं एअं अट्ठारससीलंगसहस्सपालणं णेअं। अच्चंत भावसारं ताई पुण होंति एआई ॥११६२॥ जोए करणे सण्णा इंदिअ भोमाइ समणधम्मे अ। सीलंगसहस्साणं अट्ठारसगस्स णिप्फत्ती ॥११६३ ॥ करणाइ तिणि जोगा मणमाइणि उ भवंति करणाई। आहाराई सन्ना चउ सोत्ताईदिआ-पंच ॥ ११६४ ॥ भोमाई णव जीवा अजीवकाओ अ समणधम्मो अ। खंताइ दसपगारो एव ठिए भावणा एसा ॥ ११६५॥ ण करेइ मणेणाहारसन्नविप्पजढगो उ णियमेण । सोइंदियसंवुडो पुढविकायारंभ खंतिजुओ ॥ ११६६ ॥ | ॥२८४॥ Jan Education Inter 254 raanw.jainelibrary.org Page #589 -------------------------------------------------------------------------- ________________ इय मद्दवाइजोगा पुढविक्काए हवंति दस भेआ। आउक्कायाईसुवि इअ एअंपिंडिअंतु सयं ॥ ११६७ ॥ सोईदिएण एअंसेसेहिवि जं इमं तओ पंच । आहारसणजोगा इअ सेसाहिं सहस्सदुगं ॥ ११६८॥ एवं मणेण वइमाइएसु एअंति छस्सहस्साईन करण सेसेहिपि अ एए सवेवि अट्ठारा ॥ ११६९॥ एत्थ इमं विष्णेअं अइअंपज्जं तु बुद्धिमंतेहिं । एकंपि सुपरिसुद्धं सीलंग सेससम्भावे ॥११७०॥ एको वाऽऽयपएसो संखेअपएससंगओ जह उ । एअंपि तहा अं सतत्तचाओ इहरहा उ ॥ १९७१ ॥ जम्हा समग्गमेअंपि सवसावजजोगविरईओ। तत्तेणेगसरूवं ण खंडरूवत्तणमुवेइ ॥११७२ ॥ एअंच एत्थ एवं विरईभावं पडुच दवं । ण उ बज्झपि पवित्तिं जसा भावं विणावि भवे ॥११७३ ॥ जह उस्सग्गंमि ठिओ खित्तो उदगम्मि केणवितवस्सी। तघहपवित्तकाओ अचलिअभावोऽपवत्तोअ॥११७४॥ एवं चिअ मज्झत्थो आणाई कत्थई पयतो। सेहगिलाणादिष्ट्ठा अपवत्तो चेव नायबो ॥ ११७५ ॥ आणापरतंतो सो सा पुण सवण्णुवयणओ चेव । एगंतहिआ विजगणाएणं सबजीवाणं ॥ ११७६ ॥ भावं विणावि एवं होइ पवित्ती ण बाहए एसा । सवत्थ अणभिसंगा विरईभावं सुसाहुस्स ॥११७७॥ उस्मुत्ता पुण बाहइ समइविगप्पसुद्धावि णिअमेणं । गीअणिसिद्धपवजणरूवा णवरं मिरगुबंधा ॥ ११७८॥ इअरा उ अभिणिवेसा इअराण य मूलछिजविरहेणं। होएसा एत्तोच्चिअ पुवायरिआ इमं चाहु ॥ १९७९॥ गीअत्थो उ विहारो बिहओ गीअत्थमीसिओ भणिओ। एत्तो तइअविहारोणाणुण्णाओ जिणवरेहिं ।।११८०॥ XNSLACACACASCARSAGAR Jan Education Inter ww.jainelibrary.org Page #590 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा ॥ २८५ ॥ Jain Education Inter गीअस्स ण उत्ता तज्जुत्तस्सेयरस्सवि तहेव । णिअमेण चरणवं जं न जाउ आणं विलंघेइ ॥ ११८१ ॥ न य गीअत्थो अण्णं ण णिवारह जोग्गयं मुणेऊनं । एवं दोण्हवि चरणं परिसुद्धं अण्णहा णेव ॥। १९८२ ॥ ता एव विरइभावी संपुष्णो एत्थ होइ णायचो । णिअमेणं अट्ठारससीलंगसहस्सरूवो उ ॥ ११८३ ॥ ऊत्तं ण कयाइवि इमाण संखं इमं तु अहिगिच्च । जं एअधरा सुत्ते णिद्दिट्ठा वंदणिजा उ ॥ ११८४ ॥ ता संसारविरतो अनंत मरणाइरुवमेअं तु । णाउं एअविउत्तं मोक्खं च गुरुवएसेणं ॥ ११८५ ॥ परमगुरुणो अ अणहे आणाऍ गुणे तहेव दोसे अ । मोक्खत्थी पडिवजिअ भावेण इमं विसुद्वेणं ॥ ११८६ ॥ विहिआणुहाणपरोसत्तणुरुवमिअरंपि संधतो । अण्णत्थ अणुवओगा खवयंतो कम्मदोसेऽवि ॥ १९८७ ॥ निरभिसंगो आणामित्तंमि सङ्घहा जुत्तो । एगग्गमणो घणिअं तम्मि तहामूढलक्खो अ ॥ ११८८ ॥ तह तिलपत्तिधाणायगयो राहवेहगगओ वा । एअं चएइ काउं ण तु अण्णो खुद्दसत्तोत्ति ॥ ११८९ ॥ एतोचिअ णिद्दिट्ठो पुवायरिएहिं भावसाहुत्ति । हंदि पमाणठिअत्थो तं च पमाणं इमं होइ ॥ ११९० ॥ सत्थुत्तगुणी साहू ण सेस इह णो पण इह हेऊ । अगुणत्ता इति णेओ दिहंतो पुण सुवण्णं च ॥ ११९१ ॥ विसघाइरसायण मंगलत्थविणए पयाहिणावत्ते । गुरुए अडज्झऽकुत्थे अट्ठ सुवण्णे गुणा हुंति ॥ ११९२ ॥ इअ मोहविसं घायइ सिवोवएसा रसायणं होई । गुणओ अ मंगलत्थं कुणइ विणीओ अ जोगत्ति ॥ ११९३ ॥ - मग्गणुसारि पयाहिण गंभीरो गुरुअओ तहा होइ । कोहग्गिणा अडज्झो अकुत्थ सह सीलभावेण ॥ ११९४ ॥ X4444 भावस्तवे १८ सहस्रशीलांगा नि गुणाश्च ॥ २८५ ॥ Page #591 -------------------------------------------------------------------------- ________________ Jain Education Inter एवं दिनंतगुणा सज्झम्मिवि एत्थ होंति णाया । ण हि साहम्माभावे पायं जं होइ दिद्वंतो ॥ ११९५ ॥ कारण परिसुद्धं कसछेअत्तावताडणाए अ । जं तं विसघाइरसायणाइगुणसंजु होइ ॥ ११९६ ॥ इअरम्मि कसाईआ विसिडलेसा तहेगसारतं । अवगारिणि अणुकंपा बसणे अइनिञ्चलं चित्तं ॥ ११९७ ॥ तं कसिणगुणोवेi होइ सुवण्णं न सेसयं जन्ती । णवि णामख्वमित्तेण एवं अगुणो हवइ साहू ॥ ११९८ ॥ जुत्ती सुवण्णयं पुण सुवण्णवण्णं तु जइवि कीरिता (ज्ञा ) । हु होइ तं सुवणं सेसेहिं गुणेहिऽसंतेहिं ॥ ११९९ ॥ १२०० ॥ १२०१ ॥ १२०२ ।। जे हत्ते भणि साहुगुणा तेहिं होइ सो साहू । दण्णेणं जच्चसुवण्णयं व संते गुणणिहिम्मि ॥ जो साहू गुणरहिओ भिक्खं हिँडइ ण होइ सो साहू । वण्णेणं जुत्तिसुवण्णयं वऽसंते गुणणिहिम्मि ॥ कर्ड भुंजइ छक्कायपमद्दणो घरं कुणइ । पञ्चक्खं च जलगए जो पिअह कहष्णु सो साहू ? ॥ अपणे उ कसाईआ फिर एए एत्थ होइ णायचा । एआहिं परिक्खाहिं साहुपरिक्खेह कायचा || १२०३ ॥ जे इह सत्थे 'साहुगुणा तेहिं होइ सो साहू । अचंतसुपरिसुद्धेहिं मोक्खसिद्धित्ति काऊणं ॥ १२०४ ॥ अलमित्थ पसंगेणं एवं खलु होइ भावचरणं तु । पडिवुज्झिस्संतऽण्णे भावज्जिअकम्मजोएणं ॥ १२०५ ॥ अपरिवडिअसुहृचिंताभावज्जियकम्मपरिणईओ उ। एअस्स जाइ अंतं तओ स आराहणं लहइ || १२०६ ॥ निच्छयणया जमेसा चरणपडिवत्तिसमयओ पभिई । आमरणंतमजस्तं संजमपरिपालणं विहिणा ।। १२०७ ॥ तम्हा Page #592 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा ॥२८६॥ MSROGRAOCOMSACROCCALCUSA आराहगो अ जीवो सत्तट्ठभवेहिँ सिज्झई णिअमा। संपाविऊण परमं हंदि अहक्खायचारित्तं ॥ १२०८ ॥ साधोः स. दवत्थयभावत्थयरूवं एअम्मि (एअमिह) होइ दवं। ४ वर्णोपमाअण्णोण्णसमणुविद्धं णिच्छयओ भणियविसयं तु ॥ १२०९॥ द्रव्यस्तव जइणोऽवि हु दवत्थयभेओ अणुमोअणेण अस्थित्ति । एअंच इत्थ णेअं इय सिद्धं तंतजुत्तीए ॥ १२१०॥ कारणादि तंतम्मि वंदणाए पूअणसक्कारहेउमुस्सग्गो। जइणोऽवि हु निद्दिट्टो ते पुण दवत्थयसरूवे ॥१२११॥ मल्लाइएहिं पूआ सकारो पवरवत्थमाईहिं । अण्णे विवजओ इह दुहावि दवत्थओ एत्थ ॥१२१२॥ ओसरणे बलिमाई ण वेह जं भगवयाऽवि पडिसिद्धं । ता एस अणुण्णाओ उचिआणं गम्मई तेण ॥१२१३॥ ण य भयवं अणुजाणइ जोगं मोक्खविगुणं कयाइ (ई) वि [पणेअं]। तयणुगुणोऽवि अ जोगो ण बहुमओ होइ अण्णेसिं ॥१२१४ ॥ . जो चेव भावलेसो सो चेव य भगवओ बहुमओउन तओ विणेअरेणंति अत्थओ सोऽवि एमेव ॥१२१५॥ कजं इच्छंतेणं अणंतरं कारणंपि इ8 तु । जह आहारजतत्तिं इच्छंतेणेह आहारो॥१२१६॥ जिणभवणकारणादिवि भरहाईणं न वारिअं तेणं । जह तेसिं चिअ कामा सल्लविसाईहिं वयणेहिं ॥१२१७॥1 ॥२८६ तातंपि अणुमयं चिअ अप्पडिसेहाओं तंतजुत्तीए। इअ सेसाणवि एत्थं अणुमोअणमाइ अविरुद्धं ॥१२१८॥ जंच चउद्धा भणिओ विणओ उवयारिओउ जोतत्थ । सो तित्थयरे निअमाण होइ दवत्थया अन्नो॥१२१९॥ GANGACANA Jan Education Inter Hiiww.jainelibrary.org Page #593 -------------------------------------------------------------------------- ________________ SAMROSAROSAROKARMACAUSA एअस्स उ संपाडणहेउं तह हंदि वंदणाएवि । पूअणमाउच्चारणमुववणं होइ जइणोऽवि ॥ १२२०॥ इहरा अणस्थगं तं ण य तयणुच्चारणेण सा भणिआ।ता अभिसंधारणमो संपाडणमिट्टमेअस्स ॥ १२२१ ॥ सक्खा उ कसिणसंजमदवाभावेहिं णो अयं इहो । गम्मइ तंतठिईए भावपहाणा हि मुणउत्ति ॥ १२२२॥ एएहितो अण्णे धम्महिगारीह जे उ तेसिं तु।सक्खं चिअ विष्णेओ भावंगतया जओ भणिओ॥१२२३ ॥ अकसिणपवत्तयाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो दवथए कूवदिढतो ॥१२२४॥ सो खलु पुष्फाईओ तत्थुत्तो ण जिणभवणमाईऽवि । आईसद्दा वुत्तो तयभावे कस्स पुप्फाई? ॥ १२२५ ॥ णणु तत्थेव य मुणिणो पुप्फाइनिवारणं फुडं अत्थि। अत्थि तयं सयकरणं पडुच्च णऽणुमोअणाईवि ॥१२२६॥ सुबइ अ वयररिसिणा कारवणंपिहु अणुट्टियमिमस्स । वायगगंथेसु तहा एअगया देसणा चेव ॥ १२२७ ॥ आहेवं हिंसावि हु धम्माय ण दोसयारिणित्ति ठिी एवं च वेअविहिआ णिच्छिजह सेहवामोहो॥१२२८॥ पीडागरत्ति अहसा तुल्लमिणं हंदि अहिंगयातेऽवि।णय पीडाओंअधम्मो णिअमा विजेण वभिचारो॥१२२९॥ अह तेसिं परिणामे सुहं तु तेसिपि सुबई एवं । तज्जणणेऽवि ण धम्मो भणिओ परदारगाईणं ॥ १२३०॥ सिअ तत्थ सुहो भावोतं कुणमाणस्स तुल्लमेअंपि।इअरस्सवि असुहो चिअणेओ इअरं कुणंतस्स ॥१२३१॥ एगिदिआइ अह ते इअरे थोवत्ति ता किमेएणं? | धम्मत्थं सच्चिअ वयणा एसा ण दुट्टत्ति ॥ १२३२॥ एअंपि न जुत्तिखम ण वयणमित्ताउ होइ एवमि। संसारमोअगाणवि धम्मादोसप्पसंगाओ॥१२३३॥ AGRICAGAURUSACOCALMAN Jain Education in Page #594 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा 1182011 Jain Education Inte सितं न सम्म वयणं इअरं सम्मवयणंति किं माणं ? । अह लोगो चिअ नेअं तहा अपाढा विगाणा य ॥ १२३४ ॥ अह पाढोऽभिच्चि विगाणमवि एत्थ थोवगाणं तु । इत्थंपि णप्पमाणं सधेसि विदंसणाओ उ ॥ १२३५ ॥ किं तेसि दंसणेणं अष्पबहुत्तं जहित्थ तह चेव । सवत्थ समवसेअं णेवं वभिचारभावाओ || १२३६ ॥ अग्गाहारे बहुगा दीसंति दिआ तहा ण सुद्दत्ति । ण य तदंसणओ चिअ सवत्थ इमं हवइ एवं ॥ १२३७ ॥ बहुगणवत्थं अविगाणं सोहणंति निअमोऽयं । ण य णो थेवाणं हु मूढेअरभावजोएण || १२३८ ॥ रागाइ विरहिओ कोऽवि पमाया विसेसकारिति । जं सवेऽविअ पुरिसा रागाइजुआ उपरपक्वे ॥ १२३९ ॥ एवं च वयणमित्ता धम्मादोसा ति मिच्छगाणंपि । घाएँताण दिअवरं पुरओ णणु चंडिकाईणं ॥ १२४० ॥ णय तेसिंपिण वयणं एत्थ निमित्तंति जं ण स उ । तं तह घायंति सया अस्सुअतच्चोअणा वक्का ॥। १२४१ ॥ अह तं ण एत्थ रूढं एअंपि ण तत्थ तुलमेवेयं । अह तं थेवमणुचिअं इमंमि एआरिसं तेसिं ॥। १२४२ ॥ अह तं वेगं खलु न तंपि एमेव इत्थवि ण माणं । अह तत्थासवणमिणं सिएअमुच्छण्णसाहं तु ॥ १२४३ ॥ तणाओ चिअ तदुभय भावोति तुल्लभणिईओ । अण्णावि कप्पणेवं साहम्म विहम्मओ दुट्ठा ॥ १२४४ ॥ तम्हाण वयणमित्तं सङ्घत्थऽविसेसओ वुहजणेणं । एत्थ पवित्तिनिमित्तंति एअ दट्ठवयं होइ ॥ १२४५ ॥ किं पुण विसिह चिअ जं दिट्टिद्वाहि णो खलु विरुद्धं । तह संभवंस (त) रूवं विभरि सुद्धबुद्धीए । १२४६ ॥ जह इह दवधयाओ भावावयकप्पगुणजुआ सेओ । पीडुवगारो जिणभवणकारणादित्ति न विरुद्धं ।। १२४७ ॥ बेदहिंसावत् न दुष्टोयं हिंसा ॥ २८७ ॥ Page #595 -------------------------------------------------------------------------- ________________ CSCOR RESC-SCACHECARESS सइ सवत्थाभावे जिणाण भावावयाएँ जीवाणं । तेसिं णित्थरणगुणं णिअमेणिह ता तदायतणं ॥ १२४८॥ तबिंबस्स पइट्ठा साहुनियासो अ देसणाईआ। एकिकं भावावयणित्थरणगुणं तु भवाणं ॥ १२४९ ॥ पीडागरीवि एवं इत्थं पुढवाइ हिंस जुत्ता उ । अण्णेसिं गुणसाहणजोगाओ दीसह इहेव ॥१२५०॥ आरंभवओ य इमा आरंभंतरणिवत्तिा पायं । एचपि हु अणिआणा इट्टा एसावि मोक्खफला ॥१२५१॥ ता एईए अहम्मो को इह जुत्तपि चिजणायमिणं । हंदि गुणंतरभावा इहरा विजस्सवि अधम्मो ॥१२५२॥ ण य अगया एवं सम्म आवयगुणपिणआ एसा । ण य दिवगुणा तजुयतयंतरणिवित्तिआ नेव ॥१२५३॥ ण अफलु देसपवित्तिउ इअं मोक्खसाहिगावित्ति । मोक्खफलं च सुवयणं सेसं अस्थाइक्यणसमं ॥१२५४॥ अग्गी मा एआओ एणाओ मुंचउत्ति असुईवि । तप्पावफला अंधे तमंमि इच्चाइ असईवि ॥ १२५५ ॥ अस्थि जओण य एसा अपणत्या तीरई इहं भणि।अविणिच्छया ण एवं इह सुबइ पाववयणं तु॥१२५६॥ परिणामे अ सुहं णो तेसिं इच्छिज्जइ ण य सुहंपि । मंदापत्थकयसमं ता तमुवण्णासमित्तं तु ॥ १२५७ ॥ इअ दिखेडविरुद्धं जं वयणं एरिसा पवित्तस्स । मिच्छाइभावतुल्लो सुहभावो हंदि विष्णेओ ॥ १२५८ ॥ एगिदिआइभेओऽवित्थं णणु पावभेअहेउत्ति । इहो तहावि समए तह सुद्ददिआइभेएणं ॥ १२५९ ॥ मुद्दाण सहस्सेणवि ण बंभवज्झेह घाइएणंति । जह तह अप्पबहुत्तं एत्थधि गुणदोसचिंताए ॥ १२६० ॥ अप्पा य होति एसा एत्थं जयणाएँ वहमाणस्स। जयणा य धम्मसारो विन्नेआ धम्म (सब) कज्जेसु ॥१२६१॥ Jain Education inte Page #596 -------------------------------------------------------------------------- ________________ -%E श्रीपञ्चव. ३ गणागुण्णा यतनातो | निवृत्ति ॥२८८॥ RNOORNANCHOREOS जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तबुड्डिकरी जयणा एगंतसुहावहा जयणा ॥ १२६२॥ जयणाए वहमाणो जीवो सम्मत्तणाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥१२६३ ॥ एसा य होइ नियमा तयहिगदोसविणिवारणी जेण । तेण णिवित्तिपहाणा विन्नेआ बुद्धिमंतेणं ॥ १२६४॥ सा इह परिणयजलदलविसुद्धरूवाओं होइ विणेआ। अत्यचओ महंतो सबो सो धम्महेउत्ति ॥१२६५ ॥ एत्तो चिअ निहोसं सिप्पाइविहाणमो जिणिंदस्स । लेसेण सदोसंपि हु बहुदोसनिवारणत्तेणं ॥१२६६॥ वरबोहिलाभओ सो सबुत्तमपुण्णसंजुओ भयवं । एगंतपरहिअरओ विसुद्धजोगो महासत्तो ॥ १२६७ ॥ जं बहुगुणं पयाणं तं णाऊणं तहेव देसेइ । ते रक्खंतस्स तओ जहोचिअं कह भवे दोसो ? ॥१२६८॥ तत्थ पहाणो अंसो बहुदोसनिवारणेह जगगुरुणो । नागाइरक्खणे जह कड्डणदोसेवि सुहजोगो ॥१२६९॥ एव णिवित्तिपहाणा विण्णेआ तत्तओ अहिंसे।जयणावओ व (उ) विहिणा पूआइगयावि एमेव ॥१२७०॥ सिअ पूआउवगारोण होइ इह कोइ पूयणिज्जाणं । कयकिच्चत्तणओ तह जायइ आसायणा चेवं ॥१२७१।। तअहिगनिबत्तीए गुणंतरं णत्थि एत्थ निअमेणं । इअ एअगया हिंसा सदोसमो होइ णायदा ॥ १२७२ ॥ उवगाराभावेऽवि हु चिंतामणिजलणचंदणाईणं । विहिसेवगस्स जायइ तेहितो सो पसिद्धमिणं ॥ १२७३ ॥ इअकयकिचेहिंतोतभावे णत्थि कोइवि विरोहो। एत्तोचिअता(ते) पुज्जा का खलु आसायणातीए ?॥१२७४॥ अहिगणिवित्तीवि इहं भावेणाहिगरणा णिवित्तीओ। तइंसणसुहजोगा गुणंतरं तीऍ परिसुद्धं ॥ १२७५॥ Jain Education inte Di Page #597 -------------------------------------------------------------------------- ________________ ता एअगया चेवं हिंसा गुणकारिणित्ति विन्नेआ।तह भणिअणायओ चिय एसा अप्पेह जयणाए ॥१२७६॥ तह संभवंतरूवं सवं सवण्णुवयणओ एअं। तं णिच्छिकहिआगमपउत्तगुरुसंपयाएहिं ॥ १२७७॥ वेअवयणं तु नेवं अपोरसेअंतु तं मयं जेणं । इअमचंतविरुद्धं वयणं च अपोरसेअंच ॥ १२७८ ॥ जं वुच्चइत्ति वयणं पुरिसाभावे अ नेअमेअंति । ता तस्सेवाभावो णिअमेण अपोरसे अत्ते ॥ १२७९ ॥ तवावारविउत्तं ण य कत्थइ सुबईह तं वयणं । सवणेऽवि अणासंका अदिस्सकत्तुभवाऽवेद ॥ १२८० ॥ अद्दिस्सकत्तिगं णो अपणं सुबइ कहं णु आसंका ? । सुवइ पिसायवयणं कयाइ एअंतु ण सदेव ॥ १२८१॥ वण्णायपोरसेअं लोइअवयणाणवीह सवेसिं । वेअम्मि को विसेसो? जेण तहिं एसऽसग्गाहो ॥ १२८२ ॥ णय णिच्छओविहु तओ जुज्जइ पायं कहिंचि सपणाया।जं तस्सऽत्थपगासणविसएह अईदिया सत्ती ॥१२८३॥ नो पुरिसमित्तगम्मा तदतिसओऽविहु ण बहुमओ तुम्हें । लोहअवयणेहिंतो दिटुं च कहिंचि वेहम्मं ॥१२८४॥ ताणिह पोरसेआणि अपोरसेआणि वेयवयणाणि । सग्गुवसिअमुहाणं दिट्ठो तह अत्थभेओऽवि ॥१२८५॥ न य तं सहावओ चिय सत्थपगासणपरं पईओघ । समयविभेआजोगा मिच्छत्तपगासजोगा य॥१२८६॥ इंदीवरम्मि दीवो पगासई रत्तयं असंतंपि। चंदोऽवि पीअवत्थं धवलं न य निच्छ ओ तत्तो ॥१२८७ ॥ एवं नो कहिआगमपओगगुरुसंपयायभावोऽवि । जुज्जा हो इहं खलु णाएणं छिपणमूलत्ता ॥ १२८८ ॥ ण कयाइ इओ कस्सइ इइ णिच्छयमो कहिंचि वत्थुम्मि। जाओत्ति कहइ एवं जं सो तत्तं स वामोहो ॥१२८९।। COCOCOCOCCACHA पञ्चव.४५ R Jain Education in T Page #598 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा ॥ २८९ ॥ Jain Education Inter तप्तो अ आगमो जो विणेअसत्ताण सोऽवि एमेव । तस्स पओगो चेवं अणिवारणगं च णिअमेणं ॥ १२९० ॥ वं परंपरा माणं एत्थ गुरुसंपयाओऽवि । रूवविसेसहवणे जह जबंधाण ससिं ॥ १२९१ ॥ भवओऽवि अ सघण्णू सङ्घो आगमपुरस्सरो जेणं । ता सो अपोरुसेओ इअरो वाऽणागमा जो उ ॥ १२९२ ॥ नोभयमवि जमणाई बीअंकुरजीवकम्मजोगसमं । अहवऽस्थतो उ एवं ण वयणउ वत्तहीणं तं ॥ १२९३ ॥ draणम्मि सवं णाणासंभवंतरूवं जं । ता इअरवयणसिद्धं वत्थू कह सिज्झई तत्तो ? ॥ १२९४ ॥ हिरणगुणाsरयणे कदाचिदवि होंति उवलसाधम्मा। एवं वयणंतरगुणा ण होंति सामण्णवयणम्मि ॥१२९५ ता एवं सण्णाओ ण बुहेणऽट्ठाणठावणाए उ । सह लहुओ कायचो चासरपंचासणाएणं ॥ १२९६ ॥ तह वे चिअ भणिअं सामण्णेणं जहा ण हिंसिजा । भूआणि फलुद्देसा पुणो अ हिंसिज्ज तत्थेव ॥ १२९७ ॥ ता तस्स पमाणन्तेऽवि एत्थ णिअमेण होइ दोसोति । फलसिद्धीएवि सामण्णदोसाविणिवारणाभावा ॥। १२९८ ।। जह विजगम्मि दाहं ओहेण निसेहिउं पुणो भणिअं । गंडाइखयनिमित्तं करिज्ज विहिणा तयं चैव ॥ १२९९ ॥ ततोsवि कीरमाणे ओहणिसेहुन्भवो तहिं दोसो । जायइ फलसिद्धीअवि एअं इत्थंपि विष्णेअं ॥ १३०० ॥ कयमित्थ पसंगेणं जहोचिआवेव दवभावथया । अण्णोऽण्णसमणुविद्धा निअमेणं होंति नायवा ॥। १३०९ ॥ referrer पढमो सहकारिविसेसभूअमो सेओ । इअरस्स बज्झचाया इअरोचिअ एस परमत्थो । १३०२ ॥ दवत्यपि कार्ड ण तरह जो अप्पवीरिअत्तेणं । परिसुद्धं भावधयं काही सोऽसंभवो एस | १३०३ ॥ वेदप्रामाण्यनिरासः ॥ २८९ ॥ ww.jainelibrary.org Page #599 -------------------------------------------------------------------------- ________________ A CCORDERGREERS जं सो उकिट्टयरं अविक्खई वीरिअं इहं णिअमा । णहि पलसयंपि वोढुं असमत्थो पव्वयं वहई ॥१३०४॥ जो बज्झच्चाएणं णो इत्तिरिअंपि णिग्गहं कुणइ । इह अप्पणो सया से सबचाएण कह कुज्जा ? ॥ १३०५ ॥ आरंभच्चाएणं णाणाइगुणेसु वड्डमाणेसु । दवट्ठयहाणीवि हुन होइ दोसाय परिसुद्धा ॥ १३०६॥ एत्तोचिय णिहिट्ठो धम्मम्मि चउबिहम्मिवि कमोऽ। इह दाणसीलतवभावणामए अण्णहाज्जोगा॥१३०७॥ संतं बज्झमणिचं थाणे दाणंपि जो ण विअरेइ । इय खुड्डगो कहं सो सीलं अइदुद्धरं धरइ ? ॥१३०८॥ अस्सीलो अ ण जायइ सुद्धस्स तवस्स हंदि विसओऽवि । जहसत्तीऍऽतवस्सी भावइ कह भावणाजालं ? ॥ १३०९॥ इत्थं च दाणधम्मो दवत्थयरूवमो गहेअबो । सेसा उसुपरिसुद्धा आ भावत्थयसरूवा ॥ १३१०॥ इअ आगमजुत्तीहि अतं तं सुत्तमहिगिच धीरेहिं । दश्वत्थयादिरूवं विवेइयत्वं सबुद्धीए ॥ १३११॥ एसेह थयपरिणा समासओ रपिणआ मए तुम्भं । वित्थरओ भावत्थो इमीऍ सुत्ताऔं णायबो ॥१३१२॥ एवंविहमण्णंपि हु सो वक्खाणेइ नवरमायरिओ। णाऊण सीससंपयमुजुत्तो पवयणहिअम्मि ॥ १३१३ ॥ इअ अणुओगाणुण्णा लेसेण णिसिअत्ति इयरा उ । एअस्स चेव कजइ कयाइ अण्णस्स गुणजोगा॥१३१४॥ सुत्तत्थे णिम्माओ पिअदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपण्णो गंभीरो लद्धिमंतो अ॥ १३१५॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी अ। एवं विहो उ भणिओगणसामी जिणवरिंदहिं ।।१३१६॥ Jan Education Internal M Mw.jainelibrary.org Page #600 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा द्रव्येऽयोग्यो भावे ऽपि गणदानगुणा ॥२९ ॥ 5 गीअत्था कयकरणा कुलजा परिणामिआ य गंभीरा। चिरदिक्खिआ य वुड्डा अजावि पवित्तिणी भणिआ॥ १३१७ ॥ एअगुणविप्पमुक्के जो देइ गणं पवित्तिणिपयं वा । जोऽवि पडिच्छइ नवरं सो पावह आणमाईणि ॥१३१८॥ बूढो गणहरसद्दो गोअमपमुहहिं पुरिससीहेहिं । जो तं ठवह अपत्ते जाणतो सो महापावो ॥१३१९॥ कालोचिअगुणरहिओ जो अठवावेइ तह निविलुपि । णो अणुपालइ सम्मं विसुद्धभावो ससत्तीए ॥१३२०॥ एव पवत्तिणिसद्दो जो बूढो अनचंदणाईहिं । जो तं ठवइ अपत्ते जाणतो सो महापावो ॥ १३२१ ॥ कालोचिअगुणरहिआ जा अठवावेइ तह णिविलुपि । णो अणुपालइ सम्मं विसुद्धभावा ससत्तीए ॥१३२२॥ लोगम्मि अ उवघाओ जत्थ गुरू एरिसा तहिं सीसा । लट्टयरा अण्णेसिं अणायरो होइ अ गुणेसु ॥१३२३॥ गुरुअरगुणमलणाए गुरुअरबंधोत्ति ते परिचत्ता । तदहिअनिओअणाए आणाकोवेण अप्पावि ॥ १३२४॥ तम्हा तित्थयराणं आराहिंतो जहोइअगुणेसु । दिज गणं गीअत्थे णाऊण पवित्तिणिपयं वा ॥ १३२५ ॥ दिक्खावएहिं पत्तो धिइमं पिंडेसणाइविण्णाआ। पेढाइधरो अणुवत्तओ अ जोगो सलद्धीए ॥ १३२६ ॥ एसोवि समं गुरुणा पुढो व गुरुदत्तजोग्गपरिवारो। विहरइ तयभावम्मी विहिणा उ समत्तकप्पेणं ॥१३२७॥ जाओ अ अजाओ अदुविहोकप्पो उहोइ णायवो। एकिकोऽवि अदुविहो समत्तकप्पो अअसमत्तो॥१३२८॥ गीअत्थ जायकप्पो अग्गीओ खलु भवे अजाओ उ। पणगं समत्तकप्पो तदूणगो होइ असमत्तो॥१३२९ ॥ Jain Education inte IA KIww.jainelibrary.org Page #601 -------------------------------------------------------------------------- ________________ -SACROSAROKAROADCASTLOG* उउबद्धे वासासु उ सत्त समत्तो तदूणगो इअरो। असमत्ताजायाणं ओहेण ण होइ आहवं ॥ १३३०॥ हवइ समत्ते कप्पे कयम्मि अण्णोऽण्णसंगयाणंपि । गीअजुआणाभवं जहसंगारं दुवेण्हपि ॥१३३१॥ वइणीवि गुणगणेणं जा अहिआ होइ सेसवइणीणं । दिक्खासुआइणा परिणया य जोगा सलद्धीए ॥१३३२॥ केह ण होइ सलद्धी वयणीणं गुरुपरिक्खियं तासिं । जं सबमेव पायं लहुसगदोसा य णिअमेणं ॥१३३३॥ तंचण सिस्सिणिगाओ उचिए विसयम्मि होइ उवलद्धी। कालायरणाहिं तह पत्तंमिण लहुत्तदोसावि ॥१३३४॥ जायसमत्तविभासा बहुतरदोसा इमाण कायबा । सुत्ताणुसारओ खलु अहिगाइ कयं पसंगणं ॥ १३३५॥ | एत्थाऽणुजाणणविही सीसं काऊण वामपासम्मि । देवे वंदेह गुरू सीसो वंदित्तु तो भणइ ॥ १३३६॥ इच्छाकारेणऽम्हं दिसाइ अणुजाणहत्ति आयरिओ। इच्छामोत्ति भणित्ता उस्सरगं कुणइ उ तयत्थं ॥१३३७॥ चउवीसत्थय नवकार पारणं कड्डि थयं ताहे । नवकारपुच्वयं चिअ कड्डेइ अणुण्णणंदित्ति ॥१३३८॥ सीसोऽवि भाविअप्पा सुइ जह वंदिउं पुणो भणइ । इच्छाकारेणऽम्हं दिसाइ अणुजाणह तहेव ॥१३३९॥13 आह गुरू खमासमणाणं हत्थेणिमस्स साहुस्स । अणुजाणिअं दिसाइ सीसो वंदित्तु तो भणइ ॥ १३४० ॥ संदिसह किं भणामो वंदित्तु पवेअहा गुरू भणइ । वंदित्तु पवेअयई भणइ गुरू तत्थ विहिणा उ ॥१३४१॥ वंदित्तु तओ तुम्भं पवेइअं संदिसहत्ति साहणं । पवेएमि भणइ सीसो गुरुराह पवेअय तओ उ ॥१३४२॥ वंदित्तु णमोकारं कहुंतो से गुरुं पयक्खिणइ । सोऽवि अ देवाईणं व वासे दाऊण तो पच्छा ॥ १३४३ ॥ ACKGANGANAGANAGAR Jan Education Inter Law.jainelibrary.org Page #602 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाशुण्णा ॥ २९१ ॥ Jain Education Int सीसम्म पक्खिवंतो भण्णइ तं गुरुगुणेहिं वद्दाहि । एवं तु तिण्णि वारा उवविसह तओ गुरू पच्छा ॥ १३४४ ॥ सेसं जह सामइए दिसाइअणुजाणणाणिमित्तं तु । णवरं इह उस्सग्गो उवविसइ तओ गुरुसमीवे ॥ १३४५ ॥ दिति अतो वंदणयं सीसाइ तओ गुरुवि अणुसद्धिं । दोण्हवि करेइ तह जह अण्णोऽवि अ बुज्झई कोई ॥। १३४६ ॥ उत्तममिअं पयं जिणवरेहिं लोगुत्तमेहिं पण्णत्तं । उत्तमफलसंजणयं उत्तमजणसेविअं लोए ।। १३४७ ॥ घण्णाण णिवेसिज्जइ घण्णा गच्छंति पारमेअस्स । गंतुं इमस्स पारं पारं वचंति दुक्खाणं ॥ १३४८ ॥ संपाविण परमे णाणाई दुहितायणसमत्थे । भवभयभीआण दढं ताणं जो कुणइ सो घण्णो ॥ १३४९ ॥ अणवाहिहि जवि न सम्मं इहाउरा होंति । तहवि पुण भावविज्जा तेसिं अवर्णिति तं वाहिं ॥१३५० ॥ ताऽसि भावविज्जो भवदुक्खनिवीडिया तुहं एए । हंदि सरणं पवण्णा मोएअवा पयत्तेणं ॥ १३५१ ॥ मोइ अप्पमत्तो पर हिकरणम्मि णिचमुजत्तो । भवसोक्खा पडिबद्धो पडिबद्धो मोक्खसोक्खम्मि ॥ १३५२ ॥ ता एरिसोचिअ तुमं तहवि अ भणिओऽसि समयणीईए । णिअयावत्थासरिसं भवया णिच्चपि कायां ॥ १३५३॥ तुन्भेहिंपि न एसो संसाराडविमहाकडिलंमि । सिद्धिपुरसत्थवाहो जत्तेण खर्णपि मोत्तो ॥ १३५४ ॥ णय पडिकूलेअवं वयणं एअस्स नाणरासिस्स । एवं गिहवासचाओ जं सफलो होइ तुम्हाणं ॥ १३५५ ॥ इहरा परमगुरूणं आणाभंगो निसेविओ होइ । विहला य होंति तम्मी निअमा इहलोअपरलोआ ।। १३५६ ॥ ता कुलवहुणाएणं कज्जे निव्भथिएहिवि कर्हिचि । एअस्स पायमूलं आमरणतं न मोतवं ॥ १३५७ ॥ गणानुषिधिः अनुशास्तिश्च ॥२९१॥ Page #603 -------------------------------------------------------------------------- ________________ Jain Education Inter णाणस्स होइ भागी थिरयरओ दंसणे चरिते अ । घण्णा आवकहाए गुरुकुलवासं ण मुंचति ॥ १३५८ ॥ एवं चिअ वधिणी अणुसट्ठि कुणइ एत्थ आयरिओ । तह अज्जचंदण मिगावईण साहेइ परमगुणे ॥ १३५९ ॥ भइ सद्वीपि हु पुवं तुह गुरुपरिक्खि आसि । लद्धी वत्थाईणं णिअमा एगंतनिद्दोसा ॥ १३६० ॥ इह तु सुतो जाओसि तुमंति एत्थ वत्थुम्मि । ता जह बहुगुणतयं होइ इमं तह णु कायवं ॥ १३६१ ॥ उत्तु सपरिवारो आयरिअं तिप्पदक्खिणीकाउं । वंद पवेयणम्मी ओसरणे चैव य विभासा ॥ १३६२ ॥ अह समयविहाणं पालेइ तओ गणं तु मज्झत्थो । णिप्फाएइ अ अण्णे णिअगुणसरिसे पयत्तेणं ॥ १३६३ ॥ अणुओगगणाणुष्णा एवेसा वण्णिआ समासेणं । संलेहणत्ति दारं अओ परं किन्तइस्सामि ॥ १३६४ ॥ अणुओगगणाणुण्णा कयाऍ तयणुपालणं विहिणा । जंता करेइ ( धीरो ) सम्मं जाssवइओ चरमकालो उ ।। १३६५ ॥ संलेहणा इहं खलु तवकिरिया जिणवरेहिं पण्णत्ता । जं तीऍ संलिहिज्जइ देहकसायाइ णिअमेणं ॥ १३६६ ।। ओहेणं सवच्चि तव किरिआ जइवि एरिसी होइ । तहवि अ इमा विसिट्ठा धिप्पड़ जा चरिमकालम्मि ॥ १३६७॥ परिवालिऊण विहिणा गणिमाइपयं जईणमिअमुचिअं । अन्भुजुओ विहारो अहवा अब्भुज्जुअं मरणं ।। १३६८ ॥ एसो अ विहारोव हु जम्हा संलेहणासमो चैव । ता ण विरुद्धो णेओ एत्थं संलेहणादारे ॥ १३६९ ॥ भणिऊण इमं पढमं लेसुद्देसेण पच्छओ वोच्छं । दाराणुवाइगं चिअ सम्मं अब्भुज्जुअं मरणं ॥ १३७० ॥ Page #604 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा ***SAMOSTOLOSA ॥२९२॥ अघोच्छित्तीमण पंच तुलण उवगरणमेव परिकम्मो। अभ्युद्यत तवसत्तसुएगत्ते उवसग्गसंहे अ वडरुक्खे ॥ १३७१ ॥ दारगाहा ॥ विहारे पसो पुवावरकाले जागरमाणो उ धम्मजागरि। उत्तमपसत्थझाणो हिअएण इमं विचिंतेइ ॥१३७२॥ रिकर्म अणुपालिओ उ दीहो परिआओ वायणा तहा दिण्णा।णिप्फाइआ य सीसामऊझं किं संपर्य जुत्तं?॥१३७३॥1 किं णु विहारेणऽन्भुज्जएण विहरामऽणुत्तरगुणेणं । आऊ अब्भुजयसासणेण विहिणा अणुमरामि ॥१३७४॥18 पारद्धावोच्छित्ती इहि उचिअकरणा इहरहा उ । विरसावसाणओ णो इत्थं दारस्स संपाओ ॥१३७५॥दारं जिणसुद्धजहालंदा तिविहो अन्भुजओ इह विहारो। अन्भुज्जयमरणंपि अ पाउगमे इंगिणि परिणा॥१३७६॥ सयमेव आउकालं णा पुच्छित्तु वा बटुं सेसं । सुबहुगुणलाभकंखी विहारमन्भुजयं भयई ॥ १३७७॥ गणिउवझायपवित्ती थेरगणच्छेहआ इमे पंच । पायमहिगारिणो इह तेसिमिमा होइ तुलणा उ ॥ १३७८ ॥ गणणिक्खेवित्तिरिओगणिस्स जोवा ठिओजहिं ठाणे। जोतं अप्पसमस्स उणि क्खिवई इत्तरं चेव ॥१३७९॥ पिच्छामु ताव एए केरिसया होंतिमस्स ठाणस्स? । जोग्गाणवि पाएणं णिवहणं दुक्करं होई ॥१३८०॥ ण य बहुगुणचाएणं थेवगुणपसाहणं वुहजणाणं । इ8 कयाइ कजं कुसला सुपइट्टिआरंभा ॥१३८१॥ द्वारं॥ भा॥२९२॥ उवगरणं सुद्धेसणमाणजुअं जमुचिअं सकप्पस्स । तं गिण्हइ तयभावे अहागडं जाव उचिअंतु ॥१३८२ ॥ जाए उचिए अ तयं वोसिरह अहागडं विहाणेण । इअ आणानिरयस्सिह विणेअंतंपि तेण समं ॥१३८३ ॥ RECENSORRORSCRCk E** Jain Education Inter Di Page #605 -------------------------------------------------------------------------- ________________ Jain Education आणा इत्थ पमाणं विष्णेआ सङ्घहा उ परलोए । आराहणाऍ तीए धम्मो बज्क्षं पुण निमित्तं ॥ १३८४ ॥ उवगरणं उवगारे तीए आराहणस्स वहतं । पावद जहत्थनामं इहरा अहिगरणमो भणिअं ॥ १३८५ ॥ दारं ॥ परिकम्मं पुण इह इंदियाइ विणिअमणभावणा णेआ। तमवायादालोअण विहिणा सम्मं तओ कुणह ॥ १३८६ ॥ इंदिअकसायजोगा विणियमिआ तेण पुत्रमेव णणु । सचं तहावि जयई तज्जय सिद्धिं गणेंतो उ ॥ १३८७ ॥ इंदिअजोगेहिं तहा हऽहिगारो जहा कसाएहिं । एएहिं विणा णेए दुहवुड्डीचीअभूआउ || १३८८ ॥ जेण उ तेऽवि कसाया णो इंदिअजोगविरहओ हुंति । तणिमपि तओ तयत्थमेवेत्थ कायवं ॥ १३८९ ॥ दारं । इअ परिकम्मिअभावोऽणवभत्थं पोरिसाइ तिगुणतवं । कुणइ छुहाविजयट्ठा गिरिणइसीहेण दितो ॥। १३९० ॥ इक्किं ताव तवं करे जह तेण कीरमाणेणं । हाणी ण होइ जइआवि होइ छम्मासुवस्सग्गो ।। १३९१ ॥ अप्पाहारस्स ण इंदिआई विसएस संपयति । नेअ किलम्मइ तवसा रसिएसन सज्जई आवि ।। १३९२ ॥ भावणाएँ पंचिदिआणि दंताणि जस्स वसमेंति । इंदिअजोग्गायरिओ समाहिकरणाई कारेइ ॥ १३९३ ॥ इअ तवणिम्माओ खलु पच्छा सो सत्तभावणं कुणइ । निद्दाभयविजयट्ठा तत्थ उ पडिमा इमा पञ्च ॥ १३९४ ॥ पढमा वस्सयम्मी बीया बाहिं तइया चउकंमि । सुन्नघरम्मि चउत्थी तह पंचमिआ मसामि ॥ १३९५ ॥ एआसु थेवथेवं पुपवन्तं जिणेइ णिदं सो । मूसगछिका उ तहा भयं च सहसुग्भवं अजिअं ॥। १३९६ ।। 1 Page #606 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३गणागुण्णा AUTOCTOC परिकर्मणा तपःसत्त्वभावने ॥२९३॥ OCOCCASS एएण सो कमेणं डिभगतकरसुराइकयमे। जिणिऊण महासत्तो वहइ भरं निभओ सयलं ॥१३९७ ॥ अह सुत्तभावणं सो एगग्गमणो अणाउलो भयवं । कालपरिमाणहेउं सऽभत्थं सबहा कुणइ ॥ १३९८॥ उस्सासाओ पाणू तओ अथोवो तओऽविअ मुहुत्तो। एएहिं पोरिसीओ ताहिपि णिसाइ जाणेइ ॥१३९९॥ एत्तो उवओगाओ सदेव सोऽमूढलक्खयाए उ । दोसं अपावमाणो करेइ किच्चं अविवरीअं॥१४००॥ मेहाइच्छण्णेसुं उभओकालं अहव उवसग्गे । पहाइ भिक्खपंथे जाणइ कालं विणा छायं ॥१४०१॥ एगत्तभावणं तह गुरुमाइसु दिट्टिमाइपरिहारा । भावइ छिपणममत्तो तत्तं हिअयम्मि काऊणं ॥१४०२॥ ___ एगो आया संजोगिअंतुऽसेसं इमस्स (पिमं तु) पाएणं ।। दुक्खणिमित्तं सवं मोत्तुं (एयं ) मज्झत्थभावं तु ॥१४०३ ॥ इय भाविअपरमत्थो समसुहदुक्खोऽवहीअरो होइ।तत्तो अ सो कमेणं साहेइ जहिच्छिअं कजं ॥१४०४॥ एगत्तभावणाए ण कामभोगे गणे सरीरे वा। सजइ वेरग्गगओ फासेइ अणुत्तरं करणं ॥१४०५ ॥ दारं ॥ इअ एगत्तसमेओ सारीरं माणसं च दुविहंपि । भावइ बलं महप्पा उस्सग्गधिइसरूवं तु ॥ १४०६॥ पायं उस्सग्गेणं तस्स ठि (धि)ई भावणाबला एसो। संघयणेवि हु जायइ इम्हि भाराइबलतुल्लो ॥१४०७॥ सह सुहभावेण तहा जंता सुहभावथिजरूवा उ । एत्तो चिअ कायवा धिई णिहाणाइलाभेव ॥ १४०८॥ धिहबलणिवद्धकच्छो कम्मजयहाऍ उजओ मइमं । सवत्था अविसाई उवसग्गसहो दर्द होइ॥१४०९॥दारं॥ ॥२९३॥ Jan Education inte X w.jainelibrary.org Page #607 -------------------------------------------------------------------------- ________________ सवासु भावणासुं एसो उ (य) विही उ होइ ओहेणं । एत्थं चसदगहिओ तयंतरं चेव केइत्ति ॥१४१०॥ जिणकप्पिअपडिरूवी गच्छे ठिअकुणइ दुविह परिकम्मं । आहारोवहिमाइसु ताहे पडिवजई कप्पं ॥१४११॥ तइआए अलेवाडं पंचण्णयरीऍ भयइ आहारं । दोण्हऽण्णयरी' पुणो उवहिं च अहागडं चेव ॥ १४१२॥ पाणिपडिग्गहपत्तो सचेल ( सचेलऽचेल) भेएण वावि दुविहं तु । जो जहरूवो होही सो तह परिकम्मए अप्पं ॥ १४१३ ॥ दारं ॥ निम्माओ अ तहिं सो गच्छाई सबहाऽणुजाणित्ता । पुबोइआण सम्म पच्छा उबवूहिओ विहिणा ॥१४१४॥ खामेइ तओ संघं सबालवुटुं जहोचिअं एवं । अचंतं संविग्गो पुवविरुद्ध विसेसेण ॥ १४१५॥ जं किंचि पमाएणं ण सुट्ठभे वट्टि मए पुविं । तं भे खामेमि अहं णिस्सल्लो णिकसाओत्ति ॥ १४१६ ॥ दवाई अणुकूले महाविभूईए अह जिणाईणं । अन्भासे पडिवजह जिणकप्पं असइ वडरुक्खे ॥१४१७॥ दारं॥ दाराणुवायमो इह सो पुण तइआए भावणासारं । काऊण तं विहाणं णिरविक्खो सबहा वयइ ॥१४१८ ।। पक्खीपत्तुवगरणे गच्छारामा विणिग्गए तम्मि । चक्खुविसयं अईए अयंति आनंदिया साहू ॥ १४१९॥ आभोएउं खेत्तं णिवाघाएण मासणिवाहिं । गंतूण तत्थ विहरइ एस विहारो समासेण ॥१४२०॥ एत्थ य सामायारी इमस्स जा होइ तं पवक्खामि । भयणाएँ दसविहाए गुरुवएसानुसारेण ॥ १४२१॥ | इच्छा मिच्छ तहकार आवस्सि निसीहियाय आपुच्छा। पडिपुच्छ छंदण णिमंतणा य उवसंपया चेव १४२२ Jan Education Intern Page #608 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा बलभावना प्रतिपत्तिः द्वाराणि ॥२९४॥ आवस्सिणिसीहिमिच्छापुच्छणमुवसंपयंमि गिहिएसु । अण्णा सामायारी ण होइ से सेसिआ पंच॥१४२३॥ आवस्सिअंनिसीहिअ मोत्तुं उवसंपयं च गिहिएसु । सेसा सामायारी ण होइ जिणकप्पिए सत्त॥१४२४॥ अहवावि चक्कवाले सामायारी उ जस्स जा जोग्गा । सा सवा वत्तवा सुअमाईआ इमा मेरा ॥ १४२५ ॥ सुअसंघयणुवसग्गे आयके वेअणा कइ जणा उ । थंडिल्ल वसहि केचिर उच्चारे चेव पासवणे ॥१४२६ ॥ ओवासे तणफलए सारक्खणया य संथवणया य।पाहुडिअअग्गिदीवे ओहाण वसे कइ जणाओ॥१४२७॥ भिक्खायरिआ पाणय लेवालेवे अतह अलेवे । आयंबिलपडिमाई जिणकप्पे मासकप्पे उ॥१४२८॥दारगाहा। आयारवत्थु तइयं जहण्णय होइ नवमपुवस्स।तहियं कालण्णाणं दस उक्कोसेण भिण्णाई॥१४२९ ॥ दारं॥ पढमिल्लयसंघयणाधिईए पुण वजकुड्डसामाणा। पडिवजंति इमं खलु कप्पं सेसा ण उ कयाइ ॥१४३०॥ दारं। दिवाई उवसग्गा भइआ एअस्स जइ पुण हवंति । तो अबहिओ विसहइ णिचलचित्तो महासत्तो ॥१४३१ ॥ दारं ॥ आयंको जरमाई सोवि हु भइओ इमस्स जइ होह। णिप्पडिकम्मसरीरो अहिआसइ तंपि एमेव ॥ १४३२ ॥ दारं ॥ अन्भुवगमिआ उवक्कमा य तस्स वेअणा भवे दुविहा । धुवलोआई पढमा जराविवागाइआ बीआ॥१४३३॥ एगोअ एस भयवं णिरवेक्खे सबहेव सवत्थ। भावेण होइ निअमा वसहीओ दवओ भइओ॥१४३४॥दारं॥ ॥२९४॥ Jan Education inte Lioww.jainelibrary.org Page #609 -------------------------------------------------------------------------- ________________ SACREACOCKRANC%CRI उच्चारे पासवणे उस्सग्गं कुणइ थंडिले पढमे । तत्थेव य परिजुग्णे कयकि वो उज्झई वत्थे ॥१४३५॥ दारं॥ अममत्ताऽपरिकम्मा दारविलब्भंगजोगपरिहीणा । जिणवसही थेराणवि मोत्तूण पमजणमकजे ॥ १४३६ ॥ दारं ॥ केचिरकालं वसहिह एवं पुच्छंति जायणासमए। जत्थ गिही सा वसही ण होइ एअस्स णिअमेण ॥१४३७॥ नो उच्चारो एत्थं आयरिअबो कयाइदवि जत्थ । एवं भणंति साविहु पडिकुट्ठा चेव एअस्स ॥१४३८॥ दारं ॥ पासवर्णपि अ एत्थं इमंमि देसंमि ण उण अन्नत्थ । कायचंति भणंती हु जाए एसावि णो जोग्गा ॥ १४३९ ॥ दारं ॥ ओवासोऽवि हु एत्थं एसो तुझंति न पुण एसोत्ति। ईअवि भणंति जहिअं सावि ण सुद्धा इमस्स भवे ॥१४४०॥ दारं ॥ एवं तणफलगेसु अ जत्थ विआरोतु होइ निअमेणं । एसाविहु दवा इमस्स एवंविहा चेव ॥१४४१॥दारं॥ सारक्खणत्ति तत्थेव किंचि वत्थुमहिगिच गोणाई।जाए तस्सारक्खणमाह गिही सावि हु अजोगा ॥१४४२॥ संठवणा सकारो पडमाणीए णुवेहमो भंते !। कायचंति अ जीएवि भणइ गिही सा वऽजोग्गत्ति ॥१४४३ ॥ दारं ॥ अण्णं वा अभिओगं चसहसंसूहअंजहिं कुणइ।दाया चित्तसरूवं जोगा सावि एअस्स ॥१४४४॥दारं॥ AARCA-%A4%AAKAR पञ्चव.५० Jain Education Inter w w w.jainelibrary.org Page #610 -------------------------------------------------------------------------- ________________ %1 जिनकल्पः 4 श्रीपञ्चव. ३ गणा णुण्णा % A ॥२९५॥ पाहुडिआ जीऍ बली कज्जइ ओसक्कणाइअंतत्थ । विक्खिरिअ ठाण सउणाअग्गहणे अंतरायं च ॥ १४४५ ॥ दारं ॥ अग्गित्ति साऽगिणी जा पमजणे रेणुमाइवाघाओ। अपमजणे अकिरिआ जोईफुसणंमि अविभासा ॥१४४६ ॥ दारं ॥ दीवत्ति सदीवाजातीऍविसेसोउ होइ जोइम्मि। एत्तो चिअइह भेओ सेसा पुरोइआदोसा॥१४४७॥दारं ओहाणं अम्हाणवि गेहस्सुवओगदायगो तंसि। होहिसि भणंति ठंते जीए एसावि से ण भवे ॥ १४४८ ॥ दारं । तह कह जणत्ति तुम्हे वसहिह एत्थंति एवमषि जीए। भणइ गिहीऽणुण्णाए परिहरए णवरमेअंपि ॥ १४४९ ॥ दारं । सुहममवि हु अचिअत्तं परिहरएसो परस्स निअमेणं । जं तेण तुसद्दाओ वजइ अण्णंपि तजणणीं ॥१४५० ।। दारं । भिक्खाअरिआ णियमा तहआए एसणा अभिग्गहिआ। एअस्स पुत्वभणिआ एक्काविअ होइ भत्तस्स ॥ १४५१ ॥ दारं । पाणगगहणं एवं ण सेसकालं पओअणाभावा। जाणइ सुआइसयओ सुद्धमसुद्धं च सोसबो॥१४५२॥दारं। 4-% CAR-TECRECIRCRORS-NKoresces 1- -1- ॥२९५॥ 4 4- X w Jan Education Inter .jainelibrary.org, Page #611 -------------------------------------------------------------------------- ________________ : R 2%A SamaMHINLAHTANITARISHARMARI TIT लेवालेवंति इह लेवाडेणं अलेघडं जं तु । अण्णण असंमिस्सं दुगंषि इह होइ विणेअं॥१४५३ ॥ दारं ॥ अल्लेवं पयईए केवलगंपि लु न तस्सरूवं तु । अण्णे उ लेवकारी अलेवमिति सूरओ बिंति ॥ १४५४॥ दारं ॥ णायंबिलमेअंपि हु अइसोसपुरीसभेअदोसाओ। उस्सग्गिअंतु किं पुण पयईए अणुगुणं जं से॥१४५५॥ दारं॥ पडिमत्ति अमासाई आईसहा अभिग्गहा सेसा। णो खल्लु एस पयजइ जंतस्थ ठिओ विसेसेणं॥१४५६॥ दारं। जिणकप्पत्ति अदारं असेसदाराण विसयमो एस।एअंमि एस मेराअवदायविवजिआणिअमा॥१४५७।।दार।। मासं निवसइ खित्ते छचीहीओ अकुणइ तत्थविअ । एगेगमडइ कम्माइवजणत्थं पइदिणं तु॥१४५८॥ दारं॥ कह पुण होज्जा कम्म एत्थ पसंगेण सेसयं किंपि । वोच्छामि लमाणं सीसजणविबोहणहाए ॥ १४५९ ॥ आभिग्गहिए सद्धा भत्तोगाहिमग बीय तिअ पूई। चोअग निधयणति अ उक्कोसेणं च सत्त जणा ॥ १४६०॥[सरछोडगाहा ] जिणकप्पाभिग्गहिअंदटुं तवसोसिअंमहासत्तं । संवेगागयसद्धा काई सड्डी भणिजाहि ॥ १४६१॥ किं काहामि अहण्णा ? एसो साह ण गिण्हए एअं। णत्थि महं तारिसयं अण्णं जमलजिआ दाहं ॥१४६२॥ सवपयत्तेण अहं कल्लं काऊण भोअणं विउलं । दाहामि पयत्रोणं ताहे भणई अ सो भयवं ॥ १४६३ ॥ अणिआओ बसहीओ भमरकालाणं च गोउलाणं च । समणाणं खजणागं सारहाणं च मेहाणं ॥१४३४ ॥ तीए अ उवक्खडि मुका बीही अ तेण धीरेण । अहीणमपरितंतो थिइअंच पहिंडिओ वीहिं ॥ १४६५ ॥ -% -09-2-4-20 PEPTIT - HÀ Nam Hàn 1-3-4551-5 Jan Education intern ar.jainelibrary.org Page #612 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा ॥ २९६ ॥ Jain Education Inter पढमदिवसम्म कम्मं तिण्णि अ दिवसाणि पूइअं होइ । पूईसु तिसुण कप्पड़ कप्पड़ तइए कए कप्पे ॥ १४६६ ॥ गाहिए अजं नवि आए कल्ल तस्स दाहामो । दोणि दिवसाणि कम्मं तइआई पूइअं होइ ॥ १४६७ ॥ तिहिं कप्पेहिं न कप्पड़ कप्पड़ तं छट्ठसत्तमदिणम्मि । अकरणदिअहो पढमो सेसा जं एक दोण्णि दिणा ॥ १४६८ ॥ अह सत्तमम्मि दिअहे पढमं वीहिं पुणोऽवि हिंडतं । दहूण साय सड्डी तं मुणिवसभं भणिजा हि ॥ १४६९ ।। किं णागयत्थ तइआ ? असइओ मे कओ तुह निमित्तं । इति पुट्ठो सो भयवं बिइआए से इमं भणइ ॥१४७० ॥ अणिआओ वसहीओ इचाइ जमेव वण्णिअं पुविं । आणाए कम्माई परिहरमाणो विशुद्धमणो ॥ ९४७१ ॥ चोएई पढमदिणे जइ कोइ करिज्ज तस्स कम्माई । तत्थ दिअं णाऊणं अजंपिडं चैव तत्थ कहं ॥। १४७२ ॥ अग एवं इहं जइ उ करिजाहि कोइ कम्माई । ण हि सो तं ण विआणइ सुआइसय जोगओ भयवं ॥। १४७३ ॥ एसो उण से कप्पो जं सत्तमगम्मि चेव दिवसम्मि । एत्थ अडइ एवं आरंभविवजगणिमित्तं ॥ १४७४ ॥ इअ अणियवित्तिं तं दहुं सद्भाणवी तदारंभे । अणिअयमो ण पवित्ती होइ तहा वारणाओ अ ॥। १४७५ ।। इअरेऽवाऽऽणा उच्चि गुरुमाइ निमित्तओ पइदिणंषि । दोसं अपिच्छमाणा अडंति मज्झत्थभावेण ॥। १४७६ ॥ एवं तु ते अहंता वसही एक्काए कइ वसिजाहि ! | वीहीए अ अडता एगाए कह अडिज्जाहि ॥ १४७७ ॥ erry aunty उक्कोसेणं वसंति सत्त जणा । अवरोप्परसं भासं वज्र्जिता कहवि जोएणं ॥। १४७८ ॥ वही एक्का एक्को चिअ पइदिणं अडइ एसो । अण्णे भगति भयणा सा य ण जुत्तिक्खमा णेआ ॥ १४७९ ॥ जिनकल्पः ॥ २९६ ॥ Page #613 -------------------------------------------------------------------------- ________________ Jain Educationonal एएसिं सतवीही एन्तो ञ्चिअ पायसो जओ भणिआ। कह नाम अगोमाणं ? हविज्ज गुणकारणं णिअमा ॥ १४८० ॥ अणो अजमेए वीहिविभागं अओ विआनंति । ठाणाईएहिं धीरा समयपसिद्धेहिं लिंगेहिं ॥ १४८१ ॥ एसा समायारी एएस समासओ समक्खाया । एत्तो खित्तादीअं ठिइमेएसिं तु वक्खामि ॥ १४८२ ॥ खित्ते कालचरिते तित्थे परिआएँ आगमे वेए । कप्पे लिंगे लेसा झाणे गगणा अभिगहा य ॥ १४८३ ॥ पचावण मुंडावण मणसाऽऽवण्णेऽवि से अणुग्धाया । कारण पिडिकम्मे भत्तं पंथो अ तहआए ॥ १४८४ ॥ द्वारगाथाद्वयं 1 खिते दुहे मग्गण जम्मणओ चेव संतिभावे अ । जम्मणओ जहिं जाओ संतीभा वो अ जहिं कप्पो ॥ १४८५ ॥ जम्मणसंतीभावेसु होज्ज सधासु कम्मभूमीसु । साहरणे पुण भइओ कम्मे व अकम्मभूमे वा ॥ १४८६ ॥ दारं ॥ उणिए दो जम्मणओ तिसु अ संतिभावेणं । उस्सप्पिणि विवरीओ जम्मण ओ संतिभावेण ॥ १४८७ ॥ गोसप्पिणिउस्सप्पिणि होइ पलिभागसो चउत्थम्मि। काले पलि भागेसु अ संहरणे होइ सबेसुं ॥ १४८८ ॥ दारं पढमे वा बीए वा पडिवजह संजमम्मि जिणकप्पं । पुत्रपडिवन्नओ पुण अण्णयरे संजमे हुजा ।। १४८९ ।। मज्झिमतित्राणं पढमे पुरिमंतिमाण बीअम्मि । पच्छा विसुद्धजोगा अण्णयरं पावइ तयं तु ॥ ९४९० ॥ तिथेति नियमओ चिय होइ स तित्थम्मि नपुण तदभावे । विगएणुप्पण्णे वा जाईस रणाइएहिं तु ॥। १४९१ ॥ Page #614 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणागुण्णा ॥ २९७ ॥ Jain Education Inter अहिअगरं गुणठाणं होइ अतित्थंमि एस किं ण भवे ? । एसा एअस्स दिई पण्णत्ता बीअरागेहिं ॥। १४९२ ॥ परिआओ अ दुभेओ गिहिजइभेएहिं होइ णायचो । एक्केक्को उ दुभेओ जहण्णउक्कोसओ चेव ॥ १४९३ ॥ अस्स एस ओ गिहिपरिआओ जहण्ण गुणतीसा । जइपरिआए वीसा दोस्रुवि मुक्कोस देखूणा ॥। १४९४ ॥ दारं । अप्पु णाहिजइ आगममेसो पडुच तं जम्मं । जमुचिअपगिट्ठजोगाराहणओ चेव कयकिचो ।। १४९५ ।। पुवाहीअं तु तयं पायं अणुसरह निश्चमेवेस । एगग्गमणो सम्मं विस्तोअसिगाइखयहेऊ ॥ १४९६ ॥ aa पत्तिकाले इत्थवज्जो उ होइ एगयरो । पुवपडियन्नगो पुण होज सवेओ अवेओ वा ।। १४९७ ॥ उवसमसेटीए खलु वेए उवसामि अंमि उ अवेओ । न उ खविए तज्जम्मे केवल पडि सेहभावाओ । १४९८ ॥ दारं ॥ टिमट्ठिए कप्पे आचेलक्काइएस ठाणेसुं । सर्व्वसु टिआ पढमो च ठिअ छसु अहिआ बिइओ || १४९९ ॥ आचेलक्कुद्देसिअंसिजाय रैरायपिंड किकम्मे । वर्गजिपडिक्कमणे मांसपजो सर्वकप्पे ॥ १५०० ॥ लिंगमि होइ भयणा पडिवज्जइ उभयलिंगसंपन्नो । उयरिंतु भावलिंगं पुत्रपवण्णस्स णिअमेण ॥। १५०१ ॥ इअरं तु जिण्णभावाइएहिं सययं न होइवि कथाएं । णय तेण विणावि तहा जायइ से भावपरिहाणी ।। १५०२ ।। दारं ॥ सासु विसुद्धा पडिवजह तीसु न पुण सेसासु । पुत्रपडिबन्नओ पुण होज्जा सवासुवि कहंचि ॥ १५०३ ॥ जिनकल्पः ॥ २९७॥ www.jainelibrary.ogle Page #615 -------------------------------------------------------------------------- ________________ णचंतसंकिलिट्ठासु थेवकालं व हंदि इअरासु । चित्ता कम्माण गई तहावि विरिअं फलं देह ॥१५०४॥दारं॥ झाणंमिवि धम्मेणं पडिवजइ सो पवड्डमाणेणं । इअरेसुवि झाणेसुं पुखपवण्णो ण पडिसिद्धो ॥ १५०५॥ | एवं च कुसलजोगे उद्दामे तिबकम्मपरिणामा। रोद्दद्देसुवि भावे इमस्स पायं निरणुबंधो॥ १५०६ ॥ दारं ॥ गणणत्ति सयपुहुत्तं एएसि एगदेव उक्कोसा । होइ पडिबजमाणे पडुच्च इअरा उ एगाई ॥ १५०७॥ पुवपडिवनगाण उ एसा उक्कोसिआ उचिअखित्ते।होइ सहस्सपुहत्तं इअरा एवंविहा चेव ॥१५०८॥ दारंग। वाईआभिग्गह विचित्तरूवा ण होंति इत्तिरिआ। एअस्स आवकहिओ कप्पो चिअभिग्गहोजेण॥१५०९॥ एयम्मि गोअराई णिअया णिअमेण णिरववाया यातप्पालणं चिअ परं एअस्त विसुद्धिठाणं तु॥१५१०॥ दारं॥ पवावेइ ण एसो अण्णं कप्पट्टिओत्ति काऊणं । आणाउ तह पथट्टो चरमाणसणिव गिरविक्खो ॥ १५११ ॥ उवएसं पुण विअरइ धुवपवावं विआणि कंची। तंपि जहाऽऽसण्णेणं गुणओ ण दिसादविक्खाए ॥ १५१२ ।। दारं ॥ मुंडावणावि एवं विपणेआ एत्य चोअगो आह । पवजाणंतरमो णिमा एसत्ति कीस पुढो ? ॥ १५१३ ॥ ___ गुरुराहेहण णिअमो पबइअस्सवि इमीए पडिसेहो। ___ अजोग्गस्साइसई [ पलिभग्गादोवि ] होइ जओ अओ पुढो दारं ॥१५१४ ॥ आवण्णस्स मणेणावि अइआरं निअमओ अ सुहमपि । पच्छित्तं चउगुरुगा सबजहण्णं तुणेअचं ॥१५१५॥ For Private &Personal use Only A Jan Education Inter ww.jainelibrary.org Page #616 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३गणाणुण्णा जिनकल्पः यथालन्दादिश्च ॥२९८॥ SAGAR CACACANCHAMAKACीर जम्हा उत्तरकप्पो एसोऽभत्तट्टमाइसरिसो उ । एगग्गयापहाणो तम्भंगे गुरुअरो दोसो ॥१५१६ ॥ दारं ॥ कारणमालंबणमो तं पुण नाणाइअंसुपरिसुद्धं । एअस्स तं न विजइ उचियं तव (प) साणा पायं ॥१५१७॥ सवत्थ निरवयक्खो आढत्तं चिअ दृढं समाणितो । वह एस महप्पा किलिट्ठकम्मक्खयणिमित्तं ॥१५१८॥ णिप्पडिकम्मसरीरो अच्छिमलाईवि णावणेइ सया । पाणंतिएवि अ तहा वसणंमि न वद्दई बीए॥१५१९॥ अप्पबहुत्तालोअणविसयाईओ उ होइ एसोति । अहवा सुभभावाओ बहुअंपेअंचिअ इमस्स ॥ १५२०॥ तहआए पोरुसीए भिक्खाकालो विहारकालो असेसासु तु उस्सग्गो पायं अप्पा य णिद्दत्ति ॥ १५२१ ॥ जंघाबलम्मि खीणे अविहरमाणोऽविणवरणावजे। तत्थेव अहाकप्पं कुणइ अजोगं महाभागो॥१५२२॥दारं। एसेव गमो णिअमा सुद्धे परिहारिए अहालंदे । नाणत्ती उ जिणेहिं पडिवजह गच्छऽगच्छे वा ॥ १५२३ ॥ तवभावणणाणत्तं करिति आयंबिलेण परिकम्मं । इत्तरिअ धेरकप्पे जिणकप्पे आवकहिआ उ॥ १५२४ ॥ पुणे जिणकप्पं वा अइंती तं चेव वा पुणो कप्पागच्छ वा यति पुणो तिपिणवि ठाणा सिमविरुद्धा॥१५२५॥ इत्तरिआणुवसग्गा आयंका वेयणा य ण भवंति।आवकहिआण भइआ तहेव छग्गामभागा उ॥१५२६॥ खित्ते कालचरित्ते तित्थे परिआगमागमे वेए । कप्पे लिंगे लेसा झाणे गणणा अभिगहा य ॥ १५२७॥ पञ्चावण मुंडावण मणसाऽऽवण्णेऽवि से अणुग्घाया। कारणणिप्पडिकम्मा भत्तं पंथो अतइआए ॥ १५२८ ॥ दारगाहा ॥ ॥२९८॥ Jain Education inte IR R ww.jainelibrary.org Page #617 -------------------------------------------------------------------------- ________________ -CAKACTeXC खित्ते भरहेरवए होति साहरणवजिआ णिअमा। एत्तो चिअविणेअंजमित्थ कालेऽविणाणत्तं ॥१५२९॥ तुल्ला जहण्णठाणा संजमठाणाण पढमबिइआणं । तत्तो असंखलोए गंतुं परिहारिअट्ठाणा ॥ १५३०॥ ताणवि असंखलोगा अविरुद्धा चेव पढमबीआणं। उवरिंपि तओसंखा संजमठाणा उ दोण्हंपि ॥१५३१॥ सट्ठाणे पडिवत्ती अण्णेसुवि होज पुवपडिवन्नो । तेसुवि वतो सो तीअणयं पप्प वुचइ उ ॥ १५३२॥ ठिअकप्पम्मी णिमा एमेव य होइ दुविहलिंगेऽवि। लेसा झाणादोषिणविहवंति जिणकप्पतुल्लाउ॥१५३३॥ गणओ तिण्णेव गणा जहाणपडिवत्ति सयसमुक्कोसा। उक्कोसजहण्णेणं सयसोच्चिअपुवपडिवण्णा॥१५३४॥ सत्तावीस जहण्णा सहस्स उक्कोसओअपडिवत्ती।सयसोसहस्ससोवा पडिवण्ण जहण्ण उक्कोसा॥१५३५॥ पडिवजमाण भइया इकोऽवि हु होज ऊणपक्खेवे। पुवपडिवन्नयाविहु भइआ एगो पुहुत्तं वा ॥१५३६॥ दारं॥ एअं खलु णाणत्तं एत्थं परिहारिआण जिणकप्पा । अहलं दिआण एत्तो णाणत्तमिणं पवक्खामि ॥१५३७॥ लंदं तु होइ कालो सो पुण उक्कोस मज्झिम जहण्णो। उदउल्ल करो जाविह सुक्का ता होइ उ जहण्णो॥१५३८॥ उक्कोस पुचकोडी मज्झे पुण होति गठाणा उ । एत्थ पुण पंचरत्तं उक्कोसं होअहालंदं ॥ १५३९॥ जम्हा उ पंचरत्तं चरंति तम्हा उ हुंतऽहालंदी। पंचेव होइ गच्छो तेसिं उक्कोसपरिमाणं ॥ १५४० ॥ जा चेव य जिणकप्पे मेरा सच्चेव लंदिआणपि । णाणत्तं पुण सुत्ते भिक्खाचरि मास कप्पे अ॥ १५४१॥ पडिबद्धा इअरेऽवि अ एकिका ते जिणा य थेरा या अत्थस्स उ देसम्मी असमत्ते तेऽवि पडिबंधो ॥१५४२॥ CAMERA _Jain Education in a l Page #618 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३गणाणुण्णा ॥२९ ॥ ACCCCCCORRECAMERCOMCN लग्गादिसुत्तरते तो पडिवजित्तु खित्तबाहि ठिआ। गिण्हंति जं अगहिअंतत्थ य गंतूण आयरिओ॥१५४३॥ यथालन्दतेसिं तयं पयच्छइ खित्तं एन्ताण तेसिसे दोसा । वन्दतमबंदंते लोगम्मी होइ परिवाओ ॥ १५४४॥ कल्पः ण तरिज जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लीपडिवसभगामबहि अण्णवसही वा ॥१५४५ ॥ तीए अ अपरिभोए ते बंदंतीण वंदई सो उ । तं चित्तुमपडिबंधा ताएँ जहिच्छाएँ विहरंति ॥ १५४६॥ जिणकप्पिआ व तहिअंकिंचि तिगिच्छं तु ते उ न करिति । जिप्पडिकम्मलरीरा अवि अच्छिमलंपि णऽवणिति ॥ १५४७॥ धेराणं णाणत्तं अतरंते अपिणंति गच्छरस । तेऽवि अ सिफासुएणं करिति सच तु परिकम्मं ॥१५४८॥ एकिकपडिग्गहगा सप्पाउरणा हवंति थेरा उ । जे पुगऽभी जिणकप्पे भय तसिं बत्थपायाई ।। १५४९ ॥ गणमाणो जहण्णा तिणि गणा सयग्गसो अउकोसा। पुरिसपमाणं पण्णरस सहस्ससो चेच उक्कोसो ॥ १५५० ॥ पडिवजमाणगा वा एकादि हविज ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥ १५५१॥ पुवपडिवनगाणवि उकोस जहण्णओ परीमाणं । कोडिपुहत्तं भणि होइ अहालंदिआणं तु ॥ १५५२॥ कयमित्थ पसंगेणं एसो अन्भुजओ इह विहारो। संलेहणासमो खलु सुविसुद्धो होइ णायबो ॥ १५५३ ॥|| पाएण चरमकाले जमेस भणिओ सयाणमणवजो। भयणाए अण्णया पुण गुरुकज्जाइहिं पडिबद्धा ॥१५५४॥ माmTTYSHOTTIMIRITAITIATTERIETIRITUREmmanumarmulaMETEREnime maamarpa २९॥ Jain Education into H owww.jainelibrary.opa Page #619 -------------------------------------------------------------------------- ________________ Jain Education Inte केई भांति एसो गुरुसंजमजोगओ पहाणोति । थेरविहाराओऽवि हु अच्चतं अप्पमायाओ ॥ १५५५ ॥ अण्णे परत्थविरहानेवं एसो अ इह पहाणोत्ति । एअस्सवि तदभावे पडिवत्तिणिसेहओ चैव ॥ १५५६ ।। अन्भुजयमेगयरं पडिवजिउकामों सोवि पवावे । गणिगुणसलद्विओ खलु एमेव अलद्वित्तोऽवि ॥ १५५७ ॥ एव पहाणी एसो एतेणेव आगमा सिद्धो । जुन्तीऽवि अ नेओ सपरुवगारो महं जम्हा ।। १५५८ ।। णय एतो उदगारी अण्णो णिवाणसाहणं परमं । जं चरणं साहिजड़ करसह सुहभावजोएण ॥ १५५९ ॥ अचंतिअसुहहेक एअं अण्णेसि णिअमओ चेव । परिणमइ अप्पणोऽवि हु कीरंतं हंदि एमेव ॥ १५६० ॥ गुरुसंजमजोगोऽवि हु विष्णेओ सपरसंजमो जत्थ । सम्मं पवहुमाणो थेरविहारे अ सो होइ ॥ १५६१ ॥ अच्चतम माओऽवि भावओ एस होइ णायचो । जं सुहभावेण सया सम्मं अण्णेसि तक्करणं ।। १५६२ ।। जइ एवं कीस मुणी थेरविहारं विहाय गीआदि । । पडिवजंति इमं नणु कालोचिअमणसणसमाणं ॥ १५६३ ॥ तक्काले उचिअस्सा आणा आराहणा पहाणेसा । इहरा उ आयहाणी निष्फलसत्तिक्खया णेआ ॥ १५६४ ॥ अassurभंगाओ एसो अहिगगुणसाहणसहस्स । हीणकरणेण आणा सत्तीऍ सयावि जइअवं ।। १५६५ ।। एतो अ इमं एवं जं दसपुवीण सुबई सुत्ते । एअस्स पडिस्सेहो तयण्णहा अहिंगगुणभावा ।। १५६६ ॥ एवं तत्तं न विसेसओ एव सत्तिरहिएहिं । सपरुवगारे जन्तो कायवो अप्पमतेहिं ॥ १५६७ ॥ सोयण थेरविहारं मोतुं अन्नत्थ होइ सुद्धो उ। एत्तो चिअ पडिसिद्धो अजायसम्मत्तकप्पो अ ।। १५६८ ।। ཏྭཱསམྨཊྛསོ Page #620 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३गणागुण्णा अभ्युद्यतमरणं Xxॐॐ254-- अजाओगीआणं असमत्तो पणगसत्तगा हिट्ठा । उउवासासुंभणिओ जहक्कम वीअरागेहिं ॥१५६९॥ पडिसिद्धवजगाणं थेरविहारो अ होइ सुद्धोत्ति । इहरा आणाभंगो संसारपवणो णियमा ॥ १५७०॥ कयमित्थ पसंगणं सविसयणिअया पहाणया एवं । दहव्वा बुद्धिमया गओ अ अब्भुजयविहारो॥१५७१ ॥ अन्भुजयमरणं पुण अमरणधम्मेहिं वणिअंतिविहं । पायवइंगिणिमरणं भत्तपरिण्णा य धीरेहिं ॥१५७२॥ संलेहणापुरस्सरमेअं पाएण वा तयं पुव्विं । वोच्छं तओ कमेणं समासओ उज्जयं मरणं ॥ १५७३ ॥ चत्तारि विचित्ताई विगईणिजूहिआई चत्तारि । संवच्छरे उ दोणि उ एगंतरिअंच आयाम॥१५७४॥ णाइविगिट्ठो अतवो छम्मासे परिमिअंच आयामं । अण्णेऽवि अ छम्मासे होइ विगिटुंतवोकम्मं ॥ १५७५ ॥ वासं कोडीसहि आयामं तह य आणुपुबीए । संघयणादणुरूवं एत्तो अद्धाइनिअमेण ॥ १५७६ ॥ देहम्मि असं लिहिए सहसा धाऊहिं खिज्जमाणेहिं । जायइ अज्झाणं सरीरिणो चरमकालम्मि ॥१५७७॥ विहिणा उ थेवथेवं खबिजमाणेहिं संभवइ णेअं। भवविडविवीअभूअं इत्थ य जुत्ती इमा आ॥१५७८ ॥ सइ सुहभावस्स तहा थेवविवक्खत्तणेण नो बाहा । जायइ बलेण महया थेवस्सारंभभावाओ ॥१५७९॥ ओवक्कमणं एवं सप्पडिआरं महाबलं णेअं। उचिआणासंपायण सइ सुहभावं विसेसेणं ॥ १५८०॥ थेवमुवकमणिशं बझं अभितरं च एअस्स । जाइ इअ गोअरत्तं तहा तहा समयभेएणं ॥ १५८१॥ जुगवं तु खविजंतं उदग्गभावेण पायसो जीवं । चावइ सुहजोगाओ बहुगुरुसेण्णं व सुहडंति ॥ १५८२॥ ॥३० ॥ Jan Education | Page #621 -------------------------------------------------------------------------- ________________ H आहऽप्पवहणिमित्तं एसा कह जुज्जई जइजणस्स। समभाववित्तिणो तह समयत्थविरोहओ चेव ?॥१५८३॥ तिविहाऽतिवायकिरिआ अप्पपरोभयगया जओ भणिया। बहुसो अणिट्ठफलया धीरोहिं अर्थतनाणीहि ॥ १५८४ ॥ भण्णइ सचं एअंण उ एसा अप्पवह णिमित्तंति । तल्लक्खणविरहाओ विहिआणुट्ठाणभावेण ॥ १५८५ ॥ जा खलु पमत्तजोगा णिमा रागाइदोससंसत्ता । आणाओ बहिभूआ सा होअइवायकिरिआ य ॥१५८६ ॥ जा पुण एअविउत्ता सुहभावविवडणा अनियमेणं । सा होइ सुद्धकिरिआ तल्लक्खणजोगओ चेव ॥१५८७॥ पडिवजह अ इमं जो पायं किअकिचिमो उ इह जम्मे । सुहमरणमित्तकिचो तस्सेसा जायइ जहुत्ता ॥ १५८ ॥ १५८८ ॥ मरणपडिआरभूआ एसा एवं च ण मरणनिमित्ता।जह गंडछेअकिरिआ णो आयविराहणारूवा ॥१५८९॥ अब्भत्था सुहजोगा असवत्ता पायसो जहासमयं । एसो इमस्स उचिओ अमरणधम्मेहिं निद्दिटो॥१५९०॥ ता आराहेमु इमं चरमं चरमगुणसाहगं सम्मं । सहभावविवड्डी खलु एवमिह पवत्तमाणस्स ॥ १५९१ ॥ उचिए काले एसा समयंमिवि वणिआ जिणिदेहिं । तम्हा तओ ण दुट्ठा विहिआणुट्ठाणओ चेव ॥१५९२॥ भावमवि संलिहेई जिणप्पणीएण झाणजोएणं । भूअत्थभावणाहिं परिवड्डा बोहिमूलाई ॥ १५९३ ॥ भावेद भाविअप्पा विसेसओ नवरि तम्मि कालम्मि । पयईए निग्गुणतं संसारमहासमुद्दस्स ॥ १५९४ ॥ ORSCORNA- NCRP - पशव.५१ - Jain Education Inter How.jainelibrary.org Page #622 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाणुण्णा नात्मवधः | अनशनिभावना ॥३०१॥ SC-AAMKUMKASST जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कडं रोद्दो भवसमुद्दो ॥ १५९५ ॥ धण्णोऽहं जेण मए अणोरपारम्मि नवरमेअंमि । भवसयसहस्सदुलहं लद्धं सद्धम्मजाणंति ॥ १५९६ ॥ एअस्स पहावेणं पालिजंतस्स सइ पयत्तेणं । जम्मंतरेऽपि जीवा पावंति ण दुक्खदोगचं ॥ १५९७ ॥ चिंतामणी अपुरो एअमपुत्वो य कप्परक्खोत्ति । एअं परमो मंतो एअं परमामयं एत्थ ॥ १५९८ ॥ इच्छं वेआवडिअं गुरुमाईणं महाणुभावाणं । जेसि पहावेणेअं पत्तं तह पालिअंचेव ॥ १५९९ ॥ तेसि णमो तेसि णमो भावेण पुणो पुणोऽवितेसि णमो। अणुवकयपहिअरया जे एयं दिति जीवाणं ॥१६००॥ नो इत्तो हिअमण्णं विजइ भुवणेऽवि भवजीवाणं । जाअइ अओच्चिअ जओ उत्तरणं भवसमुदाओ ॥१६०१॥ एत्थ उ सच्चे थाणा तयण्णसंजोगदुक्खसयकलिया। रोहाणुबंधजुत्ता अच्चंतं सबहा पावा ॥१६०२॥ किं एत्तो कट्टयरं ? पत्ताण कहिं चि मणुअजम्मंमि । जं इत्थवि होइ रई अचंतं दुक्खफलयंमि ॥ १६०३ ॥ तह चेव सुहमभावे भावइ संवेगकारए सम्मं । पवयणगन्भन्भूए अकरणनिअमाइसुद्धफले ॥१६०४॥ परसावजच्चावणजोएणं तस्स जो सयं चाओ। संवेगसारगरुओ सो अकरणणियमवरहेऊ ॥ १६०५ ॥ परिसुद्धमणुट्ठाणं पुत्वावरजोगसंगयं जं तं । हेमघडत्थाणीअं सयावि णिअमेण इट्ठफलं ॥ १६०६ ॥ जं पुण अप्परिसुद्धं मिम्मयघडतुल्लमो तयं णेअं। फलमित्ससाहगं चिअ ण सागुबंधं सुहफलंमि ॥१६८७॥ धम्ममि अ अइआरे सुहमेऽणाभोगसंगएऽवित्ति । ओहेण चयइ सच्चे गरहा पडिवक्खभावेण ॥१६०८॥ Jan Education Inter For Private & Personal use only T w.jainelibrary.org Page #623 -------------------------------------------------------------------------- ________________ Jain Education Interna सो चैव भावणाओ कयाइ उल्लसिअविरिपरिणामो । पावइ सेटिं केवलमेवमओ णो पुणो मरई ॥ १६०९ ॥ जइवि न पावइ सैढिं तहावि संवेगभावणाजुत्तो । णिअमेण सोगई लहइ तहय जिणधम्मबोहिं च ॥ १६१० ॥ - जमिह सुहभावणाए अइसयभावेण भाविओ जीवो । जम्मंतरेऽवि जायइ एवंविभावजुत्तो अ॥ १६११ ॥ एसेव बोहिलाभो सुहभावबलेण जो उ जीवस्स । पेञ्चावि सुहो भावो वासिअ तिल तिलना एणं ॥ १६१२ ॥ संलिहिणsप्पाणं एवं पञ्चप्पिणित्तु फलगाई । गुरुमाइए अ सम्मं खमाविरं भावसुद्धीए । १६१३ ॥ उवबूहिऊण सेसे पडिबद्धे तंमि तह विसेसेणं । धम्मे उज्जमिअत्रं संजोगा इह विओगंता ॥ १६१४ ॥ अथ वंदिऊण देवे जहाविहिं सेसए अ गुरुमाई । पञ्चक्खाइत्तु तओ तयंतिगे समाहारं ॥ १६१५ ॥ समभावम्म टिपा सम्मं सिद्धंतभणिअमग्गेण । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ।। १६१६ ।। सवत्थापडिबद्धो दंडाययमाइठाणमिह ठाउं । जावज्जीवं चिट्ठइ णिचिट्ठो पायवसमाणो ॥ १६१७ ॥ पढमिलुगसंघयणे महाणुभावा करिंति एवमिणं । एअं सुहभावचिअ णिश्चलपयकारणं परमं ।। १६१८ ॥ वाघाइअं भणिअं इह पकमाणुसारेणं । संभवह अ इअरंपितु भणियमिणं वीरागेहिं ॥ १६१९ ॥ सीहाई अभिभूओ पायवगमणं करेइ थिरचित्तो । आउंमि पहुप्पते विआणि नवर गीअत्थो । १६२० ॥ संघयणाभावाओ इअ एवं काउ जो उ असमत्थो । सो पुण थेवयरागं कालं संलेहणं काउं ॥ १६२९ ॥ इंगिणिमरणं विहिणा भत्तपरिष्णं व सत्तिओ कुणइ । संवेगभाविअमणो काउं णीसल्लमप्पाणं ॥ १६२२ ॥ v.jainelibrary.org Page #624 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३गणाYण्णा अनशनविधिः इंगिनीमरणं ॥३०२॥ इंगिणिमरणविहाणं आपञ्चज्जं तु विअडणं दाउं । संलेहणं च काउं जहासमाही जहाकालं ॥१६२३ ॥ पचक्खइ आहारं चउविहं णियमओ गुरुसमीचे । इंगिअदेसम्मि तहा चिट्ठपि हु इंगिअं कुणइ ॥ १६२४॥ उच्चत्तइ परिअत्तइकाइअमाईसु होइ उविभासा। किचंपि अप्पणचिअ जुंजइ नियमेण घिबलिओ॥१६२५॥ भत्तपरिणाएवि हु आपवजं तु विअडणं देइ । पुविं सीअलगोवि हु पच्छा संजायसंवेगो॥१६२६ ॥ वजइ अ संकिलिटुं विसेसओ णवर भावणं एसो। उल्लसिअजीवविरिओ तओ अ आराहणं लहइ १६२७ कंदप्पदेवकिब्बिस अभिओगा आसुरा य सम्मोहा। एसा उ संकिलिट्ठा पंचविहा भावना भणिआ १६२८ | जो संजओऽवि एआसु अप्पसत्थासु वइ कहंचि। सो तबिहेसु गच्छइ सुरेसु भइओ चरणहीणो॥१६२९॥ कंदप्पे कुक्कुइए दवसीले आवि हासणपरे । विम्हावितो अपरं कंदप्पं भावणं कुणइ ॥१६३०॥ पडिदारगाहा।। कहकहकहस्सहसणं कंदप्पो अणिहुआ य संलाबा । कंदप्पकहाकहणं कंदप्पुवएस संसा य॥१६३१॥ दारं॥ भमुहणयणाइएहिं बयणेहि अ तेहिं तेहिं तह चिट्ठ। कुणइ जह कुकुअं चिअ हसइ परो अप्पणा अहसं ॥ १६३२ ॥ दारं ॥ भासइ दुअंदुअंगच्छई अदपिअव गोविसो सरए। सबदवदवकारी फुट्टइव ठिओवि दप्पेणं ॥ १६३३ ॥ दा. | वेसवयणेहि हासंजणयंतो अप्पणो परेसिं च । अह हासणोत्ति भण्णइ घयणोच छले णिअच्छंतो॥१६३४॥दा. सुरजालमाइएहिं तु विम्हयं कुणइ तविहजणस्स । तेसु ण विम्हयइ सयं आहदृकुहेडएसुंच॥१६३५ ॥दारं॥ |३०२॥ Jain Education Inter -For Private &Personal use Only ow.jainelibrary.orget Page #625 -------------------------------------------------------------------------- ________________ R A CIASHARA************ नाणस्स केवलीणं धम्मायरिआण सवसाहणं। भासं अवण्ण माई किविसियं भावणं कुणइ ॥१६३६॥ पडि. काया वयाय ते चिअते चेव पमाय अप्पमायाय।मोक्खाहिआरिआणं जोइसजोणीहिं किं कजं?॥१६३७॥दारं सवेविण पडियोहेइण याविसेसेण देइ उवएसं। पडितप्पइ ण गुरूणविणाओ अइणिट्टिअट्ठो उ॥१६३८॥दा० जच्चाईहिं अवण्णं विहसइ वट्टइ णयावि उववाए। अहिओछिद्दप्पेही पगासवाई अणणुलोमो।।१६३९॥ दारं॥ अविसहणा तुरियगई अणाणुवित्ती अ अवि गुरूणपि । खणमित्तपीइरोसा गिहिवच्छलगा य संचइआ ॥ १६४० ॥ दारं ॥ गूहइ आयसहावं छायइ अ गुणे परस्स संतेऽवि । चोरो व सवसंकी गूढायारो हवइ मायी ॥१६४१॥ दारं ॥ कोउअ भूईकम्मे पसिणा इअरे णिमित्तमाजीवी। इड्डिरससायगुरुओ अभिओगं भावणं कुणइ ॥ १६४२॥ पडिदारं ॥ विम्हवणहोमसिरपरिरयाइ खारडहणाणि धूमे ।असरिसवेसग्गहणा अवयासणथंभणं बंधं ॥१६४३॥दारं॥ भूईअ महिआए सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडगरक्खा अभिओगमाईआ॥१६४४॥ दारं॥ पण्हो उ होइ पसिणं जं पासइ वा सयं तु तं पसिणं। अंगुङ्कुच्छिट्ठपए दप्पणे अ असितोअकुड्डाई (कुद्धाई ॥ पा.)॥ १६४५ ॥ दारं ॥ पसिणापसिणं सुमिणे विजासिढे कहेइ अण्णस्स।अहवा आईखणिआघंटिअसिटुं परिकहेइ॥१६४६॥ दारं॥ Jain Education inte For Private & Personal use only Al Page #626 -------------------------------------------------------------------------- ________________ कान्दर्षि श्रीपञ्चव. ३ गणा क्याद्या भावनाः गुण्णा ॥३०॥ तिविहं होइ णिमित्तं तीए पडप्पण्ण णागयं चेव । एत्थ सुभासुभअं अहिगरणेतर विभासाए॥१६४७॥ एयाणि गारवट्ठा कुणमाणो आभिओगिअं बंधे। बीअंगारवरहिओ कुवइ आराह उच्चं च ॥१६४८॥ दारं॥ अणुबद्धबुग्गहोच्चिअ संतत्ततवो णिमित्तमाएसी। णिकिव निराणुकंपो आसुरिअंभावणं कुणइ॥१६४९॥ णिचं विग्गहसीलो काऊण यणाणुतप्पई पच्छा।णय खामिओ पसीअइ अवराहीणं दुविण्हंपि॥१६५०॥ दारं। आहारउवहि सिज्जासु जस्स भावो उ निच्चसंसत्तो। भावोवहओ कुणइ अ तवोवहाणं तयट्ठाए ॥ १६५१॥ तिविहं हवइ निमित्तं एकिकं छविहं तु विण्णे। अभिमाणाभिनिवेसावागरि आसुरं कुणइ ॥१६५२॥ दारं। चंकमणाईसत्तो सुणिक्कियो थावराइसत्तेसुं। काउं व णाणुतप्पइ एरिसओ णिकिवो होइ ॥१६५३ ॥ दारं॥ जो उ परं कंपंतं दहण ण कंपए कढिणभावो । एसो उणिरणुकंपो पण्णत्तो वीअरागेहिं ॥१६५४ ॥ दारं ॥ उम्मग्गदेसओमग्गदूसओमग्गविप्पडीवत्ती।मोहेण य मोहित्तासम्मोहं भावणं कुणइ ॥१६५५॥ पडिदार॥ नाणाइ अ दृसिंतो तविवरीअं तु उद्दिसइ मग्गं । उम्मग्गदेसओ एस होइ अहिओ असपरेसिं ॥१६५६॥ णाणाइ तिविहमग्गं दूसइ जोजे अमग्गपडिवण्णे। अबुहोजाईए खलु भण्णइ सो मग्गदूसोत्ति॥१६५७॥दारं॥ जो पुण तमेव मग्गं दृसिउं पंडिओ सतकाए । उम्मग्गं पडिवज्जइ विप्पडिवन्नेस मग्गस्स ॥ १६५८॥ दारं ॥ तह २ उवयमइओ मुज्झइ णाणचरणंतरालेसुं । इड्डीओ अ बहुविहा द8 जत्तो तओ मोहो ॥ १६५९॥ जो पुण मोहेइ परं सम्भावेणं च कइअवेणं वा । समयंतरम्मि सो पुण मोहित्ता घेप्पइ सऽणेणं ॥१६६०॥ ॥३०३॥ Jan Education in For Private & Personal use only G w w.jainelibrary.org Page #627 -------------------------------------------------------------------------- ________________ एयाओ भावणाओ भाविता देवदुग्गई जति । तत्तोऽवि चुआ संताप (रि)ति भवसागरमणंतं ॥१६६१॥ एयाओ विसेसेणं परिहरई चरणविग्यभूआओ। एअनिरोहाओ चिअ सम्मं चरणंपि पावेइ ॥ १६६२॥ आह ण चरणविरुद्धा एआओ एत्थ चेव जंभणि जो संजओऽवि भइओ चरणविहीणोअइच्चाई॥१६६३॥ ववहारणया चरणं एआसुं जं असंकि लिट्ठोऽवि । कोई कंदप्पाई सेवइ ण उ णिच्छयणएणं ॥ १६६४ ॥ अखंडं गुणठाणं इ8 एअस्स णियमओ चेव । सइ उचियपवित्तीए सुत्तेवि जओ इमं भणियं ॥१६६५॥ जो जहवायं न कुणइ मिच्छट्टिी तओहु को अण्णो ?। वड्ढेइ अमिच्छत्तं परस्स संकं जणेमाणो॥१६६६॥ कंदप्पाईवाओ न चेह चरणम्मि सुबइ कहंचि (हिंवि)।ता एअसेवणंपि हु तवायविराहगं चेव ॥ १६६७॥ किंतु असंखिजाई संजमठाणाई जेण चरणेऽवि । भणियाई जाइभेया तेण न दोसो इहं कोइ ॥ १६६८॥ एआण विसेसेणं तच्चाओ तेण होइ कायचो । पुश्विं तु भाविआणवि पच्छायावाइजोएणं ॥ १६६९ ॥ कयमित्थ पसंगणं पगयं वोच्छामि सबनयसुद्धं । भत्तपरिणाए खलु विहाणसेसं समासेणं ॥ १६७०॥ वियडण अब्भुट्ठाणं उचिअं संलेहणं च काऊणं । पच्चक्खइ आहारं तिविहं च चउविहं वावि ॥ १६७१ ॥ उच्चत्तइ परिअत्तइ सयमण्णेणावि कारवइ किंचि । जत्थ समत्थो नवरं समाहिजणगं अपडिबद्धो ॥१६७२॥ मेत्तादी सत्ताइसु जिणिंदवयणेण तह य अचत्यं । भावेइ तिवभावो परमं संवेगमावण्णो ॥ १६७३ ॥ सुहझाणाओ धम्मो तं देहसमाहिसंभवं पायं । ता धम्मापीडाए देहसमाहिम्मि जइअचं ॥ १६७४॥ - SARLAA % Jain Education in For Private & Personal use only Page #628 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणाण्णा ॥३०४॥ इहरा छेवट्टम्मी संघयणे थिरधिईएँ रहिअस्स । देहस्सऽसमाहीए कत्तो सुहझाणभावोत्ति ? ॥ १६७५ ॥ चरणभातयभावम्मि अ असहा जायइ लेसावि तस्स णियमेणं तत्तोअपरभवम्मि अतल्लेसेसुंतु उववाओ॥१६७६।। वाभावी तम्हा उ महंमाणं पचक्खाणिस्स सवजत्तेणं । संपाडेअचं खलु गीअत्थेणं सुआणाए ॥ १६७७॥ भक्तपरिसो चिअ अप्पडिबद्धो दुल्लहलंभस्स विरइभावस्स । अप्परिवडणत्थं चिअतं तं चिट्ठ करावेद ॥ १६७८ ॥ ज्ञाध्यानम् तहवि तया अद्दीणो जिणवरवयणमि जायबहुमाणो। संसाराओं विरत्तो जिणेहिं आराहओ भणिओ॥ १६७९ ॥ जंसो सयावि पायं मणेण संविग्गपक्खिओ चेव । इअरोउ विरइरयणं न लहइ चरमेऽवि कालम्मि॥१६८०॥ संविग्गपक्खिओ पुण अण्णत्थ पयदिओऽविकाएणं।धम्मे चिअतल्लिच्छोदढरतिस्थिव्व पुरिसम्मि॥१६८१॥ तत्तो चिअ भावाओ णिमित्तभूमि चरमकालम्मि । उक्करिसविसेसेणं कोई विरईपि पावेइ ॥ १६८२ ॥ जो पुण किलिट्ठचित्तोणिरविक्खोऽणत्थदंडपडिबद्धो। लिंगोवघायकारी ण लहइ सो चरमकाले वि॥१६८३॥ चोएइ कहं समणो किलिट्ठचित्ताइदोसवं होइ । गुरुकम्मपरिणईओ पायं तह दवसमणो अ॥१६८४॥ गुरुकम्मओ पमाओ सो खलु पावो जओ तओऽणेगे। चोद्दसपुत्वधरावि हु अणंतकाए परिवसंति ॥१६८५॥3॥३०४॥ दुक्खं लगभइ नाणं नाणं लभ्रूण भावणा दुक्खं । भाविअमईवि जीवो विसएस विरजई दुक्खं ॥१६८६॥ अन्ने उ पढमगं चिअ चरित्तमोहक्खओवसमहीणा। पवइआ ण लहंती पच्छावि चरित्तपरिणामं ॥१६८७॥ CROSOCCASSROCCOLOROSCAUSA Jain Education inte M Mww.jainelibrary.org Page #629 -------------------------------------------------------------------------- ________________ CARALLEGESAMAY मिच्छट्ठिीआवि हु केई इह होंति दवलिंगधरा । ता तेसिं कह ण हुंती किलिट्ठचित्ताइआ दोसा॥१६८८ ॥ एत्थ य आहारो खलु उवलक्खणमेव होइ णायबो । वोसिरइ तओ सर्व उवउत्तो भावसल्लंपि ॥ १६८९ ॥d अण्णपिव अप्पाणं संवेगाइसयो चरमकाले । मण्णइ विसुद्धभावो जो सो आराहओ भणिओ॥१६९०॥ सत्वत्थापडिबद्धो मज्झत्थो जीविए अ मरणे अ।चरणपरिणामजुत्तो जो सो आराहओ भणिओ॥१६९१॥15 सो तप्पभावओ चिअखविउं तं पुचदुक्कडं कम्मं । जायइ विसुद्धजम्मो जोगो अपुणोऽविचरणस्स॥१६९२॥ एसो अ होइ तिविहो उक्कोसो मज्झिमो जहण्णो अ। लेसादारेण फुडं वोच्छामि विसेसमेएसि ॥१६९३ ॥ सकाए लेसाए उक्कोसगमंसगं परिणमित्ता। जो मरइ सो हुणिअमा उक्कोसाराहओ होइ॥ १६९४॥ जे सेसा सुक्काए अंसा जे आवि पम्हलेसाए । ते पुण जो सो भणिओ मज्झिमओ वीअरागेहिं ॥ १६९५॥ तेऊलेसाए जे अंसा अह ते उ जे परिणमित्ता। मरइ तओऽपि हुणेओ जहण्णमाराहओ इत्थ ॥१६९६॥ एसो पुण सम्मत्ताइभंगओ चेव होइ विष्णेओ। ण उ लेसामित्तेणं तं जमभवाणवि सुराणं ॥१६९७ ॥ आराहगो अ जीवो तत्तो खविऊण दुक्कडं कम्म।जायइ विसुद्धजम्मा जोगोऽवि पुणोवि चरणस्स ॥१६९८॥ आराहिऊण एवं सत्तट्ठभवाणमारओ चेव । तेलुकमत्थअत्थो गच्छइ सिद्धिं णिओगेणं ॥ १६९९ ॥ सवण्णुसन्बदरिसी निरुवमसुहसंगओ उ सो तत्थ । जम्माइदोसरहिओ चिट्ठइ भयवं सया कालं ॥१७००॥ एयाणि पंच वत्थू आराहिंता जहागर्म सम्म । तीअद्धाएँ अणंता सिद्धा जीवा धुअकिलेसा ॥१७०१॥ Jain Education T Page #630 -------------------------------------------------------------------------- ________________ श्रीपञ्चव. ३ गणा शुण्णा ॥ ३०५ ॥ Jain Education Int एयाणि पंच वत्थू आराहित्ता जहागमं सम्मं । इहिपि हु संखिज्जा सिज्यंति विवक्खिए काले ॥ १७०२ ॥ एयाणि पंच वत्थू आराहित्ता जहागमं सबं । एसद्धाएऽणता सिज्झिस्संती धुवं जीवा ॥ १७०३ ॥ याणि पंचवत्थू एमेव विराहिडं तिकालंमि । एत्थ अणेगे जीवा संसारपवडगा भणिआ || १७०४ ॥ raण एवमे एआणाराहणाऍ जइअवं । न हु अण्णो पडियारो होइ इहं भवसमुद्दमि ॥ १७०५ ।। एत्थवि मूलं अं एगंतेणेव भवसन्तेहिं । सद्भाइभावओ खलु आगमपरतंतया णवरं ॥ १७०६ ॥ जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विजइ छउमत्थाणं तम्हा एत्थेव जहअहं ॥ १७०७ ॥ अवज्झायरणरया पमाणयंता तहाविहं लोअं । भुवणगुरुणो वरागा पमाणयं नावगच्छंति ॥ १७०८ ॥ सुतेण चोइभ जो अण्णं उद्दिसिअ तं ण पडिवजे । सो तत्तवायवज्झो न होइ धम्मंमि अहिगारी ॥ १७०९ ॥ ती अबहुस्सुयणायं तक्किरिआद्दिसणा कह पमाणं ? । वोच्छिनंती अ इमा सुद्धा इह दी सई चेव ॥ १७१० ॥ आगमपरतंतेहिं तम्हा णिचंपि सिद्धिकंखीहिं । सङ्घमणुद्वाणं खलु काय अप्पमत्तेहिं ॥ १७११ ॥ एवं करितेहि इमं सत्तगुरूवं अणुंपि किरियाए । सद्वाणुमोअणाहिं संसंपि कयंति दट्ठवं ॥ इअ पंचवत्थुगमिणं उद्धरिअं रुद्दसुअसमुद्दाओ । आयाणुसरणत्थं भवविरहं इच्छमाणेणं ॥ १७१३ ।। १७१२ ॥ लेश्यामि राराधकता पंचवस्तु फलंच शा ★ स्वायत्तता ॥ ३०५ ॥ Page #631 -------------------------------------------------------------------------- ________________ Jain Education In गागं पुण इत्थं वरं गणिऊण ठाविअं एयं । सीसाण हिअट्ठाए सत्तरस सयाणि माणेण ॥ १७१४ ॥ ॥ इति सूरिपुरन्दर श्रीमहरिभद्रसूरीश्वरविरचितं पञ्चवस्तुप्रकरणं समाप्तम् ॥ इति श्रेष्ठि देवचन्दलालभाई जैनपुस्तकोद्धारे - ग्रन्थाङ्कः ६९. *.64% 16. Page #632 -------------------------------------------------------------------------- ________________ इति पञ्चवस्तुप्रकरणं समाप्तम् ॥ श्री सुणसागरजी मक्षा इति श्रेष्ठि देवचन्दलालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ६९. Jan Education International Page #633 -------------------------------------------------------------------------- ________________ - श्री आगमोदय समिति का " दयागुणः सर्वगुणप्रधानम् " वीर संवत. २४४४. Jan Education International Page #634 -------------------------------------------------------------------------- ________________ Jan Education International