________________
श्रीपञ्चव. ३ गणागुण्णा
॥ २७६ ॥
Jain Education Inter
सो थेवओ बराओ गंभीरपयत्थ भणिइमग्गमि । एगंतेणाकुसलो किं तेसि कहेइ सुहुमपर्यं ? ॥ ९३८ ॥ चिभागं दण वहाण होअवण्णत्ति । पवयणधरो उ तम्मी इअ पवयणखिंसमो आ ॥ ९३९ ॥ ससाण कुण कह सो तहाविहो हंदि नाणमाईणं । अहिआहि असंपत्तिं संसारुच्छेअणिं परमं । ॥ ९४० ॥ अपत्तणओ पायं हे आइविवेगविरहओ वावि । नहु अन्न ओवि सो तं कुणइ अ मिच्छाभिमाणाओ ॥ ९४९ ॥ तो sविता कालेणवि होंति नियमओ चेव । सेसाणवि गुणहाणी इअ संताणेण विन्नेआ ॥ ९४२ ॥ नाणामभावे होइ विसिद्वाणऽणत्थगं सवं । सिरतुंडमुंडणाइचि विवज्जयाओ जहन्नेसिं ॥ ९४३ ॥ णय समहविगप्पेणं जहा तहा कयमिणं फलं देइ । अवि आगमाणुवाया रोगचिगिच्छाविहाणं व ॥ ९४४ ॥ इय दवलिंगमित्तं पायमगीआओ जं अणत्थफलं । जायइ ता विष्णेओ तित्थुच्छेओ अ भावेणं ॥ ९४५ ॥ कालोचिअत्तत्थे तम्हा सुविणिच्छियस्स अणुओगो । नियमाणुजाणिअवो न सवणओ चैव जह भणिअं ॥ ९४६ ॥ जह जह हुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ । अविनिच्छिओ अ समए तह २ सिद्धंतपडिणीओ ॥ ९४७ ॥
पिणीयं सो उत्तममइसएण गंभीरं । तुच्छकहणाए हिट्ठा सेसाणवि कुणइ सिद्धतं ॥ ९४८ ॥ अविणिच्छिओण सम्म उस्सग्गव बायजाणओ होइ। अविसय पओगओ सिं सो सपरविणासओ निअमा ॥ ९४९ ॥
For Private & Personal Use Only
अल्पज्ञे नानुयोगा
नुज्ञा
॥ २७६ ॥
www.jainelibrary.org