SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ पश्चच. ३४ Jain Education In भूता इति गाथार्थः ॥ ८८ ॥ येन पुनः कारणेन तेऽपि कषाया नेन्द्रियाऽऽयोगविरहिता भवन्ति, तद्विनियमनमपि ततः कारणात्तदर्थमेव-कषायविनियमनार्थमत्र कर्त्तव्यमिति गाथार्थः ॥ ८९ ॥ तपोभावनादिप्रतिपादनायाहपरिकमिअभावोऽब्भत्थं पोरिसाइ तिगुणतवं । कुण छुहाविजयट्ठा गिरिणइसीहेण दिट्टंतो ॥ १३९० ॥ इक्किक्कं ताव तवं करेइ जह तेण कीरमाणेणं । हाणी ण होइ जइआवि होइ छम्मासुवस्सग्गो ॥१३९१ ॥ अप्पाहारस्स ण इंदिआई विसएसु संपयति । नेअ किलम्मइ तवसा रसिएसु न सज्जई आवि ॥१३९२॥ तवभावणाऍ पंचिंदिआणि दंताणि जस्स वसमेंति । इंदिजग्गायरिओ समाहिकरणाई कारेइ || १३९३ ॥ इअ तवणिम्माओ खलु पच्छा सो सत्तभावणं कुणइ । निदाभयविजयट्टा तत्थ उ पडिमा इमा पञ्च ॥ १३९४ ॥ इय (ति) परिकमितभावः सन् इन्द्रियादिविनियमनेनानभ्यस्तम् - असात्मीभूतं पूर्वं पौरुष्यादीत्युपलक्षणमेतत् त्रिगुणं तपः करोति, त्रिवारासेवनेन, क्षुद्विजयाय - सात्मीभावेन क्षुद्विजयार्थं गिरिनदीसिंहेनात्र दृष्टान्तः, यथाऽसौ For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy