SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आलोचना विधिः -4-32 श्रीपञ्चव. तमित्थंभूतं विज्ञाय सन्दिशतेत्येवमनुज्ञां कृत्वा 'वितीर्णे दत्ते प्रस्ताव इति गम्यते ततः 'आलोचयेत' निवे प्रतिदिन- गाथार्थः॥ ३०॥ तच्चैतत्परित्यागतोऽनेन विधिनेत्याहक्रिया २ | णटुं चलं च भासं मूअं तह ढढरं च वजिज्जा । आलोएज सुविहिओ हत्थं मत्थं च वावारं ॥३३१॥ नृत्यं चलं च-चलन् भाषा मौक्यं तथा ढड्डरं च वर्जयेत्, एतत्परित्यागतः आलोचयेत् सुविहितः हस्तं मात्रं च | व्यापारं चेति गाथार्थः ॥ ३१ ॥ व्यासार्थस्तु भाष्यादवसेयः, तच्चेदम्करपायभमुहसीसच्छिहोटुमाईहिं नच्चिअं नाम । दारं । चलणं हत्थसरीरे चलणं कारण भावेण ॥३२॥ करपादधृशिरोऽक्ष्योष्ठादिभिर्तितं नाम आलोचयेत् , करादीनां षण्णां विकारतो न प्रवृत्तः, स्थित्वा धारयतीत्येतन्न कर्त्तव्यं, चलनं हस्तशरीरयोः, सविकारमेतदपि न कार्य, चलनं कायेन भावेन च, कायेन परावर्त्तनं भावेन चारुभिक्षा-1 दोषगूहनमिति गाथार्थः ॥ ३२ ॥ गारस्थिअभासाओ य वजए मुअ ढङ्करं च सरं। आलोए वावारं संसटिअरे य करपत्ते ॥ ३२३ ॥ ___ आलोचयन् गृहस्थभाषाश्च वर्जयेत्, न केवलं नर्त्तितायेव, तथा 'मौक्यम्' अव्यक्तभाषणेन मूकभावं, 'ढड्ढरं च स्वरं' महानिर्घोषं वर्जयेत्, एतत्परित्यागेनालोचयेत्, व्यापार संसृष्टासंसृष्टविपयं करपात्रयोरिति गाथार्थः ॥३३॥ ४ एतदेव स्पष्टयति ASSSSSSऊर कामmania -SCRRC Jain Education internal For Private & Personal Use Only VI www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy