________________
आवश्यकविधिः
किइकम्मं वंदणगं परेण विणएण तो पउंजंति । सबप्पगारसुद्धं जह भणिअं वीअरागेहिं ॥ ४५६ ॥ * कृतिकर्म वन्दनं परेण विनयेन 'ततः' तदनन्तरं प्रयुञ्जते, कथमित्याह-सर्वप्रकारशुद्धं उपाधिशुद्धमित्यर्थः,
यथा भणितं 'वीतरागैः' अर्हद्भिरिति गाथार्थः॥५६॥ प्रसङ्गतो वन्दनस्थानान्याहआलोयण वागरणस्स पुच्छणे पूअणंमि सज्झाए।अवराहे अ गुरूणं विणओमूलं च वंदणयं ॥४५७॥ | आलोचनायां तथा व्याकरणस्य प्रश्ने तथा पूजायां तथा स्वाध्याये तथाऽपराधे च क्वचिद्गुरोविनेयमूलं तु वन्दनमिति गाथार्थः ॥ ५७॥ वंदित्तु तओ पच्छा अद्धावणया जहक्कमेणं तु। उभयकरधरियलिंगा ते आलोअंति उवउत्ता ॥४५८॥
वन्दित्वा ततः पश्चादर्डावनताः सन्तो यथाक्रमेणैव उभयकरधृतलिङ्गा इति, लिङ्ग-रजोहरणं, 'ते' साधवः आलो. चयन्ति उपयुक्ता इति गाथार्थः ॥ ५८ ॥ किं तदित्याहपरिचिंतिएऽइआरे सुहुमेऽवि भवण्णवाउ उबिग्गा।अह अप्पसुद्धिहेउं विसुद्धभावा जओ भणिय॥४५९॥
परिचिन्तितानतिचारान् 'सूक्ष्मानपि' पृथिव्यादिसङ्घट्टनादीन् , कथञ्चिदापतितान् वादरानपि, भवार्णवादुद्विग्नाः सन्तः अथात्मशुद्धिनिमित्तमालोचयन्तीति वर्त्तते विशुद्धभावाः सन्तः, यतो भणितमर्हद्भिरिति गाथार्थः ॥५९॥ किं तदित्याह
CCCCCXRESCRECOSAX
For Private & Personal Use Only
X
Jain Education inte
ww.jainelibrary.org