SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ XXXGAR तोपधियोगेन, पात्रकोपधिः सप्तविधः द्विविधेन युक्तो नवविधः, एवं त्रिविधादिष्वपि योजनीयं, दशविध एकादशविधो । द्वादशविध इति, आह च-यावत् द्वादशविधः उत्कृष्टो गणनाप्रमाणेनेति गाथार्थः ॥७८॥ स्थविरकल्पिकानधिकृत्याहहै एए चेव दुवालस मत्तग अइरेग चोलपट्टो । एसो अ चोदसविहो उवही पुण थेरकप्पंमि ॥७७९॥ __ 'एत एवं' अनन्तरोदिताःद्वादशोपधिभेदाः,के ते?, पत्तं पत्ताबन्धो पायट्ठवणं च पायकेसरिया भेदाः, मात्रकमतिरिक्त चोलपट्टकश्च, एतद्वययुक्तः एष एव चतुर्दशविध उपधिः पुनः 'स्थविरकल्पे' स्थविरकल्पविषय इति गाथार्थः ॥ ७९॥18 आर्या अधिकृत्याहपत्तं पत्ताबंधो पायट्टवणं च पायकेसरिआ। पडलाइँ रयत्ताणं गोच्छओ पायणिजोगो ॥ ७८० ॥ एए चेव उ तेरस अभिन्नरूवा हवंति विष्णेआ। उवहिविसेसा निअमा चोइसमे कमढए चेव ॥७८१॥| उग्गहऽणंतगपट्टो अड्डोरुअ चलणिआय बोद्धवा।अभितरबाहिणिअंसणी अतह कंचुए चेव ॥७८२॥ ओकच्छिअ वेकच्छिअ संघाडी चेव खंधकरणी अ। ओहोवहिम्मि एए अजाणं पण्णवीसं तु ॥७८३॥ पूर्ववत् ॥ ८॥ पूर्ववदेव, नवरं चतुर्दशं कमढगं चैवेति ॥८१॥ अवग्रहानन्तकपट्टः अोरुकं चलनिका च बोद्धव्या, अभ्यन्तरनिवसनी बहिर्निवसनी च तथा क चकश्चैवेति गाथार्थः॥८२॥ उत्कक्षिका वैकक्षिका सङ्घाटी चैव स्कन्धकरणी च ओघोपधौ एते आर्याणां सम्बन्धिनि पञ्चविंशतिस्तु भेदा इति गाथार्थः॥८३ ॥ CALCCANCE Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy