SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आवश्यकविधिः किइकम्मं वंदणगं परेण विणएण तो पउंजंति । सबप्पगारसुद्धं जह भणिअं वीअरागेहिं ॥ ४५६ ॥ * कृतिकर्म वन्दनं परेण विनयेन 'ततः' तदनन्तरं प्रयुञ्जते, कथमित्याह-सर्वप्रकारशुद्धं उपाधिशुद्धमित्यर्थः, यथा भणितं 'वीतरागैः' अर्हद्भिरिति गाथार्थः॥५६॥ प्रसङ्गतो वन्दनस्थानान्याहआलोयण वागरणस्स पुच्छणे पूअणंमि सज्झाए।अवराहे अ गुरूणं विणओमूलं च वंदणयं ॥४५७॥ | आलोचनायां तथा व्याकरणस्य प्रश्ने तथा पूजायां तथा स्वाध्याये तथाऽपराधे च क्वचिद्गुरोविनेयमूलं तु वन्दनमिति गाथार्थः ॥ ५७॥ वंदित्तु तओ पच्छा अद्धावणया जहक्कमेणं तु। उभयकरधरियलिंगा ते आलोअंति उवउत्ता ॥४५८॥ वन्दित्वा ततः पश्चादर्डावनताः सन्तो यथाक्रमेणैव उभयकरधृतलिङ्गा इति, लिङ्ग-रजोहरणं, 'ते' साधवः आलो. चयन्ति उपयुक्ता इति गाथार्थः ॥ ५८ ॥ किं तदित्याहपरिचिंतिएऽइआरे सुहुमेऽवि भवण्णवाउ उबिग्गा।अह अप्पसुद्धिहेउं विसुद्धभावा जओ भणिय॥४५९॥ परिचिन्तितानतिचारान् 'सूक्ष्मानपि' पृथिव्यादिसङ्घट्टनादीन् , कथञ्चिदापतितान् वादरानपि, भवार्णवादुद्विग्नाः सन्तः अथात्मशुद्धिनिमित्तमालोचयन्तीति वर्त्तते विशुद्धभावाः सन्तः, यतो भणितमर्हद्भिरिति गाथार्थः ॥५९॥ किं तदित्याह CCCCCXRESCRECOSAX For Private & Personal Use Only X Jain Education inte ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy