________________
श्रीपञ्चव. प्रतिदिनक्रिया २
॥ ७५ ॥
Jain Education Inter
रिणामात् कारणात् ' चारित्रशोधनार्थं' चारित्रनिर्मलीकरणाय 'पश्चात्तु' दोषचित्तधारणानन्तरं कुर्वन्ति 'ते' साधवः एतद् - वक्ष्यमाणमिति गाथार्थः ॥ ५२ ॥
नमुक्कार उater कितिकम्माऽऽलोअणं पडिक्कमणं ।
किइकम्म दुरालोइअ दुपडिक्कंते य उस्सग्गा ॥ ४५३ ॥ ( सूअगाहा )
नमस्कार ग्रहणात् 'नमोऽरहंताणं'ति भणति, चतुर्विंशतिग्रहणालोकस्योद्योतकरं पठन्ति कृतिकर्मग्रहणाद्वन्दनं कुर्वन्ति, आलोचनग्रहणादालोचयन्ति, प्रतिक्रमणग्रहणात्प्रतिक्रामन्ति, तदनु कृतिकर्म कुर्वन्ति, दुरालोचितदुष्प्रतिक्रान्तविषयं कायोत्सर्ग च कुर्वन्ति, सूचागाथासमासार्थः ॥ ५३ ॥ व्यासार्थं त्वाहउस्सग्गसमत्तीए नवकारेणमह ते उ पारिंति । चउवीसगंति दंडं पच्छा कति उवउत्ता ॥ ४५४ ॥
अधिकृतोत्सर्गसमाप्तौ सत्यां 'नमस्कारेण' 'नमोऽरहंताण' मित्येतावता 'अर्थ'अनन्तरं 'ते' साधवः पारयन्ति, चतुर्वि शतिरिति दण्डं पश्चात् पठन्त्युपयुक्ताः सन्त इति गाथार्थः ॥ ५४ ॥
| संडंसं पडिलेहिअ उवविसिअ तओ णवर मुहपोत्तिं । पडिलेहिउं पमज्जिय कायं सवेऽवि उवउत्ता ॥४५५॥ संदेशं प्रत्युपेक्ष्य प्रमृज्योपविश्य ततस्तु नवरं 'मुहपोत्तिं' मुखवस्त्रिकां प्रत्युपेक्ष्य प्रमृज्य च कार्य सर्वेऽप्युपयुक्ताः सन्त इति गाथार्थः ॥ ५५ ॥ ततः किमित्याह
For Private & Personal Use Only
आवश्यकविधिः
॥ ७५ ॥
ww.jainelibrary.org