SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ यो यत उत्पद्यते व्याधिस्तैलादेः स वर्जितेन तेनैव क्षयमेति, कर्मव्याधिरपि नवरमेवं मन्तव्यो निदानवर्जनेनेति आवश्यक गाथार्थः॥ ६३ ॥ ततश्च विधिः उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा।आलोअणनिंदणगरहणाहिं नपुणो अ बीअं च ॥४६४॥3 उत्पन्नोत्पन्ना माया अकुशलकर्मोदयेन अनुमार्गतो निहन्तव्या स्वकुशलवीर्येण, कथमित्याह-आलोचननिन्दागहाभिः, न पुनश्च द्वितीयं वारं तदेव कुर्यादिति गाथार्थः ॥ ६४ ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अणुचरिअवं अगवत्थपसंगभीएणं ॥४६५॥ __ 'तस्य च'आसेवितस्य प्रायश्चित्तं यन्मार्गविद्वांसो गुरव उपदिशन्ति सूत्रानुसारतः तत्तथा अनुचरितव्यमनवस्थाप्रसङ्गभीतेन, प्रसङ्गश्च 'एकेण कयमकज' मित्यादिना प्रकारेणेति गाथार्थः ॥ ६५ ॥ प्रकृतमाह आलोइऊण दोसे गुरुणो पडिवन्नपायछित्ताओ।सामाइअपुव्वअं ते कढिति तओ पडिकमणं ॥ ४६६॥ AL आलोच्य दोपान गुरोः ततः प्रतिपन्नप्रायश्चित्ता एप, किमित्याह-सामायिकपूर्वकं 'ते' साधवः ‘पठन्ति' अनुस्मरन्ति | प्रतिक्रमणमिति गाथार्थः ॥ ६६ ॥ तं पुण पयंपएणं सुत्तत्थेहिं च धणिअमुवउत्ता। दंसमसगाइ काए अगणिन्ता धिइबलसमेआ ॥४६७॥ %A4-964-64-24464 Jan Educa t ional For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy