________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
॥ १२१ ॥
Jain Education Intern
द्वादशविधोऽप्येषः - अनन्तरोदितः उत्कृष्टो जिनानां भवति, सम्भव एषः, न पुनः सर्वेषामेष एव - द्वादशविधो भवति (नियमात् ), कुत इत्याह- 'प्रकल्पभाष्ये' निशीथभाष्ये यतो भणितमिति गाथार्थः ॥ ७४ ॥ किं भणितमित्याह - बिअतिअचउक्कपणगं नवदसएक्कारसेव बारसगं ।
एए अट्ठ विअप्पा उवहिंमि उ होंति जिणकप्पे ॥ ७७५ ॥ रयहरणं मुहपोत्ती दुविहो कप्पेक्कजुत्त तिविहो उ । रयहरणं मुहपोत्ती दुकप्प एसो चउद्धा उ ॥७७६॥ तिण्णेव य पच्छागा रयहरणं चेव होइ मुहपोत्ती । पाणिपडिग्गहिआणं एसो उबही उ पंचविहो ॥७७७ ॥ पत्तगधारीणं पुण णवाइभेया हवंति नायवा । पुत्तोवहिजोगो जिणाण जा बारकोसो ॥ ७७८ ॥
द्विकन्त्रिकचतुष्कपञ्चकनवदशैकादशद्वादशकं एतेऽन्तरोदिताः अष्टौ विकल्पा उपधौ भवन्ति जिनकल्प इति गाथार्थः ॥७५॥ एतानेव दर्शयति- रजोहरणं मुहपोत्तीत्ययं द्विविधः, कल्पैकयुक्तः त्रिविधस्तु अयमेवानन्तरोदितः, तथा रजोहरणं मुखपोत्ती 'द्विकल्प' इति कल्पद्वयमेव चतुद्धेति गाथार्थः ॥ ७६ ॥ त्रयः प्रच्छादकाः- कल्पाः रजोहरणं चैव भवति मुखपोत्ती 'पाणिप्रतिग्रहाणां' हस्तभोजिनामेष उपधिस्तु पञ्चविध इति गाथार्थः ॥ ७७ ॥ पात्रकधारिणां पुनः 'जिनानां' जिनकल्पिकानामिति योगः 'नवादिभेदाः' नवदशैकादशद्वादशरूपा भवन्ति ज्ञातव्याः, कथमित्याह - 'पूर्वोकोपधियोगात् ' द्विभेदादिपूर्वो
For Private & Personal Use Only
जिनकल्पिस्थविर
कल्पना
मार्याणां
चोपधिः
॥ १२१ ॥
www.jainelibrary.org