________________
श्रीपञ्चव. प्रतिदिन क्रिया २
।। ५० ।।
Jain Education Inter
वा 'द्रव्येण' दर्बी कुन्तादिना 'अर्थ' अयं द्रव्याभिग्रहो नाम - साध्वा चरणाविशेष इति गाथार्थः ॥ ९८ ॥ क्षेत्राभिग्रहमाह - अट्ठ उ गोअरभूमी एलुगविक्खंभमित्त गहणं च । सग्गामपरग्गामे एवइअ घरा य खित्तंमि ॥ २२९ ॥ अष्टौ गोचरभूमयो वक्ष्यमाणलक्षणाः तथा एलुकविष्कम्भमात्रग्रहणं च यथोक्तं "एलुकं विक्खंभइत्ता” तथा स्वग्रामपरग्रामयोरेतावन्ति च गृहाणि 'क्षेत्र' इति क्षेत्रविषयोऽभिग्रह इति गाथार्थः ॥ ९९ ॥ गोचरभूमिप्रतिपादनायाह - उज्जुग १ गंतुं पच्चागइआरगोमुत्तिआ३पयंगविही४ । पेडा५य अपेडा ६ अब्भितर ७बाहि संबुक्का ८ ॥ ३००॥
ऋज्वी गत्वा प्रत्यागतिर्गोमूत्रिका पतङ्गविधिः पेडा चार्द्धपेडा अभ्यन्तरवहिःसंयुक्केति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - "उज्जुगा आदिओ चेव हिंडतो उज्जुगं जाति तोंडाउ सन्नियइइ, गंतुं पच्चागइयाए तोंडं गंतूण तत्थ गहणं करेति आइओ सन्नियइइ, गोमुत्तिया वंकोवलिया, पयंगविही अणियया पयंगुड्डणसरिसा, | पेडा पेलिगा इव चउक्कोणा, अडपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, अभितरसंबुक्का वाहिरसंबुक्का य संखणाहिवित्तोवमा, एगीए अंतो आढवति बाहिरओ सन्नियदृइ, इयराए विवज्जउ ति ॥ कालाभिग्रहमाह -
काले अभिग्गहो पुण आईमज्झे तहेव अवसाणे । अप्पत्ते सइ काले आई बिति मज्झ तइअंते ||३०१ || 'काल' इति कालविषयोऽभिग्रहः पुनः किंविशिष्टः इत्याह- आदौ मध्ये तथैवावसाने प्रतीतभिक्षावेलायाः, तथा
For Private & Personal Use Only
द्रव्याद्या अभिग्रहाः
॥ ५० ॥
www.jainelibrary.org