SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ७५ ॥ Jain Education Inter रिणामात् कारणात् ' चारित्रशोधनार्थं' चारित्रनिर्मलीकरणाय 'पश्चात्तु' दोषचित्तधारणानन्तरं कुर्वन्ति 'ते' साधवः एतद् - वक्ष्यमाणमिति गाथार्थः ॥ ५२ ॥ नमुक्कार उater कितिकम्माऽऽलोअणं पडिक्कमणं । किइकम्म दुरालोइअ दुपडिक्कंते य उस्सग्गा ॥ ४५३ ॥ ( सूअगाहा ) नमस्कार ग्रहणात् 'नमोऽरहंताणं'ति भणति, चतुर्विंशतिग्रहणालोकस्योद्योतकरं पठन्ति कृतिकर्मग्रहणाद्वन्दनं कुर्वन्ति, आलोचनग्रहणादालोचयन्ति, प्रतिक्रमणग्रहणात्प्रतिक्रामन्ति, तदनु कृतिकर्म कुर्वन्ति, दुरालोचितदुष्प्रतिक्रान्तविषयं कायोत्सर्ग च कुर्वन्ति, सूचागाथासमासार्थः ॥ ५३ ॥ व्यासार्थं त्वाहउस्सग्गसमत्तीए नवकारेणमह ते उ पारिंति । चउवीसगंति दंडं पच्छा कति उवउत्ता ॥ ४५४ ॥ अधिकृतोत्सर्गसमाप्तौ सत्यां 'नमस्कारेण' 'नमोऽरहंताण' मित्येतावता 'अर्थ'अनन्तरं 'ते' साधवः पारयन्ति, चतुर्वि शतिरिति दण्डं पश्चात् पठन्त्युपयुक्ताः सन्त इति गाथार्थः ॥ ५४ ॥ | संडंसं पडिलेहिअ उवविसिअ तओ णवर मुहपोत्तिं । पडिलेहिउं पमज्जिय कायं सवेऽवि उवउत्ता ॥४५५॥ संदेशं प्रत्युपेक्ष्य प्रमृज्योपविश्य ततस्तु नवरं 'मुहपोत्तिं' मुखवस्त्रिकां प्रत्युपेक्ष्य प्रमृज्य च कार्य सर्वेऽप्युपयुक्ताः सन्त इति गाथार्थः ॥ ५५ ॥ ततः किमित्याह For Private & Personal Use Only आवश्यकविधिः ॥ ७५ ॥ ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy