________________
गाथाङ्कः
गाथा
श्रीपञ्चव
वृद्धविषयानुक्रमः
REOGRAHA%AC
३ उपस्थापनावस्तु ६१०-६७८ उपस्थापनाया चोग्याः भूमयः पितापुत्रादिविधिः
अप्रज्ञापनीयेऽपि सामायिक आकर्षाः पृथ्व्यादी. ना सजीवता व्रतषटुं तदतिचाराः परीक्षा उप
स्थापनाविधिः मण्डल्याचाम्लानि ६७८-७०५ गुरुगच्छादौ यत्नः गुरुसेवाफलं गच्छवासः पा
र्थक्ये हेतुः ७०६-७३७ वसतेर्मूलोत्तरगुणाः कालातिक्रान्ताद्या दोषाः
(१०) स्त्रीपशुपण्डकरहिता वसतिः पार्श्वस्थादि
संगवर्जनं संगात् दोषाः ७३८-७६८ उद्गमोत्पादनैषणामण्डलीदोषाः ७६९-८३९ उपकरणानि जिनकल्पिकानां स्थविराणामार्याणां
च, उत्कृष्टादिविभागः पात्रपात्रबन्धप्रमाणं नन्दी
पात्रं गोच्छके प्रयोजनं, केसरिकायाः पटलकानां स्वरूपं प्रमाणं प्रयोजनं च, रजनाणे प्रमाणं सप्रयोजनं पात्रप्रयोजनं कल्पानां मानं प्रमाणं प्रयोजनं च, रजोहरणमुखवत्रिकामात्रकचोलपट्टककमढकावग्रहानन्तकपट्टा|रुकनिवसनीउत्कक्षिकावैकक्षिकासंघाटीनां मानादि, पीठकनिषद्यादण्डकादिष्वोपप्रहिकेषु जघन्यादिविभागः,
औधिकौपग्रहिकयोर्लक्षणं ८४०-८६४ तपसः कर्तव्यता भेदाः विवेकहेतुरचितमांसता
पीडायामपि धर्मध्यानवृद्धिः क्षायोपशमिकताऽस्य ८६५-८७४ प्रतिपक्षाशयेन सूक्ष्मातिचारत्यागः क्षुद्रातिचा
राणां मानुष्ये फलं
-ESSAGE
Wain Education
For Private & Personal Use Only
Twww.jainelibrary.org