SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Jain Education अत्थि जओ ण य एसा अण्णत्था तीरई इहं भणिअं । अविणिच्छयाण एवं इह सुबइ पाववयणं तु ॥ १२५६॥ परिणामे असुहं णो तेसिं इच्छिज्जइ ण य सुहंपि । मंदापत्थकयसमं ता तमुवण्णा समित्तं तु ॥ १२५७ ॥ इअ दिट्ठेटुविरुद्धं जं वयणं एरिसा पवित्तस्स । मिच्छाइभाव तुलो सुहभावो हंदि विपणेओ ॥ १२५८ ॥ आरम्भवतश्चेयं विहिता आरम्भान्तरनिवृत्तिदा प्रायः, विधिना कारणात् एवमपि चानिदाना विहितपरस्य इष्टा चैषापि - पीडा मोक्षफला, नाभ्युदयायैवेति गाथार्थः ॥ ५१ ॥ 'तत्' तस्मादस्यां - पीडायामधम्र्मो न, गुणभावेनेति, इह युक्तमपि वैद्यज्ञातमिदं प्रागुक्तं, हन्दि गुणान्तरभावाद्दर्शितं चैतद्, 'इतरथा' अविधिना गुणान्तराभावे वैद्यस्याप्यधर्म एव पीडायामिति गाथार्थः ॥ ५२॥ न च वेदगताऽप्येवं - जिनभवनादिगतहिंसावत् सम्यगापद्गुणान्विता एषा - हिंसा, तामन्तरेणापि जीवानां भावापदोऽभावात् न च दृष्टगुणा, साधुनिवासादिवत् तथाऽनुपलब्धेः, तद्युक्ततदन्तरनिवृत्तिदा - हिंसायुक्त क्रियान्तर निवृत्तिदा नैव, न हि प्राकू तद्वधप्रवृत्ता याज्ञिका इति गाथार्थः ॥ ५३ ॥ न च फलोद्देशप्रवृत्तित 'इयं' हिंसा मोक्षसाधिकापीति, 'श्वेतं वायव्यामजमालभेत भूतिकाम' इत्यादिश्रुतेः, मोक्षफलं च 'सुवचनं' स्वागम इत्यर्थः, शेषमर्थादिवचनसमं, फलभावेऽप्यर्थशास्त्रादितुल्यमिति गाथार्थः ॥ ५४ ॥ इहैवागमविरोधमाह-अग्निर्मा एतस्माद् - हिंसाकृताद् 'एनसः पापान्मुञ्चत्विति च्छान्दसत्वान्मोचयतु इति च श्रुतिरपि विद्यते वेदवागित्यर्थः, 'तत्पापफला' तदुक्तहिंसापापफला, 'तमसी' त्यादि च स्मृतिरपि विद्यते - " अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे” । “हिंसा For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy