SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ R कुर्यात् विधिना प्रवचनोक्तेनेति गाथार्थः ॥ ३६ ॥ तत्र विधिप्रतिषेधरूपत्वात् शास्त्रस्य प्रतिषेधद्वारेणालोचनाविधिमाह- व्याक्षिप्तावक्खित्त पराहुत्ते पमत्ते मा कयाइआलोए।आहारंच करिती नीहारंवा जइ करेइ ॥३२७॥दारगाहा॥ दावनाव्याक्षिप्ते धर्मकथादिना 'पराङ्मुखे अन्यतोमुखे प्रमत्ते विकथादिना, एवम्भूते गुराविति गम्यते, मा कदाचिदालोच लोचनं येत्, तदोषानवधारणसम्भवाद् , आहारं वा कुर्वति सति, असहिष्ण्वकारकादिदोषसम्भवात् , नीहारं वा-मात्रकादौर सापुरीपपरित्यागं वा यदि करोति, शङ्काधरणमरणादिदोषसम्भवादिति गाथार्थः॥ २७॥ उक्तार्थप्रकटनार्थ चाह भाष्यकारः-15 कहणाई वक्खित्ते विगहाई पमत्त अन्नओ व मुहे । अंतर अकारगंवा नीहारे संक मरणं वा॥३२८॥ दारं॥ न व्याख्याता॥ A अवक्खित्तं संतं उवसंतमुवट्ठियं च नाऊणं । अणुनविउं मेहावी आलोएजा सुसंजए ॥ ३२९ ॥ अव्याक्षिप्तं सन्तमुपशान्तमुपस्थितं च ज्ञात्वा अनुज्ञाप्य मेधावी आलोचयेत् सुसंयत इति गाथासमासार्थः ॥ २९॥ व्यासार्थमाह कहणाई अवक्खित्तं कोहादुवसंत वट्रियमुवत्तं । संदिसहत्ति अणुणं काऊण विदिन्न आलोए॥३३०॥दार। पञ्चव.१०81 धर्मकथादिना अव्याक्षिप्तं-निर्व्यापारं, क्रोधादिनोपशान्तं, तदनासेवनेन, उपस्थितम्-उपयुक्तमालोचनाश्नवणे, - हमर ASHTRA Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy