________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥१८३॥
SCORMASSACX
नाम भवेद्धम्मो, न भूतो न भविष्यती"ति गाथार्थः ॥ ५५॥ अस्ति यतः श्रुतिः स्मृतिश्च न चैषा-श्रुतिः स्मृतिश्च |
पूजाहि'अन्यार्थी' अविधेर्दोषनिष्पन्नपापा शक्यते इह वक्तुं, कुत इत्याह-अविनिश्चयात्-प्रमाणाभावादित्यर्थः, न चैवमिह
साया जिनभवनादौ श्रूयते पापवचनं प्रवचन इति गाथार्थः॥५६॥ परिणामे च सुखं न तेषां' जिनभवनादौ हिंस्यमानानामिष्यते अनिन्दा तन्निमित्तं जैनैः, नच सुखमपि मन्दापथ्यकृतसमं, विपाकदारुणमिष्यते, यस्मादेवं तत् तस्मात्तदुपन्यासमात्रमेव यदुक्तम्- १२५१'अह तेसिं परिणामे'त्यादिनेति गाथार्थः ॥५७॥ 'इ' एवं दृष्टेष्टविरुद्धं यद्वचनं ईदृशात् प्रवृत्तस्य सतः म्लेच्छादिभावतुल्यः शुभभावो हन्दि विज्ञेयो, मोहादिति गाथार्थः ॥ ५८ ॥ 'एगिदिआइ अह तं' इत्यादि यदुक्तं तत्परिहारार्थमाहएगिदिआइभेओऽवित्थं गणु पावभेअहेउत्ति । इट्ठो तहावि समए तह सुद्ददिआइभेएणं ॥ १२५९ ॥3 |सुदाण सहस्सेणवि ण बंभवज्झेह घाइएणंति।जह तह अप्पबहुत्तं एत्थवि गुणदोसचिंताए॥ १२६० ॥
एकेन्द्रियादिभेदोऽप्यत्र-व्यतिकरे ननु पापभेदहेतुरित्येवमिष्टः, तथापि स्वमते 'तथा' तेन प्रकारेण शूद्रद्विजातिभेदेनेति गाथार्थः॥ ५९ ॥ एतदेवाह-शूद्राणां सहस्रेणापि न ब्रह्महत्या इह घातितेनेति यथा भवतां तथाऽल्पबहुत्वमत्रापि गुणदोषचिन्तायां ज्ञेयमिति गाथार्थः ।। ६०॥ अप्पा य होति एसा एत्थं जयणाऍ वट्टमाणस्स। जयणा यधम्मसारो विन्नेआ धम्म(सव)कज्जेसु ॥१२६१॥ ॥१८३॥ जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तबुड्डिकरी जयणा एगंतसुहावहा जयणा ॥ १२६२ ॥
AAAAAASHRESEARSA
Jain Education Inte
l
For Private & Personal Use Only
w w.jainelibrary.org