SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १४१ ॥ Jain Education In एवं वसु ठवणा समणाणं वन्निआ समासेणं । अणुओगगणाणुन्नं अओ परं संपवक्खामि ॥ ९३१ ॥ उपसर्गा भगवतोऽपश्चिमतीर्थकरस्य, गर्भहरणं सङ्क्रामणमस्यैव, 'स्त्रीतीर्थं च ' मल्लिस्वामितीर्थे च अभव्या पर्षत् भगवत एव, कृष्णस्यापरकङ्कागमनम्, अवतरणं चंद्रसूर्ययोः सह विमानाभ्यां भगवत एव समवसरण इति गाथार्थः ॥ २६ ॥ हरिवंशकुलोत्पत्तिः मिथुनापहारेण, चमरोत्पातश्च सौधर्म्मगमनं, अष्टशतसिद्धिरेकसमयेन, असंयतानां पूजा, धिग्वर्णादीनां, दशाप्येते भावा अनन्तेन कालेन भवन्तीति गाथार्थः ॥ २७ ॥ ननु नेदं - मरुदेवीचरितमिह पठितम् अश्रवणाद् एतदाशयाह- 'सत्यम्' एवमेतद्, उपलक्षणं त्वेतान्याश्चर्याणि अतोऽन्यभावेऽप्यविरोधः, तथा च आश्चर्यभूतमिति च भणितं मया पूर्व, किमुक्तं भवति ? - नैतदप्यनवरतम्, अनन्तादेव कालादेतद्भवति, यदुतासंसारं वनस्पतिभ्य उद्धृत्य सिद्ध्यतीति गाथार्थः ॥ २८ ॥ किं न सर्वेषामेतदित्याह - तथा मरुदेविकल्पितभव्यत्वाभावात् सर्वेषां तथा प्रथममनुद्वर्त्तनात् तद्वदेव 'अकालाच्च' तथाविधकालाभावाच्च तथेत्वरगुणयोगाद्धेतोः अन्येषां न साधारणमेतत् - मरुदेव्युदाहरणमिति गाथार्थः ॥ २९ ॥ प्रकृतयोजनामाह - 'इय' एवं चरणमेव ' परमं' प्रधानं निर्वाणप्रसाधनम् 'इति' एवं सिद्धमेतदिति, 'तद्भावे' चरणप्राधान्यभावेऽधिकृतं खलु शेषमप्येतदर्थमेव, गुरुगच्छाद्यासेवनाद्यपि सिद्धं, 'कृतं प्रसङ्गेन पर्याप्तमानुषङ्गिकेणेति गाथार्थः ॥ ३० ॥ एतदुपसंहारेण द्वारान्तरसम्बन्धाभिधित्सयाऽऽह तइअं दारं सम्मत्तं For Private & Personal Use Only मरुदेवीमु केराश्चयता ॥ १४१ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy