________________
IncidenLanRamananemamasan
AALCALCALCOACANCIENCHALS
/जिणा बारसरूवाणि, थेरा चोहसरूविणो । अजाणं पन्नवीसं तु, अओ उ8 उवग्गहो ॥ ७७१ ॥5 | 'जिनाः' जिनकल्पिका द्वादशरूपाणि मानमित्यर्थः, पात्रादीन्युपधिमुपभुञ्जत इति वाक्यशेषः, एवं 'स्थविराः' स्थवि-14 रकल्पिकाश्चतुर्दशरूपिणः, पात्रादिचतुर्दशोपधिरूपवन्तः, 'आर्याणां' संयतीनां 'पञ्चविंशतिस्तु' पञ्चविंशतिरेव 'रूपाणि पात्रादीन्युपधिरुत्सर्गतो भवन्ति, अत उक्ताद् उपधेरूर्ध्वमुपग्रह इति-यथासम्भवमौपग्रहिक उपधिर्भवतीति श्लोकसमु-1
दायार्थः ॥ ७१ ॥ अवयवार्थ त्वाह ग्रन्थकारःहै पत्तं पत्ताबंधो पायढवणं च पायकेसरिआ । पडलाइँ रयत्ताणं च गोच्छओ पायणिजोगो ॥ ७७२ ॥ तिपणेव य पच्छागा रयहरणं चेव होइ मुहपोत्ती। एसो दुवालसविहो उवहीं जिणकप्पियाणं तु ॥७७३॥
पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेसरिका पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः, एतेषां स्वरूपं प्रमाणा-17 धिकारे वक्ष्याम इति गाथार्थः ॥ ७२ ॥ त्रय एव प्रच्छादकाः, कल्पा इत्यर्थः, रजोहरणं चैव भवति “मुहपोत्ती' मुख-181 वस्त्रिका, एष द्वादशविध उपधिः अनन्तरोदितः जिनकल्पिकानां भवतीति गाथार्थः ॥ ७३ ॥
बारसविहोऽवि एसो उक्कोस जिणाण न उण सबेसि । एसेव होइ निअमा पकप्पभासे जओ भणिअं ॥ ७७४ ॥
ALSO-CAAAAAAA
पञ्चव.२१
Jain Education inte
For Private & Personal Use Only
ww.jainelibrary.org