________________
मरुदेविसामिणीए ण एवमेअंति सुबए जेणं । सा खु किल वंदणिजा अचंतं थावरा सिद्धा॥९२४ ॥ सच्चमिणं अच्छेरगभूअं पुण भासिअं इमं सुत्ते । अन्नेऽवि एवमाई भणिया इह पुत्वसूरीहिं ॥ ९२५ ।। उवसग्ग गन्भहरणं इत्थीतित्थं अभाविआ परिसा । कण्हस्स अवरकंका अवयरणं चंदसूराणं ॥ ९२६ ॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अट्ठसय सिद्धा । अस्संजयाण पूआ दसवि अणंतेण कालेणं ॥ ९२७ ॥ नणु नेअमिहं पढिअं सचं उवलक्खणं तु एआई । अच्छेरगभूअंपिअ भणिों नेअंपि अणवरयं ॥९२८॥ तहभवत्ताऽभावा पढममणुबट्टणादकालाओ । इत्तरगुणजोगा खलु न सबसाहारणं एअं॥ ९२९ ॥ इअ चरणमेव परमं निधाणपसाहणंति सिद्धमिणं । तब्भावेऽहिगयं खलु सेसंपि कयं पसंगणं ॥९३०॥ एवं वएसु ठवणा समणाणं वनिआ समासेणं । अणुओगगणाणुन्नं अओ परं संपवक्खामि ॥९३१॥ जम्हा वयसंपन्ना कालोचिअगहिअसयलसुत्तत्था । अणुओगाणुन्नाए जोगा भणिआ जिणिंदेहिं ॥ ९३२॥ इहरा उ मुसावाओ पवयणखिंसा य होइ लोगम्मि । सेसाणवि गुणहाणी तित्थुच्छेओ अ भावेणं ॥ ९३३ ॥ अणुओगो वक्खाणं जिणवरवयणस्स तस्सऽणुण्णाओ। कायवमिणं भवया विहिणा सइ अप्पमत्तेणं ॥९३४॥ कालोचिअतयभावे वयणं निविसयमेवमेअंति । दुग्गयसुअंमि जहिमं दिजाहि इमाइं रयणा ॥ ९३५॥ किपि अहिअंपि इमं णालंबणमो गुणेहिं गरुआणं । एत्थं कुसाइतुलं अइप्पसंगा मुसावाओ॥ ९३६ ॥ अणुओगी लोगाणं किल संसयणासओ दढं होइ । तं अल्लिअंति तो ते पायं कुसलाभिगमहेउं ॥९३७॥
Jain Education Internet
For Private & Personal Use Only
w
w .jainelibrary.org