SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ CARRAO गाथाङ्कः . चना नृत्यादिवर्जन ओघालोचना प्रमार्जनाप्रति- लेखने भक्तादिदर्शनं कायोत्सर्गः ३४३-३६९ मण्डलीविधिः निमवणं जीर्णाभिनवश्रेष्ठिदृष्टान्तः स्वाध्यायभावना भोजनविधिः रागादिहानिः वैयावृत्त्यादीनि ३७०-३९२ विकृतेस्त्यागः भेदा निर्विकृतिकानि लेपकृतं आ हारमानं पात्रक्षालनं प्रत्याख्यानं प्रच्छन्नभोजनता ३९३-४३३ संज्ञायाः कालः संघाटकः नियमद्रवप्रहणं गमन विधिः स्थण्डिलभेदाः (१०२४ ) आपातसंलोकवर्जनं उपघातदोषाः अशुषिरं अविरकालकृतं विस्तीर्ण दूरावगाढं आसन्नबिलवर्जनं पूर्व दिगादिवर्जनं संसक्तग्रहणिविधिः प्रमार्जनाव्युत्सर्जन आपातेऽपवादः गाथाङ्कः ४३४-४९२ अपरालप्रतिलेखना स्वाध्यायः कालोचारप्रश्र वणभूमिप्रेक्षणं आवश्यकं कायोत्सर्गः आलोचना क्षामणाया आचरणा रत्नाधिकक्षामणा चारित्रा द्युत्सर्गाः स्तुतयः देवतोत्सर्गः ४९३-५०५ प्राभातिकप्रतिक्रमणं तपश्चिन्ता ५०६-५५४ प्रत्याख्यानानि आकाराः आकारेष्वदोषता, त्रि-IN विधमपि न बाधकं, प्रत्याख्याने भोगाभोगार्थता दानं वैयावृत्यं भरतज्ञातं स्पर्शनाद्याः शुद्धयः| बहुवेलक्रिया प्रतिलेखना ५५५-५६९ स्वाध्यायगुणाः आत्महितज्ञानं भावसंवरः सं वेगः निष्कम्पता तपो निर्जरा परदेशकता । अविधौ दोषाः ५७०-६०९ प्रव्रज्यामुण्डनादिभिर्योग्यता सूत्राध्ययनपर्यायाः। ... उपधानविधिः गुरुशुद्धिः परिणामप्रामाण्यं Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy