SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चत्र. प्रतिदिनक्रिया २ ॥ ७६ ॥ Jain Education Int विधिः विणएण विणयमूलं गंतॄणायरि अपायमूलंमि । जाणाविज सुविहिओ जह अप्पाणं तह परंपि ॥ ४६० ॥ & आवश्यक - विनीयतेऽनेन कर्मेति विनयः - पुनस्तदकरणपरिणामः तेन 'विनयमूलं' संवेगं 'गत्वा' प्राप्य 'आचार्यपादमूले' आचार्यान्तिक एव ज्ञापयेत् सुविहितः - साधुर्यथाऽऽत्मानं तथा परमपि विस्मृतं समानधार्मिकमिति गाथार्थः ॥ ६० ॥ आलो चनागुणमाह कयपावोऽवि मणूसो आलोइअनिंदिओ गुरुसगासे । होइ अइरेगलहुओ ओहरिअभरोव भारवहो ॥ ४६१ ॥ कृपापोऽपि सन् मनुष्यः आलोचितनिन्दितो 'गुरोः सकाशे' आचार्यान्तिक एव भवति अतिरेकलघुः, कर्म्माङ्गीकृत्य, अपहृतभर इव भारवहः कश्चिदिति गाथार्थः ॥ ६१ ॥ कथमेतदेवमिति, अत्रोपपत्तिमाहदुप्पणिहियजोगेहिं बज्झइ पावं तु जो उ ते जोगे । सुप्पणिहिए करेई झिज्जइ तं तस्स से संपि ॥ ४६२ ॥ दुष्प्रणिहितयोगे : मनोवाक्काय लक्षणैर्वध्यते पापमेव, यस्तु महासत्त्वस्तान् योगान् - मनःप्रभृतीन् सुप्रणिहितान् करोति क्षीयते 'तत्' दुष्प्रणिहितयोगोपात्तं पापं 'तस्य' सुरणिहितयोगकर्त्तुः, शेषमपि भवान्तरोपात्तं क्षीयते प्रणिधानप्रकर्षादिति गाथार्थः ॥ ६२॥ जो जत्तो उप्पज्जइ वाही सो वज्जिएण तेणेव । खयमेइ कम्मवाहीवि नवरमेवं मुणेअवं ॥ ४६३ ॥ For Private & Personal Use Only ॥ ७६ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy