SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ गाथाङ्कः गाथा श्रीपञ्चव वृद्धविषयानुक्रमः REOGRAHA%AC ३ उपस्थापनावस्तु ६१०-६७८ उपस्थापनाया चोग्याः भूमयः पितापुत्रादिविधिः अप्रज्ञापनीयेऽपि सामायिक आकर्षाः पृथ्व्यादी. ना सजीवता व्रतषटुं तदतिचाराः परीक्षा उप स्थापनाविधिः मण्डल्याचाम्लानि ६७८-७०५ गुरुगच्छादौ यत्नः गुरुसेवाफलं गच्छवासः पा र्थक्ये हेतुः ७०६-७३७ वसतेर्मूलोत्तरगुणाः कालातिक्रान्ताद्या दोषाः (१०) स्त्रीपशुपण्डकरहिता वसतिः पार्श्वस्थादि संगवर्जनं संगात् दोषाः ७३८-७६८ उद्गमोत्पादनैषणामण्डलीदोषाः ७६९-८३९ उपकरणानि जिनकल्पिकानां स्थविराणामार्याणां च, उत्कृष्टादिविभागः पात्रपात्रबन्धप्रमाणं नन्दी पात्रं गोच्छके प्रयोजनं, केसरिकायाः पटलकानां स्वरूपं प्रमाणं प्रयोजनं च, रजनाणे प्रमाणं सप्रयोजनं पात्रप्रयोजनं कल्पानां मानं प्रमाणं प्रयोजनं च, रजोहरणमुखवत्रिकामात्रकचोलपट्टककमढकावग्रहानन्तकपट्टा|रुकनिवसनीउत्कक्षिकावैकक्षिकासंघाटीनां मानादि, पीठकनिषद्यादण्डकादिष्वोपप्रहिकेषु जघन्यादिविभागः, औधिकौपग्रहिकयोर्लक्षणं ८४०-८६४ तपसः कर्तव्यता भेदाः विवेकहेतुरचितमांसता पीडायामपि धर्मध्यानवृद्धिः क्षायोपशमिकताऽस्य ८६५-८७४ प्रतिपक्षाशयेन सूक्ष्मातिचारत्यागः क्षुद्रातिचा राणां मानुष्ये फलं -ESSAGE Wain Education For Private & Personal Use Only Twww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy