SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ।। ५० ।। Jain Education Inter वा 'द्रव्येण' दर्बी कुन्तादिना 'अर्थ' अयं द्रव्याभिग्रहो नाम - साध्वा चरणाविशेष इति गाथार्थः ॥ ९८ ॥ क्षेत्राभिग्रहमाह - अट्ठ उ गोअरभूमी एलुगविक्खंभमित्त गहणं च । सग्गामपरग्गामे एवइअ घरा य खित्तंमि ॥ २२९ ॥ अष्टौ गोचरभूमयो वक्ष्यमाणलक्षणाः तथा एलुकविष्कम्भमात्रग्रहणं च यथोक्तं "एलुकं विक्खंभइत्ता” तथा स्वग्रामपरग्रामयोरेतावन्ति च गृहाणि 'क्षेत्र' इति क्षेत्रविषयोऽभिग्रह इति गाथार्थः ॥ ९९ ॥ गोचरभूमिप्रतिपादनायाह - उज्जुग १ गंतुं पच्चागइआरगोमुत्तिआ३पयंगविही४ । पेडा५य अपेडा ६ अब्भितर ७बाहि संबुक्का ८ ॥ ३००॥ ऋज्वी गत्वा प्रत्यागतिर्गोमूत्रिका पतङ्गविधिः पेडा चार्द्धपेडा अभ्यन्तरवहिःसंयुक्केति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - "उज्जुगा आदिओ चेव हिंडतो उज्जुगं जाति तोंडाउ सन्नियइइ, गंतुं पच्चागइयाए तोंडं गंतूण तत्थ गहणं करेति आइओ सन्नियइइ, गोमुत्तिया वंकोवलिया, पयंगविही अणियया पयंगुड्डणसरिसा, | पेडा पेलिगा इव चउक्कोणा, अडपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, अभितरसंबुक्का वाहिरसंबुक्का य संखणाहिवित्तोवमा, एगीए अंतो आढवति बाहिरओ सन्नियदृइ, इयराए विवज्जउ ति ॥ कालाभिग्रहमाह - काले अभिग्गहो पुण आईमज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई बिति मज्झ तइअंते ||३०१ || 'काल' इति कालविषयोऽभिग्रहः पुनः किंविशिष्टः इत्याह- आदौ मध्ये तथैवावसाने प्रतीतभिक्षावेलायाः, तथा For Private & Personal Use Only द्रव्याद्या अभिग्रहाः ॥ ५० ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy