SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आवश्यकविधिः श्रीपञ्चव. तत्पुनः-प्रतिक्रमणं पदं पदेन पठन्ति सूत्रार्थयोश्च तत्प्रतिबद्धयोरत्यन्तमुपयुक्ताः भावप्रणिधानेन दंशमशकादीन प्रतिदिन- काये लगतोऽप्यगणयन्तः सन्तो धृतिबलसमेता इति गाथार्थः ॥ ६७ ॥ क्रिया २ परिकडिऊण पच्छा किडकम्म काउनवरिखामंति।आयरिआई सत्रे भावेण सए तहा भणिअं॥ P पर्याकृष्य प्रतिक्रमणं पश्चात् कृतिकर्म-वन्दनं कृत्वा नवरं 'क्षमयन्ति' मर्षयन्ति, कान ? इत्याह-आचार्यादीन् , गुणवन्तः सर्वे साधवः 'भावेन' सम्यकपरिणत्या, श्रुते तथा भणितमेतदिति गाथार्थः ॥ ६८ ॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे ।जे मे केइ कसाया सव्वे तिविहेण खामेमि ॥४६९॥ &I आचार्योपाध्याये शिष्ये समानधार्मिके कुले गणे च तत्परिणामवशात् ये मम केचन कषाया आसन् सर्वास्त्रिविधेन | क्षमयामि तानाचार्यादीनिति गाथार्थः॥ ६९॥ सव्वस्स समणसंघस्स भगवओ अंजलिं सिरे काउं। सव्वं खमावइत्ता खमामि सव्वस्स अहयपि ॥४७०॥ ५॥ सर्वस्य श्रमणसङ्घस्य भगवतः सामान्यरूपस्य अञ्जलिं शिरसि कृत्वा सर्व क्षमयित्वा क्षमे सर्वस्य सङ्घस्याहमपीति गाथार्थः ॥ ७० ॥ तथासव्वस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ४७१ ॥ ७७॥ Jain Education in For Private & Personal Use Only RILww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy