SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern न्त्यस्य स्थानस्य - प्रस्तुतस्य, उचिता नवेति, अयोग्यानामनारोपणमेवेत्याशङ्कयाह – योग्यानामपि सामान्येन प्रायो निर्वहणं प्रस्तुतस्य दुष्करं भवति, लोकसिद्धमेतदिति गाथार्थः ॥ ८० ॥ युक्त्या तुलनाप्रयोजनमाह-न च बहुगुणत्या गेन प्रामाणिकेन स्तोकगुणप्रसाधनं 'बुद्धजनानां ' विदुषामिष्टं कदाचित्कार्य, नैवेत्यर्थः किमित्यत आह-कुशलाः सुप्रतिष्ठितारम्भा भवन्तीति गाथार्थः ॥ ८१ ॥ उपकरणद्वारमाश्रित्याह उवगरणं सुद्धे सण माणजुअं जमुचिअं सकप्पस्स । तं गिण्हइ तयभावे अहागडं जाव उचिअं तु ॥ १३८२ ॥ जाए उचिए अ तयं वोसिरइ अहागडं विहाणेण । इअ आणानिरयस्सिह विष्णेअं तंपि तेण समं ॥ २३८३ ॥ | आणा इत्थ पमाणं विष्णेआ सबहा उ परलोए। आराहणाऍ तीए धम्मो बज्झं पुण निमित्तं ॥ १३८४ ॥ उवगरणं उवगारे तीए आराहणस्स वहतं । पावइ जहत्थनामं इहरा अहिगरणमो भणिअं ॥ १३८५॥ दारं । उपकरणं - वस्त्रादि शुद्धैषणामानयुक्तं यदुचितं स्वकल्पस्य, समयनीत्या, तद् गृह्णात्युत्सर्गेणादित एव तदभावे सति यथाकृतं गृह्णाति यावदुचितम्, अन्यद् भवति तावदेवेति गाथार्थः ॥ ८२ ॥ जाते सत्युचितोपकरणे 'तत्' प्राक्तनं व्युत्सजति यथाकृतं - उपकरणं विधानेन - सौत्रेण, 'इय' तत्त्यागनिःस्पृहतया आज्ञानिरतस्येह - लोके विज्ञेयं 'तदपि' मौलमुपकरणं तेन समं - पाश्चात्येनेति गाथार्थः ॥ ८३ ॥ किमित्यत आह-आज्ञाऽत्र प्रमाणं विज्ञेया सर्वचैव परलोके न त्वन्यत् किंचिद्, आराधनेन तस्या धर्मः, आज्ञात्वात्, बाह्यं पुनर्निमित्तमिति गाथार्थः ॥ ८४ ॥ उपकरणमप्युपकारे 'तस्या ' For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy