SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ R श्रीपञ्चष. अनुयोगा भावने स्तवपरिज्ञायां ॥१९९॥ CARELUGARCARLS गिरिनदी वेगवतीमसकृदुत्तरणेनापि प्रगुणमुत्तरति, एवमसावबाधकं तपः करोतीति गाथार्थः॥ ९०॥ तदेवाह तपःसत्त्व एकैकं पौरुष्यादि तावत्तपः करोति सात्मीभावेन यथा तेन तपसा क्रियमाणेन हानिन भवति विहितस्य यदापि भवति कथश्चित षण्मासानुपसर्गों दिव्यादिरिति गाथार्थः॥९॥ तपस एवं गुणान्तरमाह-अल्पाहारस्य तपसा न इन्द्रियाणिस्पर्शनादीनि 'विषयेषु' स्पर्शादिषु सम्प्रवर्त्तन्ते, धातुद्रेकाभावात्, न च क्लाम्यन्ति तपसा, सम्पन्नेषु रसिकेषु-अशनादिषु १ न सज्यते चापि, अपरिभोगेनानादरादिति गाथार्थः॥ ९२ ॥ तपोभावनया हेतुभूतया पञ्चेन्द्रियाणि दान्तानि सन्ति यस्य वशमागच्छन्ति प्राणिनः स इन्द्रिययोग्याचार्यः-इन्द्रियप्रगुणनक्रियागुरुः 'समाधिकरणानि' समाधिव्यापारान् कारयतीन्द्रियाणीति गाथार्थः ॥ ९३ ॥ द्वारान्तरसम्बन्धाभिधित्सयाऽऽह-'इ' एवं तपोनिर्मातः खलु पश्चादसौ मुनिः सत्त्वभावनां करोति, सत्त्वाभ्यासमित्यर्थः, निद्राभयविजयार्थमेतत् करोति, तत्र तु प्रतिमाः सत्त्वभावनायामेताः पञ्चेति गाथार्थः॥ ९४॥ पढमा उवस्सयम्मी बीया बाहिं तइया चउकमि ।। सुन्नघरम्मि चउत्थी तह पंचमिआ मसाणंमि ॥ १३९५॥ एआसु थेवथेवं पुवपवत्तं जिणेइ णिहं सो । मूसगछिक्का उ तहा भयं च सहसुब्भवं अजिअं ॥ १३९६ ॥ एएण सो कमेणं डिंभगतकरसुराइकयमेाजिणिऊण महासत्तो वहइ भरं निभओसयलं॥ १३९७ ॥ MSACACANCARNAME ॥१९९॥ ww.jainelibrary.org For Private & Personal Use Only Jain Education inte
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy