________________
श्रीपञ्चव. प्रतिदिनक्रिया २
उत्सर्गे स्तवानियमः
॥ ५४॥
कायनिरोधो वा-ऊर्ध्वस्थानादिलक्षणः 'से' तस्य कायिकाद्युत्सर्गकर्तुः सामान्यागतस्य वा प्रायश्चित्तमिह कायिका-1 दीर्यापथिकायां यत्पुनः स्मरणं समुदानिकातिचाराणामिति गम्यते तद्विहितानुष्ठानमेव यतीनां, एतच्च कर्मक्षयकारणं परममिति गाथार्थः ॥ २४ ॥ पराभिप्रायमाशङ्कय परिहरन्नाहजइ एवं ताकिं पुण अन्नत्थवि सोन होइ नियमेण। पच्छित्तं होइ चिअअणिअमओ अणुस्सरणे॥३२५॥ । यद्येवं कायनिरोध एव तत्र प्रायश्चित्तं तत्किं पुनरन्यत्रापि-भिक्षाटनादिव्यतिरेकेण कायिकागमनादौ असौ-कायनिरोध एव चतुर्विंशतिस्तवानुस्मरणशून्यो न भवति 'नियमेन' अवश्यंतया प्रायश्चित्तमिति?, अत्र गुरुराह-भवत्येव, न च भवति, कुत इत्याह-अनियमे एव 'यद्' यस्मादनुस्मरणे, तथाहि-न चतुर्विंशतिस्तव एव तत्रापि चिन्त्येत, अपि तु यत्किञ्चिकुशलमिति, एतावता च नः प्रयोजनमित्यलं प्रसङ्गेन इति गाथार्थः ॥ २५ ॥
चिंतित्तु जोगमखिलं नवकारेणं तओ उ पारित्ता।
पढिऊण थयं ताहे साह आलोअए विहिणा ॥ ३२६ ॥ भिक्खिरिअत्ति दारं गयं ॥ 1 चिन्तायित्वा योगमखिलं-सामुदनिकं नमस्कारेण 'ततश्च' तदनन्तरं पारयित्वा 'णमो अरिहंताण'मित्यनेन ततः पठित्वा 'स्तवमिति'श्चतुर्विंशतिस्तवम् । व्याख्यातं शुद्धिद्वारम् , तद्व्याख्यानाच्चैयाँद्वारम् , अधुनाऽऽलोचनाद्वारमाहततः' चतुर्विशतिस्तवपाठानन्तरं गुरुसमीपं गत्वा ‘साधुः' भावतश्चारित्रपरिणामापन्नः सन् 'आलोचयेद्'भिक्षानिवेदनं |
॥५४॥
Jain Education inte
For Private & Personal Use Only
w
ww.jainelibrary.org
19