________________
CARRAO
गाथाङ्कः .
चना नृत्यादिवर्जन ओघालोचना प्रमार्जनाप्रति-
लेखने भक्तादिदर्शनं कायोत्सर्गः ३४३-३६९ मण्डलीविधिः निमवणं जीर्णाभिनवश्रेष्ठिदृष्टान्तः
स्वाध्यायभावना भोजनविधिः रागादिहानिः
वैयावृत्त्यादीनि ३७०-३९२ विकृतेस्त्यागः भेदा निर्विकृतिकानि लेपकृतं आ
हारमानं पात्रक्षालनं प्रत्याख्यानं प्रच्छन्नभोजनता ३९३-४३३ संज्ञायाः कालः संघाटकः नियमद्रवप्रहणं गमन
विधिः स्थण्डिलभेदाः (१०२४ ) आपातसंलोकवर्जनं उपघातदोषाः अशुषिरं अविरकालकृतं विस्तीर्ण दूरावगाढं आसन्नबिलवर्जनं पूर्व दिगादिवर्जनं संसक्तग्रहणिविधिः प्रमार्जनाव्युत्सर्जन आपातेऽपवादः
गाथाङ्कः ४३४-४९२ अपरालप्रतिलेखना स्वाध्यायः कालोचारप्रश्र
वणभूमिप्रेक्षणं आवश्यकं कायोत्सर्गः आलोचना क्षामणाया आचरणा रत्नाधिकक्षामणा चारित्रा
द्युत्सर्गाः स्तुतयः देवतोत्सर्गः ४९३-५०५ प्राभातिकप्रतिक्रमणं तपश्चिन्ता ५०६-५५४ प्रत्याख्यानानि आकाराः आकारेष्वदोषता, त्रि-IN
विधमपि न बाधकं, प्रत्याख्याने भोगाभोगार्थता दानं वैयावृत्यं भरतज्ञातं स्पर्शनाद्याः शुद्धयः|
बहुवेलक्रिया प्रतिलेखना ५५५-५६९ स्वाध्यायगुणाः आत्महितज्ञानं भावसंवरः सं
वेगः निष्कम्पता तपो निर्जरा परदेशकता ।
अविधौ दोषाः ५७०-६०९ प्रव्रज्यामुण्डनादिभिर्योग्यता सूत्राध्ययनपर्यायाः।
... उपधानविधिः गुरुशुद्धिः परिणामप्रामाण्यं
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org