________________
श्रीपञ्चव. अनुयोगा- स्तवपरि
ज्ञायां
॥१९८॥
आज्ञायाः आराधनस्य वर्तमानं सत् प्रामोति यथार्थनाम-उपकरणमिति, 'इतरथा' तदाराधनोपकाराभावे सत्यधिकरण-12पकरणमेव भणितं तदुपकरणमिति गाथार्थः ॥ ८५ ॥ परिकर्मद्वारमभिधातुमाह
परिकर्मणी परिकम्मं पुण इह इंदियाइविणिअमणभावणा णेआ।
तमवायादालोअण विहिणा सम्मं तओ कुणइ ॥ १३८६ ॥ इंदिअकसायजोगा विणियमिआ तेण पुवमेव णणु।सच्चं तहाविजयई तज्जय सिद्धिं गणेतो उ॥१३८७॥ इंदिअजोगेहिं तहाणेहऽहिगारो जहा कसाएहिं । एएहिं विणा णेए दुहवुड्डीबीअभूआउ ॥ १३८८ ॥2
जेण उ तेऽवि कसाया णो इंदिअजोगविरहओ हुंति ।
तविणिअमणंपि तओ तयत्थमेवेत्थ कायवं ॥१३८९॥ दारं । _ परिकर्म पुनरिह-प्रक्रमे इन्द्रियादिविनियमनभावना ज्ञेया, भावना-अभ्यासः, 'तत्' परिकर्म अपायाद्यालोचनवि-18 धिना इन्द्रियादीनां सम्यक् ततः करोतीति गाथार्थः॥८६॥ इन्द्रियकषाययोगाः सर्व एव विनियमितास्तेन-साधुना पूर्वमेव ननु, अत्रोत्तरं-सत्यमेतत्, तथापि यतते सः 'तजयाद्' इन्द्रियादिजयात् सिद्धिं गणयन्, प्रस्तुतस्येति गाथार्थः ॥८७॥ इन्द्रिययोगैस्तथा नेहाधिकारः प्रक्रमे यथा कपायैः, किमित्यत्राह-एभिर्विना नैते-इन्द्रिययोगा दुःखवृद्धिबी
MARRIGARRORA
Jain Education inte
For Private & Personal Use Only
NI www.jainelibrary.org