SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगा- स्तवपरि ज्ञायां ॥१९८॥ आज्ञायाः आराधनस्य वर्तमानं सत् प्रामोति यथार्थनाम-उपकरणमिति, 'इतरथा' तदाराधनोपकाराभावे सत्यधिकरण-12पकरणमेव भणितं तदुपकरणमिति गाथार्थः ॥ ८५ ॥ परिकर्मद्वारमभिधातुमाह परिकर्मणी परिकम्मं पुण इह इंदियाइविणिअमणभावणा णेआ। तमवायादालोअण विहिणा सम्मं तओ कुणइ ॥ १३८६ ॥ इंदिअकसायजोगा विणियमिआ तेण पुवमेव णणु।सच्चं तहाविजयई तज्जय सिद्धिं गणेतो उ॥१३८७॥ इंदिअजोगेहिं तहाणेहऽहिगारो जहा कसाएहिं । एएहिं विणा णेए दुहवुड्डीबीअभूआउ ॥ १३८८ ॥2 जेण उ तेऽवि कसाया णो इंदिअजोगविरहओ हुंति । तविणिअमणंपि तओ तयत्थमेवेत्थ कायवं ॥१३८९॥ दारं । _ परिकर्म पुनरिह-प्रक्रमे इन्द्रियादिविनियमनभावना ज्ञेया, भावना-अभ्यासः, 'तत्' परिकर्म अपायाद्यालोचनवि-18 धिना इन्द्रियादीनां सम्यक् ततः करोतीति गाथार्थः॥८६॥ इन्द्रियकषाययोगाः सर्व एव विनियमितास्तेन-साधुना पूर्वमेव ननु, अत्रोत्तरं-सत्यमेतत्, तथापि यतते सः 'तजयाद्' इन्द्रियादिजयात् सिद्धिं गणयन्, प्रस्तुतस्येति गाथार्थः ॥८७॥ इन्द्रिययोगैस्तथा नेहाधिकारः प्रक्रमे यथा कपायैः, किमित्यत्राह-एभिर्विना नैते-इन्द्रिययोगा दुःखवृद्धिबी MARRIGARRORA Jain Education inte For Private & Personal Use Only NI www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy